TITUS
Mahabharata
Part No. 570
Previous part

Chapter: 273 
Adhyāya 273


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
tāv ubʰau patitau dr̥ṣṭvā   bʰrātarāv amitaujasau
   
tāv ubʰau patitau dr̥ṣṭvā   bʰrātarāv amita_ojasau /
Halfverse: c    
babandʰa rāvaṇir bʰūyo   śarair dattavarais tadā
   
babandʰa rāvaṇir bʰūyo   śarair datta-varais tadā / ՚

Verse: 2 
Halfverse: a    
tau vīrau śarajālena   baddʰāv indrajitā raṇe
   
tau vīrau śara-jālena   baddʰāv indrajitā raṇe /
Halfverse: c    
rejatuḥ puruṣavyāgʰrau   śakuntāv iva pañjare
   
rejatuḥ puruṣa-vyāgʰrau   śakuntāv iva pañjare / ՚

Verse: 3 
Halfverse: a    
tau dr̥ṣṭvā patitau bʰūmau   śataśaḥ sāyakaiś citau
   
tau dr̥ṣṭvā patitau bʰūmau   śataśaḥ sāyakaiś citau / ՙ
Halfverse: c    
sugrīvaḥ kapibʰiḥ sārdʰaṃ   parivārya tataḥ stʰitaḥ
   
sugrīvaḥ kapibʰiḥ sārdʰaṃ   parivārya tataḥ stʰitaḥ / ՚

Verse: 4 
Halfverse: a    
suṣeṇa maindadvividaiḥ   kumudenāṅgadena ca
   
suṣeṇa mainda-dvividaiḥ   kumudena_aṅgadena ca /
Halfverse: c    
hanūman nīlatāraiś ca   nalena ca kapīśvaraḥ
   
hanūmat nīla-tāraiś ca   nalena ca kapi_īśvaraḥ / ՚

Verse: 5 
Halfverse: a    
tatas taṃ deśam āgamya   kr̥takarmā vibʰīṣaṇaḥ
   
tatas taṃ deśam āgamya   kr̥ta-karmā vibʰīṣaṇaḥ /
Halfverse: c    
bodʰayām āsa tau vīrau   prajñāstreṇa prabodʰitau
   
bodʰayāmāsa tau vīrau   prajñā_astreṇa prabodʰitau / ՚

Verse: 6 
Halfverse: a    
viśalyau cāpi sugrīvaḥ   kṣaṇenobʰau cakāra tau
   
viśalyau ca_api sugrīvaḥ   kṣaṇena_ubʰau cakāra tau /
Halfverse: c    
viśalyayā mahauṣadʰyā   divyamantraprayuktayā
   
viśalyayā mahā_oṣadʰyā   divya-mantra-prayuktayā / ՚ՙ

Verse: 7 
Halfverse: a    
tau labdʰasaṃjñau nr̥varau   viśalyāv udatiṣṭʰatām
   
tau labdʰa-saṃjñau nr̥varau   viśalyāv udatiṣṭʰatām /
Halfverse: c    
gatatandrī klamau cāstāṃ   kṣaṇenobʰau mahāratʰau
   
gata-tandrī klamau ca_āstāṃ   kṣaṇena_ubʰau mahā-ratʰau / ՚

Verse: 8 
Halfverse: a    
tato vibʰīṣaṇaḥ pārtʰa   rāmam ikṣvākunandanam
   
tato vibʰīṣaṇaḥ pārtʰa   rāmam ikṣvāku-nandanam /
Halfverse: c    
uvāca vijvaraṃ dr̥ṣṭvā   kr̥tāñjalir idaṃ vacaḥ
   
uvāca vijvaraṃ dr̥ṣṭvā   kr̥ta_añjalir idaṃ vacaḥ / ՚

Verse: 9 
Halfverse: a    
ayam ambʰo gr̥hītvā tu   rājarājasya śāsanāt
   
ayam ambʰo gr̥hītvā tu   rāja-rājasya śāsanāt /
Halfverse: c    
guhyako 'bʰyāgataḥ śvetāt   tvatsakāśam ariṃdama
   
guhyako_abʰyāgataḥ śvetāt   tvat-sakāśam ariṃdama / ՚

Verse: 10 
Halfverse: a    
idam ambʰo kuberas te   mahārājaḥ prayaccʰati
   
idam ambʰo kuberas te   mahā-rājaḥ prayaccʰati /
Halfverse: c    
antarhitānāṃ bʰūtānāṃ   darśanārtʰaṃ paraṃtapa
   
antarhitānāṃ bʰūtānāṃ   darśana_artʰaṃ paraṃtapa / ՚10

Verse: 11 
Halfverse: a    
anena spr̥ṣṭanayano   bʰūtāny antarhitāny uta
   
anena spr̥ṣṭa-nayano   bʰūtāny antarhitāny uta /
Halfverse: c    
bʰavān drakṣyati yasmai ca   bʰavān etat pradāsyati
   
