TITUS
Mahabharata
Part No. 572
Previous part

Chapter: 275 
Adhyāya 275


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
sa hatvā rāvaṇaṃ kṣudraṃ   rākṣasendraṃ suradviṣam
   
sa hatvā rāvaṇaṃ kṣudraṃ   rākṣasa_indraṃ sura-dviṣam /
Halfverse: c    
babʰūva hr̥ṣṭaḥ sasuhr̥d   rāmaḥ saumitriṇā saha
   
babʰūva hr̥ṣṭaḥ sasuhr̥d   rāmaḥ saumitriṇā saha / ՚

Verse: 2 
Halfverse: a    
tato hate daśagrīve   devāḥ sarṣipurogamāḥ
   
tato hate daśagrīve   devāḥ sarṣi-purogamāḥ /
Halfverse: c    
āśīrbʰir jaya yuktābʰir   ānarcus taṃ mahābʰujam
   
āśīrbʰir jaya yuktābʰir   ānarcus taṃ mahā-bʰujam / ՚ՙ

Verse: 3 
Halfverse: a    
rāmaṃ kamalapatrākṣaṃ   tuṣṭuvuḥ sarvadevatāḥ
   
rāmaṃ kamala-patra_akṣaṃ   tuṣṭuvuḥ sarva-devatāḥ /
Halfverse: c    
gandʰarvāḥ puṣpavarṣaiś ca   vāg bʰiś ca tridaśālayāḥ
   
gandʰarvāḥ puṣpa-varṣaiś ca   vāgbʰiś ca tridaśa_ālayāḥ / ՚

Verse: 4 
Halfverse: a    
pūjayitvā yatʰā rāmaṃ   pratijagmur yatʰāgatam
   
pūjayitvā yatʰā rāmaṃ   pratijagmur yatʰā-gatam /
Halfverse: c    
tan mahotsava saṃkāśam   āsīd ākāśam acyuta
   
tan mahā_utsava saṃkāśam   āsīd ākāśam acyuta / ՚

Verse: 5 
Halfverse: a    
tato hatvā daśagrīvaṃ   laṅkāṃ rāmo mayā yaśāḥ
   
tato hatvā daśagrīvaṃ   laṅkāṃ rāmo mayā yaśāḥ / ՙ
Halfverse: c    
vibʰīṣaṇāya pradadau   prabʰuḥ parapuraṃjayaḥ
   
vibʰīṣaṇāya pradadau   prabʰuḥ para-puraṃjayaḥ / ՚

Verse: 6 
Halfverse: a    
tataḥ sītāṃ puraskr̥tya   vibʰīṣaṇapuraskr̥tām
   
tataḥ sītāṃ puras-kr̥tya   vibʰīṣaṇa-puras-kr̥tām /
Halfverse: c    
avindʰyo nāma suprajño   vr̥ddʰāmātyo viniryayau
   
avindʰyo nāma suprajño   vr̥ddʰa_amātyo viniryayau / ՚

Verse: 7 
Halfverse: a    
uvāca ca mahātmānaṃ   kākutstʰaṃ dainyam āstʰitam
   
uvāca ca mahātmānaṃ   kākutstʰaṃ dainyam āstʰitam / ՙ
Halfverse: c    
pratīccʰa devīṃ sadvr̥ttāṃ   mahātmañ jānakīm iti
   
pratīccʰa devīṃ sat-vr̥ttāṃ   mahātman jānakīm iti / ՚

Verse: 8 
Halfverse: a    
etac cʰrutvā vacas tasmād   avatīrya ratʰottamāt
   
etat śrutvā vacas tasmād   avatīrya ratʰa_uttamāt / ՙ
Halfverse: c    
bāṣpeṇāpihitāṃ sītāṃ   dadarśekṣvākunandanaḥ
   
