TITUS
Mahabharata
Part No. 574
Previous part

Chapter: 277 
Adhyāya 277


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
nātmānam anuśocāmi   nemān bʰrātr̥̄n mahāmune
   
na_ātmānam anuśocāmi   na_imān bʰrātr̥̄n mahā-mune /
Halfverse: c    
haraṇaṃ cāpi rājyasya   yatʰemāṃ drupadātmajām
   
haraṇaṃ ca_api rājyasya   yatʰā_imāṃ drupada_ātmajām / ՚

Verse: 2 
Halfverse: a    
dyūte durātmabʰiḥ kliṣṭāḥ   kr̥ṣṇayā tāritā vayam
   
dyūte durātmabʰiḥ kliṣṭāḥ   kr̥ṣṇayā tāritā vayam /
Halfverse: c    
jayadratʰena ca punar   vanād apahr̥tā balāt
   
jayadratʰena ca punar   vanād apahr̥tā balāt / ՚

Verse: 3 
Halfverse: a    
asti sīmantinī cid   dr̥ṣṭapūrvātʰa śrutā
   
asti sīmantinī kācid   dr̥ṣṭa-pūrvā_atʰa śrutā /
Halfverse: c    
pativratā mahābʰāgā   yatʰeyaṃ drupadātmajā
   
pati-vratā mahā-bʰāgā   yatʰā_iyaṃ drupada_ātmajā / ՚

Verse: 4 
{Mārkaṇḍeya uvāca}
Halfverse: a    
śr̥ṇu rājan kulastrīṇāṃ   mahābʰāgyaṃ yudʰiṣṭʰira
   
śr̥ṇu rājan kula-strīṇāṃ   mahā-bʰāgyaṃ yudʰiṣṭʰira /
Halfverse: c    
sarvam etad yatʰā prāptaṃ   sāvitryā rājakanyayā
   
sarvam etad yatʰā prāptaṃ   sāvitryā rāja-kanyayā / ՚ՙ

Verse: 5 
Halfverse: a    
āsīn madreṣu dʰarmātmā   rājā paramadʰārmikaḥ
   
āsīn madreṣu dʰarmātmā   rājā parama-dʰārmikaḥ /
Halfverse: c    
brahmaṇyaś ca śaraṇyaś ca   satyasaṃdʰo jitendriyaḥ
   
brahmaṇyaś ca śaraṇyaś ca   satya-saṃdʰo jita_indriyaḥ / ՚

Verse: 6 
Halfverse: a    
yajvā dānapatir dakṣaḥ   paurajānapada priyaḥ
   
yajvā dāna-patir dakṣaḥ   paura-jānapada priyaḥ /
Halfverse: c    
pātʰivo 'śvapatir nāma   sarvabʰūtahite rataḥ
   
pātʰivo_aśvapatir nāma   sarva-bʰūta-hite rataḥ / ՚

Verse: 7 
Halfverse: a    
kṣamāvān anapatyaś ca   satyavāg vijitendriyaḥ
   
kṣamāvān anapatyaś ca   satya-vāg vijita_indriyaḥ /
Halfverse: c    
atikrāntena vayasā   saṃtāpam upajagmivān
   
atikrāntena vayasā   saṃtāpam upajagmivān / ՚

Verse: 8 
Halfverse: a    
apatyotpādanārtʰaṃ sa   tīvraṃ niyamam āstʰitaḥ
   
apatya_utpādana_artʰaṃ sa   tīvraṃ niyamam āstʰitaḥ /
Halfverse: c    
kāle parimitāhāro   brahma cārī jitendriyaḥ
   
kāle parimita_āhāro   brahma cārī jita_indriyaḥ / ՚

Verse: 9 
Halfverse: a    
hutvā śatasahasraṃ sa   sāvitryā rājasattama
   
hutvā śata-sahasraṃ sa   sāvitryā rāja-sattama / ՙ
Halfverse: c    
ṣaṣṭʰe ṣaṣṭʰe tadā kāle   babʰūva mita bʰojanaḥ
   
ṣaṣṭʰe ṣaṣṭʰe tadā kāle   babʰūva mita bʰojanaḥ / ՚

Verse: 10 
Halfverse: a    
etena niyamenāsīd   varṣāṇy aṣṭādaśaiva tu
   
etena niyamena_āsīd   varṣāṇy aṣṭādaśa_eva tu /
Halfverse: c    
pūrṇe tv aṣṭādaśe varṣe   sāvitrī tuṣṭim abʰyagāt
   
pūrṇe tv aṣṭādaśe varṣe   sāvitrī tuṣṭim abʰyagāt /
Halfverse: e    
svarūpiṇī tadā rājan   darśayām āsa taṃ nr̥pam
   
