TITUS
Mahabharata
Part No. 572
Chapter: 275
Adhyāya
275
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
sa
hatvā
rāvaṇaṃ
kṣudraṃ
rākṣasendraṃ
suradviṣam
sa
hatvā
rāvaṇaṃ
kṣudraṃ
rākṣasa
_indraṃ
sura-dviṣam
/
Halfverse: c
babʰūva
hr̥ṣṭaḥ
sasuhr̥d
rāmaḥ
saumitriṇā
saha
babʰūva
hr̥ṣṭaḥ
sasuhr̥d
rāmaḥ
saumitriṇā
saha
/
՚
Verse: 2
Halfverse: a
tato
hate
daśagrīve
devāḥ
sarṣipurogamāḥ
tato
hate
daśagrīve
devāḥ
sarṣi-purogamāḥ
/
Halfverse: c
āśīrbʰir
jaya
yuktābʰir
ānarcus
taṃ
mahābʰujam
āśīrbʰir
jaya
yuktābʰir
ānarcus
taṃ
mahā-bʰujam
/
՚ՙ
Verse: 3
Halfverse: a
rāmaṃ
kamalapatrākṣaṃ
tuṣṭuvuḥ
sarvadevatāḥ
rāmaṃ
kamala-patra
_akṣaṃ
tuṣṭuvuḥ
sarva-devatāḥ
/
Halfverse: c
gandʰarvāḥ
puṣpavarṣaiś
ca
vāg
bʰiś
ca
tridaśālayāḥ
gandʰarvāḥ
puṣpa-varṣaiś
ca
vāgbʰiś
ca
tridaśa
_ālayāḥ
/
՚
Verse: 4
Halfverse: a
pūjayitvā
yatʰā
rāmaṃ
pratijagmur
yatʰāgatam
pūjayitvā
yatʰā
rāmaṃ
pratijagmur
yatʰā-gatam
/
Halfverse: c
tan
mahotsava
saṃkāśam
āsīd
ākāśam
acyuta
tan
mahā
_utsava
saṃkāśam
āsīd
ākāśam
acyuta
/
՚
Verse: 5
Halfverse: a
tato
hatvā
daśagrīvaṃ
laṅkāṃ
rāmo
mayā
yaśāḥ
tato
hatvā
daśagrīvaṃ
laṅkāṃ
rāmo
mayā
yaśāḥ
/
ՙ
Halfverse: c
vibʰīṣaṇāya
pradadau
prabʰuḥ
parapuraṃjayaḥ
vibʰīṣaṇāya
pradadau
prabʰuḥ
para-puraṃjayaḥ
/
՚
Verse: 6
Halfverse: a
tataḥ
sītāṃ
puraskr̥tya
vibʰīṣaṇapuraskr̥tām
tataḥ
sītāṃ
puras-kr̥tya
vibʰīṣaṇa-puras-kr̥tām
/
Halfverse: c
avindʰyo
nāma
suprajño
vr̥ddʰāmātyo
viniryayau
avindʰyo
nāma
suprajño
vr̥ddʰa
_amātyo
viniryayau
/
՚
Verse: 7
Halfverse: a
uvāca
ca
mahātmānaṃ
kākutstʰaṃ
dainyam
āstʰitam
uvāca
ca
mahātmānaṃ
kākutstʰaṃ
dainyam
āstʰitam
/
ՙ
Halfverse: c
pratīccʰa
devīṃ
sadvr̥ttāṃ
mahātmañ
jānakīm
iti
pratīccʰa
devīṃ
sat-vr̥ttāṃ
mahātman
jānakīm
iti
/
՚
Verse: 8
Halfverse: a
etac
cʰrutvā
vacas
tasmād
avatīrya
ratʰottamāt
etat
śrutvā
vacas
tasmād
avatīrya
ratʰa
_uttamāt
/
ՙ
Halfverse: c
bāṣpeṇāpihitāṃ
sītāṃ
dadarśekṣvākunandanaḥ
bāṣpeṇa
_apihitāṃ
sītāṃ
dadarśa
_ikṣvāku-nandanaḥ
/
՚
Verse: 9
Halfverse: a
tāṃ
dr̥ṣṭvā
cārusarvāṅgīṃ
jaṭilāṃ
kr̥ṣṇavāsasam
tāṃ
