TITUS
Mahabharata
Part No. 575
Chapter: 278
Adhyāya
278
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
atʰa
madrādʰipo
rājā
nāradena
samāgataḥ
atʰa
madra
_adʰipo
rājā
nāradena
samāgataḥ
/
Halfverse: c
upaviṣṭaḥ
sabʰāmadʰye
katʰā
yogena
bʰārata
upaviṣṭaḥ
sabʰā-madʰye
katʰā
yogena
bʰārata
/
՚
Verse: 2
Halfverse: a
tato
'bʰigamya
tīrtʰāni
sarvāṇy
evāśramāṃs
tatʰā
tato
_abʰigamya
tīrtʰāni
sarvāṇy
eva
_āśramāṃs
tatʰā
/
Halfverse: c
ājagāma
pitur
veśma
sāvitrī
saha
mantribʰiḥ
ājagāma
pitur
veśma
sāvitrī
saha
mantribʰiḥ
/
՚
Verse: 3
Halfverse: a
nāradena
sahāsīnaṃ
dr̥ṣṭvā
sā
pitaraṃ
śubʰā
nāradena
saha
_āsīnaṃ
dr̥ṣṭvā
sā
pitaraṃ
śubʰā
/
Halfverse: c
ubʰayor
eva
śirasa
cakre
pādābʰivandanam
ubʰayor
eva
śirasa
cakre
pāda
_abʰivandanam
/
՚
Verse: 4
{Nārada
uvāca}
Halfverse: a
kva
gatābʰūt
suteyaṃ
te
kutaś
caivāgatā
nr̥pa
kva
gatā
_abʰūt
sutā
_iyaṃ
te
kutaś
ca
_eva
_āgatā
nr̥pa
/
Halfverse: c
kimartʰaṃ
yuvatīṃ
bʰartre
na
caināṃ
saṃprayaccʰasi
kim-artʰaṃ
yuvatīṃ
bʰartre
na
ca
_enāṃ
saṃprayaccʰasi
/
՚
Verse: 5
{Aśvapatir
uvāca}
Halfverse: a
kāryeṇa
kʰalv
anenaiva
preṣitādyaiva
cāgatā
kāryeṇa
kʰalv
anena
_eva
preṣitā
_adya
_eva
ca
_āgatā
/
ՙ
Halfverse: c
tad
asyāḥ
śr̥ṇu
devarṣe
bʰartāraṃ
yo
'nayā
vr̥taḥ
{!}
tad
asyāḥ
śr̥ṇu
devarṣe
bʰartāraṃ
yo
_anayā
vr̥taḥ
/
՚ՙ
{!}
Verse: 6
{Mārkaṇḍeya
uvāca}
Halfverse: a
sā
brūhi
vistareṇeti
pitrā
saṃcoditā
śubʰā
sā
brūhi
vistareṇa
_iti
pitrā
saṃcoditā
śubʰā
/
ՙ
Halfverse: c
daivatasyeva
vacanaṃ
pratigr̥hyedam
abravīt
daivatasya
_iva
vacanaṃ
pratigr̥hya
_idam
abravīt
/
՚
Verse: 7
Halfverse: a
āsīc
cʰālveṣu
dʰarmātmā
kṣatriyaḥ
pr̥tʰivīpatiḥ
āsīt
śālveṣu
dʰarma
_ātmā
kṣatriyaḥ
pr̥tʰivī-patiḥ
/
Halfverse: c
dyumatsena
iti
kʰyātaḥ
paścād
andʰo
babʰūva
ha
dyumatsena\
iti
kʰyātaḥ
paścād
andʰo
babʰūva
ha
/
՚ՙ
Verse: 8
Halfverse: a
vinaṣṭa
cakṣur
as
tasya
bāla
putrasya
dʰīmataḥ
vinaṣṭa
cakṣus
as
tasya
bāla
putrasya
dʰīmataḥ
/
Halfverse: c
sāmīpyena
hr̥taṃ
rājyaṃ
cʰidre
'smin
pūrvavairiṇā
sāmīpyena
hr̥taṃ
rājyaṃ
