TITUS
Mahabharata
Part No. 575
Previous part

Chapter: 278 
Adhyāya 278


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
atʰa madrādʰipo rājā   nāradena samāgataḥ
   
atʰa madra_adʰipo rājā   nāradena samāgataḥ /
Halfverse: c    
upaviṣṭaḥ sabʰāmadʰye   katʰā yogena bʰārata
   
upaviṣṭaḥ sabʰā-madʰye   katʰā yogena bʰārata / ՚

Verse: 2 
Halfverse: a    
tato 'bʰigamya tīrtʰāni   sarvāṇy evāśramāṃs tatʰā
   
tato_abʰigamya tīrtʰāni   sarvāṇy eva_āśramāṃs tatʰā /
Halfverse: c    
ājagāma pitur veśma   sāvitrī saha mantribʰiḥ
   
ājagāma pitur veśma   sāvitrī saha mantribʰiḥ / ՚

Verse: 3 
Halfverse: a    
nāradena sahāsīnaṃ   dr̥ṣṭvā pitaraṃ śubʰā
   
nāradena saha_āsīnaṃ   dr̥ṣṭvā pitaraṃ śubʰā /
Halfverse: c    
ubʰayor eva śirasa   cakre pādābʰivandanam
   
ubʰayor eva śirasa   cakre pāda_abʰivandanam / ՚

Verse: 4 
{Nārada uvāca}
Halfverse: a    
kva gatābʰūt suteyaṃ te   kutaś caivāgatā nr̥pa
   
kva gatā_abʰūt sutā_iyaṃ te   kutaś ca_eva_āgatā nr̥pa /
Halfverse: c    
kimartʰaṃ yuvatīṃ bʰartre   na caināṃ saṃprayaccʰasi
   
kim-artʰaṃ yuvatīṃ bʰartre   na ca_enāṃ saṃprayaccʰasi / ՚

Verse: 5 
{Aśvapatir uvāca}
Halfverse: a    
kāryeṇa kʰalv anenaiva   preṣitādyaiva cāgatā
   
kāryeṇa kʰalv anena_eva   preṣitā_adya_eva ca_āgatā / ՙ
Halfverse: c    
tad asyāḥ śr̥ṇu devarṣe   bʰartāraṃ yo 'nayā vr̥taḥ {!}
   
tad asyāḥ śr̥ṇu devarṣe   bʰartāraṃ yo_anayā vr̥taḥ / ՚ՙ {!}

Verse: 6 
{Mārkaṇḍeya uvāca}
Halfverse: a    
brūhi vistareṇeti   pitrā saṃcoditā śubʰā
   
brūhi vistareṇa_iti   pitrā saṃcoditā śubʰā / ՙ
Halfverse: c    
daivatasyeva vacanaṃ   pratigr̥hyedam abravīt
   
daivatasya_iva vacanaṃ   pratigr̥hya_idam abravīt / ՚

Verse: 7 
Halfverse: a    
āsīc cʰālveṣu dʰarmātmā   kṣatriyaḥ pr̥tʰivīpatiḥ
   
āsīt śālveṣu dʰarma_ātmā   kṣatriyaḥ pr̥tʰivī-patiḥ /
Halfverse: c    
dyumatsena iti kʰyātaḥ   paścād andʰo babʰūva ha
   
dyumatsena\ iti kʰyātaḥ   paścād andʰo babʰūva ha / ՚ՙ

Verse: 8 
Halfverse: a    
vinaṣṭa cakṣur as tasya   bāla putrasya dʰīmataḥ
   
vinaṣṭa cakṣus as tasya   bāla putrasya dʰīmataḥ /
Halfverse: c    
sāmīpyena hr̥taṃ rājyaṃ   cʰidre 'smin pūrvavairiṇā
   
sāmīpyena hr̥taṃ rājyaṃ   cʰidre_asmin pūrva-vairiṇā / ՚

Verse: 9 
Halfverse: a    
sa bālavatsayā sārdʰaṃ   bʰāryayā prastʰito vanam
   
sa bālavatsayā sārdʰaṃ   bʰāryayā prastʰito vanam /
Halfverse: c    
mahāraṇyagataś cāpi   tapas tepe mahāvrataḥ
   
mahā_araṇya-gataś ca_api   tapas tepe mahā-vrataḥ / ՚

Verse: 10 
Halfverse: a    
tasya putraḥ pure jātaḥ   saṃvr̥ddʰaś ca tapovane
   
tasya putraḥ pure jātaḥ   saṃvr̥ddʰaś ca tapas-vane /
Halfverse: c    
satyavān anurūpo me   bʰarteti manasā vr̥taḥ
   