dr̥ṣṭvā
cāru-sarva
_aṅgīṃ
jaṭilāṃ
kr̥ṣṇa-vāsasam
/
՚
Halfverse: c
malopacitasarvāṅgīṃ
jaṭilāṃ
kr̥ṣṇavāsasam
malā
_upacita-sarva
_aṅgīṃ
jaṭilāṃ
kr̥ṣṇa-vāsasam
/9/
Verse: 10
Halfverse: a
uvāca
rāmo
vaidehīṃ
parāmarśaviśaṅkitaḥ
uvāca
rāmo
vaidehīṃ
parāmarśa-viśaṅkitaḥ
/
Halfverse: c
gaccʰa
vaidehi
muktā
tvaṃ
yat
kāryaṃ
tan
mayā
kr̥tam
gaccʰa
vaidehi
muktā
tvaṃ
yat
kāryaṃ
tan
mayā
kr̥tam
/
՚10
Verse: 11
Halfverse: a
mām
āsādya
patiṃ
bʰadre
na
tvaṃ
rākṣasa
veśmani
mām
āsādya
patiṃ
bʰadre
na
tvaṃ
rākṣasa
veśmani
/
Halfverse: c
jarāṃ
vrajetʰā
iti
me
nihato
'sau
niśācaraḥ
jarāṃ
vrajetʰā\
iti
me
nihato
_asau
niśā-caraḥ
/
՚ՙ
Verse: 12
Halfverse: a
katʰaṃ
hy
asmadvidʰo
jātu
jānan
dʰarmaviniścayam
katʰaṃ
hy
asmat-vidʰo
jātu
jānan
dʰarma-viniścayam
/
Halfverse: c
parahastagatāṃ
nārīṃ
muhūrtam
api
dʰārayet
para-hasta-gatāṃ
nārīṃ
muhūrtam
api
dʰārayet
/
՚
Verse: 13
Halfverse: a
suvr̥ttām
asuvr̥ttāṃ
vāpy
ahaṃ
tvām
adya
maitʰili
suvr̥ttām
asuvr̥ttāṃ
vā
_apy
ahaṃ
tvām
adya
maitʰili
/
Halfverse: c
notsahe
paribʰogāya
śvāvalīḍʰaṃ
havir
yatʰā
na
_utsahe
paribʰogāya
śva
_avalīḍʰaṃ
havir
yatʰā
/
՚
Verse: 14
Halfverse: a
tataḥ
sā
sahasā
bālā
tac
cʰrutvā
dāruṇaṃ
vacaḥ
tataḥ
sā
sahasā
bālā
tat
śrutvā
dāruṇaṃ
vacaḥ
/
Halfverse: c
papāta
devī
vyatʰitā
nikr̥ttā
kadalī
yatʰā
papāta
devī
vyatʰitā
nikr̥ttā
kadalī
yatʰā
/
՚
Verse: 15
Halfverse: a
yo
hy
asyā
harṣasaṃbʰūto
mukʰarāgas
tadābʰavat
yo
hy
asyā
harṣa-saṃbʰūto
mukʰa-rāgas
tadā
_abʰavat
/
Halfverse: c
kṣaṇena
sa
punar
bʰraṣṭo
niḥśvāsād
iva
darpaṇe
kṣaṇena
sa
punar
bʰraṣṭo
niḥśvāsād
iva
darpaṇe
/
՚
Verse: 16
Halfverse: a
tatas
te
harayaḥ
sarve
tac
cʰrutvā
rāma
bʰāṣitam
tatas
te
harayaḥ
sarve
tat
śrutvā
rāma
bʰāṣitam
/
Halfverse: c
gatāsukalpā
niśceṣṭā
babʰūvuḥ
saha
lakṣmaṇāḥ
gata
_asu-kalpā
niśceṣṭā
babʰūvuḥ
saha
lakṣmaṇāḥ
/
՚
Verse: 17
Halfverse: a
tato
devo
viśuddʰātmā
vimānena
caturmukʰaḥ
tato
devo
viśuddʰa
_ātmā
vimānena
catur-mukʰaḥ
/
Halfverse: c
pitāmaho
jagat
sraṣṭā
darśayām
āsa
rāgʰavam
pitāmaho
jagat
sraṣṭā
darśayāmāsa
rāgʰavam
/
՚ՙ
