TITUS
Mahabharata
Part No. 571
Previous part

Chapter: 274 
Adhyāya 274


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
tataḥ kruddʰo daśagrīvaḥ   priyaputre nipātite
   
tataḥ kruddʰo daśagrīvaḥ   priya-putre nipātite /
Halfverse: c    
niryayau ratʰam āstʰāya   hemaratnavibʰūṣitam
   
niryayau ratʰam āstʰāya   hema-ratna-vibʰūṣitam / ՚

Verse: 2 
Halfverse: a    
saṃvr̥to rākṣasair gʰorair   vividʰāyudʰapāṇibʰiḥ
   
saṃvr̥to rākṣasair gʰorair   vividʰa_āyudʰa-pāṇibʰiḥ /
Halfverse: c    
abʰidudrāva rāmaṃ sa   potʰayan hariyūtʰapān
   
abʰidudrāva rāmaṃ sa   potʰayan hari-yūtʰapān / ՚

Verse: 3 
Halfverse: a    
tam ādravantaṃ saṃkruddʰaṃ   mainda nīlanalāṅgadāḥ
   
tam ādravantaṃ saṃkruddʰaṃ   mainda nīla-nala_aṅgadāḥ /
Halfverse: c    
hanūmāñ jāmbuvāṃś caiva   sasainyāḥ paryavārayan
   
hanūmān jāmbuvāṃś caiva   sasainyāḥ paryavārayan / ՚

Verse: 4 
Halfverse: a    
te daśagrīva sainyaṃ tad   r̥kṣavānarayūtʰapāḥ
   
te daśagrīva sainyaṃ tad   r̥kṣa-vānara-yūtʰapāḥ /
Halfverse: c    
drumair vidʰvaṃsayāṃ cakrur   daśagrīvasya paśyataḥ
   
drumair vidʰvaṃsayāṃ cakrur   daśagrīvasya paśyataḥ / ՚ՙ

Verse: 5 
Halfverse: a    
tataḥ svasainyam ālokya   vadʰyamānam arātibʰiḥ
   
tataḥ sva-sainyam ālokya   vadʰyamānam arātibʰiḥ /
Halfverse: c    
māyāvī vyadadʰān māyāṃ   rāvaṇo rākṣaseśvaraḥ
   
māyāvī vyadadʰān māyāṃ   rāvaṇo rākṣasa_īśvaraḥ / ՚

Verse: 6 
Halfverse: a    
tasya dehād viniṣkrāntāḥ   śataśo 'tʰa sahasraśaḥ
   
tasya dehād viniṣkrāntāḥ   śataśo_atʰa sahasraśaḥ /
Halfverse: c    
rākṣasāḥ patyadr̥śyanta   śaraśakty r̥ṣṭipāṇayaḥ
   
rākṣasāḥ patyadr̥śyanta   śara-śakti_r̥ṣṭi-pāṇayaḥ / ՚

Verse: 7 
Halfverse: a    
tān rāmo jagʰnivān sarvān   divyenāstreṇa rākṣasān
   
tān rāmo jagʰnivān sarvān   divyena_astreṇa rākṣasān /
Halfverse: c    
atʰa bʰūyo 'pi māyāṃ sa   vyadadʰād rākṣasādʰipaḥ
   
atʰa bʰūyo_api māyāṃ sa   vyadadʰād rākṣasa_adʰipaḥ / ՚

Verse: 8 
Halfverse: a    
kr̥tvā rāmasya rūpāṇi   lakṣmaṇasya ca bʰārata
   
kr̥tvā rāmasya rūpāṇi   lakṣmaṇasya ca bʰārata /
Halfverse: c    
abʰidudrāva rāmaṃ ca   lakṣmaṇaṃ ca daśānanaḥ
   
abʰidudrāva rāmaṃ ca   lakṣmaṇaṃ ca daśānanaḥ / ՚

Verse: 9 
Halfverse: a    
tatas te rāmam arcʰanto   lakṣmaṇaṃ ca kṣapācarāḥ
   
tatas te rāmam arcʰanto   lakṣmaṇaṃ ca kṣapā-carāḥ /
Halfverse: c    
abʰipetus tadā rājan   pragr̥hītocca kārmukāḥ
   
abʰipetus tadā rājan   pragr̥hīta_ucca kārmukāḥ / ՚

Verse: 10 
Halfverse: a    
tāṃ dr̥ṣṭvā rākṣasendrasya   māyām ikṣvākunandanaḥ
   
tāṃ dr̥ṣṭvā rākṣasa_indrasya   māyām ikṣvāku-nandanaḥ / ՙ
Halfverse: c    
uvāca rāmaṃ saumitrir   asaṃbʰrānto br̥had vacaḥ
   
uvāca rāmaṃ saumitrir   asaṃbʰrānto br̥had vacaḥ / ՚10

Verse: 11 
Halfverse: a    
jahīmān rākṣasān pāpān   ātmanaḥ pratirūpakān
   
jahi_imān rākṣasān pāpān   ātmanaḥ pratirūpakān /
Halfverse: c    
jagʰāna rāmas tāṃś cānyān   ātmanaḥ pratirūpakān
   