bāṣpeṇa_apihitāṃ sītāṃ   dadarśa_ikṣvāku-nandanaḥ / ՚

Verse: 9 
Halfverse: a    
tāṃ dr̥ṣṭvā cārusarvāṅgīṃ   jaṭilāṃ kr̥ṣṇavāsasam
   
tāṃ dr̥ṣṭvā cāru-sarva_aṅgīṃ   jaṭilāṃ kr̥ṣṇa-vāsasam / ՚
Halfverse: c    
malopacitasarvāṅgīṃ   jaṭilāṃ kr̥ṣṇavāsasam
   
malā_upacita-sarva_aṅgīṃ   jaṭilāṃ kr̥ṣṇa-vāsasam /9/

Verse: 10 
Halfverse: a    
uvāca rāmo vaidehīṃ   parāmarśaviśaṅkitaḥ
   
uvāca rāmo vaidehīṃ   parāmarśa-viśaṅkitaḥ /
Halfverse: c    
gaccʰa vaidehi muktā tvaṃ   yat kāryaṃ tan mayā kr̥tam
   
gaccʰa vaidehi muktā tvaṃ   yat kāryaṃ tan mayā kr̥tam / ՚10

Verse: 11 
Halfverse: a    
mām āsādya patiṃ bʰadre   na tvaṃ rākṣasa veśmani
   
mām āsādya patiṃ bʰadre   na tvaṃ rākṣasa veśmani /
Halfverse: c    
jarāṃ vrajetʰā iti me   nihato 'sau niśācaraḥ
   
jarāṃ vrajetʰā\ iti me   nihato_asau niśā-caraḥ / ՚ՙ

Verse: 12 
Halfverse: a    
katʰaṃ hy asmadvidʰo jātu   jānan dʰarmaviniścayam
   
katʰaṃ hy asmat-vidʰo jātu   jānan dʰarma-viniścayam /
Halfverse: c    
parahastagatāṃ nārīṃ   muhūrtam api dʰārayet
   
para-hasta-gatāṃ nārīṃ   muhūrtam api dʰārayet / ՚

Verse: 13 
Halfverse: a    
suvr̥ttām asuvr̥ttāṃ vāpy   ahaṃ tvām adya maitʰili
   
suvr̥ttām asuvr̥ttāṃ _apy   ahaṃ tvām adya maitʰili /
Halfverse: c    
notsahe paribʰogāya   śvāvalīḍʰaṃ havir yatʰā
   
na_utsahe paribʰogāya   śva_avalīḍʰaṃ havir yatʰā / ՚

Verse: 14 
Halfverse: a    
tataḥ sahasā bālā   tac cʰrutvā dāruṇaṃ vacaḥ
   
tataḥ sahasā bālā   tat śrutvā dāruṇaṃ vacaḥ /
Halfverse: c    
papāta devī vyatʰitā   nikr̥ttā kadalī yatʰā
   
papāta devī vyatʰitā   nikr̥ttā kadalī yatʰā / ՚

Verse: 15 
Halfverse: a    
yo hy asyā harṣasaṃbʰūto   mukʰarāgas tadābʰavat
   
yo hy asyā harṣa-saṃbʰūto   mukʰa-rāgas tadā_abʰavat /
Halfverse: c    
kṣaṇena sa punar bʰraṣṭo   niḥśvāsād iva darpaṇe
   
kṣaṇena sa punar bʰraṣṭo   niḥśvāsād iva darpaṇe / ՚

Verse: 16 
Halfverse: a    
tatas te harayaḥ sarve   tac cʰrutvā rāma bʰāṣitam
   
tatas te harayaḥ sarve   tat śrutvā rāma bʰāṣitam /
Halfverse: c    
gatāsukalpā niśceṣṭā   babʰūvuḥ saha lakṣmaṇāḥ
   
gata_asu-kalpā niśceṣṭā   babʰūvuḥ saha lakṣmaṇāḥ / ՚

Verse: 17 
Halfverse: a    
tato devo viśuddʰātmā   vimānena caturmukʰaḥ
   
tato devo viśuddʰa_ātmā   vimānena catur-mukʰaḥ /
Halfverse: c    
pitāmaho jagat sraṣṭā   darśayām āsa rāgʰavam
   
