TITUS
Mahabharata
Part No. 571
Chapter: 274
Adhyāya
274
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
tataḥ
kruddʰo
daśagrīvaḥ
priyaputre
nipātite
tataḥ
kruddʰo
daśagrīvaḥ
priya-putre
nipātite
/
Halfverse: c
niryayau
ratʰam
āstʰāya
hemaratnavibʰūṣitam
niryayau
ratʰam
āstʰāya
hema-ratna-vibʰūṣitam
/
՚
Verse: 2
Halfverse: a
saṃvr̥to
rākṣasair
gʰorair
vividʰāyudʰapāṇibʰiḥ
saṃvr̥to
rākṣasair
gʰorair
vividʰa
_āyudʰa-pāṇibʰiḥ
/
Halfverse: c
abʰidudrāva
rāmaṃ
sa
potʰayan
hariyūtʰapān
abʰidudrāva
rāmaṃ
sa
potʰayan
hari-yūtʰapān
/
՚
Verse: 3
Halfverse: a
tam
ādravantaṃ
saṃkruddʰaṃ
mainda
nīlanalāṅgadāḥ
tam
ādravantaṃ
saṃkruddʰaṃ
mainda
nīla-nala
_aṅgadāḥ
/
Halfverse: c
hanūmāñ
jāmbuvāṃś
caiva
sasainyāḥ
paryavārayan
hanūmān
jāmbuvāṃś
caiva
sasainyāḥ
paryavārayan
/
՚
Verse: 4
Halfverse: a
te
daśagrīva
sainyaṃ
tad
r̥kṣavānarayūtʰapāḥ
te
daśagrīva
sainyaṃ
tad
r̥kṣa-vānara-yūtʰapāḥ
/
Halfverse: c
drumair
vidʰvaṃsayāṃ
cakrur
daśagrīvasya
paśyataḥ
drumair
vidʰvaṃsayāṃ
cakrur
daśagrīvasya
paśyataḥ
/
՚ՙ
Verse: 5
Halfverse: a
tataḥ
svasainyam
ālokya
vadʰyamānam
arātibʰiḥ
tataḥ
sva-sainyam
ālokya
vadʰyamānam
arātibʰiḥ
/
Halfverse: c
māyāvī
vyadadʰān
māyāṃ
rāvaṇo
rākṣaseśvaraḥ
māyāvī
vyadadʰān
māyāṃ
rāvaṇo
rākṣasa
_īśvaraḥ
/
՚
Verse: 6
Halfverse: a
tasya
dehād
viniṣkrāntāḥ
śataśo
'tʰa
sahasraśaḥ
tasya
dehād
viniṣkrāntāḥ
śataśo
_atʰa
sahasraśaḥ
/
Halfverse: c
rākṣasāḥ
patyadr̥śyanta
śaraśakty
r̥ṣṭipāṇayaḥ
rākṣasāḥ
patyadr̥śyanta
śara-śakti
_r̥ṣṭi-pāṇayaḥ
/
՚
Verse: 7
Halfverse: a
tān
rāmo
jagʰnivān
sarvān
divyenāstreṇa
rākṣasān
tān
rāmo
jagʰnivān
sarvān
divyena
_astreṇa
rākṣasān
/
Halfverse: c
atʰa
bʰūyo
'pi
māyāṃ
sa
vyadadʰād
rākṣasādʰipaḥ
atʰa
bʰūyo
_api
māyāṃ
sa
vyadadʰād
rākṣasa
_adʰipaḥ
/
՚
Verse: 8
Halfverse: a
kr̥tvā
rāmasya
rūpāṇi
lakṣmaṇasya
ca
bʰārata
kr̥tvā
rāmasya
rūpāṇi
lakṣmaṇasya
ca
bʰārata
/
Halfverse: c
abʰidudrāva
rāmaṃ
ca