Verse: 18
Halfverse: a
śakraś
cāgniś
ca
vāyuś
ca
yamo
varuṇa
eva
ca
śakraś
ca
_agniś
ca
vāyuś
ca
yamo
varuṇa\
eva
ca
/
ՙ
Halfverse: c
yakṣādʰipaś
ca
bʰagavāṃs
tatʰā
saptarṣayo
'malāḥ
yakṣa
_adʰipaś
ca
bʰagavāṃs
tatʰā
saptarṣayo
_amalāḥ
/
՚
Verse: 19
Halfverse: a
rājā
daśaratʰaś
caiva
divyabʰāsvaramūrtimān
rājā
daśaratʰaś
caiva
divya-bʰāsvara-mūrtimān
/
Halfverse: c
vimānena
mahārheṇa
haṃsayuktena
bʰāsvatā
vimānena
mahā
_arheṇa
haṃsa-yuktena
bʰāsvatā
/
՚
Verse: 20
Halfverse: a
tato
'ntarikṣaṃ
tat
sarvaṃ
devagandʰarvasaṃkulam
tato
_antarikṣaṃ
tat
sarvaṃ
deva-gandʰarva-saṃkulam
/
Halfverse: c
śuśubʰe
tārakā
citraṃ
śaradīva
nabʰastalam
śuśubʰe
tārakā
citraṃ
śaradi
_iva
nabʰas-talam
/
՚20
Verse: 21
Halfverse: a
tata
uttʰāya
vaidehi
teṣāṃ
madʰye
yaśasvinī
tata\
uttʰāya
vaidehi
teṣāṃ
madʰye
yaśasvinī
/
ՙ
Halfverse: c
uvāca
vākyaṃ
kalyāṇī
rāmaṃ
pr̥tʰula
vakṣasam
uvāca
vākyaṃ
kalyāṇī
rāmaṃ
pr̥tʰula
vakṣasam
/
՚
Verse: 22
Halfverse: a
rājaputra
na
te
kopaṃ
karomi
viditā
hi
me
rāja-putra
na
te
kopaṃ
karomi
viditā
hi
me
/
Halfverse: c
gatiḥ
strīṇāṃ
narāṇāṃ
ca
śr̥ṇu
cedaṃ
vaco
mama
gatiḥ
strīṇāṃ
narāṇāṃ
ca
śr̥ṇu
ca
_idaṃ
vaco
mama
/
՚
Verse: 23
Halfverse: a
antaś
carati
bʰūtānāṃ
mātariśvā
sadāgatiḥ
antaś
carati
bʰūtānāṃ
mātariśvā
sadā-gatiḥ
/
Halfverse: c
sa
me
vimuñcatu
prāṇān
yadi
pāpaṃ
carāmy
aham
sa
me
vimuñcatu
prāṇān
yadi
pāpaṃ
carāmy
aham
/
՚
Verse: 24
Halfverse: a
agir
āpas
tatʰākāśaṃ
pr̥tʰivī
vāyur
eva
ca
agir
āpas
tatʰā
_ākāśaṃ
pr̥tʰivī
vāyur
eva
ca
/
Halfverse: c
vimuñcantu
mama
prāṇān
yadi
pāpaṃ
carāmy
aham
vimuñcantu
mama
prāṇān
yadi
pāpaṃ
carāmy
aham
/
՚
Verse: 25
Halfverse: a
tato
'ntarikṣe
vāg
āsīt
sarvā
viśrāvayan
diśaḥ
tato
_antarikṣe
vāg
āsīt
sarvā
viśrāvayan
diśaḥ
/
Halfverse: c
puṇyā
saṃharṣaṇī
teṣāṃ
vānarāṇāṃ
mahātmanām
puṇyā
saṃharṣaṇī
teṣāṃ
vānarāṇāṃ
mahātmanām
/
՚
Verse: 26
{Vāyur
uvāca}
Halfverse: a
bʰo
bʰo
rāgʰava
satyaṃ
vai
vāyur
asmi
sadāgatiḥ
bʰo
bʰo
rāgʰava
satyaṃ
vai
vāyur
asmi
sadā-gatiḥ
/
Halfverse: c
apāpā
maitʰilī
rājan
saṃgaccʰa
saha
bʰāryayā