pitāmaho jagat sraṣṭā   darśayāmāsa rāgʰavam / ՚ՙ

Verse: 18 
Halfverse: a    
śakraś cāgniś ca vāyuś ca   yamo varuṇa eva ca
   
śakraś ca_agniś ca vāyuś ca   yamo varuṇa\ eva ca / ՙ
Halfverse: c    
yakṣādʰipaś ca bʰagavāṃs   tatʰā saptarṣayo 'malāḥ
   
yakṣa_adʰipaś ca bʰagavāṃs   tatʰā saptarṣayo_amalāḥ / ՚

Verse: 19 
Halfverse: a    
rājā daśaratʰaś caiva   divyabʰāsvaramūrtimān
   
rājā daśaratʰaś caiva   divya-bʰāsvara-mūrtimān /
Halfverse: c    
vimānena mahārheṇa   haṃsayuktena bʰāsvatā
   
vimānena mahā_arheṇa   haṃsa-yuktena bʰāsvatā / ՚

Verse: 20 
Halfverse: a    
tato 'ntarikṣaṃ tat sarvaṃ   devagandʰarvasaṃkulam
   
tato_antarikṣaṃ tat sarvaṃ   deva-gandʰarva-saṃkulam /
Halfverse: c    
śuśubʰe tārakā citraṃ   śaradīva nabʰastalam
   
śuśubʰe tārakā citraṃ   śaradi_iva nabʰas-talam / ՚20

Verse: 21 
Halfverse: a    
tata uttʰāya vaidehi   teṣāṃ madʰye yaśasvinī
   
tata\ uttʰāya vaidehi   teṣāṃ madʰye yaśasvinī / ՙ
Halfverse: c    
uvāca vākyaṃ kalyāṇī   rāmaṃ pr̥tʰula vakṣasam
   
uvāca vākyaṃ kalyāṇī   rāmaṃ pr̥tʰula vakṣasam / ՚

Verse: 22 
Halfverse: a    
rājaputra na te kopaṃ   karomi viditā hi me
   
rāja-putra na te kopaṃ   karomi viditā hi me /
Halfverse: c    
gatiḥ strīṇāṃ narāṇāṃ ca   śr̥ṇu cedaṃ vaco mama
   
gatiḥ strīṇāṃ narāṇāṃ ca   śr̥ṇu ca_idaṃ vaco mama / ՚

Verse: 23 
Halfverse: a    
antaś carati bʰūtānāṃ   mātariśvā sadāgatiḥ
   
antaś carati bʰūtānāṃ   mātariśvā sadā-gatiḥ /
Halfverse: c    
sa me vimuñcatu prāṇān   yadi pāpaṃ carāmy aham
   
sa me vimuñcatu prāṇān   yadi pāpaṃ carāmy aham / ՚

Verse: 24 
Halfverse: a    
agir āpas tatʰākāśaṃ   pr̥tʰivī vāyur eva ca
   
agir āpas tatʰā_ākāśaṃ   pr̥tʰivī vāyur eva ca /
Halfverse: c    
vimuñcantu mama prāṇān   yadi pāpaṃ carāmy aham
   
vimuñcantu mama prāṇān   yadi pāpaṃ carāmy aham / ՚

Verse: 25 
Halfverse: a    
tato 'ntarikṣe vāg āsīt   sarvā viśrāvayan diśaḥ
   
tato_antarikṣe vāg āsīt   sarvā viśrāvayan diśaḥ /
Halfverse: c    
puṇyā saṃharṣaṇī teṣāṃ   vānarāṇāṃ mahātmanām
   
puṇyā saṃharṣaṇī teṣāṃ   vānarāṇāṃ mahātmanām / ՚

Verse: 26 
{Vāyur uvāca}
Halfverse: a    
bʰo bʰo rāgʰava satyaṃ vai   vāyur asmi sadāgatiḥ
   
