TITUS
Mahabharata
Part No. 568
Chapter: 271
Adhyāya
271
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
tato
viniryāya
purāt
kumbʰakarṇaḥ
sahānugaḥ
tato
viniryāya
purāt
kumbʰakarṇaḥ
saha
_anugaḥ
/
Halfverse: c
apaśyat
kapisainyaṃ
taj
jitakāśy
agrataḥ
stʰitam
apaśyat
kapi-sainyaṃ
taj
jita-kāśy
agrataḥ
stʰitam
/
՚
Verse: 2
Halfverse: a
tam
abʰyetyāśu
harayaḥ
parivārya
samantataḥ
tam
abʰyetya
_āśu
harayaḥ
parivārya
samantataḥ
/
Halfverse: c
abʰyagʰnaṃś
ca
mahākāyair
bahubʰir
jagatī
ruhaiḥ
abʰyagʰnaṃś
ca
mahā-kāyair
bahubʰir
jagatī
ruhaiḥ
/
Halfverse: e
karajair
atudaṃś
cānye
vihāya
bʰayam
uttamam
karajair
atudaṃś
ca
_anye
vihāya
bʰayam
uttamam
/
՚
Verse: 3
Halfverse: a
bahudʰā
yudʰyamānās
te
yuddʰamārgaiḥ
plavaṃgamāḥ
bahudʰā
yudʰyamānās
te
yuddʰa-mārgaiḥ
plavaṃgamāḥ
/
Halfverse: c
nānāpraharaṇair
bʰīmaṃ
rākṣasendram
atāḍayan
nānā-praharaṇair
bʰīmaṃ
rākṣasa
_indram
atāḍayan
/
՚
Verse: 4
Halfverse: a
sa
tāḍyamānaḥ
prahasan
bʰakṣayām
āsa
vānarān
sa
tāḍyamānaḥ
prahasan
bʰakṣayāmāsa
vānarān
/
Halfverse: c
panasaṃ
ca
gavākṣaṃ
ca
vajrabāhuṃ
ca
vānaram
panasaṃ
ca
gava
_akṣaṃ
ca
vajra-bāhuṃ
ca
vānaram
/
՚
Verse: 5
Halfverse: a
tad
dr̥ṣṭvā
vyatʰanaṃ
karma
kumbʰakarṇasya
rakṣasaḥ
tad
dr̥ṣṭvā
vyatʰanaṃ
karma
kumbʰakarṇasya
rakṣasaḥ
/
Halfverse: c
udakrośan
paritrastās
tāraprabʰr̥tayas
tadā
udakrośan
paritrastās
tāra-prabʰr̥tayas
tadā
/
՚
Verse: 6
Halfverse: a
taṃ
tāram
uccaiḥ
krośantam
anyāṃś
ca
hariyūtʰapān
taṃ
tāram
uccaiḥ
krośantam
anyāṃś
ca
hari-yūtʰapān
/
Halfverse: c
abʰidudrāva
sugrīvaḥ
kumbʰakarṇam
apetabʰīḥ
abʰidudrāva
sugrīvaḥ
kumbʰakarṇam
apeta-bʰīḥ
/
՚
Verse: 7
Halfverse: a
tato
'bʰipatya
vegena
kumbʰakarṇaṃ
mahāmanāḥ
tato
_abʰipatya
vegena
kumbʰakarṇaṃ
mahā-manāḥ
/
ՙ
Halfverse: c
śālena
jagʰnivān
mūrdʰni
balena
kapikuñjaraḥ
śālena
jagʰnivān
mūrdʰni
balena
kapi-kuñjaraḥ
/
՚
Verse: 8
Halfverse: a
sa
mahātmā
mahāvegaḥ
kumbʰakarṇasya
mūrdʰani
sa
mahātmā
mahā-vegaḥ
kumbʰakarṇasya
mūrdʰani
/
ՙ
Halfverse: c
bibʰeda
śālaṃ
sugrīvo
na
caivāvyatʰayat
kapiḥ
bibʰeda
śālaṃ
sugrīvo
na
ca
_eva
_avyatʰayat
kapiḥ
/
՚
Verse: 9
Halfverse: a
tato
vinadya
prahasañ
śālasparśa
vibodʰitʰa
tato
vinadya
prahasan
śāla-sparśa
vibodʰitʰa
/
Halfverse: c
dorbʰyām
ādāya
sugrīvaṃ
kumbʰakarṇo
'harad
