TITUS
Mahabharata
Part No. 570
Chapter: 273
Adhyāya
273
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
tāv
ubʰau
patitau
dr̥ṣṭvā
bʰrātarāv
amitaujasau
tāv
ubʰau
patitau
dr̥ṣṭvā
bʰrātarāv
amita
_ojasau
/
Halfverse: c
babandʰa
rāvaṇir
bʰūyo
śarair
dattavarais
tadā
babandʰa
rāvaṇir
bʰūyo
śarair
datta-varais
tadā
/
՚
Verse: 2
Halfverse: a
tau
vīrau
śarajālena
baddʰāv
indrajitā
raṇe
tau
vīrau
śara-jālena
baddʰāv
indrajitā
raṇe
/
Halfverse: c
rejatuḥ
puruṣavyāgʰrau
śakuntāv
iva
pañjare
rejatuḥ
puruṣa-vyāgʰrau
śakuntāv
iva
pañjare
/
՚
Verse: 3
Halfverse: a
tau
dr̥ṣṭvā
patitau
bʰūmau
śataśaḥ
sāyakaiś
citau
tau
dr̥ṣṭvā
patitau
bʰūmau
śataśaḥ
sāyakaiś
citau
/
ՙ
Halfverse: c
sugrīvaḥ
kapibʰiḥ
sārdʰaṃ
parivārya
tataḥ
stʰitaḥ
sugrīvaḥ
kapibʰiḥ
sārdʰaṃ
parivārya
tataḥ
stʰitaḥ
/
՚
Verse: 4
Halfverse: a
suṣeṇa
maindadvividaiḥ
kumudenāṅgadena
ca
suṣeṇa
mainda-dvividaiḥ
kumudena
_aṅgadena
ca
/
Halfverse: c
hanūman
nīlatāraiś
ca
nalena
ca
kapīśvaraḥ
hanūmat
nīla-tāraiś
ca
nalena
ca
kapi
_īśvaraḥ
/
՚
Verse: 5
Halfverse: a
tatas
taṃ
deśam
āgamya
kr̥takarmā
vibʰīṣaṇaḥ
tatas
taṃ
deśam
āgamya
kr̥ta-karmā
vibʰīṣaṇaḥ
/
Halfverse: c
bodʰayām
āsa
tau
vīrau
prajñāstreṇa
prabodʰitau
bodʰayāmāsa
tau
vīrau
prajñā
_astreṇa
prabodʰitau
/
՚
Verse: 6
Halfverse: a
viśalyau
cāpi
sugrīvaḥ
kṣaṇenobʰau
cakāra
tau
viśalyau
ca
_api
sugrīvaḥ
kṣaṇena
_ubʰau
cakāra
tau
/
Halfverse: c
viśalyayā
mahauṣadʰyā
divyamantraprayuktayā
viśalyayā
mahā
_oṣadʰyā
divya-mantra-prayuktayā
/
՚ՙ
Verse: 7
Halfverse: a
tau
labdʰasaṃjñau
nr̥varau
viśalyāv
udatiṣṭʰatām
tau
labdʰa-saṃjñau
nr̥varau
viśalyāv
udatiṣṭʰatām
/
Halfverse: c
gatatandrī
klamau
cāstāṃ
kṣaṇenobʰau
mahāratʰau
gata-tandrī
klamau
ca
_āstāṃ
kṣaṇena
_ubʰau
mahā-ratʰau
/
՚
Verse: 8
Halfverse: a
tato
vibʰīṣaṇaḥ
pārtʰa
rāmam
ikṣvākunandanam
tato
vibʰīṣaṇaḥ
pārtʰa
rāmam
ikṣvāku-nandanam
/
Halfverse: c
uvāca
vijvaraṃ
dr̥ṣṭvā
kr̥tāñjalir
idaṃ
vacaḥ
uvāca
vijvaraṃ
dr̥ṣṭvā
kr̥ta
_añjalir
idaṃ
vacaḥ
/
՚
Verse: 9