bʰo bʰo rāgʰava satyaṃ vai   vāyur asmi sadā-gatiḥ /
Halfverse: c    
apāpā maitʰilī rājan   saṃgaccʰa saha bʰāryayā
   
apāpā maitʰilī rājan   saṃgaccʰa saha bʰāryayā / ՚

Verse: 27 
{Agnir uvāca}
Halfverse: a    
aham antaḥ śarīrastʰo   bʰūtānāṃ ragʰunandana
   
aham antaḥ śarīrastʰo   bʰūtānāṃ ragʰu-nandana /
Halfverse: c    
susūkṣmam api kākutstʰa   maitʰilī nāparādʰyati
   
susūkṣmam api kākutstʰa   maitʰilī na_aparādʰyati / ՚

Verse: 28 
{Varuṇa uvāca}
Halfverse: a    
rasā vai matprasūtā hi   bʰūtadeheṣu rāgʰava
   
rasā vai mat-prasūtā hi   bʰūta-deheṣu rāgʰava /
Halfverse: c    
ahaṃ vai tvāṃ prabravīmi   maitʰilī pratigr̥hyatām
   
ahaṃ vai tvāṃ prabravīmi   maitʰilī pratigr̥hyatām / ՚

Verse: 29 
{Brahmovāca}
Halfverse: a    
putra naitad ihāścaryaṃ   tvayi rājarṣidʰarmiṇi
   
putra na_etad iha_āścaryaṃ   tvayi rāja-r̥ṣi-dʰarmiṇi /
Halfverse: c    
sādʰo sadvr̥ttamārgastʰe   śr̥ṇu cedaṃ vaco mama
   
sādʰo sat-vr̥tta-mārgastʰe   śr̥ṇu ca_idaṃ vaco mama / ՚ՙ

Verse: 30 
Halfverse: a    
śatrur eṣa tvayā vīra   devagandʰarvabʰoginām
   
śatrur eṣa tvayā vīra   deva-gandʰarva-bʰoginām /
Halfverse: c    
yakṣāṇāṃ dānavānāṃ ca   maharṣīṇāṃ ca pātitaḥ
   
yakṣāṇāṃ dānavānāṃ ca   maharṣīṇāṃ ca pātitaḥ / ՚30

Verse: 31 
Halfverse: a    
avadʰyaḥ sarvabʰūtānāṃ   matprasādāt purābʰavat
   
avadʰyaḥ sarva-bʰūtānāṃ   mat-prasādāt purā_abʰavat /
Halfverse: c    
kasmāc cit kāraṇāt pāpaḥ   kaṃ cit kālam upekṣitaḥ
   
kasmāt cit kāraṇāt pāpaḥ   kaṃcit kālam upekṣitaḥ / ՚

Verse: 32 
Halfverse: a    
vadʰārtʰam ātmanas tena   hr̥tā sītā durātmanā
   
vadʰa_artʰam ātmanas tena   hr̥tā sītā durātmanā /
Halfverse: c    
nalakūbara śāpena   rakṣā cāsyāḥ kr̥tā mayā
   
nala-kūbara śāpena   rakṣā ca_asyāḥ kr̥tā mayā / ՚

Verse: 33 
Halfverse: a    
yadi hy akāmām āsevet   striyam anyām api dʰruvam
   
yadi hy akāmām āsevet   striyam anyām api dʰruvam /
Halfverse: c    
śatadʰāsya pʰaled deha   ity uktaḥ so 'bʰavat purā
   