cʰidre
_asmin
pūrva-vairiṇā
/
՚
Verse: 9
Halfverse: a
sa
bālavatsayā
sārdʰaṃ
bʰāryayā
prastʰito
vanam
sa
bālavatsayā
sārdʰaṃ
bʰāryayā
prastʰito
vanam
/
Halfverse: c
mahāraṇyagataś
cāpi
tapas
tepe
mahāvrataḥ
mahā
_araṇya-gataś
ca
_api
tapas
tepe
mahā-vrataḥ
/
՚
Verse: 10
Halfverse: a
tasya
putraḥ
pure
jātaḥ
saṃvr̥ddʰaś
ca
tapovane
tasya
putraḥ
pure
jātaḥ
saṃvr̥ddʰaś
ca
tapas-vane
/
Halfverse: c
satyavān
anurūpo
me
bʰarteti
manasā
vr̥taḥ
satyavān
anurūpo
me
bʰartā
_iti
manasā
vr̥taḥ
/
՚10ՙ
Verse: 11
{Nārada
uvāca}
Halfverse: a
aho
bata
mahat
pāpaṃ
sāvitryā
nr̥pate
kr̥tam
aho
bata
mahat
pāpaṃ
sāvitryā
nr̥pate
kr̥tam
/
ՙ
Halfverse: c
ajānantyā
yad
anayā
guṇavān
satyavān
vr̥taḥ
ajānantyā
yad
anayā
guṇavān
satyavān
vr̥taḥ
/
՚ՙ
Verse: 12
Halfverse: a
satyaṃ
vadaty
asya
pitā
satyaṃ
mātā
prabʰāṣate
satyaṃ
vadaty
asya
pitā
satyaṃ
mātā
prabʰāṣate
/
ՙ
Halfverse: c
tato
'sya
brāhmaṇāś
cakrur
nāmaitat
satyavān
iti
tato
_asya
brāhmaṇāś
cakrur
nāma
_etat
satyavān
iti
/
՚ՙ
Verse: 13
Halfverse: a
bālasyāvāḥ
priyāś
cāsya
karoty
aśvāṃś
ca
mr̥n
mayān
bālasya
_avāḥ
priyāś
ca
_asya
karoty
aśvāṃś
ca
mr̥d
mayān
/
Halfverse: c
citre
'pi
ca
likʰaty
aśvāṃś
citrāśva
iti
cocyate
citre
_api
ca
likʰaty
aśvāṃś
citrāśva\
iti
ca
_ucyate
/
՚ՙ
Verse: 14
{Rājovāca}
Halfverse: a
apīdānīṃ
sa
tejasvī
buddʰimān
vā
nr̥pātmajaḥ
api
_idānīṃ
sa
tejasvī
buddʰimān
vā
nr̥pa
_ātmajaḥ
/
Halfverse: c
kṣamāvān
api
vā
śūraḥ
satyavān
pitr̥nandanaḥ
kṣamāvān
api
vā
śūraḥ
satyavān
pitr̥-nandanaḥ
/
՚
Verse: 15
{Nārada
uvāca}
Halfverse: a
vivasvān
iva
tejasvī
br̥haspatisamo
matau
vivasvān
iva
tejasvī
br̥haspati-samo
matau
/
ՙ
Halfverse: c
mahendra
iva
śūraś
ca
vasudʰeva
kṣamānvitaḥ
mahā
_indra\
iva
śūraś
ca
vasudʰā
_iva
kṣamā
_anvitaḥ
/
՚ՙ
Verse: 16
{Aśvapatir
uvāca}
Halfverse: a
api
rājātmajo
dātā
brahmaṇyo
vāpi
satyavān
api
rājā
_ātmajo
dātā
brahmaṇyo
vā
_api
satyavān
/
ՙ
Halfverse: c
rūpavān
apy
udāro
vāpy
atʰa
vā
priyadarśanaḥ
rūpavān
apy
udāro
vā
_apy
atʰa
vā
priya-darśanaḥ
/
՚