bʰavān drakṣyati yasmai ca   bʰavān etat pradāsyati / ՚

Verse: 12 
Halfverse: a    
tatʰeti rāmas tad vāri   pratigr̥hyātʰa satkr̥tam
   
tatʰā_iti rāmas tad vāri   pratigr̥hya_atʰa satkr̥tam /
Halfverse: c    
cakāra netrayoḥ śaucaṃ   lakṣmaṇaś ca mahāmanāḥ
   
cakāra netrayoḥ śaucaṃ   lakṣmaṇaś ca mahā-manāḥ / ՚ՙ

Verse: 13 
Halfverse: a    
sugrīva jāmbavantau ca   hanūmān aṅgadas tatʰā
   
sugrīva jāmbavantau ca   hanūmān aṅgadas tatʰā /
Halfverse: c    
maindadvivida nīlāś ca   prāyo pravagasattamāḥ
   
mainda-dvivida nīlāś ca   prāyo pravaga-sattamāḥ / ՚

Verse: 14 
Halfverse: a    
tatʰā samabʰavac cāpi   yad uvāca vibʰīṣaṇaḥ
   
tatʰā samabʰavac ca_api   yad uvāca vibʰīṣaṇaḥ /
Halfverse: c    
kṣaṇenātīndriyāṇy eṣāṃ   cakṣūṃṣy āsan yudʰiṣṭʰira
   
kṣaṇena_atīndriyāṇy eṣāṃ   cakṣūṃṣy āsan yudʰiṣṭʰira / ՚ՙ

Verse: 15 
Halfverse: a    
indrajit kr̥takarmā tu   pitre karma tadātmanaḥ
   
indrajit kr̥ta-karmā tu   pitre karma tadā_ātmanaḥ /
Halfverse: c    
nivedya punar āgaccʰat   tvayarāji śiro prati
   
nivedya punar āgaccʰat   tvayarā_āji śiro prati / ՚

Verse: 16 
Halfverse: a    
tam āpatantaṃ saṃkruddʰaṃ   punar eva yuyutsayā
   
tam āpatantaṃ saṃkruddʰaṃ   punar eva yuyutsayā /
Halfverse: c    
abʰidudrāva saumitrir   vibʰīṣaṇa mate stʰitaḥ
   
abʰidudrāva saumitrir   vibʰīṣaṇa mate stʰitaḥ / ՚

Verse: 17 
Halfverse: a    
akr̥tāhnikam evainaṃ   jigʰāṃsur jitakāśinam
   
akr̥ta_āhnikam eva_enaṃ   jigʰāṃsur jita-kāśinam /
Halfverse: c    
śarair jagʰāna saṃkruddʰaḥ   kr̥tasaṃjño 'tʰa lakṣmaṇaḥ
   
śarair jagʰāna saṃkruddʰaḥ   kr̥ta-saṃjño_atʰa lakṣmaṇaḥ / ՚

Verse: 18 
Halfverse: a    
tayoḥ samabʰavad yuddʰaṃ   tadānyonyaṃ jigīṣatoḥ
   
tayoḥ samabʰavad yuddʰaṃ   tadā_anyonyaṃ jigīṣatoḥ /
Halfverse: c    
atīva citram āścaryaṃ   śakra prahlādayor iva
   
atīva citram āścaryaṃ   śakra prahlādayor iva / ՚

Verse: 19 
Halfverse: a    
avidʰyad indrajit tīkṣṇaiḥ   saumitriṃ marmabʰedibʰiḥ
   
avidʰyad indrajit tīkṣṇaiḥ   saumitriṃ marma-bʰedibʰiḥ /
Halfverse: c    
saumitriś cānala sparśair   avidʰyad rāvaṇiṃ śaraiḥ
   
saumitriś ca_anala sparśair   avidʰyad rāvaṇiṃ śaraiḥ / ՚

Verse: 20 
Halfverse: a    
saumitriśarasaṃsparśād   rāvaṇiḥ krodʰamūrcʰitaḥ
   
saumitri-śara-saṃsparśād   rāvaṇiḥ krodʰa-mūrcʰitaḥ /
Halfverse: c    
asr̥jal lakṣmaṇāyāṣṭau   śarān āśīviṣopamān
   
asr̥jal lakṣmaṇāya_aṣṭau   śarān āśīviṣa_upamān / ՚20ՙ

Verse: 21 
Halfverse: a    
tasyāsūn pāvakasparśaiḥ   saumitriḥ patribʰis tribʰiḥ
   
tasya_asūn pāvaka-sparśaiḥ   saumitriḥ patribʰis tribʰiḥ /
Halfverse: c    
yatʰā niraharad vīras   tan me nigadataḥ śr̥ṇu
   
yatʰā niraharad vīras   tan me nigadataḥ śr̥ṇu / ՚

Verse: 22 
Halfverse: a    
ekenāsya dʰanur mantaṃ   bāhuṃ dehād apātayat
   
ekena_asya dʰanus mantaṃ   bāhuṃ dehād apātayat /
Halfverse: c    
dvitīyena sanārācaṃ   bʰujaṃ bʰūmau nyapātayat
   