śatadʰā_asya pʰaled deha ity uktaḥ so_abʰavat purā / ՚ՙ

Verse: 34 
Halfverse: a    
nātra śaṅkā tvayā kāryā   pratīcʰemāṃ mahādyute
   
na_atra śaṅkā tvayā kāryā   pratīcʰa_imāṃ mahā-dyute /
Halfverse: c    
kr̥taṃ tvayā mahat kāryaṃ   devānām amaraprabʰa
   
kr̥taṃ tvayā mahat kāryaṃ   devānām amara-prabʰa / ՚

Verse: 35 
{Daśaratʰa uvāca}
Halfverse: a    
prīto 'smi vatsa bʰadraṃ te   pitā daraśatʰo 'smi te
   
prīto_asmi vatsa bʰadraṃ te   pitā daraśatʰo_asmi te / ՙ
Halfverse: c    
anujānāmi rājyaṃ ca   praśādʰi puruṣottama
   
anujānāmi rājyaṃ ca   praśādʰi puruṣa_uttama / ՚

Verse: 36 
{Rāma uvāca}
Halfverse: a    
abʰivādaye tvāṃ rājendra   yadi tvaṃ janako mama
   
abʰivādaye tvāṃ rāja_indra   yadi tvaṃ janako mama / ՙq
Halfverse: c    
gamiṣyāmi purīṃ ramyām   ayodʰyāṃ śāsanāt tava
   
gamiṣyāmi purīṃ ramyām   ayodʰyāṃ śāsanāt tava / ՚

Verse: 37 
{Mārkaṇḍeya uvāca}
Halfverse: a    
tam uvāca pitā bʰūyo   prahr̥ṣṭo manujādʰipa
   
tam uvāca pitā bʰūyo   prahr̥ṣṭo manuja_adʰipa / ՙ
Halfverse: c    
gaccʰāyodʰyāṃ praśādʰi tvaṃ   rāma raktāntalocana
   
gaccʰa_ayodʰyāṃ praśādʰi tvaṃ   rāma rakta_anta-locana / ՚

Verse: 38 
Halfverse: a    
tato devān namaskr̥tya   suhr̥dbʰir abʰinanditaḥ
   
tato devān namas-kr̥tya   suhr̥dbʰir abʰinanditaḥ /
Halfverse: c    
mahendra iva paulomyā   bʰāryayā sa sameyivān
   
mahā_indra\ iva paulomyā   bʰāryayā sa sameyivān / ՚ՙ

Verse: 39 
Halfverse: a    
tato varaṃ dadau tasmai   avindʰyāya paraṃtapaḥ
   
tato varaṃ dadau tasmai avindʰyāya paraṃtapaḥ / ՙ
Halfverse: c    
trijaṭāṃ cārtʰamānābʰyāṃ   yojayām āsa rākṣasīm
   
trijaṭāṃ ca_artʰamānābʰyāṃ   yojayāmāsa rākṣasīm / ՚

Verse: 40 
Halfverse: a    
tam uvāca tato brahmā   devaiḥ śakra mukʰair vr̥taḥ
   
tam uvāca tato brahmā   devaiḥ śakra mukʰair vr̥taḥ /
Halfverse: c    
kausalyā mātar iṣṭāṃs te   varān adya dadāni kān
   
kausalyā mātar iṣṭāṃs te   varān adya dadāni kān / ՚40ՙ

Verse: 41 
Halfverse: a    
vavre rāmaḥ stʰitiṃ dʰarme   śatrubʰiś cāparājayam
   
vavre rāmaḥ stʰitiṃ dʰarme   śatrubʰiś ca_aparājayam /
Halfverse: c    
rākṣasair nihatānāṃ ca   vānarāṇāṃ samudbʰavam
   
rākṣasair nihatānāṃ ca   vānarāṇāṃ samudbʰavam / ՚

Verse: 42 
Halfverse: a    
tatas te brahmaṇā prokte   tatʰeti vacane tadā
   
tatas te brahmaṇā prokte   tatʰā_iti vacane tadā /
Halfverse: c    
samuttastʰur mahārāja   vānarā labdʰacetasaḥ
   
samuttastʰur mahā-rāja   vānarā labdʰa-cetasaḥ / ՚

Verse: 43 
Halfverse: a    
sitā cāpi mahābʰāgā   varaṃ hanumate dadau
   
sitā ca_api mahā-bʰāgā   varaṃ hanumate dadau /
Halfverse: c    
rāma kīrtyā samaṃ putra   jīvitaṃ te bʰaviṣyati
   