Verse: 17
{Nārada
uvāca}
Halfverse: a
sāṅkr̥te
rantidevasya
sa
śaktyā
dānataḥ
samaḥ
sāṅkr̥te
rantidevasya
sa
śaktyā
dānataḥ
samaḥ
/
ՙ
Halfverse: c
brahmaṇyaḥ
satyavādī
ca
śibir
auśīnaro
yatʰā
brahmaṇyaḥ
satya-vādī
ca
śibir
auśīnaro
yatʰā
/
՚
Verse: 18
Halfverse: a
yayātir
iva
codāraḥ
somavat
priyadarśanaḥ
yayātir
iva
ca
_udāraḥ
somavat
priya-darśanaḥ
/
ՙ
Halfverse: c
rūpeṇānyatamo
'śvibʰyāṃ
dyumatsenasuto
balī
rūpeṇa
_anyatamo
_aśvibʰyāṃ
dyumatsena-suto
balī
/
՚
Verse: 19
Halfverse: a
sa
dāntaḥ
sa
mr̥duḥ
śūraḥ
sa
satyaḥ
sa
jitendriyaḥ
sa
dāntaḥ
sa
mr̥duḥ
śūraḥ
sa
satyaḥ
sa
jita
_indriyaḥ
/
Halfverse: c
sa
maitraḥ
so
'nasūyaś
ca
sa
hrīmān
dʰr̥timāṃś
ca
saḥ
sa
maitraḥ
so
_anasūyaś
ca
sa
hrīmān
dʰr̥timāṃś
ca
saḥ
/
՚
Verse: 20
Halfverse: a
nityaśaś
cārjavaṃ
tasmin
stʰitis
tasyaiva
ca
dʰruvā
nityaśaś
ca
_ārjavaṃ
tasmin
stʰitis
tasya
_eva
ca
dʰruvā
/
Halfverse: c
saṃpṣepatas
tapovr̥ddʰaiḥ
śīlavr̥ddʰaiś
ca
katʰyate
saṃpṣepatas
tapas-vr̥ddʰaiḥ
śīla-vr̥ddʰaiś
ca
katʰyate
/
՚20
Verse: 21
{Aśvapatir
uvāca}
Halfverse: a
guṇair
upetaṃ
sarvais
taṃ
bʰagavan
prabravīṣi
me
guṇair
upetaṃ
sarvais
taṃ
bʰagavan
prabravīṣi
me
/
Halfverse: c
doṣān
apy
asya
me
brūhi
yadi
santīha
ke
cana
doṣān
apy
asya
me
brūhi
yadi
santi
_iha
kecana
/
՚
Verse: 22
{Nārada
uvāca}
Halfverse: a
eko
doṣo
'sya
nānyo
'sti
so
'dya
prabʰr̥ti
satyavān
eko
doṣo
_asya
na
_anyo
_asti
so
_adya
prabʰr̥ti
satyavān
/
Halfverse: c
saṃvatsareṇa
kṣīṇāyur
dehanyāsaṃ
kariṣyati
saṃvatsareṇa
kṣīṇa
_āyur
deha-nyāsaṃ
kariṣyati
/
՚
Verse: 23
{Rājovāca}
Halfverse: a
ehi
sāvitri
gaccʰa
tvam
anyaṃ
varaya
śobʰane
ehi
sāvitri
gaccʰa
tvam
anyaṃ
varaya
śobʰane
/
Halfverse: c
tasya
doṣo
mahān
eko
guṇān
ākramya
tiṣṭʰati
tasya
doṣo
mahān
eko
guṇān
ākramya
tiṣṭʰati
/
՚
Verse: 24
Halfverse: a
yatʰā
me
bʰagavān
āha
nārado
devasatkr̥taḥ
yatʰā
me
bʰagavān
āha
nārado
deva-satkr̥taḥ
/
Halfverse: c
saṃvatsareṇa
so
'lpāyur
dehanyāsaṃ
kariṣyati
saṃvatsareṇa
so
_alpa
_āyur
deha-nyāsaṃ
kariṣyati
/
՚
Verse: 25
{Sāvitry