jagʰāna rāmas tāṃś ca_anyān   ātmanaḥ pratirūpakān / ՚

Verse: 12 
Halfverse: a    
tato haryaśva yuktena   ratʰenādityavarcasā
   
tato haryaśva yuktena   ratʰena_āditya-varcasā /
Halfverse: c    
upatastʰe raṇe rāmaṃ   mātaliḥ śakrasāratʰiḥ
   
upatastʰe raṇe rāmaṃ   mātaliḥ śakra-sāratʰiḥ / ՚

Verse: 13 
{Mātalir uvāca}
Halfverse: a    
ayaṃ haryaśva yug jaitro   magʰonaḥ syandanottamaḥ
   
ayaṃ haryaśva yug jaitro   magʰonaḥ syandana_uttamaḥ /
Halfverse: c    
anena śakraḥ kākutstʰa   samare daityadānavān
   
anena śakraḥ kākutstʰa   samare daitya-dānavān /
Halfverse: e    
śataśaḥ puruṣavyāgʰra   ratʰodāreṇa jagʰnivā
   
śataśaḥ puruṣa-vyāgʰra   ratʰa_udāreṇa jagʰnivā / ՚

Verse: 14 
Halfverse: a    
tad anena naravyāgʰra   mayā yat tena saṃyuge
   
tad anena nara-vyāgʰra   mayā yat tena saṃyuge /
Halfverse: c    
syandanena jahi kṣipraṃ   rāvaṇaṃ māciraṃ kr̥tʰāḥ
   
syandanena jahi kṣipraṃ   rāvaṇaṃ mā-ciraṃ kr̥tʰāḥ / ՚

Verse: 15 
Halfverse: a    
ity ukto rāgʰavas tatʰyaṃ   vaco 'śaṅkata mātaleḥ
   
ity ukto rāgʰavas tatʰyaṃ   vaco_aśaṅkata mātaleḥ / ՙ
Halfverse: c    
māyeyaṃ rākṣasasyeti   tam uvāca vibʰīṣaṇaḥ
   
māyā_iyaṃ rākṣasasya_iti   tam uvāca vibʰīṣaṇaḥ / ՚

Verse: 16 
Halfverse: a    
neyaṃ māyā naravyāgʰra   rāvaṇasya durātmanaḥ
   
na_iyaṃ māyā nara-vyāgʰra   rāvaṇasya durātmanaḥ /
Halfverse: c    
tad ātiṣṭʰa ratʰaṃ śīgʰram   imam aindraṃ mahādyute
   
tad ātiṣṭʰa ratʰaṃ śīgʰram   imam aindraṃ mahā-dyute / ՚

Verse: 17 
Halfverse: a    
tataḥ prahr̥ṣṭaḥ kākutstʰas   tatʰety uktvā vibʰīṣaṇam
   
tataḥ prahr̥ṣṭaḥ kākutstʰas   tatʰā_ity uktvā vibʰīṣaṇam /
Halfverse: c    
ratʰenābʰipapātāśu   daśagrīvaṃ ruṣānvitaḥ
   
ratʰena_abʰipapāta_āśu   daśagrīvaṃ ruṣa_anvitaḥ / ՚

Verse: 18 
Halfverse: a    
hāhākr̥tāni bʰūtāni   rāvaṇe samabʰidrute
   
hāhā-kr̥tāni bʰūtāni   rāvaṇe samabʰidrute /
Halfverse: c    
siṃhanādāḥ sapaṭahā   divi divyāś ca nānadan
   
siṃha-nādāḥ sapaṭahā   divi divyāś ca na_anadan / ՚

Verse: 19 
Halfverse: a    
sa rāmāya mahāgʰoraṃ   visasarja niśācaraḥ
   
sa rāmāya mahā-gʰoraṃ   visasarja niśā-caraḥ /
Halfverse: c    
śūlam indrāśaniprakʰyaṃ   brahmadaṇḍam ivodyatam
   
śūlam indra_aśani-prakʰyaṃ   brahma-daṇḍam iva_udyatam / ՚

Verse: 20 
Halfverse: a    
tac cʰūlam antarā rāmaś   ciccʰeda niśitaiḥ śaraiḥ
   
tat śūlam antarā rāmaś   ciccʰeda niśitaiḥ śaraiḥ /
Halfverse: c    
tad dr̥ṣṭvā duṣkaraṃ karma   rāvaṇaṃ bʰayam āviśat
   
tad dr̥ṣṭvā duṣkaraṃ karma   rāvaṇaṃ bʰayam āviśat / ՚20

Verse: 21 
Halfverse: a    
tataḥ kruddʰaḥ sasarjāśu   daśagrīvaḥ śitāñ śarān
   
tataḥ kruddʰaḥ sasarja_āśu   daśagrīvaḥ śitān śarān /
Halfverse: c    
sahasrāyutaśo rāme   śastrāṇi vividʰāni ca
   
sahasra_ayutaśo rāme   śastrāṇi vividʰāni ca / ՚

Verse: 22 
Halfverse: a    
tato bʰuśuṇḍīḥ śūlāṃś ca   musalāni paraśvadʰān
   
tato bʰuśuṇḍīḥ śūlāṃś ca   musalāni paraśvadʰān /
Halfverse: c    
śaktīś ca vividʰākārāḥ   śatagʰnīś ca śitakṣurāḥ
   