rāma kīrtyā samaṃ putra   jīvitaṃ te bʰaviṣyati / ՚ՙ

Verse: 44 
Halfverse: a    
divyās tvām upabʰogāś ca   matprasāda kr̥tāḥ sadā
   
divyās tvām upabʰogāś ca   mat-prasāda kr̥tāḥ sadā /
Halfverse: c    
upastʰāsyanti hanumann   iti sma harilocana
   
upastʰāsyanti hanumann   iti sma hari-locana / ՚

Verse: 45 
Halfverse: a    
tatas te prekṣamāṇānāṃ   teṣām akliṣṭakarmaṇām
   
tatas te prekṣamāṇānāṃ   teṣām akliṣṭa-karmaṇām /
Halfverse: c    
antardʰānaṃ yayur devāḥ   sarve śakrapurogamāḥ
   
antardʰānaṃ yayur devāḥ   sarve śakra-purogamāḥ / ՚

Verse: 46 
Halfverse: a    
dr̥ṣṭvā tu rāmaṃ jānakyā   sametaṃ śakrasāratʰiḥ
   
dr̥ṣṭvā tu rāmaṃ jānakyā   sametaṃ śakra-sāratʰiḥ / ՙ
Halfverse: c    
uvāca paramaprītaḥ   suhr̥nmadʰya idaṃ vacaḥ
   
uvāca parama-prītaḥ   suhr̥n-madʰya\ idaṃ vacaḥ / ՚ՙ

Verse: 47 
Halfverse: a    
devagandʰarvayakṣāṇāṃ   mānuṣāsurabʰoginām
   
deva-gandʰarva-yakṣāṇāṃ   mānuṣa_asura-bʰoginām /
Halfverse: c    
apanītaṃ tvayā duḥkʰam   idaṃ satyaparākrama
   
apanītaṃ tvayā duḥkʰam   idaṃ satya-parākrama / ՚

Verse: 48 
Halfverse: a    
sadevāsuragandʰarvā   yakṣarākṣasa pannagāḥ
   
sadeva_asura-gandʰarvā   yakṣa-rākṣasa pannagāḥ /
Halfverse: c    
katʰayiṣyanti lokās tvāṃ   yāvad bʰūmir dʰariṣyati
   
katʰayiṣyanti lokās tvāṃ   yāvad bʰūmir dʰariṣyati / ՚

Verse: 49 
Halfverse: a    
ity evam uktvānujñāpya   rāmaṃ śastrabʰr̥tāṃ varam
   
ity evam uktvā_anujñāpya   rāmaṃ śastra-bʰr̥tāṃ varam /
Halfverse: c    
saṃpūjyāpākramat tena   ratʰenādityavarcasā
   
saṃpūjya_apākramat tena   ratʰena_āditya-varcasā / ՚

Verse: 50 
Halfverse: a    
tataḥ sītāṃ puraskr̥tya   rāmaḥ saumitriṇā saha
   
tataḥ sītāṃ puras-kr̥tya   rāmaḥ saumitriṇā saha /
Halfverse: c    
sugrīva pramukʰairś caiva   sahitaḥ sarvavānaraiḥ
   
sugrīva pramukʰairś caiva   sahitaḥ sarva-vānaraiḥ / ՚50

Verse: 51 
Halfverse: a    
vidʰāya rakṣāṃ laṅkāyāṃ   vibʰīṣaṇapuraskr̥taḥ
   
vidʰāya rakṣāṃ laṅkāyāṃ   vibʰīṣaṇa-puras-kr̥taḥ /
Halfverse: c    
saṃtatāra punas tena   setunā makarālayam
   
saṃtatāra punas tena   setunā makara_ālayam / ՚

Verse: 52 
Halfverse: a    
puṣpakeṇa vimānena   kʰecareṇa virājatā
   
puṣpakeṇa vimānena   kʰe-careṇa virājatā /
Halfverse: c    
kāmagena yatʰā mukʰyair   amātyaiḥ saṃvr̥to vaśī
   