lakṣmaṇaṃ
ca
daśānanaḥ
abʰidudrāva
rāmaṃ
ca
lakṣmaṇaṃ
ca
daśānanaḥ
/
՚
Verse: 9
Halfverse: a
tatas
te
rāmam
arcʰanto
lakṣmaṇaṃ
ca
kṣapācarāḥ
tatas
te
rāmam
arcʰanto
lakṣmaṇaṃ
ca
kṣapā-carāḥ
/
Halfverse: c
abʰipetus
tadā
rājan
pragr̥hītocca
kārmukāḥ
abʰipetus
tadā
rājan
pragr̥hīta
_ucca
kārmukāḥ
/
՚
Verse: 10
Halfverse: a
tāṃ
dr̥ṣṭvā
rākṣasendrasya
māyām
ikṣvākunandanaḥ
tāṃ
dr̥ṣṭvā
rākṣasa
_indrasya
māyām
ikṣvāku-nandanaḥ
/
ՙ
Halfverse: c
uvāca
rāmaṃ
saumitrir
asaṃbʰrānto
br̥had
vacaḥ
uvāca
rāmaṃ
saumitrir
asaṃbʰrānto
br̥had
vacaḥ
/
՚10
Verse: 11
Halfverse: a
jahīmān
rākṣasān
pāpān
ātmanaḥ
pratirūpakān
jahi
_imān
rākṣasān
pāpān
ātmanaḥ
pratirūpakān
/
Halfverse: c
jagʰāna
rāmas
tāṃś
cānyān
ātmanaḥ
pratirūpakān
jagʰāna
rāmas
tāṃś
ca
_anyān
ātmanaḥ
pratirūpakān
/
՚
Verse: 12
Halfverse: a
tato
haryaśva
yuktena
ratʰenādityavarcasā
tato
haryaśva
yuktena
ratʰena
_āditya-varcasā
/
Halfverse: c
upatastʰe
raṇe
rāmaṃ
mātaliḥ
śakrasāratʰiḥ
upatastʰe
raṇe
rāmaṃ
mātaliḥ
śakra-sāratʰiḥ
/
՚
Verse: 13
{Mātalir
uvāca}
Halfverse: a
ayaṃ
haryaśva
yug
jaitro
magʰonaḥ
syandanottamaḥ
ayaṃ
haryaśva
yug
jaitro
magʰonaḥ
syandana
_uttamaḥ
/
Halfverse: c
anena
śakraḥ
kākutstʰa
samare
daityadānavān
anena
śakraḥ
kākutstʰa
samare
daitya-dānavān
/
Halfverse: e
śataśaḥ
puruṣavyāgʰra
ratʰodāreṇa
jagʰnivā
śataśaḥ
puruṣa-vyāgʰra
ratʰa
_udāreṇa
jagʰnivā
/
՚
Verse: 14
Halfverse: a
tad
anena
naravyāgʰra
mayā
yat
tena
saṃyuge
tad
anena
nara-vyāgʰra
mayā
yat
tena
saṃyuge
/
Halfverse: c
syandanena
jahi
kṣipraṃ
rāvaṇaṃ
māciraṃ
kr̥tʰāḥ
syandanena
jahi
kṣipraṃ
rāvaṇaṃ
mā-ciraṃ
kr̥tʰāḥ
/
՚
Verse: 15
Halfverse: a
ity
ukto
rāgʰavas
tatʰyaṃ
vaco
'śaṅkata
mātaleḥ
ity
ukto
rāgʰavas
tatʰyaṃ
vaco
_aśaṅkata
mātaleḥ
/
ՙ
Halfverse: c
māyeyaṃ
rākṣasasyeti
tam
uvāca
vibʰīṣaṇaḥ
māyā
_iyaṃ
rākṣasasya
_iti
tam
uvāca
vibʰīṣaṇaḥ
/
՚
Verse: 16
Halfverse: a
neyaṃ
māyā
naravyāgʰra
rāvaṇasya
durātmanaḥ