Halfverse: a
ayam
ambʰo
gr̥hītvā
tu
rājarājasya
śāsanāt
ayam
ambʰo
gr̥hītvā
tu
rāja-rājasya
śāsanāt
/
Halfverse: c
guhyako
'bʰyāgataḥ
śvetāt
tvatsakāśam
ariṃdama
guhyako
_abʰyāgataḥ
śvetāt
tvat-sakāśam
ariṃdama
/
՚
Verse: 10
Halfverse: a
idam
ambʰo
kuberas
te
mahārājaḥ
prayaccʰati
idam
ambʰo
kuberas
te
mahā-rājaḥ
prayaccʰati
/
Halfverse: c
antarhitānāṃ
bʰūtānāṃ
darśanārtʰaṃ
paraṃtapa
antarhitānāṃ
bʰūtānāṃ
darśana
_artʰaṃ
paraṃtapa
/
՚10
Verse: 11
Halfverse: a
anena
spr̥ṣṭanayano
bʰūtāny
antarhitāny
uta
anena
spr̥ṣṭa-nayano
bʰūtāny
antarhitāny
uta
/
Halfverse: c
bʰavān
drakṣyati
yasmai
ca
bʰavān
etat
pradāsyati
bʰavān
drakṣyati
yasmai
ca
bʰavān
etat
pradāsyati
/
՚
Verse: 12
Halfverse: a
tatʰeti
rāmas
tad
vāri
pratigr̥hyātʰa
satkr̥tam
tatʰā
_iti
rāmas
tad
vāri
pratigr̥hya
_atʰa
satkr̥tam
/
Halfverse: c
cakāra
netrayoḥ
śaucaṃ
lakṣmaṇaś
ca
mahāmanāḥ
cakāra
netrayoḥ
śaucaṃ
lakṣmaṇaś
ca
mahā-manāḥ
/
՚ՙ
Verse: 13
Halfverse: a
sugrīva
jāmbavantau
ca
hanūmān
aṅgadas
tatʰā
sugrīva
jāmbavantau
ca
hanūmān
aṅgadas
tatʰā
/
Halfverse: c
maindadvivida
nīlāś
ca
prāyo
pravagasattamāḥ
mainda-dvivida
nīlāś
ca
prāyo
pravaga-sattamāḥ
/
՚
Verse: 14
Halfverse: a
tatʰā
samabʰavac
cāpi
yad
uvāca
vibʰīṣaṇaḥ
tatʰā
samabʰavac
ca
_api
yad
uvāca
vibʰīṣaṇaḥ
/
Halfverse: c
kṣaṇenātīndriyāṇy
eṣāṃ
cakṣūṃṣy
āsan
yudʰiṣṭʰira
kṣaṇena
_atīndriyāṇy
eṣāṃ
cakṣūṃṣy
āsan
yudʰiṣṭʰira
/
՚ՙ
Verse: 15
Halfverse: a
indrajit
kr̥takarmā
tu
pitre
karma
tadātmanaḥ
indrajit
kr̥ta-karmā
tu
pitre
karma
tadā
_ātmanaḥ
/
Halfverse: c
nivedya
punar
āgaccʰat
tvayarāji
śiro
prati
nivedya
punar
āgaccʰat
tvayarā
_āji
śiro
prati
/
՚
Verse: 16
Halfverse: a
tam
āpatantaṃ
saṃkruddʰaṃ
punar
eva
yuyutsayā
tam
āpatantaṃ
saṃkruddʰaṃ
punar
eva
yuyutsayā
/
Halfverse: c
abʰidudrāva
saumitrir
vibʰīṣaṇa
mate
stʰitaḥ
abʰidudrāva
saumitrir
vibʰīṣaṇa
mate
stʰitaḥ
/
՚
Verse: 17
Halfverse: a
akr̥tāhnikam
evainaṃ
jigʰāṃsur
jitakāśinam
akr̥ta
_āhnikam
eva
_enaṃ
jigʰāṃsur
jita-kāśinam
/
