TITUS
Mahabharata
Part No. 573
Chapter: 276
Adhyāya
276
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
evam
etan
mahābāho
rāmeṇāmitatejasā
evam
etan
mahā-bāho
rāmeṇa
_amita-tejasā
/
ՙ
Halfverse: c
prāptaṃ
vyasanam
atyugraṃ
vanavāsa
kr̥taṃ
purā
prāptaṃ
vyasanam
atyugraṃ
vana-vāsa
kr̥taṃ
purā
/
՚
Verse: 2
Halfverse: a
mā
śucaḥ
puruṣavyāgʰra
kṣatriyo
'si
paraṃtapa
mā
śucaḥ
puruṣa-vyāgʰra
kṣatriyo
_asi
paraṃtapa
/
Halfverse: c
bahu
vīryāśraye
mārge
vartase
dīptanirṇaye
bahu
vīrya
_āśraye
mārge
vartase
dīpta-nirṇaye
/
՚
Verse: 3
Halfverse: a
na
hi
te
vr̥jinaṃ
kiṃ
cid
dr̥śyate
param
aṇv
api
na
hi
te
vr̥jinaṃ
kiṃcid
dr̥śyate
param
aṇv
api
/
ՙ
Halfverse: c
asmin
mārge
viṣīdeyuḥ
sendrā
api
surāsurāḥ
asmin
mārge
viṣīdeyuḥ
sa
_indrā\
api
sura
_asurāḥ
/
՚ՙ
Verse: 4
Halfverse: a
saṃhatya
nihato
vr̥tro
marudbʰir
vajrapāṇinā
saṃhatya
nihato
vr̥tro
marudbʰir
vajra-pāṇinā
/
Halfverse: c
namuciś
caiva
durdʰarṣo
dīrgʰajihvā
ca
rākṣasī
namuciś
caiva
durdʰarṣo
dīrgʰa-jihvā
ca
rākṣasī
/
՚
Verse: 5
Halfverse: a
sahāyavati
sarvārtʰāḥ
saṃtiṣṭʰantīha
sarvaśaḥ
sahāyavati
sarva
_artʰāḥ
saṃtiṣṭʰanti
_iha
sarvaśaḥ
/
Halfverse: c
kiṃ
nu
tasyājitaṃ
saṃkʰye
bʰrātā
yasya
dʰanaṃjayaḥ
kiṃ
nu
tasya
_ajitaṃ
saṃkʰye
bʰrātā
yasya
dʰanaṃjayaḥ
/
՚ՙ
Verse: 6
Halfverse: a
ayaṃ
ca
balināṃ
śreṣṭʰo
bʰīmo
bʰīmaparākramaḥ
ayaṃ
ca
balināṃ
śreṣṭʰo
bʰīmo
bʰīma-parākramaḥ
/
Halfverse: c
yuvānau
ca
maheṣvāsau
yamau
mādravatīsutau
yuvānau
ca
mahā
_iṣvāsau
yamau
mādravatī-sutau
/
Halfverse: e
ebʰiḥ
sahāyaiḥ
kasmāt
tvaṃ
viṣīdasi
paraṃtapa
ebʰiḥ
sahāyaiḥ
kasmāt
tvaṃ
viṣīdasi
paraṃtapa
/
՚
Verse: 7
Halfverse: a
ya
ime
vajriṇaḥ
senāṃ
jayeyuḥ
samarudgaṇām
ya\
ime
vajriṇaḥ
senāṃ
jayeyuḥ
samarut-gaṇām
/
ՙ
Halfverse: c
tvam
apy
ebʰir
maheṣvāsaiḥ
sahāyair
devarūpibʰiḥ
tvam
apy
ebʰir
mahā
_iṣvāsaiḥ
sahāyair
deva-rūpibʰiḥ
/
Halfverse: e
vijeṣyasi
raṇe
sarvān
amitrān
bʰaratarṣabʰa
vijeṣyasi
raṇe
sarvān
amitrān
bʰarata-r̥ṣabʰa
/
՚
Verse: 8
Halfverse: a
itaś
ca
tvam
imāṃ
paśya
saindʰavena
durātmanā
itaś
ca
tvam
imāṃ
paśya
saindʰavena
durātmanā
/
Halfverse: c
balinā
vīryamattena
hr̥tām
ebʰir
mahātmabʰiḥ
balinā
vīrya-mattena
hr̥tām
ebʰir
mahātmabʰiḥ
/
՚
Verse: 9
Halfverse: a
ānītāṃ
draupadīṃ
kr̥ṣṇāṃ
kr̥tvā
karma
suduṣkaram
ānītāṃ
draupadīṃ
kr̥ṣṇāṃ
kr̥tvā
karma
suduṣkaram
/
Halfverse: c
jayadratʰaṃ
ca
rājānaṃ
vijitaṃ
vaśam
āgatam
jayadratʰaṃ
ca
rājānaṃ
vijitaṃ
vaśam
āgatam
/
՚
Verse: 10
Halfverse: a
asahāyena
rāmeṇa
vaidehī
punar
āhr̥tā
asahāyena
rāmeṇa
vaidehī
punar
āhr̥tā
/
Halfverse: c
hatvā
saṃkʰe
daśagrīvaṃ
rākṣasaṃ
bʰīmavikramam
hatvā
saṃkʰe
daśagrīvaṃ
rākṣasaṃ
bʰīma-vikramam
/
՚10ՙ
Verse: 11
Halfverse: a
yasya
śākʰāmr̥gā
mitrā
r̥kṣāḥ
kālamukʰās
tatʰā
yasya
śākʰā-mr̥gā
mitrā
r̥kṣāḥ
kāla-mukʰās
tatʰā
/
ՙ
Halfverse: c
jātyantaragatā
rājann
etad
buddʰyānucintaya
jāty-antara-gatā
rājann
etad
buddʰyā
_anucintaya
/
՚ՙ
Verse: 12
Halfverse: a
tasmāt
tvaṃ
kuruśārdūla
māśuco
bʰaratarṣabʰa
tasmāt
tvaṃ
kuru-śārdūla
māśuco
bʰarata-r̥ṣabʰa
/
Halfverse: c
tvadvidʰā
hi
mahātmāno
na
śocanti
paraṃtapa
tvat-vidʰā
hi
mahātmāno
na
śocanti
paraṃtapa
/
՚
Verse: 13
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evam
āśvāsito
rājā
mārkaṇḍeyena
dʰīmatā
evam
āśvāsito
rājā
mārkaṇḍeyena
dʰīmatā
/
Halfverse: c
tyaktvā
duḥkʰam
adīnātmā
punar
evedam
abravīt
tyaktvā
duḥkʰam
adīna
_ātmā
punar
eva
_idam
abravīt
/
՚E13
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.