TITUS
Mahabharata
Part No. 574
Chapter: 277
Adhyāya
277
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
nātmānam
anuśocāmi
nemān
bʰrātr̥̄n
mahāmune
na
_ātmānam
anuśocāmi
na
_imān
bʰrātr̥̄n
mahā-mune
/
Halfverse: c
haraṇaṃ
cāpi
rājyasya
yatʰemāṃ
drupadātmajām
haraṇaṃ
ca
_api
rājyasya
yatʰā
_imāṃ
drupada
_ātmajām
/
՚
Verse: 2
Halfverse: a
dyūte
durātmabʰiḥ
kliṣṭāḥ
kr̥ṣṇayā
tāritā
vayam
dyūte
durātmabʰiḥ
kliṣṭāḥ
kr̥ṣṇayā
tāritā
vayam
/
Halfverse: c
jayadratʰena
ca
punar
vanād
apahr̥tā
balāt
jayadratʰena
ca
punar
vanād
apahr̥tā
balāt
/
՚
Verse: 3
Halfverse: a
asti
sīmantinī
kā
cid
dr̥ṣṭapūrvātʰa
vā
śrutā
asti
sīmantinī
kācid
dr̥ṣṭa-pūrvā
_atʰa
vā
śrutā
/
Halfverse: c
pativratā
mahābʰāgā
yatʰeyaṃ
drupadātmajā
pati-vratā
mahā-bʰāgā
yatʰā
_iyaṃ
drupada
_ātmajā
/
՚
Verse: 4
{Mārkaṇḍeya
uvāca}
Halfverse: a
śr̥ṇu
rājan
kulastrīṇāṃ
mahābʰāgyaṃ
yudʰiṣṭʰira
śr̥ṇu
rājan
kula-strīṇāṃ
mahā-bʰāgyaṃ
yudʰiṣṭʰira
/
Halfverse: c
sarvam
etad
yatʰā
prāptaṃ
sāvitryā
rājakanyayā
sarvam
etad
yatʰā
prāptaṃ
sāvitryā
rāja-kanyayā
/
՚ՙ
Verse: 5
Halfverse: a
āsīn
madreṣu
dʰarmātmā
rājā
paramadʰārmikaḥ
āsīn
madreṣu
dʰarmātmā
rājā
parama-dʰārmikaḥ
/
Halfverse: c
brahmaṇyaś
ca
śaraṇyaś
ca
satyasaṃdʰo
jitendriyaḥ
brahmaṇyaś
ca
śaraṇyaś
ca
satya-saṃdʰo
jita
_indriyaḥ
/
՚
Verse: 6
Halfverse: a
yajvā
dānapatir
dakṣaḥ
paurajānapada
priyaḥ
yajvā
dāna-patir
dakṣaḥ
paura-jānapada
priyaḥ
/
Halfverse: c
pātʰivo
'śvapatir
nāma
sarvabʰūtahite
rataḥ
pātʰivo
_aśvapatir
nāma
sarva-bʰūta-hite
rataḥ
/
՚
Verse: 7
Halfverse: a
kṣamāvān
anapatyaś
ca
satyavāg
vijitendriyaḥ
kṣamāvān
anapatyaś
ca
satya-vāg
vijita
_indriyaḥ
/
Halfverse: c
atikrāntena
vayasā
saṃtāpam
upajagmivān
atikrāntena
vayasā
saṃtāpam
upajagmivān
/
՚
Verse: 8
Halfverse: a
apatyotpādanārtʰaṃ
sa
tīvraṃ
niyamam
āstʰitaḥ
apatya
_utpādana
_artʰaṃ
sa
tīvraṃ
niyamam
āstʰitaḥ
/
Halfverse: c
kāle
parimitāhāro
brahma
cārī
jitendriyaḥ
kāle
parimita
_āhāro
brahma
cārī
jita
_indriyaḥ
/
՚
Verse: 9
Halfverse: a
hutvā