Halfverse: c
śarair
jagʰāna
saṃkruddʰaḥ
kr̥tasaṃjño
'tʰa
lakṣmaṇaḥ
śarair
jagʰāna
saṃkruddʰaḥ
kr̥ta-saṃjño
_atʰa
lakṣmaṇaḥ
/
՚
Verse: 18
Halfverse: a
tayoḥ
samabʰavad
yuddʰaṃ
tadānyonyaṃ
jigīṣatoḥ
tayoḥ
samabʰavad
yuddʰaṃ
tadā
_anyonyaṃ
jigīṣatoḥ
/
Halfverse: c
atīva
citram
āścaryaṃ
śakra
prahlādayor
iva
atīva
citram
āścaryaṃ
śakra
prahlādayor
iva
/
՚
Verse: 19
Halfverse: a
avidʰyad
indrajit
tīkṣṇaiḥ
saumitriṃ
marmabʰedibʰiḥ
avidʰyad
indrajit
tīkṣṇaiḥ
saumitriṃ
marma-bʰedibʰiḥ
/
Halfverse: c
saumitriś
cānala
sparśair
avidʰyad
rāvaṇiṃ
śaraiḥ
saumitriś
ca
_anala
sparśair
avidʰyad
rāvaṇiṃ
śaraiḥ
/
՚
Verse: 20
Halfverse: a
saumitriśarasaṃsparśād
rāvaṇiḥ
krodʰamūrcʰitaḥ
saumitri-śara-saṃsparśād
rāvaṇiḥ
krodʰa-mūrcʰitaḥ
/
Halfverse: c
asr̥jal
lakṣmaṇāyāṣṭau
śarān
āśīviṣopamān
asr̥jal
lakṣmaṇāya
_aṣṭau
śarān
āśīviṣa
_upamān
/
՚20ՙ
Verse: 21
Halfverse: a
tasyāsūn
pāvakasparśaiḥ
saumitriḥ
patribʰis
tribʰiḥ
tasya
_asūn
pāvaka-sparśaiḥ
saumitriḥ
patribʰis
tribʰiḥ
/
Halfverse: c
yatʰā
niraharad
vīras
tan
me
nigadataḥ
śr̥ṇu
yatʰā
niraharad
vīras
tan
me
nigadataḥ
śr̥ṇu
/
՚
Verse: 22
Halfverse: a
ekenāsya
dʰanur
mantaṃ
bāhuṃ
dehād
apātayat
ekena
_asya
dʰanus
mantaṃ
bāhuṃ
dehād
apātayat
/
Halfverse: c
dvitīyena
sanārācaṃ
bʰujaṃ
bʰūmau
nyapātayat
dvitīyena
sanārācaṃ
bʰujaṃ
bʰūmau
nyapātayat
/
՚ՙ
Verse: 23
Halfverse: a
tr̥tīyena
tu
bāṇena
pr̥tʰu
dʰāreṇa
bʰāsvatā
tr̥tīyena
tu
bāṇena
pr̥tʰu
dʰāreṇa
bʰāsvatā
/
Halfverse: c
jahāra
sunasaṃ
cāru
śiro
bʰrājiṣṇu
kuṇḍalam
jahāra
sunasaṃ
cāru
śiro
bʰrājiṣṇu
kuṇḍalam
/
՚
Verse: 24
Halfverse: a
vinikr̥ttabʰujaskandʰaṃ
kabandʰaṃ
bʰīmadarśanam
vinikr̥tta-bʰuja-skandʰaṃ
kabandʰaṃ
bʰīma-darśanam
/
Halfverse: c
taṃ
hatvā
sūtam
apy
astrair
jagʰāna
balināṃ
varaḥ
taṃ
hatvā
sūtam
apy
astrair
jagʰāna
balināṃ
varaḥ
/
՚
Verse: 25
Halfverse: a
laṅkāṃ
praveśayām
āsur
vājinas
taṃ
ratʰaṃ
tadā
laṅkāṃ
praveśayāmāsur
vājinas
taṃ
ratʰaṃ
tadā
/
Halfverse: c
dadarśa
rāvaṇas
taṃ
ca
ratʰaṃ
putra
vinākr̥tam
dadarśa
