TITUS
Mahabharata
Part No. 568
Previous part

Chapter: 271 
Adhyāya 271


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
tato viniryāya purāt   kumbʰakarṇaḥ sahānugaḥ
   
tato viniryāya purāt   kumbʰakarṇaḥ saha_anugaḥ /
Halfverse: c    
apaśyat kapisainyaṃ taj   jitakāśy agrataḥ stʰitam
   
apaśyat kapi-sainyaṃ taj   jita-kāśy agrataḥ stʰitam / ՚

Verse: 2 
Halfverse: a    
tam abʰyetyāśu harayaḥ   parivārya samantataḥ
   
tam abʰyetya_āśu harayaḥ   parivārya samantataḥ /
Halfverse: c    
abʰyagʰnaṃś ca mahākāyair   bahubʰir jagatī ruhaiḥ
   
abʰyagʰnaṃś ca mahā-kāyair   bahubʰir jagatī ruhaiḥ /
Halfverse: e    
karajair atudaṃś cānye   vihāya bʰayam uttamam
   
karajair atudaṃś ca_anye   vihāya bʰayam uttamam / ՚

Verse: 3 
Halfverse: a    
bahudʰā yudʰyamānās te   yuddʰamārgaiḥ plavaṃgamāḥ
   
bahudʰā yudʰyamānās te   yuddʰa-mārgaiḥ plavaṃgamāḥ /
Halfverse: c    
nānāpraharaṇair bʰīmaṃ   rākṣasendram atāḍayan
   
nānā-praharaṇair bʰīmaṃ   rākṣasa_indram atāḍayan / ՚

Verse: 4 
Halfverse: a    
sa tāḍyamānaḥ prahasan   bʰakṣayām āsa vānarān
   
sa tāḍyamānaḥ prahasan   bʰakṣayāmāsa vānarān /
Halfverse: c    
panasaṃ ca gavākṣaṃ ca   vajrabāhuṃ ca vānaram
   
panasaṃ ca gava_akṣaṃ ca   vajra-bāhuṃ ca vānaram / ՚

Verse: 5 
Halfverse: a    
tad dr̥ṣṭvā vyatʰanaṃ karma   kumbʰakarṇasya rakṣasaḥ
   
tad dr̥ṣṭvā vyatʰanaṃ karma   kumbʰakarṇasya rakṣasaḥ /
Halfverse: c    
udakrośan paritrastās   tāraprabʰr̥tayas tadā
   
udakrośan paritrastās   tāra-prabʰr̥tayas tadā / ՚

Verse: 6 
Halfverse: a    
taṃ tāram uccaiḥ krośantam   anyāṃś ca hariyūtʰapān
   
taṃ tāram uccaiḥ krośantam   anyāṃś ca hari-yūtʰapān /
Halfverse: c    
abʰidudrāva sugrīvaḥ   kumbʰakarṇam apetabʰīḥ
   
abʰidudrāva sugrīvaḥ   kumbʰakarṇam apeta-bʰīḥ / ՚

Verse: 7 
Halfverse: a    
tato 'bʰipatya vegena   kumbʰakarṇaṃ mahāmanāḥ
   
tato_abʰipatya vegena   kumbʰakarṇaṃ mahā-manāḥ / ՙ
Halfverse: c    
śālena jagʰnivān mūrdʰni   balena kapikuñjaraḥ
   
śālena jagʰnivān mūrdʰni   balena kapi-kuñjaraḥ / ՚

Verse: 8 
Halfverse: a    
sa mahātmā mahāvegaḥ   kumbʰakarṇasya mūrdʰani
   
sa mahātmā mahā-vegaḥ   kumbʰakarṇasya mūrdʰani / ՙ
Halfverse: c    
bibʰeda śālaṃ sugrīvo   na caivāvyatʰayat kapiḥ
   
bibʰeda śālaṃ sugrīvo   na ca_eva_avyatʰayat kapiḥ / ՚

Verse: 9 
Halfverse: a    
tato vinadya prahasañ   śālasparśa vibodʰitʰa
   
tato vinadya prahasan   śāla-sparśa vibodʰitʰa /
Halfverse: c    
dorbʰyām ādāya sugrīvaṃ   kumbʰakarṇo 'harad balāt
   