balāt
dorbʰyām
ādāya
sugrīvaṃ
kumbʰakarṇo
_aharad
balāt
/
՚
Verse: 10
Halfverse: a
hriyamāṇaṃ
tu
sugrīvaṃ
kumbʰakarṇena
rakṣasā
hriyamāṇaṃ
tu
sugrīvaṃ
kumbʰakarṇena
rakṣasā
/
Halfverse: c
avekṣyābʰyadravad
vīraḥ
saumitrir
mitranandanaḥ
avekṣya
_abʰyadravad
vīraḥ
saumitrir
mitra-nandanaḥ
/
՚10
Verse: 11
Halfverse: a
so
'bʰipatya
mahāvegaṃ
rukmapuṅkʰaṃ
mahāśaram
so
_abʰipatya
mahā-vegaṃ
rukma-puṅkʰaṃ
mahā-śaram
/
Halfverse: c
prāhiṇot
kumbʰakarṇāya
lakṣmaṇaḥ
paravīrahā
prāhiṇot
kumbʰa-karṇāya
lakṣmaṇaḥ
para-vīrahā
/
՚
Verse: 12
Halfverse: a
sa
tasya
devāvaraṇaṃ
bʰittvā
dehaṃ
ca
sāyakaḥ
sa
tasya
deva
_āvaraṇaṃ
bʰittvā
dehaṃ
ca
sāyakaḥ
/
Halfverse: c
jagāma
dārayan
bʰūmiṃ
rudʰireṇa
samukṣitaḥ
jagāma
dārayan
bʰūmiṃ
rudʰireṇa
samukṣitaḥ
/
՚
Verse: 13
Halfverse: a
tatʰā
sa
bʰinnahr̥dayaḥ
samutsr̥jya
kapīśvaram
tatʰā
sa
bʰinna-hr̥dayaḥ
samutsr̥jya
kapi
_īśvaram
/
Halfverse: c
kumbʰakarṇo
maheṣvāsaḥ
pragr̥hītaśilāyudʰaḥ
kumbʰakarṇo
mahā
_iṣvāsaḥ
pragr̥hīta-śilā
_āyudʰaḥ
/
Halfverse: e
abʰidudrāva
saumitrim
udyamya
mahatīṃ
śalām
abʰidudrāva
saumitrim
udyamya
mahatīṃ
śalām
/
՚
Verse: 14
Halfverse: a
tasyābʰidravatas
tūrṇaṃ
kṣurābʰyām
uccʰritau
karau
tasya
_abʰidravatas
tūrṇaṃ
kṣurābʰyām
uccʰritau
karau
/
Halfverse: c
ciccʰeda
niśitāgrābʰyāṃ
sa
babʰūva
caturbʰujaḥ
ciccʰeda
niśita
_agrābʰyāṃ
sa
babʰūva
catur-bʰujaḥ
/
՚
Verse: 15
Halfverse: a
tān
apy
asya
bʰujān
sarvān
pragr̥hītaśilāyudʰān
tān
apy
asya
bʰujān
sarvān
pragr̥hīta-śilā
_āyudʰān
/
Halfverse: c
kṣuraiś
ciccʰeda
lagʰv
astraṃ
saumitriḥ
pratidarśayan
kṣuraiś
ciccʰeda
lagʰv
astraṃ
saumitriḥ
pratidarśayan
/
՚
Verse: 16
Halfverse: a
sa
babʰūvātikāyāś
ca
bahu
pādaśiro
bʰujaḥ
sa
babʰūva
_atikāyāś
ca
bahu
pāda-śiro
bʰujaḥ
/
Halfverse: c
taṃ
brahmāstreṇa
saumitrir
dadāhādricayopamam
taṃ
brahma
_astreṇa
saumitrir
dadāha
_adri-caya
_upamam
/
՚
Verse: 17
Halfverse: a
sa
papāta
mahāvīryo
divyāstrābʰihato
raṇe
sa
papāta
mahā-vīryo
divya
_astra
_abʰihato
raṇe
/
Halfverse: c
mahāśani
vinirdagdʰaḥ
pāpapo
'ṅkuravān
iva
mahā
_aśani
vinirdagdʰaḥ
pāpapo
_aṅkuravān
iva
/
՚
Verse: 18
Halfverse: a
taṃ
dr̥ṣṭvā
vr̥tra
saṃkāśaṃ
kumbʰakarṇaṃ
tarasvinam
taṃ
dr̥ṣṭvā
vr̥tra
saṃkāśaṃ
kumbʰakarṇaṃ
tarasvinam
/
Halfverse: c
gatāsuṃ
patitaṃ
bʰūmau
rākṣasāḥ