śatasahasraṃ
sa
sāvitryā
rājasattama
hutvā
śata-sahasraṃ
sa
sāvitryā
rāja-sattama
/
ՙ
Halfverse: c
ṣaṣṭʰe
ṣaṣṭʰe
tadā
kāle
babʰūva
mita
bʰojanaḥ
ṣaṣṭʰe
ṣaṣṭʰe
tadā
kāle
babʰūva
mita
bʰojanaḥ
/
՚
Verse: 10
Halfverse: a
etena
niyamenāsīd
varṣāṇy
aṣṭādaśaiva
tu
etena
niyamena
_āsīd
varṣāṇy
aṣṭādaśa
_eva
tu
/
Halfverse: c
pūrṇe
tv
aṣṭādaśe
varṣe
sāvitrī
tuṣṭim
abʰyagāt
pūrṇe
tv
aṣṭādaśe
varṣe
sāvitrī
tuṣṭim
abʰyagāt
/
Halfverse: e
svarūpiṇī
tadā
rājan
darśayām
āsa
taṃ
nr̥pam
sva-rūpiṇī
tadā
rājan
darśayāmāsa
taṃ
nr̥pam
/
՚10
Verse: 11
Halfverse: a
agnihotrāt
samuttʰāya
harṣeṇa
mahatānvitā
agnihotrāt
samuttʰāya
harṣeṇa
mahatā
_anvitā
/
Halfverse: c
uvāca
cainaṃ
varadā
vacanaṃ
pārtʰivaṃ
tadā
uvāca
ca
_enaṃ
varadā
vacanaṃ
pārtʰivaṃ
tadā
/
՚
Verse: 12
Halfverse: a
brahmacaryeṇa
śuddʰena
damena
niyamena
ca
brahmacaryeṇa
śuddʰena
damena
niyamena
ca
/
Halfverse: c
sarvātmanā
ca
madbʰaktyā
tuṣṭāsmi
tava
pārtʰiva
sarva
_ātmanā
ca
mat-bʰaktyā
tuṣṭā
_asmi
tava
pārtʰiva
/
՚ՙ
Verse: 13
Halfverse: a
varaṃ
vr̥ṇīṣvāśvapate
madrā
rājayatʰepsitam
varaṃ
vr̥ṇīṣva
_aśvapate
madrā
rāja-yatʰā
_īpsitam
/
ՙ
Halfverse: c
na
pramādaś
ca
dʰarmeṣu
kartavyas
te
katʰaṃ
cana
na
pramādaś
ca
dʰarmeṣu
kartavyas
te
katʰaṃcana
/
՚
Verse: 14
{Aśvapatir
uvāca}
Halfverse: a
apatyārtʰaḥ
samārambʰaḥ
kr̥to
dʰarmepsayā
mayā
apatya
_artʰaḥ
samārambʰaḥ
kr̥to
dʰarma
_īpsayā
mayā
/
Halfverse: c
putrā
me
bahavo
devi
bʰaveyuḥ
kulabʰāvanāḥ
putrā
me
bahavo
devi
bʰaveyuḥ
kula-bʰāvanāḥ
/
՚
Verse: 15
Halfverse: a
tuṣṭāsi
yadi
me
devi
kāmam
etaṃ
vr̥ṇomy
aham
tuṣṭā
_asi
yadi
me
devi
kāmam
etaṃ
vr̥ṇomy
aham
/
ՙ
Halfverse: c
saṃtānaṃ
hi
paro
dʰarma
ity
āhur
māṃ
dvijātayaḥ
saṃtānaṃ
hi
paro
dʰarma
ity
āhur
māṃ
dvijātayaḥ
/
՚ՙ
Verse: 16
{Sāvitry
uvāca}
Halfverse: a
pūrvam
eva
mayā
rājann
abʰiprāyam
imaṃ
tava
pūrvam
eva
mayā
rājann
abʰiprāyam
imaṃ
tava
/
Halfverse: c
jñātvā
putrārtʰam
ukto
vai
tava
hetoḥ
pitāmahaḥ
jñātvā
putra
_artʰam
ukto
vai
tava
hetoḥ
pitāmahaḥ
/
՚ՙ
Verse: 17
Halfverse: a