na
_iyaṃ
māyā
nara-vyāgʰra
rāvaṇasya
durātmanaḥ
/
Halfverse: c
tad
ātiṣṭʰa
ratʰaṃ
śīgʰram
imam
aindraṃ
mahādyute
tad
ātiṣṭʰa
ratʰaṃ
śīgʰram
imam
aindraṃ
mahā-dyute
/
՚
Verse: 17
Halfverse: a
tataḥ
prahr̥ṣṭaḥ
kākutstʰas
tatʰety
uktvā
vibʰīṣaṇam
tataḥ
prahr̥ṣṭaḥ
kākutstʰas
tatʰā
_ity
uktvā
vibʰīṣaṇam
/
Halfverse: c
ratʰenābʰipapātāśu
daśagrīvaṃ
ruṣānvitaḥ
ratʰena
_abʰipapāta
_āśu
daśagrīvaṃ
ruṣa
_anvitaḥ
/
՚
Verse: 18
Halfverse: a
hāhākr̥tāni
bʰūtāni
rāvaṇe
samabʰidrute
hāhā-kr̥tāni
bʰūtāni
rāvaṇe
samabʰidrute
/
Halfverse: c
siṃhanādāḥ
sapaṭahā
divi
divyāś
ca
nānadan
siṃha-nādāḥ
sapaṭahā
divi
divyāś
ca
na
_anadan
/
՚
Verse: 19
Halfverse: a
sa
rāmāya
mahāgʰoraṃ
visasarja
niśācaraḥ
sa
rāmāya
mahā-gʰoraṃ
visasarja
niśā-caraḥ
/
Halfverse: c
śūlam
indrāśaniprakʰyaṃ
brahmadaṇḍam
ivodyatam
śūlam
indra
_aśani-prakʰyaṃ
brahma-daṇḍam
iva
_udyatam
/
՚
Verse: 20
Halfverse: a
tac
cʰūlam
antarā
rāmaś
ciccʰeda
niśitaiḥ
śaraiḥ
tat
śūlam
antarā
rāmaś
ciccʰeda
niśitaiḥ
śaraiḥ
/
Halfverse: c
tad
dr̥ṣṭvā
duṣkaraṃ
karma
rāvaṇaṃ
bʰayam
āviśat
tad
dr̥ṣṭvā
duṣkaraṃ
karma
rāvaṇaṃ
bʰayam
āviśat
/
՚20
Verse: 21
Halfverse: a
tataḥ
kruddʰaḥ
sasarjāśu
daśagrīvaḥ
śitāñ
śarān
tataḥ
kruddʰaḥ
sasarja
_āśu
daśagrīvaḥ
śitān
śarān
/
Halfverse: c
sahasrāyutaśo
rāme
śastrāṇi
vividʰāni
ca
sahasra
_ayutaśo
rāme
śastrāṇi
vividʰāni
ca
/
՚
Verse: 22
Halfverse: a
tato
bʰuśuṇḍīḥ
śūlāṃś
ca
musalāni
paraśvadʰān
tato
bʰuśuṇḍīḥ
śūlāṃś
ca
musalāni
paraśvadʰān
/
Halfverse: c
śaktīś
ca
vividʰākārāḥ
śatagʰnīś
ca
śitakṣurāḥ
śaktīś
ca
vividʰa
_ākārāḥ
śatagʰnīś
ca
śita-kṣurāḥ
/
՚
Verse: 23
Halfverse: a
tāṃ
māyāṃ
vikr̥tāṃ
dr̥ṣṭvā
daśagrīvasya
rakṣasaḥ
tāṃ
māyāṃ
vikr̥tāṃ
dr̥ṣṭvā
daśagrīvasya
rakṣasaḥ
/
Halfverse: c
bʰayāt
pradudruvuḥ
sarve
vānarāḥ
sarvatodiśam
bʰayāt
pradudruvuḥ
sarve
vānarāḥ
sarvato-diśam
/
՚
Verse: 24
Halfverse: a
tataḥ
supatraṃ
sumukʰaṃ
hemapuṅkʰaṃ
śarottamam
tataḥ