prādravan
bʰayāt
gata
_asuṃ
patitaṃ
bʰūmau
rākṣasāḥ
prādravan
bʰayāt
/
՚ՙ
Verse: 19
Halfverse: a
tatʰā
tānd
ravato
yodʰān
dr̥ṣṭvā
tau
dūṣaṇānujau
tatʰā
tānd
ravato
yodʰān
dr̥ṣṭvā
tau
dūṣaṇa
_anujau
/
Halfverse: c
avastʰāpyātʰa
saumitriṃ
saṃkruddʰāv
abʰyadʰāvatām
avastʰāpya
_atʰa
saumitriṃ
saṃkruddʰāv
abʰyadʰāvatām
/
՚
Verse: 20
Halfverse: a
tāv
ādravantau
saṃkruddʰo
vajravegapramātʰinau
tāv
ādravantau
saṃkruddʰo
vajra-vega-pramātʰinau
/
Halfverse: c
pratijagrāha
saumitrir
vinadyobʰau
patatribʰiḥ
pratijagrāha
saumitrir
vinadya
_ubʰau
patatribʰiḥ
/
՚20
Verse: 21
Halfverse: a
tataḥ
sutumulaṃ
yuddʰam
abʰaval
lomaharṣaṇam
tataḥ
sutumulaṃ
yuddʰam
abʰaval
loma-harṣaṇam
/
Halfverse: c
dūṣaṇānujayoḥ
pārtʰa
lakṣmaṇasya
ca
dʰīmataḥ
dūṣaṇa
_anujayoḥ
pārtʰa
lakṣmaṇasya
ca
dʰīmataḥ
/
՚
Verse: 22
Halfverse: a
mahatā
śaravarṣeṇa
rākṣasau
so
'bʰyavarṣata
mahatā
śara-varṣeṇa
rākṣasau
so
_abʰyavarṣata
/
Halfverse: c
tau
cāpi
vīrau
saṃkruddʰāv
ubʰau
tau
samavarṣatām
tau
ca
_api
vīrau
saṃkruddʰāv
ubʰau
tau
samavarṣatām
/
՚
Verse: 23
Halfverse: a
muhūrtam
evam
abʰavad
vajravegapramātʰinoḥ
muhūrtam
evam
abʰavad
vajra-vega-pramātʰinoḥ
/
Halfverse: c
saumitreś
ca
mahābāhoḥ
saṃprahāraḥ
sudāruṇaḥ
saumitreś
ca
mahā-bāhoḥ
saṃprahāraḥ
sudāruṇaḥ
/
՚ՙ
Verse: 24
Halfverse: a
atʰādriśr̥ṅgam
ādāya
hanūmān
mārutātmajaḥ
atʰa
_adri-śr̥ṅgam
ādāya
hanūmān
māruta
_ātmajaḥ
/
Halfverse: c
abʰidrutyādade
prāṇān
vajravegasya
rakṣasaḥ
abʰidrutya
_ādade
prāṇān
vajra-vegasya
rakṣasaḥ
/
՚
Verse: 25
Halfverse: a
nīlaś
ca
mahatā
grāvṇā
dūṣaṇāvarajaṃ
hariḥ
nīlaś
ca
mahatā
grāvṇā
dūṣaṇa
_avarajaṃ
hariḥ
/
ՙ
Halfverse: c
pramātʰinam
abʰidrutya
pramamātʰa
mahābalaḥ
pramātʰinam
abʰidrutya
pramamātʰa
mahā-balaḥ
/
՚
Verse: 26
Halfverse: a
tataḥ
prāvartata
punaḥ
saṃgrāmaḥ
kaṭukodayaḥ
tataḥ
prāvartata
punaḥ
saṃgrāmaḥ
kaṭuka
_udayaḥ
/
Halfverse: c
rāmarāvaṇa
sainyānām
anyonyam
abʰidʰāvatām
rāma-rāvaṇa
sainyānām
anyonyam
abʰidʰāvatām
/
՚
Verse: 27
Halfverse: a
śataśo
nairr̥tān
vanyā
jagʰnur
vanyāṃś
ca
nairr̥tāḥ
śataśo
nairr̥tān
vanyā
jagʰnur
vanyāṃś
ca
nairr̥tāḥ
/
Halfverse: c
nairr̥tās
tatra
vadʰyante
prāyaśo
na
tu
vānarāḥ
nairr̥tās
tatra
vadʰyante
prāyaśo
na
tu
vānarāḥ
/
՚E27
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.