prasādāc
caiva
tasmāt
te
svayambʰuvihitād
bʰuvi
prasādāc
caiva
tasmāt
te
svayambʰu-vihitād
bʰuvi
/
Halfverse: c
kanyā
tejasvinī
saumya
kṣipram
eva
bʰaviṣyati
kanyā
tejasvinī
saumya
kṣipram
eva
bʰaviṣyati
/
՚ՙ
Verse: 18
Halfverse: a
uttaraṃ
ca
na
te
kiṃ
cid
vyāhartavyaṃ
katʰaṃ
cana
uttaraṃ
ca
na
te
kiṃcid
vyāhartavyaṃ
katʰaṃcana
/
Halfverse: c
pitāmaha
nisargeṇa
tuṣṭā
hy
etad
bravīmi
te
pitāmaha
nisargeṇa
tuṣṭā
hy
etad
bravīmi
te
/
՚
Verse: 19
{Mārkaṇḍeya
uvāca}
Halfverse: a
sa
tatʰeti
pratijñāya
sāvitryā
vacanaṃ
nr̥paḥ
sa
tatʰā
_iti
pratijñāya
sāvitryā
vacanaṃ
nr̥paḥ
/
ՙ
Halfverse: c
prasādayām
āsa
punaḥ
kṣipram
evaṃ
bʰaved
iti
prasādayāmāsa
punaḥ
kṣipram
evaṃ
bʰaved
iti
/
՚
Verse: 20
Halfverse: a
antarhitāyāṃ
sāvitryāṃ
jagāma
svagr̥haṃ
nr̥paḥ
antar-hitāyāṃ
sāvitryāṃ
jagāma
sva-gr̥haṃ
nr̥paḥ
/
ՙ
Halfverse: c
svarājye
cāvasat
prītaḥ
prajā
dʰarmeṇa
pālayan
sva-rājye
ca
_avasat
prītaḥ
prajā
dʰarmeṇa
pālayan
/
՚20
Verse: 21
Halfverse: a
kasmiṃś
cit
tu
gate
kāle
sa
rājā
niyatavrataḥ
kasmiṃścit
tu
gate
kāle
sa
rājā
niyata-vrataḥ
/
Halfverse: c
jyeṣṭʰāyāṃ
dʰarmacāriṇyāṃ
mahiṣyāṃ
garbʰam
ādadʰe
jyeṣṭʰāyāṃ
dʰarma-cāriṇyāṃ
mahiṣyāṃ
garbʰam
ādadʰe
/
՚ՙ
Verse: 22
Halfverse: a
rājaputryāṃ
tu
garbʰaḥ
sa
mālavyāṃ
bʰaratarṣabʰa
rāja-putryāṃ
tu
garbʰaḥ
sa
mālavyāṃ
bʰarata-r̥ṣabʰa
/
ՙ
Halfverse: c
vyavardʰata
yatʰā
śukle
tārā
patir
ivāmbare
vyavardʰata
yatʰā
śukle
tārā
patir
iva
_ambare
/
՚
Verse: 23
Halfverse: a
prāpte
kāle
tu
suṣuve
kanyāṃ
rājīvalocanām
prāpte
kāle
tu
suṣuve
kanyāṃ
rājīva-locanām
/
Halfverse: c
kriyāś
ca
tasyā
muditaś
cakre
sa
nr̥patis
tadā
kriyāś
ca
tasyā
muditaś
cakre
sa
nr̥patis
tadā
/
՚
Verse: 24
Halfverse: a
sāvitryā
prītayā
dattā
sāvitryā
hutayā
hy
api
sāvitryā
prītayā
dattā
sāvitryā
hutayā
hy
api
/
ՙ
Halfverse: c
sāvitrīty
eva
nāmāsyāś
cakrur
viprās
tatʰā
pitā
sāvitrī
_ity
eva
nāma
_asyāś
cakrur
viprās
tatʰā
pitā
/
՚ՙ
Verse: 25
Halfverse: a
sā
vigrahavatīva
śrīr
vyavardʰata
nr̥pātmajā
sā
vigrahavatī
_iva
śrīr