kāmagena yatʰā mukʰyair   amātyaiḥ saṃvr̥to vaśī / ՚

Verse: 53 
Halfverse: a    
tatas tīre samudrasya   yatra śiśye sa pārtʰivaḥ
   
tatas tīre samudrasya   yatra śiśye sa pārtʰivaḥ /
Halfverse: c    
tatraivovāsa dʰarmātmā   sahitaḥ sarvavānaraiḥ
   
tatra_eva_uvāsa dʰarma_ātmā   sahitaḥ sarva-vānaraiḥ / ՚

Verse: 54 
Halfverse: a    
atʰaināṃ rāgʰavaḥ kāle   samānīyābʰipūjya ca
   
atʰa_enāṃ rāgʰavaḥ kāle   samānīya_abʰipūjya ca /
Halfverse: c    
visarjayām āsa tadā   ratnaiḥ saṃtoṣya sarvaśaḥ
   
visarjayāmāsa tadā   ratnaiḥ saṃtoṣya sarvaśaḥ / ՚

Verse: 55 
Halfverse: a    
gateṣu vānarendreṣu   gopuccʰarkṣeṣu teṣu ca
   
gateṣu vānara_indreṣu   go-puccʰa-r̥kṣeṣu teṣu ca /
Halfverse: c    
sugrīvasahito rāmaḥ   kiṣkindʰāṃ punar āgamat
   
sugrīva-sahito rāmaḥ   kiṣkindʰāṃ punar āgamat / ՚

Verse: 56 
Halfverse: a    
vibʰīṣaṇenānugataḥ   sugrīvasahitas tadā
   
vibʰīṣaṇena_anugataḥ   sugrīva-sahitas tadā /
Halfverse: c    
puṣpakeṇa vimānena   vaidehyā darśayan vanam
   
puṣpakeṇa vimānena   vaidehyā darśayan vanam / ՚ՙ

Verse: 57 
Halfverse: a    
kiṣkindʰāṃ tu samāsādya   rāmaḥ praharatāṃ varaḥ
   
kiṣkindʰāṃ tu samāsādya   rāmaḥ praharatāṃ varaḥ /
Halfverse: c    
aṅgadaṃ kr̥takarmāṇaṃ   yauva rājye 'bʰiṣecayat
   
aṅgadaṃ kr̥ta-karmāṇaṃ   yauva rājye_abʰiṣecayat / ՚

Verse: 58 
Halfverse: a    
tatas tair eva sahito   rāmaḥ saumitriṇā saha
   
tatas tair eva sahito   rāmaḥ saumitriṇā saha /
Halfverse: c    
yatʰāgatena mārgeṇa   prayayau svapuraṃ prati
   
yatʰā_āgatena mārgeṇa   prayayau sva-puraṃ prati / ՚

Verse: 59 
Halfverse: a    
ayodʰyāṃ sa samāsādya   purīṃ rāṣṭrapatis tataḥ
   
ayodʰyāṃ sa samāsādya   purīṃ rāṣṭra-patis tataḥ /
Halfverse: c    
bʰaratāya hanūmantaṃ   dūtaṃ prastʰāpayat tadā
   
bʰaratāya hanūmantaṃ   dūtaṃ prastʰāpayat tadā / ՚

Verse: 60 
Halfverse: a    
lakṣayitveṅgitaṃ sarvaṃ   priyaṃ tasmai nivedya ca
   
lakṣayitvā_iṅgitaṃ sarvaṃ   priyaṃ tasmai nivedya ca / ՙ
Halfverse: c    
vāyuputre punaḥ prāpte   nandigrāmam upāgamat
   