sva-rūpiṇī tadā rājan   darśayāmāsa taṃ nr̥pam / ՚10

Verse: 11 
Halfverse: a    
agnihotrāt samuttʰāya   harṣeṇa mahatānvitā
   
agnihotrāt samuttʰāya   harṣeṇa mahatā_anvitā /
Halfverse: c    
uvāca cainaṃ varadā   vacanaṃ pārtʰivaṃ tadā
   
uvāca ca_enaṃ varadā   vacanaṃ pārtʰivaṃ tadā / ՚

Verse: 12 
Halfverse: a    
brahmacaryeṇa śuddʰena   damena niyamena ca
   
brahmacaryeṇa śuddʰena   damena niyamena ca /
Halfverse: c    
sarvātmanā ca madbʰaktyā   tuṣṭāsmi tava pārtʰiva
   
sarva_ātmanā ca mat-bʰaktyā   tuṣṭā_asmi tava pārtʰiva / ՚ՙ

Verse: 13 
Halfverse: a    
varaṃ vr̥ṇīṣvāśvapate   madrā rājayatʰepsitam
   
varaṃ vr̥ṇīṣva_aśvapate   madrā rāja-yatʰā_īpsitam / ՙ
Halfverse: c    
na pramādaś ca dʰarmeṣu   kartavyas te katʰaṃ cana
   
na pramādaś ca dʰarmeṣu   kartavyas te katʰaṃcana / ՚

Verse: 14 
{Aśvapatir uvāca}
Halfverse: a    
apatyārtʰaḥ samārambʰaḥ   kr̥to dʰarmepsayā mayā
   
apatya_artʰaḥ samārambʰaḥ   kr̥to dʰarma_īpsayā mayā /
Halfverse: c    
putrā me bahavo devi   bʰaveyuḥ kulabʰāvanāḥ
   
putrā me bahavo devi   bʰaveyuḥ kula-bʰāvanāḥ / ՚

Verse: 15 
Halfverse: a    
tuṣṭāsi yadi me devi   kāmam etaṃ vr̥ṇomy aham
   
tuṣṭā_asi yadi me devi   kāmam etaṃ vr̥ṇomy aham / ՙ
Halfverse: c    
saṃtānaṃ hi paro dʰarma   ity āhur māṃ dvijātayaḥ
   
saṃtānaṃ hi paro dʰarma ity āhur māṃ dvijātayaḥ / ՚ՙ

Verse: 16 
{Sāvitry uvāca}
Halfverse: a    
pūrvam eva mayā rājann   abʰiprāyam imaṃ tava
   
pūrvam eva mayā rājann   abʰiprāyam imaṃ tava /
Halfverse: c    
jñātvā putrārtʰam ukto vai   tava hetoḥ pitāmahaḥ
   
jñātvā putra_artʰam ukto vai   tava hetoḥ pitāmahaḥ / ՚ՙ

Verse: 17 
Halfverse: a    
prasādāc caiva tasmāt te   svayambʰuvihitād bʰuvi
   
prasādāc caiva tasmāt te   svayambʰu-vihitād bʰuvi /
Halfverse: c    
kanyā tejasvinī saumya   kṣipram eva bʰaviṣyati
   
kanyā tejasvinī saumya   kṣipram eva bʰaviṣyati / ՚ՙ

Verse: 18 
Halfverse: a    
uttaraṃ ca na te kiṃ cid   vyāhartavyaṃ katʰaṃ cana
   
uttaraṃ ca na te kiṃcid   vyāhartavyaṃ katʰaṃcana /
Halfverse: c    
pitāmaha nisargeṇa   tuṣṭā hy etad bravīmi te
   
pitāmaha nisargeṇa   tuṣṭā hy etad bravīmi te / ՚

Verse: 19 
{Mārkaṇḍeya uvāca}
Halfverse: a    
sa tatʰeti pratijñāya   sāvitryā vacanaṃ nr̥paḥ
   
sa tatʰā_iti pratijñāya   sāvitryā vacanaṃ nr̥paḥ / ՙ
Halfverse: c    
prasādayām āsa punaḥ   kṣipram evaṃ bʰaved iti
   
prasādayāmāsa punaḥ   kṣipram evaṃ bʰaved iti / ՚

Verse: 20 
Halfverse: a    
antarhitāyāṃ sāvitryāṃ   jagāma svagr̥haṃ nr̥paḥ
   
antar-hitāyāṃ sāvitryāṃ   jagāma sva-gr̥haṃ nr̥paḥ / ՙ
Halfverse: c    
svarājye cāvasat prītaḥ   prajā dʰarmeṇa pālayan
   
