TITUS
Mahabharata
Part No. 569
Chapter: 272
Adhyāya
272
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
tataḥ
śrutvā
hataṃ
saṃkʰye
kumbʰakarṇaṃ
sahānugam
tataḥ
śrutvā
hataṃ
saṃkʰye
kumbʰakarṇaṃ
saha
_anugam
/
Halfverse: c
prahastaṃ
ca
maheṣvāsaṃ
dʰūmrākṣaṃ
cātitejasam
prahastaṃ
ca
mahā
_iṣvāsaṃ
dʰūmra
_akṣaṃ
ca
_atitejasam
/
՚
Verse: 2
Halfverse: a
putram
indrajitaṃ
śūraṃ
rāvaṇaḥ
pratyabʰāṣata
putram
indrajitaṃ
śūraṃ
rāvaṇaḥ
pratyabʰāṣata
/
Halfverse: c
jahi
rāmam
amitragʰna
sugrīvaṃ
ca
salakṣmaṇam
jahi
rāmam
amitragʰna
sugrīvaṃ
ca
salakṣmaṇam
/
՚
Verse: 3
Halfverse: a
tvayā
hi
mama
sat
putra
yaśo
dīptam
upārjitam
tvayā
hi
mama
sat
putra
yaśo
dīptam
upārjitam
/
Halfverse: c
jitvā
vajradʰaraṃ
saṃkʰye
sahasrākṣaṃ
śacīpatim
jitvā
vajra-dʰaraṃ
saṃkʰye
sahasra
_akṣaṃ
śacī-patim
/
՚
Verse: 4
Halfverse: a
antarhitaḥ
prakāśo
vā
divyair
dattavaraiḥ
śaraiḥ
antarhitaḥ
prakāśo
vā
divyair
datta-varaiḥ
śaraiḥ
/
Halfverse: c
jahi
śatrūn
amitragʰna
mama
śastrabʰr̥tāṃ
vara
jahi
śatrūn
amitragʰna
mama
śastra-bʰr̥tāṃ
vara
/
՚
Verse: 5
Halfverse: a
rāmalakṣmaṇa
sugrīvāḥ
śarasparśaṃ
na
te
'nagʰa
rāma-lakṣmaṇa
sugrīvāḥ
śara-sparśaṃ
na
te
_anagʰa
/
Halfverse: c
samartʰāḥ
pratisaṃsoḍʰuṃ
kutas
tad
anuyāyinaḥ
samartʰāḥ
pratisaṃsoḍʰuṃ
kutas
tad
anuyāyinaḥ
/
՚
Verse: 6
Halfverse: a
akr̥tā
yā
prahastena
kumbʰakarṇena
cānagʰa
akr̥tā
yā
prahastena
kumbʰakarṇena
ca
_anagʰa
/
Halfverse: c
kʰarasyāpacitiḥ
saṃkʰye
tāṃ
gaccʰasva
mahābʰuja
kʰarasya
_apacitiḥ
saṃkʰye
tāṃ
gaccʰasva
mahā-bʰuja
/
՚
Verse: 7
Halfverse: a
tvam
adya
niśitair
bāṇair
hatvā
śatrūn
sasainikān
tvam
adya
niśitair
bāṇair
hatvā
śatrūn
sasainikān
/
Halfverse: c
pratinandaya
māṃ
putrapurā
baddʰvaiva
vāsavam
pratinandaya
māṃ
putra-purā
baddʰvā
_eva
vāsavam
/
՚
Verse: 8
Halfverse: a
ity
uktaḥ
sa
tatʰety
uktvā
ratʰam
āstʰāya
daṃśitaḥ
ity
uktaḥ
sa
tatʰā
_ity
uktvā
ratʰam
āstʰāya
daṃśitaḥ
/
Halfverse: c
prayayāv
indrajid
rājaṃs
tūrṇam
āyodʰanaṃ
prati
prayayāv
indrajid
rājaṃs
tūrṇam
āyodʰanaṃ
prati
/
՚
Verse: 9
Halfverse: a
tatra
viśrāvya
vispaṣṭaṃ
nāma
rākṣasapuṃgavaḥ
tatra
viśrāvya
vispaṣṭaṃ
nāma
rākṣasa-puṃgavaḥ
/
Halfverse: c
āhvayām