supatraṃ
sumukʰaṃ
hema-puṅkʰaṃ
śara
_uttamam
/
Halfverse: c
tūṇād
ādāya
kākutstʰo
brahmāstreṇa
yuyoja
ha
tūṇād
ādāya
kākutstʰo
brahma
_astreṇa
yuyoja
ha
/
՚
Verse: 25
Halfverse: a
taṃ
bāṇavaryaṃ
rāmeṇa
brahmāstreṇābʰimantritam
taṃ
bāṇa-varyaṃ
rāmeṇa
brahma
_astreṇa
_abʰimantritam
/
Halfverse: c
jahr̥ṣur
devagandʰarvā
dr̥ṣṭvā
śakrapurogamāḥ
jahr̥ṣur
deva-gandʰarvā
dr̥ṣṭvā
śakra-purogamāḥ
/
՚
Verse: 26
Halfverse: a
alpāvaśeṣam
āyuś
ca
tato
'manyanta
rakṣasaḥ
alpa
_avaśeṣam
āyuś
ca
tato
_amanyanta
rakṣasaḥ
/
Halfverse: c
brahmāstrodīraṇāc
cʰatror
devagandʰarvakiṃnarāḥ
brahma
_astra
_udīraṇāt
śatror
deva-gandʰarva-kiṃnarāḥ
/
՚ՙ
Verse: 27
Halfverse: a
tataḥ
sasarja
taṃ
rāmaḥ
śaram
apratima
ojasam
tataḥ
sasarja
taṃ
rāmaḥ
śaram
apratima
_ojasam
/
Halfverse: c
rāvaṇānta
karaṃ
gʰoraṃ
brahmadaṇḍam
ivodyatam
rāvaṇa
_anta
karaṃ
gʰoraṃ
brahma-daṇḍam
iva
_udyatam
/
՚
Verse: 28
Halfverse: a
sa
tena
rākṣasaśreṣṭʰaḥ
saratʰaḥ
sāśvasāratʰiḥ
sa
tena
rākṣasa-śreṣṭʰaḥ
saratʰaḥ
sāśva-sāratʰiḥ
/
Halfverse: c
prajajvāla
majā
jvālenāgninābʰipariṣkr̥taḥ
prajajvāla
majā
jvālena
_agninā
_abʰipariṣkr̥taḥ
/
՚
Verse: 29
Halfverse: a
tataḥ
prahr̥ṣṭās
tridaśāḥ
sagandʰarvāḥ
sacāraṇāḥ
tataḥ
prahr̥ṣṭās
tridaśāḥ
sagandʰarvāḥ
sacāraṇāḥ
/
Halfverse: c
nihataṃ
rāvaṇaṃ
dr̥ṣṭvā
rāmeṇākliṣṭakarmaṇā
nihataṃ
rāvaṇaṃ
dr̥ṣṭvā
rāmeṇa
_akliṣṭa-karmaṇā
/
՚
Verse: 30
Halfverse: a
tatyajus
taṃ
mahābʰāgaṃ
pañca
bʰūtāni
rāvaṇam
tatyajus
taṃ
mahā-bʰāgaṃ
pañca
bʰūtāni
rāvaṇam
/
ՙ
Halfverse: c
bʰraṃśitaḥ
sarvalokeṣu
sa
hi
brahmāsta
tejasā
bʰraṃśitaḥ
sarva-lokeṣu
sa
hi
brahma
_asta
tejasā
/
՚30
Verse: 31
Halfverse: a
śarīradʰātavo
hy
asya
māṃsaṃ
rudʰiram
eva
ca
śarīra-dʰātavo
hy
asya
māṃsaṃ
rudʰiram
eva
ca
/
ՙ
Halfverse: c
neśur
brahmāstra
nirdagdʰā
na
ca
bʰasmāpy
adr̥śyata
neśur
brahma
_astra
nirdagdʰā
na
ca
bʰasmā
_apy
adr̥śyata
/
՚E31
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.