dorbʰyām ādāya sugrīvaṃ   kumbʰakarṇo_aharad balāt / ՚

Verse: 10 
Halfverse: a    
hriyamāṇaṃ tu sugrīvaṃ   kumbʰakarṇena rakṣasā
   
hriyamāṇaṃ tu sugrīvaṃ   kumbʰakarṇena rakṣasā /
Halfverse: c    
avekṣyābʰyadravad vīraḥ   saumitrir mitranandanaḥ
   
avekṣya_abʰyadravad vīraḥ   saumitrir mitra-nandanaḥ / ՚10

Verse: 11 
Halfverse: a    
so 'bʰipatya mahāvegaṃ   rukmapuṅkʰaṃ mahāśaram
   
so_abʰipatya mahā-vegaṃ   rukma-puṅkʰaṃ mahā-śaram /
Halfverse: c    
prāhiṇot kumbʰakarṇāya   lakṣmaṇaḥ paravīrahā
   
prāhiṇot kumbʰa-karṇāya   lakṣmaṇaḥ para-vīrahā / ՚

Verse: 12 
Halfverse: a    
sa tasya devāvaraṇaṃ   bʰittvā dehaṃ ca sāyakaḥ
   
sa tasya deva_āvaraṇaṃ   bʰittvā dehaṃ ca sāyakaḥ /
Halfverse: c    
jagāma dārayan bʰūmiṃ   rudʰireṇa samukṣitaḥ
   
jagāma dārayan bʰūmiṃ   rudʰireṇa samukṣitaḥ / ՚

Verse: 13 
Halfverse: a    
tatʰā sa bʰinnahr̥dayaḥ   samutsr̥jya kapīśvaram
   
tatʰā sa bʰinna-hr̥dayaḥ   samutsr̥jya kapi_īśvaram /
Halfverse: c    
kumbʰakarṇo maheṣvāsaḥ   pragr̥hītaśilāyudʰaḥ
   
kumbʰakarṇo mahā_iṣvāsaḥ   pragr̥hīta-śilā_āyudʰaḥ /
Halfverse: e    
abʰidudrāva saumitrim   udyamya mahatīṃ śalām
   
abʰidudrāva saumitrim   udyamya mahatīṃ śalām / ՚

Verse: 14 
Halfverse: a    
tasyābʰidravatas tūrṇaṃ   kṣurābʰyām uccʰritau karau
   
tasya_abʰidravatas tūrṇaṃ   kṣurābʰyām uccʰritau karau /
Halfverse: c    
ciccʰeda niśitāgrābʰyāṃ   sa babʰūva caturbʰujaḥ
   
ciccʰeda niśita_agrābʰyāṃ   sa babʰūva catur-bʰujaḥ / ՚

Verse: 15 
Halfverse: a    
tān apy asya bʰujān sarvān   pragr̥hītaśilāyudʰān
   
tān apy asya bʰujān sarvān   pragr̥hīta-śilā_āyudʰān /
Halfverse: c    
kṣuraiś ciccʰeda lagʰv astraṃ   saumitriḥ pratidarśayan
   
kṣuraiś ciccʰeda lagʰv astraṃ   saumitriḥ pratidarśayan / ՚

Verse: 16 
Halfverse: a    
sa babʰūvātikāyāś ca   bahu pādaśiro bʰujaḥ
   
sa babʰūva_atikāyāś ca   bahu pāda-śiro bʰujaḥ /
Halfverse: c    
taṃ brahmāstreṇa saumitrir   dadāhādricayopamam
   
taṃ brahma_astreṇa saumitrir   dadāha_adri-caya_upamam / ՚

Verse: 17 
Halfverse: a    
sa papāta mahāvīryo   divyāstrābʰihato raṇe
   
sa papāta mahā-vīryo   divya_astra_abʰihato raṇe /
Halfverse: c    
mahāśani vinirdagdʰaḥ   pāpapo 'ṅkuravān iva
   
mahā_aśani vinirdagdʰaḥ   pāpapo_aṅkuravān iva / ՚

Verse: 18 
Halfverse: a    
taṃ dr̥ṣṭvā vr̥tra saṃkāśaṃ   kumbʰakarṇaṃ tarasvinam
   
taṃ dr̥ṣṭvā vr̥tra saṃkāśaṃ   kumbʰakarṇaṃ tarasvinam /
Halfverse: c    
gatāsuṃ patitaṃ bʰūmau   rākṣasāḥ prādravan bʰayāt
   