sva-rājye ca_avasat prītaḥ   prajā dʰarmeṇa pālayan / ՚20

Verse: 21 
Halfverse: a    
kasmiṃś cit tu gate kāle   sa rājā niyatavrataḥ
   
kasmiṃścit tu gate kāle   sa rājā niyata-vrataḥ /
Halfverse: c    
jyeṣṭʰāyāṃ dʰarmacāriṇyāṃ   mahiṣyāṃ garbʰam ādadʰe
   
jyeṣṭʰāyāṃ dʰarma-cāriṇyāṃ   mahiṣyāṃ garbʰam ādadʰe / ՚ՙ

Verse: 22 
Halfverse: a    
rājaputryāṃ tu garbʰaḥ sa   mālavyāṃ bʰaratarṣabʰa
   
rāja-putryāṃ tu garbʰaḥ sa   mālavyāṃ bʰarata-r̥ṣabʰa / ՙ
Halfverse: c    
vyavardʰata yatʰā śukle   tārā patir ivāmbare
   
vyavardʰata yatʰā śukle   tārā patir iva_ambare / ՚

Verse: 23 
Halfverse: a    
prāpte kāle tu suṣuve   kanyāṃ rājīvalocanām
   
prāpte kāle tu suṣuve   kanyāṃ rājīva-locanām /
Halfverse: c    
kriyāś ca tasyā muditaś   cakre sa nr̥patis tadā
   
kriyāś ca tasyā muditaś   cakre sa nr̥patis tadā / ՚

Verse: 24 
Halfverse: a    
sāvitryā prītayā dattā   sāvitryā hutayā hy api
   
sāvitryā prītayā dattā   sāvitryā hutayā hy api / ՙ
Halfverse: c    
sāvitrīty eva nāmāsyāś   cakrur viprās tatʰā pitā
   
sāvitrī_ity eva nāma_asyāś   cakrur viprās tatʰā pitā / ՚ՙ

Verse: 25 
Halfverse: a    
vigrahavatīva śrīr   vyavardʰata nr̥pātmajā
   
vigrahavatī_iva śrīr   vyavardʰata nr̥pa_ātmajā /
Halfverse: c    
kālena cāpi kanyā   yauvanastʰā babʰūva ha
   
kālena ca_api kanyā   yauvanastʰā babʰūva ha / ՚

Verse: 26 
Halfverse: a    
tāṃ sumadʰyāṃ pr̥tʰuśroṇīṃ   pratimāṃ kāñcanīm iva
   
tāṃ sumadʰyāṃ pr̥tʰu-śroṇīṃ   pratimāṃ kāñcanīm iva /
Halfverse: c    
prāpteyaṃ devakanyeti   dr̥ṣṭvā saṃmenire janāḥ
   
prāptā_iyaṃ deva-kanyā_iti   dr̥ṣṭvā saṃmenire janāḥ / ՚

Verse: 27 
Halfverse: a    
tāṃ tu padmapalāśākṣīṃ   jvalantīm iva tejasā
   
tāṃ tu padma-palāśa_akṣīṃ   jvalantīm iva tejasā /
Halfverse: c    
na kaś cid varayām āsa   tejasā prativāritaḥ
   
na kaścid varayāmāsa   tejasā prativāritaḥ / ՚

Verse: 28 
Halfverse: a    
atʰopoṣya śiraḥsnātā   daivatāny abʰigamya
   
atʰa_upoṣya śiraḥ-snātā   daivatāny abʰigamya /
Halfverse: c    
hutvāgniṃ vidʰivad viprān   vācayām āsa parvaṇi
   
hutvā_agniṃ vidʰivad viprān   vācayāmāsa parvaṇi / ՚

Verse: 29 
Halfverse: a    
tataḥ sumanasaḥ śeṣāḥ   pratigr̥hya mahātmanaḥ
   
tataḥ sumanasaḥ śeṣāḥ   pratigr̥hya mahātmanaḥ /
Halfverse: c    
pituḥ sakāśam agamad   devī śrīr iva rūpiṇī
   
pituḥ sakāśam agamad   devī śrīr iva rūpiṇī / ՚

Verse: 30 
Halfverse: a    
sābʰivādya pituḥ pādau   śeṣāḥ pūrvaṃ nivedya ca
   
_abʰivādya pituḥ pādau   śeṣāḥ pūrvaṃ nivedya ca /
Halfverse: c    
kr̥tāñjalir varārohā   nr̥pateḥ pārśvataḥ stʰitā
   
kr̥ta_añjalir vara_ārohā   nr̥pateḥ pārśvataḥ stʰitā / ՚30ՙ

Verse: 31 
Halfverse: a    
yauvanastʰāṃ tu tāṃ dr̥ṣṭvā   svāṃ sutāṃ devarūpiṇīm
   
yauvanastʰāṃ tu tāṃ dr̥ṣṭvā   svāṃ sutāṃ deva-rūpiṇīm /
Halfverse: c    
ayācyamānāṃ ca varair   nr̥patir duḥkʰito 'bʰavat
   