apāpā
maitʰilī
rājan
saṃgaccʰa
saha
bʰāryayā
/
՚
Verse: 27
{Agnir
uvāca}
Halfverse: a
aham
antaḥ
śarīrastʰo
bʰūtānāṃ
ragʰunandana
aham
antaḥ
śarīrastʰo
bʰūtānāṃ
ragʰu-nandana
/
Halfverse: c
susūkṣmam
api
kākutstʰa
maitʰilī
nāparādʰyati
susūkṣmam
api
kākutstʰa
maitʰilī
na
_aparādʰyati
/
՚
Verse: 28
{Varuṇa
uvāca}
Halfverse: a
rasā
vai
matprasūtā
hi
bʰūtadeheṣu
rāgʰava
rasā
vai
mat-prasūtā
hi
bʰūta-deheṣu
rāgʰava
/
Halfverse: c
ahaṃ
vai
tvāṃ
prabravīmi
maitʰilī
pratigr̥hyatām
ahaṃ
vai
tvāṃ
prabravīmi
maitʰilī
pratigr̥hyatām
/
՚
Verse: 29
{Brahmovāca}
Halfverse: a
putra
naitad
ihāścaryaṃ
tvayi
rājarṣidʰarmiṇi
putra
na
_etad
iha
_āścaryaṃ
tvayi
rāja-r̥ṣi-dʰarmiṇi
/
Halfverse: c
sādʰo
sadvr̥ttamārgastʰe
śr̥ṇu
cedaṃ
vaco
mama
sādʰo
sat-vr̥tta-mārgastʰe
śr̥ṇu
ca
_idaṃ
vaco
mama
/
՚ՙ
Verse: 30
Halfverse: a
śatrur
eṣa
tvayā
vīra
devagandʰarvabʰoginām
śatrur
eṣa
tvayā
vīra
deva-gandʰarva-bʰoginām
/
Halfverse: c
yakṣāṇāṃ
dānavānāṃ
ca
maharṣīṇāṃ
ca
pātitaḥ
yakṣāṇāṃ
dānavānāṃ
ca
maharṣīṇāṃ
ca
pātitaḥ
/
՚30
Verse: 31
Halfverse: a
avadʰyaḥ
sarvabʰūtānāṃ
matprasādāt
purābʰavat
avadʰyaḥ
sarva-bʰūtānāṃ
mat-prasādāt
purā
_abʰavat
/
Halfverse: c
kasmāc
cit
kāraṇāt
pāpaḥ
kaṃ
cit
kālam
upekṣitaḥ
kasmāt
cit
kāraṇāt
pāpaḥ
kaṃcit
kālam
upekṣitaḥ
/
՚
Verse: 32
Halfverse: a
vadʰārtʰam
ātmanas
tena
hr̥tā
sītā
durātmanā
vadʰa
_artʰam
ātmanas
tena
hr̥tā
sītā
durātmanā
/
Halfverse: c
nalakūbara
śāpena
rakṣā
cāsyāḥ
kr̥tā
mayā
nala-kūbara
śāpena
rakṣā
ca
_asyāḥ
kr̥tā
mayā
/
՚
Verse: 33
Halfverse: a
yadi
hy
akāmām
āsevet
striyam
anyām
api
dʰruvam
yadi
hy
akāmām
āsevet
striyam
anyām
api
dʰruvam
/
Halfverse: c
śatadʰāsya
pʰaled
deha
ity
uktaḥ
so
'bʰavat
purā
śatadʰā
_asya
pʰaled
deha
ity
uktaḥ
so
_abʰavat
purā
/
՚ՙ
Verse: 34
Halfverse: a
nātra
śaṅkā
tvayā
kāryā
pratīcʰemāṃ
mahādyute
na
_atra
śaṅkā
tvayā
kāryā
pratīcʰa
_imāṃ
mahā-dyute
/
Halfverse: c
kr̥taṃ
tvayā
mahat
kāryaṃ
devānām
amaraprabʰa
kr̥taṃ
tvayā
mahat
kāryaṃ
devānām
amara-prabʰa
/
՚
Verse: 35
{Daśaratʰa
uvāca}
Halfverse: a
prīto
'smi
vatsa
