TITUS
Mahabharata
Part No. 569
Previous part

Chapter: 272 
Adhyāya 272


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
tataḥ śrutvā hataṃ saṃkʰye   kumbʰakarṇaṃ sahānugam
   
tataḥ śrutvā hataṃ saṃkʰye   kumbʰakarṇaṃ saha_anugam /
Halfverse: c    
prahastaṃ ca maheṣvāsaṃ   dʰūmrākṣaṃ cātitejasam
   
prahastaṃ ca mahā_iṣvāsaṃ   dʰūmra_akṣaṃ ca_atitejasam / ՚

Verse: 2 
Halfverse: a    
putram indrajitaṃ śūraṃ   rāvaṇaḥ pratyabʰāṣata
   
putram indrajitaṃ śūraṃ   rāvaṇaḥ pratyabʰāṣata /
Halfverse: c    
jahi rāmam amitragʰna   sugrīvaṃ ca salakṣmaṇam
   
jahi rāmam amitragʰna   sugrīvaṃ ca salakṣmaṇam / ՚

Verse: 3 
Halfverse: a    
tvayā hi mama sat putra   yaśo dīptam upārjitam
   
tvayā hi mama sat putra   yaśo dīptam upārjitam /
Halfverse: c    
jitvā vajradʰaraṃ saṃkʰye   sahasrākṣaṃ śacīpatim
   
jitvā vajra-dʰaraṃ saṃkʰye   sahasra_akṣaṃ śacī-patim / ՚

Verse: 4 
Halfverse: a    
antarhitaḥ prakāśo    divyair dattavaraiḥ śaraiḥ
   
antarhitaḥ prakāśo    divyair datta-varaiḥ śaraiḥ /
Halfverse: c    
jahi śatrūn amitragʰna   mama śastrabʰr̥tāṃ vara
   
jahi śatrūn amitragʰna   mama śastra-bʰr̥tāṃ vara / ՚

Verse: 5 
Halfverse: a    
rāmalakṣmaṇa sugrīvāḥ   śarasparśaṃ na te 'nagʰa
   
rāma-lakṣmaṇa sugrīvāḥ   śara-sparśaṃ na te_anagʰa /
Halfverse: c    
samartʰāḥ pratisaṃsoḍʰuṃ   kutas tad anuyāyinaḥ
   
samartʰāḥ pratisaṃsoḍʰuṃ   kutas tad anuyāyinaḥ / ՚

Verse: 6 
Halfverse: a    
akr̥tā prahastena   kumbʰakarṇena cānagʰa
   
akr̥tā prahastena   kumbʰakarṇena ca_anagʰa /
Halfverse: c    
kʰarasyāpacitiḥ saṃkʰye   tāṃ gaccʰasva mahābʰuja
   
kʰarasya_apacitiḥ saṃkʰye   tāṃ gaccʰasva mahā-bʰuja / ՚

Verse: 7 
Halfverse: a    
tvam adya niśitair bāṇair   hatvā śatrūn sasainikān
   
tvam adya niśitair bāṇair   hatvā śatrūn sasainikān /
Halfverse: c    
pratinandaya māṃ putrapurā   baddʰvaiva vāsavam
   
pratinandaya māṃ putra-purā   baddʰvā_eva vāsavam / ՚

Verse: 8 
Halfverse: a    
ity uktaḥ sa tatʰety uktvā   ratʰam āstʰāya daṃśitaḥ
   
ity uktaḥ sa tatʰā_ity uktvā   ratʰam āstʰāya daṃśitaḥ /
Halfverse: c    
prayayāv indrajid rājaṃs   tūrṇam āyodʰanaṃ prati
   
prayayāv indrajid rājaṃs   tūrṇam āyodʰanaṃ prati / ՚

Verse: 9 
Halfverse: a    
tatra viśrāvya vispaṣṭaṃ   nāma rākṣasapuṃgavaḥ
   
tatra viśrāvya vispaṣṭaṃ   nāma rākṣasa-puṃgavaḥ /
Halfverse: c    
āhvayām āsa samare   lakṣmaṇaṃ śubʰalakṣaṇam
   