rāvaṇas
taṃ
ca
ratʰaṃ
putra
vinākr̥tam
/
՚
Verse: 26
Halfverse: a
saputraṃ
nihataṃ
dr̥ṣṭvā
trāsāt
saṃbʰrāntalocanaḥ
sa-putraṃ
nihataṃ
dr̥ṣṭvā
trāsāt
saṃbʰrānta-locanaḥ
/
Halfverse: c
rāvaṇaḥ
śokamohārto
vaidehīṃ
hantum
udyataḥ
rāvaṇaḥ
śoka-moha
_ārto
vaidehīṃ
hantum
udyataḥ
/
՚
Verse: 27
Halfverse: a
aśokavanikāstʰāṃ
tāṃ
rāmadarśanalālasām
aśoka-vanikāstʰāṃ
tāṃ
rāma-darśana-lālasām
/
Halfverse: c
kʰaḍgam
ādāya
duṣṭātmā
javenābʰipapāta
ha
kʰaḍgam
ādāya
duṣṭa
_ātmā
javena
_abʰipapāta
ha
/
՚
Verse: 28
Halfverse: a
taṃ
dr̥ṣṭvā
tasya
durbuddʰer
avindʰyaḥ
pāpaniścayam
taṃ
dr̥ṣṭvā
tasya
durbuddʰer
avindʰyaḥ
pāpa-niścayam
/
ՙ
Halfverse: c
śamayām
āsa
saṃkruddʰaṃ
śrūyatāṃ
yena
hetunā
śamayāmāsa
saṃkruddʰaṃ
śrūyatāṃ
yena
hetunā
/
՚
Verse: 29
Halfverse: a
mahārājye
stʰito
dīpte
na
striyaṃ
hantum
arhasi
mahā-rājye
stʰito
dīpte
na
striyaṃ
hantum
arhasi
/
Halfverse: c
hataivaiṣā
yadā
strī
ca
bandʰanastʰā
ca
te
gr̥he
hatā
_eva
_eṣā
yadā
strī
ca
bandʰanastʰā
ca
te
gr̥he
/
՚
Verse: 30
Halfverse: a
na
caiṣā
dehabʰedena
hatā
syād
iti
me
matiḥ
na
ca
_eṣā
deha-bʰedena
hatā
syād
iti
me
matiḥ
/
Halfverse: c
jahi
bʰartāram
evāsyā
hate
tasmin
hatā
bʰavet
jahi
bʰartāram
eva
_asyā
hate
tasmin
hatā
bʰavet
/
՚30
Verse: 31
Halfverse: a
na
hi
te
vikrame
tulyaḥ
sākṣād
api
śatakratuḥ
na
hi
te
vikrame
tulyaḥ
sākṣād
api
śatakratuḥ
/
Halfverse: c
asakr̥d
dʰi
tvayā
sendrās
trāsitās
tridaśā
yudʰi
asakr̥dd^hi
tvayā
sa
_indrās
trāsitās
tridaśā
yudʰi
/
՚
Verse: 32
Halfverse: a
evaṃ
bahuvidʰair
vākyair
avindʰyo
rāvaṇaṃ
tadā
evaṃ
bahu-vidʰair
vākyair
avindʰyo
rāvaṇaṃ
tadā
/
Halfverse: c
kruddʰaṃ
saṃśamayām
āsa
jagr̥he
ca
sa
tad
vacaḥ
kruddʰaṃ
saṃśamayāmāsa
jagr̥he
ca
sa
tad
vacaḥ
/
՚
Verse: 33
Halfverse: a
niryāṇe
sa
matiṃ
kr̥tvā
nidʰāyāsiṃ
kṣapācaraḥ
niryāṇe
sa
matiṃ
kr̥tvā
nidʰāyāsiṃ
kṣapā-caraḥ
/
Halfverse: c
ājñāpayām
āsa
tadā
ratʰo
me
kalpyatām
iti
ājñāpayāmāsa
tadā
ratʰo
me
kalpyatām
iti
/
՚E33
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.