bʰadraṃ
te
pitā
daraśatʰo
'smi
te
prīto
_asmi
vatsa
bʰadraṃ
te
pitā
daraśatʰo
_asmi
te
/
ՙ
Halfverse: c
anujānāmi
rājyaṃ
ca
praśādʰi
puruṣottama
anujānāmi
rājyaṃ
ca
praśādʰi
puruṣa
_uttama
/
՚
Verse: 36
{Rāma
uvāca}
Halfverse: a
abʰivādaye
tvāṃ
rājendra
yadi
tvaṃ
janako
mama
abʰivādaye
tvāṃ
rāja
_indra
yadi
tvaṃ
janako
mama
/
ՙq
Halfverse: c
gamiṣyāmi
purīṃ
ramyām
ayodʰyāṃ
śāsanāt
tava
gamiṣyāmi
purīṃ
ramyām
ayodʰyāṃ
śāsanāt
tava
/
՚
Verse: 37
{Mārkaṇḍeya
uvāca}
Halfverse: a
tam
uvāca
pitā
bʰūyo
prahr̥ṣṭo
manujādʰipa
tam
uvāca
pitā
bʰūyo
prahr̥ṣṭo
manuja
_adʰipa
/
ՙ
Halfverse: c
gaccʰāyodʰyāṃ
praśādʰi
tvaṃ
rāma
raktāntalocana
gaccʰa
_ayodʰyāṃ
praśādʰi
tvaṃ
rāma
rakta
_anta-locana
/
՚
Verse: 38
Halfverse: a
tato
devān
namaskr̥tya
suhr̥dbʰir
abʰinanditaḥ
tato
devān
namas-kr̥tya
suhr̥dbʰir
abʰinanditaḥ
/
Halfverse: c
mahendra
iva
paulomyā
bʰāryayā
sa
sameyivān
mahā
_indra\
iva
paulomyā
bʰāryayā
sa
sameyivān
/
՚ՙ
Verse: 39
Halfverse: a
tato
varaṃ
dadau
tasmai
avindʰyāya
paraṃtapaḥ
tato
varaṃ
dadau
tasmai
avindʰyāya
paraṃtapaḥ
/
ՙ
Halfverse: c
trijaṭāṃ
cārtʰamānābʰyāṃ
yojayām
āsa
rākṣasīm
trijaṭāṃ
ca
_artʰamānābʰyāṃ
yojayāmāsa
rākṣasīm
/
՚
Verse: 40
Halfverse: a
tam
uvāca
tato
brahmā
devaiḥ
śakra
mukʰair
vr̥taḥ
tam
uvāca
tato
brahmā
devaiḥ
śakra
mukʰair
vr̥taḥ
/
Halfverse: c
kausalyā
mātar
iṣṭāṃs
te
varān
adya
dadāni
kān
kausalyā
mātar
iṣṭāṃs
te
varān
adya
dadāni
kān
/
՚40ՙ
Verse: 41
Halfverse: a
vavre
rāmaḥ
stʰitiṃ
dʰarme
śatrubʰiś
cāparājayam
vavre
rāmaḥ
stʰitiṃ
dʰarme
śatrubʰiś
ca
_aparājayam
/
Halfverse: c
rākṣasair
nihatānāṃ
ca
vānarāṇāṃ
samudbʰavam
rākṣasair
nihatānāṃ
ca
vānarāṇāṃ
samudbʰavam
/
՚
Verse: 42
Halfverse: a
tatas
te
brahmaṇā
prokte
tatʰeti
vacane
tadā
tatas
te
brahmaṇā
prokte
tatʰā
_iti
vacane
tadā
/
Halfverse: c
samuttastʰur
mahārāja
vānarā
labdʰacetasaḥ
samuttastʰur
mahā-rāja
vānarā
labdʰa-cetasaḥ
/
՚
Verse: 43
Halfverse: a
sitā
cāpi
mahābʰāgā
varaṃ
hanumate
dadau
sitā
ca
_api
mahā-bʰāgā
varaṃ
hanumate
dadau
/
Halfverse: c
rāma
kīrtyā
samaṃ
putra
jīvitaṃ