vyavardʰata
nr̥pa
_ātmajā
/
Halfverse: c
kālena
cāpi
sā
kanyā
yauvanastʰā
babʰūva
ha
kālena
ca
_api
sā
kanyā
yauvanastʰā
babʰūva
ha
/
՚
Verse: 26
Halfverse: a
tāṃ
sumadʰyāṃ
pr̥tʰuśroṇīṃ
pratimāṃ
kāñcanīm
iva
tāṃ
sumadʰyāṃ
pr̥tʰu-śroṇīṃ
pratimāṃ
kāñcanīm
iva
/
Halfverse: c
prāpteyaṃ
devakanyeti
dr̥ṣṭvā
saṃmenire
janāḥ
prāptā
_iyaṃ
deva-kanyā
_iti
dr̥ṣṭvā
saṃmenire
janāḥ
/
՚
Verse: 27
Halfverse: a
tāṃ
tu
padmapalāśākṣīṃ
jvalantīm
iva
tejasā
tāṃ
tu
padma-palāśa
_akṣīṃ
jvalantīm
iva
tejasā
/
Halfverse: c
na
kaś
cid
varayām
āsa
tejasā
prativāritaḥ
na
kaścid
varayāmāsa
tejasā
prativāritaḥ
/
՚
Verse: 28
Halfverse: a
atʰopoṣya
śiraḥsnātā
daivatāny
abʰigamya
sā
atʰa
_upoṣya
śiraḥ-snātā
daivatāny
abʰigamya
sā
/
Halfverse: c
hutvāgniṃ
vidʰivad
viprān
vācayām
āsa
parvaṇi
hutvā
_agniṃ
vidʰivad
viprān
vācayāmāsa
parvaṇi
/
՚
Verse: 29
Halfverse: a
tataḥ
sumanasaḥ
śeṣāḥ
pratigr̥hya
mahātmanaḥ
tataḥ
sumanasaḥ
śeṣāḥ
pratigr̥hya
mahātmanaḥ
/
Halfverse: c
pituḥ
sakāśam
agamad
devī
śrīr
iva
rūpiṇī
pituḥ
sakāśam
agamad
devī
śrīr
iva
rūpiṇī
/
՚
Verse: 30
Halfverse: a
sābʰivādya
pituḥ
pādau
śeṣāḥ
pūrvaṃ
nivedya
ca
sā
_abʰivādya
pituḥ
pādau
śeṣāḥ
pūrvaṃ
nivedya
ca
/
Halfverse: c
kr̥tāñjalir
varārohā
nr̥pateḥ
pārśvataḥ
stʰitā
kr̥ta
_añjalir
vara
_ārohā
nr̥pateḥ
pārśvataḥ
stʰitā
/
՚30ՙ
Verse: 31
Halfverse: a
yauvanastʰāṃ
tu
tāṃ
dr̥ṣṭvā
svāṃ
sutāṃ
devarūpiṇīm
yauvanastʰāṃ
tu
tāṃ
dr̥ṣṭvā
svāṃ
sutāṃ
deva-rūpiṇīm
/
Halfverse: c
ayācyamānāṃ
ca
varair
nr̥patir
duḥkʰito
'bʰavat
ayācyamānāṃ
ca
varair
nr̥patir
duḥkʰito
_abʰavat
/
՚
Verse: 32
{Rājovāca}
Halfverse: a
putri
pradānakālas
te
na
ca
kaś
cid
vr̥ṇoti
mām
putri
pradāna-kālas
te
na
ca
kaścid
vr̥ṇoti
mām
/
Halfverse: c
svayam
anviccʰa
bʰartāraṃ
guṇaiḥ
sadr̥śam
ātmanaḥ
svayam
anviccʰa
bʰartāraṃ
guṇaiḥ
sadr̥śam
ātmanaḥ
/
՚
Verse: 33
Halfverse: a
prārtʰitaḥ
puruṣo
yaś
ca
sa
nivedyas
tvayā
mama
prārtʰitaḥ
puruṣo
yaś
ca
sa
nivedyas
tvayā
mama
/
Halfverse: c
vimr̥śyāhaṃ
pradāsyāmi
varaya
tvaṃ
yatʰepsitam
vimr̥śya