āsa
samare
lakṣmaṇaṃ
śubʰalakṣaṇam
āhvayāmāsa
samare
lakṣmaṇaṃ
śubʰa-lakṣaṇam
/
՚
Verse: 10
Halfverse: a
taṃ
lakṣmaṇo
'py
abʰyadʰāvat
pragr̥hya
saśaraṃ
dʰanuḥ
taṃ
lakṣmaṇo
_apy
abʰyadʰāvat
pragr̥hya
saśaraṃ
dʰanuḥ
/
Halfverse: c
trāsayaṃs
talagʰoṣeṇa
siṃhaḥ
kṣudramr̥gaṃ
yatʰā
trāsayaṃs
tala-gʰoṣeṇa
siṃhaḥ
kṣudra-mr̥gaṃ
yatʰā
/
՚10
Verse: 11
Halfverse: a
tayoḥ
samabʰavad
yuddʰaṃ
sumahaj
jaya
gr̥ddʰinoḥ
tayoḥ
samabʰavad
yuddʰaṃ
sumahaj
jaya
gr̥ddʰinoḥ
/
Halfverse: c
divyāstraviduṣos
tīvram
anyonyaspardʰinos
tadā
divya
_astra-viduṣos
tīvram
anyonya-spardʰinos
tadā
/
՚ՙ
Verse: 12
Halfverse: a
rāvaṇis
tu
yadā
nainaṃ
viśeṣayati
sāyakaiḥ
rāvaṇis
tu
yadā
na
_enaṃ
viśeṣayati
sāyakaiḥ
/
Halfverse: c
tato
gurutaraṃ
yatnam
ātiṣṭʰad
balināṃ
varaḥ
tato
gurutaraṃ
yatnam
ātiṣṭʰad
balināṃ
varaḥ
/
՚
Verse: 13
Halfverse: a
tata
enaṃ
mahāvegair
ardayām
āsa
tomaraiḥ
tata\
enaṃ
mahā-vegair
ardayāmāsa
tomaraiḥ
/
ՙ
Halfverse: c
tān
āgatān
sa
ciccʰeda
saumitrir
niśitaiḥ
śaraiḥ
tān
āgatān
sa
ciccʰeda
saumitrir
niśitaiḥ
śaraiḥ
/
Halfverse: e
te
nikr̥ttāḥ
śarais
tīkṣṇair
nyapatan
vasudʰātale
te
nikr̥ttāḥ
śarais
tīkṣṇair
nyapatan
vasudʰā-tale
/
՚
Verse: 14
Halfverse: a
tam
aṅgado
vālisutaḥ
śrīmān
udyamya
pādapam
tam
aṅgado
vāli-sutaḥ
śrīmān
udyamya
pādapam
/
Halfverse: c
abʰidrutya
mahāvegas
tāḍayām
āsa
mūrdʰani
abʰidrutya
mahā-vegas
tāḍayāmāsa
mūrdʰani
/
՚
Verse: 15
Halfverse: a
tasyendrajid
asaṃbʰrāntaḥ
prāsenorasi
vīryavān
tasya
_indrajid
asaṃbʰrāntaḥ
prāsena
_urasi
vīryavān
/
Halfverse: c
prahartum
aiccʰat
taṃ
cāsya
prāsaṃ
ciccʰeda
lakṣmaṇaḥ
prahartum
aiccʰat
taṃ
ca
_asya
prāsaṃ
ciccʰeda
lakṣmaṇaḥ
/
՚
Verse: 16
Halfverse: a
tam
abʰyāśagataṃ
vīram
aṅgadaṃ
rāvaṇātmajaḥ
tam
abʰyāśa-gataṃ
vīram
aṅgadaṃ
rāvaṇa
_ātmajaḥ
/
Halfverse: c
gadayātāḍayat
savye
pārśve
vānarapuṃgavam
gadayā
_atāḍayat
savye
pārśve
vānara-puṃgavam
/
՚
Verse: 17
Halfverse: a
tam
acintyaprahāraṃ
sa
balavān
vālinaḥ
sutaḥ
tam
acintya-prahāraṃ
sa
balavān
vālinaḥ
sutaḥ
/
Halfverse: c
sasarjendrajitaḥ
krodʰāc
cʰāla
skandʰam
amitrajit
sasarja
_indrajitaḥ
krodʰāt
śāla
skandʰam
amitrajit
/
՚
Verse: 18
Halfverse: a
so
'ṅgadena
ruṣotsr̥ṣṭo