te
bʰaviṣyati
rāma
kīrtyā
samaṃ
putra
jīvitaṃ
te
bʰaviṣyati
/
՚ՙ
Verse: 44
Halfverse: a
divyās
tvām
upabʰogāś
ca
matprasāda
kr̥tāḥ
sadā
divyās
tvām
upabʰogāś
ca
mat-prasāda
kr̥tāḥ
sadā
/
Halfverse: c
upastʰāsyanti
hanumann
iti
sma
harilocana
upastʰāsyanti
hanumann
iti
sma
hari-locana
/
՚
Verse: 45
Halfverse: a
tatas
te
prekṣamāṇānāṃ
teṣām
akliṣṭakarmaṇām
tatas
te
prekṣamāṇānāṃ
teṣām
akliṣṭa-karmaṇām
/
Halfverse: c
antardʰānaṃ
yayur
devāḥ
sarve
śakrapurogamāḥ
antardʰānaṃ
yayur
devāḥ
sarve
śakra-purogamāḥ
/
՚
Verse: 46
Halfverse: a
dr̥ṣṭvā
tu
rāmaṃ
jānakyā
sametaṃ
śakrasāratʰiḥ
dr̥ṣṭvā
tu
rāmaṃ
jānakyā
sametaṃ
śakra-sāratʰiḥ
/
ՙ
Halfverse: c
uvāca
paramaprītaḥ
suhr̥nmadʰya
idaṃ
vacaḥ
uvāca
parama-prītaḥ
suhr̥n-madʰya\
idaṃ
vacaḥ
/
՚ՙ
Verse: 47
Halfverse: a
devagandʰarvayakṣāṇāṃ
mānuṣāsurabʰoginām
deva-gandʰarva-yakṣāṇāṃ
mānuṣa
_asura-bʰoginām
/
Halfverse: c
apanītaṃ
tvayā
duḥkʰam
idaṃ
satyaparākrama
apanītaṃ
tvayā
duḥkʰam
idaṃ
satya-parākrama
/
՚
Verse: 48
Halfverse: a
sadevāsuragandʰarvā
yakṣarākṣasa
pannagāḥ
sadeva
_asura-gandʰarvā
yakṣa-rākṣasa
pannagāḥ
/
Halfverse: c
katʰayiṣyanti
lokās
tvāṃ
yāvad
bʰūmir
dʰariṣyati
katʰayiṣyanti
lokās
tvāṃ
yāvad
bʰūmir
dʰariṣyati
/
՚
Verse: 49
Halfverse: a
ity
evam
uktvānujñāpya
rāmaṃ
śastrabʰr̥tāṃ
varam
ity
evam
uktvā
_anujñāpya
rāmaṃ
śastra-bʰr̥tāṃ
varam
/
Halfverse: c
saṃpūjyāpākramat
tena
ratʰenādityavarcasā
saṃpūjya
_apākramat
tena
ratʰena
_āditya-varcasā
/
՚
Verse: 50
Halfverse: a
tataḥ
sītāṃ
puraskr̥tya
rāmaḥ
saumitriṇā
saha
tataḥ
sītāṃ
puras-kr̥tya
rāmaḥ
saumitriṇā
saha
/
Halfverse: c
sugrīva
pramukʰairś
caiva
sahitaḥ
sarvavānaraiḥ
sugrīva
pramukʰairś
caiva
sahitaḥ
sarva-vānaraiḥ
/
՚50
Verse: 51
Halfverse: a
vidʰāya
rakṣāṃ
laṅkāyāṃ
vibʰīṣaṇapuraskr̥taḥ
vidʰāya
rakṣāṃ
laṅkāyāṃ
vibʰīṣaṇa-puras-kr̥taḥ
/
Halfverse: c
saṃtatāra
punas
tena
setunā
makarālayam
saṃtatāra
punas
tena
setunā
makara
_ālayam
/
՚
Verse: 52
Halfverse: a
puṣpakeṇa
vimānena
kʰecareṇa
virājatā
puṣpakeṇa
vimānena
kʰe-careṇa
virājatā
/
Halfverse: c
kāmagena