dvitīyena sanārācaṃ   bʰujaṃ bʰūmau nyapātayat / ՚ՙ

Verse: 23 
Halfverse: a    
tr̥tīyena tu bāṇena   pr̥tʰu dʰāreṇa bʰāsvatā
   
tr̥tīyena tu bāṇena   pr̥tʰu dʰāreṇa bʰāsvatā /
Halfverse: c    
jahāra sunasaṃ cāru   śiro bʰrājiṣṇu kuṇḍalam
   
jahāra sunasaṃ cāru   śiro bʰrājiṣṇu kuṇḍalam / ՚

Verse: 24 
Halfverse: a    
vinikr̥ttabʰujaskandʰaṃ   kabandʰaṃ bʰīmadarśanam
   
vinikr̥tta-bʰuja-skandʰaṃ   kabandʰaṃ bʰīma-darśanam /
Halfverse: c    
taṃ hatvā sūtam apy astrair   jagʰāna balināṃ varaḥ
   
taṃ hatvā sūtam apy astrair   jagʰāna balināṃ varaḥ / ՚

Verse: 25 
Halfverse: a    
laṅkāṃ praveśayām āsur   vājinas taṃ ratʰaṃ tadā
   
laṅkāṃ praveśayāmāsur   vājinas taṃ ratʰaṃ tadā /
Halfverse: c    
dadarśa rāvaṇas taṃ ca   ratʰaṃ putra vinākr̥tam
   
dadarśa rāvaṇas taṃ ca   ratʰaṃ putra vinākr̥tam / ՚

Verse: 26 
Halfverse: a    
saputraṃ nihataṃ dr̥ṣṭvā   trāsāt saṃbʰrāntalocanaḥ
   
sa-putraṃ nihataṃ dr̥ṣṭvā   trāsāt saṃbʰrānta-locanaḥ /
Halfverse: c    
rāvaṇaḥ śokamohārto   vaidehīṃ hantum udyataḥ
   
rāvaṇaḥ śoka-moha_ārto   vaidehīṃ hantum udyataḥ / ՚

Verse: 27 
Halfverse: a    
aśokavanikāstʰāṃ tāṃ   rāmadarśanalālasām
   
aśoka-vanikāstʰāṃ tāṃ   rāma-darśana-lālasām /
Halfverse: c    
kʰaḍgam ādāya duṣṭātmā   javenābʰipapāta ha
   
kʰaḍgam ādāya duṣṭa_ātmā   javena_abʰipapāta ha / ՚

Verse: 28 
Halfverse: a    
taṃ dr̥ṣṭvā tasya durbuddʰer   avindʰyaḥ pāpaniścayam
   
taṃ dr̥ṣṭvā tasya durbuddʰer   avindʰyaḥ pāpa-niścayam / ՙ
Halfverse: c    
śamayām āsa saṃkruddʰaṃ   śrūyatāṃ yena hetunā
   
śamayāmāsa saṃkruddʰaṃ   śrūyatāṃ yena hetunā / ՚

Verse: 29 
Halfverse: a    
mahārājye stʰito dīpte   na striyaṃ hantum arhasi
   
mahā-rājye stʰito dīpte   na striyaṃ hantum arhasi /
Halfverse: c    
hataivaiṣā yadā strī ca   bandʰanastʰā ca te gr̥he
   
hatā_eva_eṣā yadā strī ca   bandʰanastʰā ca te gr̥he / ՚

Verse: 30 
Halfverse: a    
na caiṣā dehabʰedena   hatā syād iti me matiḥ
   
na ca_eṣā deha-bʰedena   hatā syād iti me matiḥ /
Halfverse: c    
jahi bʰartāram evāsyā   hate tasmin hatā bʰavet
   
jahi bʰartāram eva_asyā   hate tasmin hatā bʰavet / ՚30

Verse: 31 
Halfverse: a    
na hi te vikrame tulyaḥ   sākṣād api śatakratuḥ
   
na hi te vikrame tulyaḥ   sākṣād api śatakratuḥ /
Halfverse: c    
asakr̥d dʰi tvayā sendrās   trāsitās tridaśā yudʰi
   
asakr̥dd^hi tvayā sa_indrās   trāsitās tridaśā yudʰi / ՚

Verse: 32 
Halfverse: a    
evaṃ bahuvidʰair vākyair   avindʰyo rāvaṇaṃ tadā
   
evaṃ bahu-vidʰair vākyair   avindʰyo rāvaṇaṃ tadā /
Halfverse: c    
kruddʰaṃ saṃśamayām āsa   jagr̥he ca sa tad vacaḥ
   
kruddʰaṃ saṃśamayāmāsa   jagr̥he ca sa tad vacaḥ / ՚

Verse: 33 
Halfverse: a    
niryāṇe sa matiṃ kr̥tvā   nidʰāyāsiṃ kṣapācaraḥ
   
niryāṇe sa matiṃ kr̥tvā   nidʰāyāsiṃ kṣapā-caraḥ /
Halfverse: c    
ājñāpayām āsa tadā   ratʰo me kalpyatām iti
   
ājñāpayāmāsa tadā   ratʰo me kalpyatām iti / ՚E33



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.