ayācyamānāṃ ca varair   nr̥patir duḥkʰito_abʰavat / ՚

Verse: 32 
{Rājovāca}
Halfverse: a    
putri pradānakālas te   na ca kaś cid vr̥ṇoti mām
   
putri pradāna-kālas te   na ca kaścid vr̥ṇoti mām /
Halfverse: c    
svayam anviccʰa bʰartāraṃ   guṇaiḥ sadr̥śam ātmanaḥ
   
svayam anviccʰa bʰartāraṃ   guṇaiḥ sadr̥śam ātmanaḥ / ՚

Verse: 33 
Halfverse: a    
prārtʰitaḥ puruṣo yaś ca   sa nivedyas tvayā mama
   
prārtʰitaḥ puruṣo yaś ca   sa nivedyas tvayā mama /
Halfverse: c    
vimr̥śyāhaṃ pradāsyāmi   varaya tvaṃ yatʰepsitam
   
vimr̥śya_ahaṃ pradāsyāmi   varaya tvaṃ yatʰā_īpsitam / ՚

Verse: 34 
Halfverse: a    
śrutaṃ hi dʰarmaśāstre me   paṭʰyamānaṃ dvijātibʰiḥ
   
śrutaṃ hi dʰarma-śāstre me   paṭʰyamānaṃ dvijātibʰiḥ /
Halfverse: c    
tatʰā tvam api kalyāṇi   gadato me vacaḥ śr̥ṇu
   
tatʰā tvam api kalyāṇi   gadato me vacaḥ śr̥ṇu / ՚ՙ

Verse: 35 
Halfverse: a    
apradātā pitā vācyo   vācyaś cānupayan patiḥ
   
apradātā pitā vācyo   vācyaś ca_anupayan patiḥ / ՙ
Halfverse: c    
mr̥te bʰartari putraś ca   vācyo mātur arakṣitā
   
mr̥te bʰartari putraś ca   vācyo mātur arakṣitā / ՚

Verse: 36 
Halfverse: a    
idaṃ me vacanaṃ śrutvā   bʰartur anveṣaṇe tvara
   
idaṃ me vacanaṃ śrutvā   bʰartur anveṣaṇe tvara /
Halfverse: c    
devatānāṃ yatʰā vācyo   na bʰaveyaṃ tatʰā kuru
   
devatānāṃ yatʰā vācyo   na bʰaveyaṃ tatʰā kuru / ՚

Verse: 37 
{Mārkaṇḍeya uvāca}
Halfverse: a    
evam uktvā duhitaraṃ   tatʰā vr̥ddʰāṃś camantriṇaḥ
   
evam uktvā duhitaraṃ   tatʰā vr̥ddʰāṃś camantriṇaḥ /
Halfverse: c    
vyādideśānuyātraṃ ca   gamyatām ity acodayat
   
vyādideśa_anuyātraṃ ca   gamyatām ity acodayat / ՚

Verse: 38 
Halfverse: a    
sābʰivādya pituḥ pādau   vrīḍiteva manasvinī
   
_abʰivādya pituḥ pādau   vrīḍitā_iva manasvinī /
Halfverse: c    
pitur vacanam ājñāya   nirjagāmāvicāritam
   
pitur vacanam ājñāya   nirjagāma_avicāritam / ՚

Verse: 39 
Halfverse: a    
haimaṃ ratʰam āstʰāya   stʰaviraiḥ sacivair vr̥tā
   
haimaṃ ratʰam āstʰāya   stʰaviraiḥ sacivair vr̥tā /
Halfverse: c    
tapovanāni ramyāṇi   rājarṣīṇāṃ jagām aha
   
tapas-vanāni ramyāṇi   rājarṣīṇāṃ jagām aha / ՚

Verse: 40 
Halfverse: a    
mānyānāṃ tatra vr̥ddʰānāṃ   kr̥tvā pādābʰivandanam
   
mānyānāṃ tatra vr̥ddʰānāṃ   kr̥tvā pāda_abʰivandanam /
Halfverse: c    
vanāni kramaśas tāta   sarvāṇy evābʰyagaccʰata
   
vanāni kramaśas tāta   sarvāṇy eva_abʰyagaccʰata / ՚40

Verse: 41 
Halfverse: a    
evaṃ sarveṣu tīrtʰeṣu   dʰanotsargaṃ nr̥pātmajā
   
evaṃ sarveṣu tīrtʰeṣu   dʰana_utsargaṃ nr̥pa_ātmajā /
Halfverse: c    
kurvatī dvijamukʰyānāṃ   taṃ taṃ deśaṃ jagām aha
   
kurvatī dvija-mukʰyānāṃ   taṃ taṃ deśaṃ jagām aha / ՚E41



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.