āhvayāmāsa samare   lakṣmaṇaṃ śubʰa-lakṣaṇam / ՚

Verse: 10 
Halfverse: a    
taṃ lakṣmaṇo 'py abʰyadʰāvat   pragr̥hya saśaraṃ dʰanuḥ
   
taṃ lakṣmaṇo_apy abʰyadʰāvat   pragr̥hya saśaraṃ dʰanuḥ /
Halfverse: c    
trāsayaṃs talagʰoṣeṇa   siṃhaḥ kṣudramr̥gaṃ yatʰā
   
trāsayaṃs tala-gʰoṣeṇa   siṃhaḥ kṣudra-mr̥gaṃ yatʰā / ՚10

Verse: 11 
Halfverse: a    
tayoḥ samabʰavad yuddʰaṃ   sumahaj jaya gr̥ddʰinoḥ
   
tayoḥ samabʰavad yuddʰaṃ   sumahaj jaya gr̥ddʰinoḥ /
Halfverse: c    
divyāstraviduṣos tīvram   anyonyaspardʰinos tadā
   
divya_astra-viduṣos tīvram   anyonya-spardʰinos tadā / ՚ՙ

Verse: 12 
Halfverse: a    
rāvaṇis tu yadā nainaṃ   viśeṣayati sāyakaiḥ
   
rāvaṇis tu yadā na_enaṃ   viśeṣayati sāyakaiḥ /
Halfverse: c    
tato gurutaraṃ yatnam   ātiṣṭʰad balināṃ varaḥ
   
tato gurutaraṃ yatnam   ātiṣṭʰad balināṃ varaḥ / ՚

Verse: 13 
Halfverse: a    
tata enaṃ mahāvegair   ardayām āsa tomaraiḥ
   
tata\ enaṃ mahā-vegair   ardayāmāsa tomaraiḥ / ՙ
Halfverse: c    
tān āgatān sa ciccʰeda   saumitrir niśitaiḥ śaraiḥ
   
tān āgatān sa ciccʰeda   saumitrir niśitaiḥ śaraiḥ /
Halfverse: e    
te nikr̥ttāḥ śarais tīkṣṇair   nyapatan vasudʰātale
   
te nikr̥ttāḥ śarais tīkṣṇair   nyapatan vasudʰā-tale / ՚

Verse: 14 
Halfverse: a    
tam aṅgado vālisutaḥ   śrīmān udyamya pādapam
   
tam aṅgado vāli-sutaḥ   śrīmān udyamya pādapam /
Halfverse: c    
abʰidrutya mahāvegas   tāḍayām āsa mūrdʰani
   
abʰidrutya mahā-vegas   tāḍayāmāsa mūrdʰani / ՚

Verse: 15 
Halfverse: a    
tasyendrajid asaṃbʰrāntaḥ   prāsenorasi vīryavān
   
tasya_indrajid asaṃbʰrāntaḥ   prāsena_urasi vīryavān /
Halfverse: c    
prahartum aiccʰat taṃ cāsya   prāsaṃ ciccʰeda lakṣmaṇaḥ
   
prahartum aiccʰat taṃ ca_asya   prāsaṃ ciccʰeda lakṣmaṇaḥ / ՚

Verse: 16 
Halfverse: a    
tam abʰyāśagataṃ vīram   aṅgadaṃ rāvaṇātmajaḥ
   
tam abʰyāśa-gataṃ vīram   aṅgadaṃ rāvaṇa_ātmajaḥ /
Halfverse: c    
gadayātāḍayat savye   pārśve vānarapuṃgavam
   
gadayā_atāḍayat savye   pārśve vānara-puṃgavam / ՚

Verse: 17 
Halfverse: a    
tam acintyaprahāraṃ sa   balavān vālinaḥ sutaḥ
   
tam acintya-prahāraṃ sa   balavān vālinaḥ sutaḥ /
Halfverse: c    
sasarjendrajitaḥ krodʰāc   cʰāla skandʰam amitrajit
   