yatʰā
mukʰyair
amātyaiḥ
saṃvr̥to
vaśī
kāmagena
yatʰā
mukʰyair
amātyaiḥ
saṃvr̥to
vaśī
/
՚
Verse: 53
Halfverse: a
tatas
tīre
samudrasya
yatra
śiśye
sa
pārtʰivaḥ
tatas
tīre
samudrasya
yatra
śiśye
sa
pārtʰivaḥ
/
Halfverse: c
tatraivovāsa
dʰarmātmā
sahitaḥ
sarvavānaraiḥ
tatra
_eva
_uvāsa
dʰarma
_ātmā
sahitaḥ
sarva-vānaraiḥ
/
՚
Verse: 54
Halfverse: a
atʰaināṃ
rāgʰavaḥ
kāle
samānīyābʰipūjya
ca
atʰa
_enāṃ
rāgʰavaḥ
kāle
samānīya
_abʰipūjya
ca
/
Halfverse: c
visarjayām
āsa
tadā
ratnaiḥ
saṃtoṣya
sarvaśaḥ
visarjayāmāsa
tadā
ratnaiḥ
saṃtoṣya
sarvaśaḥ
/
՚
Verse: 55
Halfverse: a
gateṣu
vānarendreṣu
gopuccʰarkṣeṣu
teṣu
ca
gateṣu
vānara
_indreṣu
go-puccʰa-r̥kṣeṣu
teṣu
ca
/
Halfverse: c
sugrīvasahito
rāmaḥ
kiṣkindʰāṃ
punar
āgamat
sugrīva-sahito
rāmaḥ
kiṣkindʰāṃ
punar
āgamat
/
՚
Verse: 56
Halfverse: a
vibʰīṣaṇenānugataḥ
sugrīvasahitas
tadā
vibʰīṣaṇena
_anugataḥ
sugrīva-sahitas
tadā
/
Halfverse: c
puṣpakeṇa
vimānena
vaidehyā
darśayan
vanam
puṣpakeṇa
vimānena
vaidehyā
darśayan
vanam
/
՚ՙ
Verse: 57
Halfverse: a
kiṣkindʰāṃ
tu
samāsādya
rāmaḥ
praharatāṃ
varaḥ
kiṣkindʰāṃ
tu
samāsādya
rāmaḥ
praharatāṃ
varaḥ
/
Halfverse: c
aṅgadaṃ
kr̥takarmāṇaṃ
yauva
rājye
'bʰiṣecayat
aṅgadaṃ
kr̥ta-karmāṇaṃ
yauva
rājye
_abʰiṣecayat
/
՚
Verse: 58
Halfverse: a
tatas
tair
eva
sahito
rāmaḥ
saumitriṇā
saha
tatas
tair
eva
sahito
rāmaḥ
saumitriṇā
saha
/
Halfverse: c
yatʰāgatena
mārgeṇa
prayayau
svapuraṃ
prati
yatʰā
_āgatena
mārgeṇa
prayayau
sva-puraṃ
prati
/
՚
Verse: 59
Halfverse: a
ayodʰyāṃ
sa
samāsādya
purīṃ
rāṣṭrapatis
tataḥ
ayodʰyāṃ
sa
samāsādya
purīṃ
rāṣṭra-patis
tataḥ
/
Halfverse: c
bʰaratāya
hanūmantaṃ
dūtaṃ
prastʰāpayat
tadā
bʰaratāya
hanūmantaṃ
dūtaṃ
prastʰāpayat
tadā
/
՚
Verse: 60
Halfverse: a
lakṣayitveṅgitaṃ
sarvaṃ
priyaṃ
tasmai
nivedya
ca
lakṣayitvā
_iṅgitaṃ
sarvaṃ
priyaṃ
tasmai
nivedya
ca
/
ՙ
Halfverse: c
vāyuputre
punaḥ
prāpte
nandigrāmam
upāgamat
vāyu-putre
punaḥ
prāpte
nandi-grāmam
upāgamat
/
՚60
Verse: 61
Halfverse: a
sa
tatra
maladigdʰāṅgaṃ
bʰarataṃ
cīravāsasam
sa
tatra
mala-digdʰa
_aṅgaṃ
bʰarataṃ