_ahaṃ
pradāsyāmi
varaya
tvaṃ
yatʰā
_īpsitam
/
՚
Verse: 34
Halfverse: a
śrutaṃ
hi
dʰarmaśāstre
me
paṭʰyamānaṃ
dvijātibʰiḥ
śrutaṃ
hi
dʰarma-śāstre
me
paṭʰyamānaṃ
dvijātibʰiḥ
/
Halfverse: c
tatʰā
tvam
api
kalyāṇi
gadato
me
vacaḥ
śr̥ṇu
tatʰā
tvam
api
kalyāṇi
gadato
me
vacaḥ
śr̥ṇu
/
՚ՙ
Verse: 35
Halfverse: a
apradātā
pitā
vācyo
vācyaś
cānupayan
patiḥ
apradātā
pitā
vācyo
vācyaś
ca
_anupayan
patiḥ
/
ՙ
Halfverse: c
mr̥te
bʰartari
putraś
ca
vācyo
mātur
arakṣitā
mr̥te
bʰartari
putraś
ca
vācyo
mātur
arakṣitā
/
՚
Verse: 36
Halfverse: a
idaṃ
me
vacanaṃ
śrutvā
bʰartur
anveṣaṇe
tvara
idaṃ
me
vacanaṃ
śrutvā
bʰartur
anveṣaṇe
tvara
/
Halfverse: c
devatānāṃ
yatʰā
vācyo
na
bʰaveyaṃ
tatʰā
kuru
devatānāṃ
yatʰā
vācyo
na
bʰaveyaṃ
tatʰā
kuru
/
՚
Verse: 37
{Mārkaṇḍeya
uvāca}
Halfverse: a
evam
uktvā
duhitaraṃ
tatʰā
vr̥ddʰāṃś
camantriṇaḥ
evam
uktvā
duhitaraṃ
tatʰā
vr̥ddʰāṃś
camantriṇaḥ
/
Halfverse: c
vyādideśānuyātraṃ
ca
gamyatām
ity
acodayat
vyādideśa
_anuyātraṃ
ca
gamyatām
ity
acodayat
/
՚
Verse: 38
Halfverse: a
sābʰivādya
pituḥ
pādau
vrīḍiteva
manasvinī
sā
_abʰivādya
pituḥ
pādau
vrīḍitā
_iva
manasvinī
/
Halfverse: c
pitur
vacanam
ājñāya
nirjagāmāvicāritam
pitur
vacanam
ājñāya
nirjagāma
_avicāritam
/
՚
Verse: 39
Halfverse: a
sā
haimaṃ
ratʰam
āstʰāya
stʰaviraiḥ
sacivair
vr̥tā
sā
haimaṃ
ratʰam
āstʰāya
stʰaviraiḥ
sacivair
vr̥tā
/
Halfverse: c
tapovanāni
ramyāṇi
rājarṣīṇāṃ
jagām
aha
tapas-vanāni
ramyāṇi
rājarṣīṇāṃ
jagām
aha
/
՚
Verse: 40
Halfverse: a
mānyānāṃ
tatra
vr̥ddʰānāṃ
kr̥tvā
pādābʰivandanam
mānyānāṃ
tatra
vr̥ddʰānāṃ
kr̥tvā
pāda
_abʰivandanam
/
Halfverse: c
vanāni
kramaśas
tāta
sarvāṇy
evābʰyagaccʰata
vanāni
kramaśas
tāta
sarvāṇy
eva
_abʰyagaccʰata
/
՚40
Verse: 41
Halfverse: a
evaṃ
sarveṣu
tīrtʰeṣu
dʰanotsargaṃ
nr̥pātmajā
evaṃ
sarveṣu
tīrtʰeṣu
dʰana
_utsargaṃ
nr̥pa
_ātmajā
/
Halfverse: c
kurvatī
dvijamukʰyānāṃ
taṃ
taṃ
deśaṃ
jagām
aha
kurvatī
dvija-mukʰyānāṃ
taṃ
taṃ
deśaṃ
jagām
aha
/
՚E41
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.