sasarja_indrajitaḥ krodʰāt   śāla skandʰam amitrajit / ՚

Verse: 18 
Halfverse: a    
so 'ṅgadena ruṣotsr̥ṣṭo   vadʰāyendrajitas taruḥ
   
so_aṅgadena ruṣa_utsr̥ṣṭo   vadʰāya_indrajitas taruḥ /
Halfverse: c    
jagʰānendrajitaḥ pārtʰa   ratʰaṃ sāśvaṃ sasāratʰim
   
jagʰāna_indrajitaḥ pārtʰa   ratʰaṃ sāśvaṃ sasāratʰim / ՚

Verse: 19 
Halfverse: a    
tato hatāśvāt praskandya   ratʰāt sa hatasāratʰiḥ
   
tato hata_aśvāt praskandya   ratʰāt sa hata-sāratʰiḥ /
Halfverse: c    
tatraivāntardadʰe rājan   māyayā rāvaṇātmajaḥ
   
tatra_eva_antardadʰe rājan   māyayā rāvaṇa_ātmajaḥ / ՚

Verse: 20 
Halfverse: a    
antarhitaṃ viditvā taṃ   bahu māyaṃ ca rākṣasam
   
antarhitaṃ viditvā taṃ   bahu māyaṃ ca rākṣasam /
Halfverse: c    
rāmas taṃ deśam āgamya   tat sainyaṃ paryarakṣata
   
rāmas taṃ deśam āgamya   tat sainyaṃ paryarakṣata / ՚20

Verse: 21 
Halfverse: a    
sa rāmam uddiśya śarais   tato dattavarais tadā
   
sa rāmam uddiśya śarais   tato datta-varais tadā /
Halfverse: c    
vivyādʰa sarvagātreṣu   lakṣmaṇaṃ ca mahāratʰam
   
vivyādʰa sarva-gātreṣu   lakṣmaṇaṃ ca mahā-ratʰam / ՚

Verse: 22 
Halfverse: a    
tam adr̥śyaṃ śaraiḥ śūrau   māyayāntarhitaṃ tadā
   
tam adr̥śyaṃ śaraiḥ śūrau   māyayā_antarhitaṃ tadā /
Halfverse: c    
yodʰayām āsatur ubʰau   rāvaṇiṃ rāmalakṣmaṇau
   
yodʰayāmāsatur ubʰau   rāvaṇiṃ rāma-lakṣmaṇau / ՚

Verse: 23 
Halfverse: a    
sa ruṣā sarvagātreṣu   tayoḥ puruṣasiṃhayoḥ
   
sa ruṣā sarva-gātreṣu   tayoḥ puruṣa-siṃhayoḥ /
Halfverse: c    
vyasr̥jat sāyakān bʰūyo   śataśo 'tʰa sahasraśaḥ
   
vyasr̥jat sāyakān bʰūyo   śataśo_atʰa sahasraśaḥ / ՚

Verse: 24 
Halfverse: a    
tam adr̥śyaṃ vicinvantaḥ   sr̥jantam aniśaṃ śarān
   
tam adr̥śyaṃ vicinvantaḥ   sr̥jantam aniśaṃ śarān /
Halfverse: c    
harayo viviśur vyoma   prahr̥hya mahatīḥ śilāḥ
   
harayo viviśur vyoma   prahr̥hya mahatīḥ śilāḥ / ՚

Verse: 25 
Halfverse: a    
tāṃś ca tau cāpy adr̥śyaḥ sa   śarair vivyādʰa rākṣasaḥ
   
tāṃś ca tau ca_apy adr̥śyaḥ sa   śarair vivyādʰa rākṣasaḥ /
Halfverse: c    
sa bʰr̥śaṃ tāḍayan vīro   rāvaṇir māyayā vr̥taḥ
   
sa bʰr̥śaṃ tāḍayan vīro   rāvaṇir māyayā vr̥taḥ / ՚

Verse: 26 
Halfverse: a    
tau śarair ācitau vīrau   bʰrātarau rāmalakṣmaṇau
   
tau śarair ācitau vīrau   bʰrātarau rāma-lakṣmaṇau /
Halfverse: c    
petatur gaganād bʰūmiṃ   sūryā candramasāv iva
   
petatur gaganād bʰūmiṃ   sūryā candramasāv iva / ՚E26



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.