uvāca}
Halfverse: a
sakr̥d
aṃśo
nipatati
sakr̥t
kanyā
pradīyate
sakr̥d
aṃśo
nipatati
sakr̥t
kanyā
pradīyate
/
Halfverse: c
sakr̥d
āha
dadānīti
trīṇy
etāni
sakr̥t
sakr̥t
sakr̥d
āha
dadāni
_iti
trīṇy
etāni
sakr̥t
sakr̥t
/
՚ՙ
Verse: 26
Halfverse: a
dīrgʰāyur
atʰa
vālpāyuḥ
saguṇo
nirguṇo
'pi
vā
dīrgʰa
_āyur
atʰa
vā
_alpa
_āyuḥ
saguṇo
nirguṇo
_api
vā
/
Halfverse: c
sakr̥d
vr̥to
mayā
bʰartā
na
dvitīyaṃ
vr̥ṇomy
aham
sakr̥d
vr̥to
mayā
bʰartā
na
dvitīyaṃ
vr̥ṇomy
aham
/
՚ՙ
Verse: 27
Halfverse: a
manasā
niścayaṃ
kr̥tvā
tato
vācābʰidʰīyate
manasā
niścayaṃ
kr̥tvā
tato
vācā
_abʰidʰīyate
/
Halfverse: c
kriyate
karmaṇā
paścāt
pramāṇaṃ
me
manas
tataḥ
kriyate
karmaṇā
paścāt
pramāṇaṃ
me
manas
tataḥ
/
՚
Verse: 28
{Nārada
uvāca}
Halfverse: a
stʰirā
buddʰir
naraśreṣṭʰa
sāvitryā
duhitus
tava
stʰirā
buddʰir
nara-śreṣṭʰa
sāvitryā
duhitus
tava
/
ՙ
Halfverse: c
naiṣā
cālayituṃ
śakyā
dʰarmād
asmāt
katʰaṃcana
{!}
na
_eṣā
cālayituṃ
śakyā
dʰarmād
asmāt
katʰaṃcana
/
՚
{!}
Verse: 29
Halfverse: a
nānyasmin
puruṣe
santi
ye
satyavati
vai
guṇāḥ
na
_anyasmin
puruṣe
santi
ye
satyavati
vai
guṇāḥ
/
Halfverse: c
pradānam
eva
tasmān
me
rocate
duhitus
tava
pradānam
eva
tasmān
me
rocate
duhitus
tava
/
՚
Verse: 30
{Rājovāca}
Halfverse: a
avicāryam
etad
uktaṃ
hi
tatʰyaṃ
bʰagavatā
vacaḥ
avicāryam
etad
uktaṃ
hi
tatʰyaṃ
bʰagavatā
vacaḥ
/
ՙq
Halfverse: c
kariṣyāmy
etad
evaṃ
ca
gurur
hi
bʰagavān
mama
kariṣyāmy
etad
evaṃ
ca
gurur
hi
bʰagavān
mama
/
՚30
Verse: 31
{Nārada
uvāca}
Halfverse: a
avigʰnam
astu
sāvitryāḥ
pradāne
duhitus
tava
avigʰnam
astu
sāvitryāḥ
pradāne
duhitus
tava
/
ՙ
Halfverse: c
sādʰayiṣyāmahe
tāvat
sarveṣāṃ
bʰadram
astu
vaḥ
sādʰayiṣyāmahe
tāvat
sarveṣāṃ
bʰadram
astu
vaḥ
/
՚
Verse: 32
{Mārkaṇḍeya
uvāca}
Halfverse: a
evam
uktvā
kʰam
utpatya
nāradas
tridivaṃ
gataḥ
evam
uktvā
kʰam
utpatya
nāradas
tridivaṃ
gataḥ
/
Halfverse: c
rājāpi
duhituḥ
sarvaṃ
vaivāhikam
akārayat
rājā
_api
duhituḥ
sarvaṃ
vaivāhikam
akārayat
/
՚E32
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.