śaktīś ca vividʰa_ākārāḥ   śatagʰnīś ca śita-kṣurāḥ / ՚

Verse: 23 
Halfverse: a    
tāṃ māyāṃ vikr̥tāṃ dr̥ṣṭvā   daśagrīvasya rakṣasaḥ
   
tāṃ māyāṃ vikr̥tāṃ dr̥ṣṭvā   daśagrīvasya rakṣasaḥ /
Halfverse: c    
bʰayāt pradudruvuḥ sarve   vānarāḥ sarvatodiśam
   
bʰayāt pradudruvuḥ sarve   vānarāḥ sarvato-diśam / ՚

Verse: 24 
Halfverse: a    
tataḥ supatraṃ sumukʰaṃ   hemapuṅkʰaṃ śarottamam
   
tataḥ supatraṃ sumukʰaṃ   hema-puṅkʰaṃ śara_uttamam /
Halfverse: c    
tūṇād ādāya kākutstʰo   brahmāstreṇa yuyoja ha
   
tūṇād ādāya kākutstʰo   brahma_astreṇa yuyoja ha / ՚

Verse: 25 
Halfverse: a    
taṃ bāṇavaryaṃ rāmeṇa   brahmāstreṇābʰimantritam
   
taṃ bāṇa-varyaṃ rāmeṇa   brahma_astreṇa_abʰimantritam /
Halfverse: c    
jahr̥ṣur devagandʰarvā   dr̥ṣṭvā śakrapurogamāḥ
   
jahr̥ṣur deva-gandʰarvā   dr̥ṣṭvā śakra-purogamāḥ / ՚

Verse: 26 
Halfverse: a    
alpāvaśeṣam āyuś ca   tato 'manyanta rakṣasaḥ
   
alpa_avaśeṣam āyuś ca   tato_amanyanta rakṣasaḥ /
Halfverse: c    
brahmāstrodīraṇāc cʰatror   devagandʰarvakiṃnarāḥ
   
brahma_astra_udīraṇāt śatror   deva-gandʰarva-kiṃnarāḥ / ՚ՙ

Verse: 27 
Halfverse: a    
tataḥ sasarja taṃ rāmaḥ   śaram apratima ojasam
   
tataḥ sasarja taṃ rāmaḥ   śaram apratima_ojasam /
Halfverse: c    
rāvaṇānta karaṃ gʰoraṃ   brahmadaṇḍam ivodyatam
   
rāvaṇa_anta karaṃ gʰoraṃ   brahma-daṇḍam iva_udyatam / ՚

Verse: 28 
Halfverse: a    
sa tena rākṣasaśreṣṭʰaḥ   saratʰaḥ sāśvasāratʰiḥ
   
sa tena rākṣasa-śreṣṭʰaḥ   saratʰaḥ sāśva-sāratʰiḥ /
Halfverse: c    
prajajvāla majā jvālenāgninābʰipariṣkr̥taḥ
   
prajajvāla majā jvālena_agninā_abʰipariṣkr̥taḥ / ՚

Verse: 29 
Halfverse: a    
tataḥ prahr̥ṣṭās tridaśāḥ   sagandʰarvāḥ sacāraṇāḥ
   
tataḥ prahr̥ṣṭās tridaśāḥ   sagandʰarvāḥ sacāraṇāḥ /
Halfverse: c    
nihataṃ rāvaṇaṃ dr̥ṣṭvā   rāmeṇākliṣṭakarmaṇā
   
nihataṃ rāvaṇaṃ dr̥ṣṭvā   rāmeṇa_akliṣṭa-karmaṇā / ՚

Verse: 30 
Halfverse: a    
tatyajus taṃ mahābʰāgaṃ   pañca bʰūtāni rāvaṇam
   
tatyajus taṃ mahā-bʰāgaṃ   pañca bʰūtāni rāvaṇam / ՙ
Halfverse: c    
bʰraṃśitaḥ sarvalokeṣu   sa hi brahmāsta tejasā
   
bʰraṃśitaḥ sarva-lokeṣu   sa hi brahma_asta tejasā / ՚30

Verse: 31 
Halfverse: a    
śarīradʰātavo hy asya   māṃsaṃ rudʰiram eva ca
   
śarīra-dʰātavo hy asya   māṃsaṃ rudʰiram eva ca / ՙ
Halfverse: c    
neśur brahmāstra nirdagdʰā   na ca bʰasmāpy adr̥śyata
   
neśur brahma_astra nirdagdʰā   na ca bʰasmā_apy adr̥śyata / ՚E31



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.