gata_asuṃ patitaṃ bʰūmau   rākṣasāḥ prādravan bʰayāt / ՚ՙ

Verse: 19 
Halfverse: a    
tatʰā tānd ravato yodʰān   dr̥ṣṭvā tau dūṣaṇānujau
   
tatʰā tānd ravato yodʰān   dr̥ṣṭvā tau dūṣaṇa_anujau /
Halfverse: c    
avastʰāpyātʰa saumitriṃ   saṃkruddʰāv abʰyadʰāvatām
   
avastʰāpya_atʰa saumitriṃ   saṃkruddʰāv abʰyadʰāvatām / ՚

Verse: 20 
Halfverse: a    
tāv ādravantau saṃkruddʰo   vajravegapramātʰinau
   
tāv ādravantau saṃkruddʰo   vajra-vega-pramātʰinau /
Halfverse: c    
pratijagrāha saumitrir   vinadyobʰau patatribʰiḥ
   
pratijagrāha saumitrir   vinadya_ubʰau patatribʰiḥ / ՚20

Verse: 21 
Halfverse: a    
tataḥ sutumulaṃ yuddʰam   abʰaval lomaharṣaṇam
   
tataḥ sutumulaṃ yuddʰam   abʰaval loma-harṣaṇam /
Halfverse: c    
dūṣaṇānujayoḥ pārtʰa   lakṣmaṇasya ca dʰīmataḥ
   
dūṣaṇa_anujayoḥ pārtʰa   lakṣmaṇasya ca dʰīmataḥ / ՚

Verse: 22 
Halfverse: a    
mahatā śaravarṣeṇa   rākṣasau so 'bʰyavarṣata
   
mahatā śara-varṣeṇa   rākṣasau so_abʰyavarṣata /
Halfverse: c    
tau cāpi vīrau saṃkruddʰāv   ubʰau tau samavarṣatām
   
tau ca_api vīrau saṃkruddʰāv   ubʰau tau samavarṣatām / ՚

Verse: 23 
Halfverse: a    
muhūrtam evam abʰavad   vajravegapramātʰinoḥ
   
muhūrtam evam abʰavad   vajra-vega-pramātʰinoḥ /
Halfverse: c    
saumitreś ca mahābāhoḥ   saṃprahāraḥ sudāruṇaḥ
   
saumitreś ca mahā-bāhoḥ   saṃprahāraḥ sudāruṇaḥ / ՚ՙ

Verse: 24 
Halfverse: a    
atʰādriśr̥ṅgam ādāya   hanūmān mārutātmajaḥ
   
atʰa_adri-śr̥ṅgam ādāya   hanūmān māruta_ātmajaḥ /
Halfverse: c    
abʰidrutyādade prāṇān   vajravegasya rakṣasaḥ
   
abʰidrutya_ādade prāṇān   vajra-vegasya rakṣasaḥ / ՚

Verse: 25 
Halfverse: a    
nīlaś ca mahatā grāvṇā   dūṣaṇāvarajaṃ hariḥ
   
nīlaś ca mahatā grāvṇā   dūṣaṇa_avarajaṃ hariḥ / ՙ
Halfverse: c    
pramātʰinam abʰidrutya   pramamātʰa mahābalaḥ
   
pramātʰinam abʰidrutya   pramamātʰa mahā-balaḥ / ՚

Verse: 26 
Halfverse: a    
tataḥ prāvartata punaḥ   saṃgrāmaḥ kaṭukodayaḥ
   
tataḥ prāvartata punaḥ   saṃgrāmaḥ kaṭuka_udayaḥ /
Halfverse: c    
rāmarāvaṇa sainyānām   anyonyam abʰidʰāvatām
   
rāma-rāvaṇa sainyānām   anyonyam abʰidʰāvatām / ՚

Verse: 27 
Halfverse: a    
śataśo nairr̥tān vanyā   jagʰnur vanyāṃś ca nairr̥tāḥ
   
śataśo nairr̥tān vanyā   jagʰnur vanyāṃś ca nairr̥tāḥ /
Halfverse: c    
nairr̥tās tatra vadʰyante   prāyaśo na tu vānarāḥ
   
nairr̥tās tatra vadʰyante   prāyaśo na tu vānarāḥ / ՚E27



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.