cīra-vāsasam
/
Halfverse: c
agrataḥ
pāduke
kr̥tvā
dadarśāsīnam
āsane
agrataḥ
pāduke
kr̥tvā
dadarśa
_āsīnam
āsane
/
՚ՙ
Verse: 62
Halfverse: a
sametya
bʰaratenātʰa
śatrugʰnena
ca
vīryavān
sametya
bʰaratena
_atʰa
śatrugʰnena
ca
vīryavān
/
Halfverse: c
rāgʰavaḥ
saha
saumitrir
mumude
bʰarata
rṣabʰa
rāgʰavaḥ
saha
saumitrir
mumude
bʰarata
rṣabʰa
/
՚
Verse: 63
Halfverse: a
tatʰā
bʰarataśatrugʰnau
sametau
guruṇā
tadā
tatʰā
bʰarata-śatrugʰnau
sametau
guruṇā
tadā
/
Halfverse: c
vaidehyā
darśanenobʰau
praharṣaṃ
samavāpatuḥ
vaidehyā
darśanena
_ubʰau
praharṣaṃ
samavāpatuḥ
/
՚ՙ
Verse: 64
Halfverse: a
tasmai
tad
bʰarato
rājyam
āgatāyābʰisatkr̥tam
tasmai
tad
bʰarato
rājyam
āgatāya
_abʰisatkr̥tam
/
Halfverse: c
nyāsaṃ
niryātayām
āsa
yuktaḥ
paramayā
mudā
nyāsaṃ
niryātayāmāsa
yuktaḥ
paramayā
mudā
/
՚
Verse: 65
Halfverse: a
tatas
taṃ
vaiṣṇavaṃ
śūraṃ
nakṣatre
'bʰimate
'hani
tatas
taṃ
vaiṣṇavaṃ
śūraṃ
nakṣatre
_abʰimate
_ahani
/
Halfverse: c
vasiṣṭʰo
vāmadevaś
ca
sahitāv
abʰyaṣiñcatām
vasiṣṭʰo
vāmadevaś
ca
sahitāv
abʰyaṣiñcatām
/
՚
Verse: 66
Halfverse: a
so
'bʰiṣiktaḥ
kapiśreṣṭʰaṃ
sugrīvaṃ
sasuhr̥jjanam
so
_abʰiṣiktaḥ
kapi-śreṣṭʰaṃ
sugrīvaṃ
sasuhr̥d-janam
/
Halfverse: c
vibʰīṣaṇaṃ
ca
paulastyam
anvajānād
gr̥hān
prati
vibʰīṣaṇaṃ
ca
paulastyam
anvajānād
gr̥hān
prati
/
՚
Verse: 67
Halfverse: a
abʰyarcya
vividʰai
ratnaiḥ
prītiyuktau
mudā
yutau
abʰyarcya
vividʰai
ratnaiḥ
prīti-yuktau
mudā
yutau
/
Halfverse: c
samādʰāyetikartavyaṃ
duḥkʰena
visasarja
ha
samādʰāya
_itikartavyaṃ
duḥkʰena
visasarja
ha
/
՚
Verse: 68
Halfverse: a
puṣpakaṃ
ca
vimānaṃ
tat
pūjayitvā
sarāgʰavaḥ
puṣpakaṃ
ca
vimānaṃ
tat
pūjayitvā
sa-rāgʰavaḥ
/
Halfverse: c
prādād
vaiśravaṇāyaiva
prītyā
sa
ragʰunandanaḥ
prādād
vaiśravaṇāya
_eva
prītyā
sa
ragʰu-nandanaḥ
/
՚ՙ
Verse: 69
Halfverse: a
tato
devarṣisahitaḥ
saritaṃ
gomatīm
anu
tato
deva-r̥ṣi-sahitaḥ
saritaṃ
gomatīm
anu
/
Halfverse: c
daśāśvamedʰān
ājahre
jārūtʰyān
sa
nirargalān
daśa
_aśvamedʰān
ājahre
jārūtʰyān
sa
nirargalān
/
՚E69
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.