vāyu-putre punaḥ prāpte   nandi-grāmam upāgamat / ՚60

Verse: 61 
Halfverse: a    
sa tatra maladigdʰāṅgaṃ   bʰarataṃ cīravāsasam
   
sa tatra mala-digdʰa_aṅgaṃ   bʰarataṃ cīra-vāsasam /
Halfverse: c    
agrataḥ pāduke kr̥tvā   dadarśāsīnam āsane
   
agrataḥ pāduke kr̥tvā   dadarśa_āsīnam āsane / ՚ՙ

Verse: 62 
Halfverse: a    
sametya bʰaratenātʰa   śatrugʰnena ca vīryavān
   
sametya bʰaratena_atʰa   śatrugʰnena ca vīryavān /
Halfverse: c    
rāgʰavaḥ saha saumitrir   mumude bʰarata rṣabʰa
   
rāgʰavaḥ saha saumitrir   mumude bʰarata rṣabʰa / ՚

Verse: 63 
Halfverse: a    
tatʰā bʰarataśatrugʰnau   sametau guruṇā tadā
   
tatʰā bʰarata-śatrugʰnau   sametau guruṇā tadā /
Halfverse: c    
vaidehyā darśanenobʰau   praharṣaṃ samavāpatuḥ
   
vaidehyā darśanena_ubʰau   praharṣaṃ samavāpatuḥ / ՚ՙ

Verse: 64 
Halfverse: a    
tasmai tad bʰarato rājyam   āgatāyābʰisatkr̥tam
   
tasmai tad bʰarato rājyam   āgatāya_abʰisatkr̥tam /
Halfverse: c    
nyāsaṃ niryātayām āsa   yuktaḥ paramayā mudā
   
nyāsaṃ niryātayāmāsa   yuktaḥ paramayā mudā / ՚

Verse: 65 
Halfverse: a    
tatas taṃ vaiṣṇavaṃ śūraṃ   nakṣatre 'bʰimate 'hani
   
tatas taṃ vaiṣṇavaṃ śūraṃ   nakṣatre_abʰimate_ahani /
Halfverse: c    
vasiṣṭʰo vāmadevaś ca   sahitāv abʰyaṣiñcatām
   
vasiṣṭʰo vāmadevaś ca   sahitāv abʰyaṣiñcatām / ՚

Verse: 66 
Halfverse: a    
so 'bʰiṣiktaḥ kapiśreṣṭʰaṃ   sugrīvaṃ sasuhr̥jjanam
   
so_abʰiṣiktaḥ kapi-śreṣṭʰaṃ   sugrīvaṃ sasuhr̥d-janam /
Halfverse: c    
vibʰīṣaṇaṃ ca paulastyam   anvajānād gr̥hān prati
   
vibʰīṣaṇaṃ ca paulastyam   anvajānād gr̥hān prati / ՚

Verse: 67 
Halfverse: a    
abʰyarcya vividʰai ratnaiḥ   prītiyuktau mudā yutau
   
abʰyarcya vividʰai ratnaiḥ   prīti-yuktau mudā yutau /
Halfverse: c    
samādʰāyetikartavyaṃ   duḥkʰena visasarja ha
   
samādʰāya_itikartavyaṃ   duḥkʰena visasarja ha / ՚

Verse: 68 
Halfverse: a    
puṣpakaṃ ca vimānaṃ tat   pūjayitvā sarāgʰavaḥ
   
puṣpakaṃ ca vimānaṃ tat   pūjayitvā sa-rāgʰavaḥ /
Halfverse: c    
prādād vaiśravaṇāyaiva   prītyā sa ragʰunandanaḥ
   
prādād vaiśravaṇāya_eva   prītyā sa ragʰu-nandanaḥ / ՚ՙ

Verse: 69 
Halfverse: a    
tato devarṣisahitaḥ   saritaṃ gomatīm anu
   
tato deva-r̥ṣi-sahitaḥ   saritaṃ gomatīm anu /
Halfverse: c    
daśāśvamedʰān ājahre   jārūtʰyān sa nirargalān
   
daśa_aśvamedʰān ājahre   jārūtʰyān sa nirargalān / ՚E69



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.