TITUS
Mahabharata
Part No. 573
Previous part

Chapter: 276 
Adhyāya 276


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
evam etan mahābāho   rāmeṇāmitatejasā
   
evam etan mahā-bāho   rāmeṇa_amita-tejasā / ՙ
Halfverse: c    
prāptaṃ vyasanam atyugraṃ   vanavāsa kr̥taṃ purā
   
prāptaṃ vyasanam atyugraṃ   vana-vāsa kr̥taṃ purā / ՚

Verse: 2 
Halfverse: a    
śucaḥ puruṣavyāgʰra   kṣatriyo 'si paraṃtapa
   
śucaḥ puruṣa-vyāgʰra   kṣatriyo_asi paraṃtapa /
Halfverse: c    
bahu vīryāśraye mārge   vartase dīptanirṇaye
   
bahu vīrya_āśraye mārge   vartase dīpta-nirṇaye / ՚

Verse: 3 
Halfverse: a    
na hi te vr̥jinaṃ kiṃ cid   dr̥śyate param aṇv api
   
na hi te vr̥jinaṃ kiṃcid   dr̥śyate param aṇv api / ՙ
Halfverse: c    
asmin mārge viṣīdeyuḥ   sendrā api surāsurāḥ
   
asmin mārge viṣīdeyuḥ   sa_indrā\ api sura_asurāḥ / ՚ՙ

Verse: 4 
Halfverse: a    
saṃhatya nihato vr̥tro   marudbʰir vajrapāṇinā
   
saṃhatya nihato vr̥tro   marudbʰir vajra-pāṇinā /
Halfverse: c    
namuciś caiva durdʰarṣo   dīrgʰajihvā ca rākṣasī
   
namuciś caiva durdʰarṣo   dīrgʰa-jihvā ca rākṣasī / ՚

Verse: 5 
Halfverse: a    
sahāyavati sarvārtʰāḥ   saṃtiṣṭʰantīha sarvaśaḥ
   
sahāyavati sarva_artʰāḥ   saṃtiṣṭʰanti_iha sarvaśaḥ /
Halfverse: c    
kiṃ nu tasyājitaṃ saṃkʰye   bʰrātā yasya dʰanaṃjayaḥ
   
kiṃ nu tasya_ajitaṃ saṃkʰye   bʰrātā yasya dʰanaṃjayaḥ / ՚ՙ

Verse: 6 
Halfverse: a    
ayaṃ ca balināṃ śreṣṭʰo   bʰīmo bʰīmaparākramaḥ
   
ayaṃ ca balināṃ śreṣṭʰo   bʰīmo bʰīma-parākramaḥ /
Halfverse: c    
yuvānau ca maheṣvāsau   yamau mādravatīsutau
   
yuvānau ca mahā_iṣvāsau   yamau mādravatī-sutau /
Halfverse: e    
ebʰiḥ sahāyaiḥ kasmāt tvaṃ   viṣīdasi paraṃtapa
   
ebʰiḥ sahāyaiḥ kasmāt tvaṃ   viṣīdasi paraṃtapa / ՚

Verse: 7 
Halfverse: a    
ya ime vajriṇaḥ senāṃ   jayeyuḥ samarudgaṇām
   
ya\ ime vajriṇaḥ senāṃ   jayeyuḥ samarut-gaṇām / ՙ
Halfverse: c    
tvam apy ebʰir maheṣvāsaiḥ   sahāyair devarūpibʰiḥ
   
tvam apy ebʰir mahā_iṣvāsaiḥ   sahāyair deva-rūpibʰiḥ /
Halfverse: e    
vijeṣyasi raṇe sarvān   amitrān bʰaratarṣabʰa
   
vijeṣyasi raṇe sarvān   amitrān bʰarata-r̥ṣabʰa / ՚

Verse: 8 
Halfverse: a    
itaś ca tvam imāṃ paśya   saindʰavena durātmanā
   
itaś ca tvam imāṃ paśya   saindʰavena durātmanā /
Halfverse: c    
balinā vīryamattena   hr̥tām ebʰir mahātmabʰiḥ
   
balinā vīrya-mattena   hr̥tām ebʰir mahātmabʰiḥ / ՚

Verse: 9 
Halfverse: a    
ānītāṃ draupadīṃ kr̥ṣṇāṃ   kr̥tvā karma suduṣkaram
   
ānītāṃ draupadīṃ kr̥ṣṇāṃ   kr̥tvā karma suduṣkaram /
Halfverse: c    
jayadratʰaṃ ca rājānaṃ   vijitaṃ vaśam āgatam
   
jayadratʰaṃ ca rājānaṃ   vijitaṃ vaśam āgatam / ՚

Verse: 10 
Halfverse: a    
asahāyena rāmeṇa   vaidehī punar āhr̥tā
   
asahāyena rāmeṇa   vaidehī punar āhr̥tā /
Halfverse: c    
hatvā saṃkʰe daśagrīvaṃ   rākṣasaṃ bʰīmavikramam
   
hatvā saṃkʰe daśagrīvaṃ   rākṣasaṃ bʰīma-vikramam / ՚10ՙ

Verse: 11 
Halfverse: a    
yasya śākʰāmr̥gā mitrā   r̥kṣāḥ kālamukʰās tatʰā
   
yasya śākʰā-mr̥gā mitrā r̥kṣāḥ kāla-mukʰās tatʰā / ՙ
Halfverse: c    
jātyantaragatā rājann   etad buddʰyānucintaya
   
jāty-antara-gatā rājann   etad buddʰyā_anucintaya / ՚ՙ

Verse: 12 
Halfverse: a    
tasmāt tvaṃ kuruśārdūla   māśuco bʰaratarṣabʰa
   
tasmāt tvaṃ kuru-śārdūla   māśuco bʰarata-r̥ṣabʰa /
Halfverse: c    
tvadvidʰā hi mahātmāno   na śocanti paraṃtapa
   
tvat-vidʰā hi mahātmāno   na śocanti paraṃtapa / ՚

Verse: 13 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evam āśvāsito rājā   mārkaṇḍeyena dʰīmatā
   
evam āśvāsito rājā   mārkaṇḍeyena dʰīmatā /
Halfverse: c    
tyaktvā duḥkʰam adīnātmā   punar evedam abravīt
   
tyaktvā duḥkʰam adīna_ātmā   punar eva_idam abravīt / ՚E13



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.