vadʰāyendrajitas
taruḥ
so
_aṅgadena
ruṣa
_utsr̥ṣṭo
vadʰāya
_indrajitas
taruḥ
/
Halfverse: c
jagʰānendrajitaḥ
pārtʰa
ratʰaṃ
sāśvaṃ
sasāratʰim
jagʰāna
_indrajitaḥ
pārtʰa
ratʰaṃ
sāśvaṃ
sasāratʰim
/
՚
Verse: 19
Halfverse: a
tato
hatāśvāt
praskandya
ratʰāt
sa
hatasāratʰiḥ
tato
hata
_aśvāt
praskandya
ratʰāt
sa
hata-sāratʰiḥ
/
Halfverse: c
tatraivāntardadʰe
rājan
māyayā
rāvaṇātmajaḥ
tatra
_eva
_antardadʰe
rājan
māyayā
rāvaṇa
_ātmajaḥ
/
՚
Verse: 20
Halfverse: a
antarhitaṃ
viditvā
taṃ
bahu
māyaṃ
ca
rākṣasam
antarhitaṃ
viditvā
taṃ
bahu
māyaṃ
ca
rākṣasam
/
Halfverse: c
rāmas
taṃ
deśam
āgamya
tat
sainyaṃ
paryarakṣata
rāmas
taṃ
deśam
āgamya
tat
sainyaṃ
paryarakṣata
/
՚20
Verse: 21
Halfverse: a
sa
rāmam
uddiśya
śarais
tato
dattavarais
tadā
sa
rāmam
uddiśya
śarais
tato
datta-varais
tadā
/
Halfverse: c
vivyādʰa
sarvagātreṣu
lakṣmaṇaṃ
ca
mahāratʰam
vivyādʰa
sarva-gātreṣu
lakṣmaṇaṃ
ca
mahā-ratʰam
/
՚
Verse: 22
Halfverse: a
tam
adr̥śyaṃ
śaraiḥ
śūrau
māyayāntarhitaṃ
tadā
tam
adr̥śyaṃ
śaraiḥ
śūrau
māyayā
_antarhitaṃ
tadā
/
Halfverse: c
yodʰayām
āsatur
ubʰau
rāvaṇiṃ
rāmalakṣmaṇau
yodʰayāmāsatur
ubʰau
rāvaṇiṃ
rāma-lakṣmaṇau
/
՚
Verse: 23
Halfverse: a
sa
ruṣā
sarvagātreṣu
tayoḥ
puruṣasiṃhayoḥ
sa
ruṣā
sarva-gātreṣu
tayoḥ
puruṣa-siṃhayoḥ
/
Halfverse: c
vyasr̥jat
sāyakān
bʰūyo
śataśo
'tʰa
sahasraśaḥ
vyasr̥jat
sāyakān
bʰūyo
śataśo
_atʰa
sahasraśaḥ
/
՚
Verse: 24
Halfverse: a
tam
adr̥śyaṃ
vicinvantaḥ
sr̥jantam
aniśaṃ
śarān
tam
adr̥śyaṃ
vicinvantaḥ
sr̥jantam
aniśaṃ
śarān
/
Halfverse: c
harayo
viviśur
vyoma
prahr̥hya
mahatīḥ
śilāḥ
harayo
viviśur
vyoma
prahr̥hya
mahatīḥ
śilāḥ
/
՚
Verse: 25
Halfverse: a
tāṃś
ca
tau
cāpy
adr̥śyaḥ
sa
śarair
vivyādʰa
rākṣasaḥ
tāṃś
ca
tau
ca
_apy
adr̥śyaḥ
sa
śarair
vivyādʰa
rākṣasaḥ
/
Halfverse: c
sa
bʰr̥śaṃ
tāḍayan
vīro
rāvaṇir
māyayā
vr̥taḥ
sa
bʰr̥śaṃ
tāḍayan
vīro
rāvaṇir
māyayā
vr̥taḥ
/
՚
Verse: 26
Halfverse: a
tau
śarair
ācitau
vīrau
bʰrātarau
rāmalakṣmaṇau
tau
śarair
ācitau
vīrau
bʰrātarau
rāma-lakṣmaṇau
/
Halfverse: c
petatur
gaganād
bʰūmiṃ
sūryā
candramasāv
iva
petatur
gaganād
bʰūmiṃ
sūryā
candramasāv
iva
/
՚E26
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.