satyavān anurūpo me   bʰartā_iti manasā vr̥taḥ / ՚10ՙ

Verse: 11 
{Nārada uvāca}
Halfverse: a    
aho bata mahat pāpaṃ   sāvitryā nr̥pate kr̥tam
   
aho bata mahat pāpaṃ   sāvitryā nr̥pate kr̥tam / ՙ
Halfverse: c    
ajānantyā yad anayā   guṇavān satyavān vr̥taḥ
   
ajānantyā yad anayā   guṇavān satyavān vr̥taḥ / ՚ՙ

Verse: 12 
Halfverse: a    
satyaṃ vadaty asya pitā   satyaṃ mātā prabʰāṣate
   
satyaṃ vadaty asya pitā   satyaṃ mātā prabʰāṣate / ՙ
Halfverse: c    
tato 'sya brāhmaṇāś cakrur   nāmaitat satyavān iti
   
tato_asya brāhmaṇāś cakrur   nāma_etat satyavān iti / ՚ՙ

Verse: 13 
Halfverse: a    
bālasyāvāḥ priyāś cāsya   karoty aśvāṃś ca mr̥n mayān
   
bālasya_avāḥ priyāś ca_asya   karoty aśvāṃś ca mr̥d mayān /
Halfverse: c    
citre 'pi ca likʰaty aśvāṃś   citrāśva iti cocyate
   
citre_api ca likʰaty aśvāṃś   citrāśva\ iti ca_ucyate / ՚ՙ

Verse: 14 
{Rājovāca}
Halfverse: a    
apīdānīṃ sa tejasvī   buddʰimān nr̥pātmajaḥ
   
api_idānīṃ sa tejasvī   buddʰimān nr̥pa_ātmajaḥ /
Halfverse: c    
kṣamāvān api śūraḥ   satyavān pitr̥nandanaḥ
   
kṣamāvān api śūraḥ   satyavān pitr̥-nandanaḥ / ՚

Verse: 15 
{Nārada uvāca}
Halfverse: a    
vivasvān iva tejasvī   br̥haspatisamo matau
   
vivasvān iva tejasvī   br̥haspati-samo matau / ՙ
Halfverse: c    
mahendra iva śūraś ca   vasudʰeva kṣamānvitaḥ
   
mahā_indra\ iva śūraś ca   vasudʰā_iva kṣamā_anvitaḥ / ՚ՙ

Verse: 16 
{Aśvapatir uvāca}
Halfverse: a    
api rājātmajo dātā   brahmaṇyo vāpi satyavān
   
api rājā_ātmajo dātā   brahmaṇyo _api satyavān / ՙ
Halfverse: c    
rūpavān apy udāro vāpy   atʰa priyadarśanaḥ
   
rūpavān apy udāro _apy   atʰa priya-darśanaḥ / ՚

Verse: 17 
{Nārada uvāca}
Halfverse: a    
sāṅkr̥te rantidevasya   sa śaktyā dānataḥ samaḥ
   
sāṅkr̥te rantidevasya   sa śaktyā dānataḥ samaḥ / ՙ
Halfverse: c    
brahmaṇyaḥ satyavādī ca   śibir auśīnaro yatʰā
   
brahmaṇyaḥ satya-vādī ca   śibir auśīnaro yatʰā / ՚

Verse: 18 
Halfverse: a    
yayātir iva codāraḥ   somavat priyadarśanaḥ
   
yayātir iva ca_udāraḥ   somavat priya-darśanaḥ / ՙ
Halfverse: c    
rūpeṇānyatamo 'śvibʰyāṃ   dyumatsenasuto balī
   
rūpeṇa_anyatamo_aśvibʰyāṃ   dyumatsena-suto balī / ՚

Verse: 19 
Halfverse: a    
sa dāntaḥ sa mr̥duḥ śūraḥ   sa satyaḥ sa jitendriyaḥ
   
sa dāntaḥ sa mr̥duḥ śūraḥ   sa satyaḥ sa jita_indriyaḥ /
Halfverse: c    
sa maitraḥ so 'nasūyaś ca   sa hrīmān dʰr̥timāṃś ca saḥ
   
sa maitraḥ so_anasūyaś ca   sa hrīmān dʰr̥timāṃś ca saḥ / ՚

Verse: 20 
Halfverse: a    
nityaśaś cārjavaṃ tasmin   stʰitis tasyaiva ca dʰruvā
   
nityaśaś ca_ārjavaṃ tasmin   stʰitis tasya_eva ca dʰruvā /
Halfverse: c    
saṃpṣepatas tapovr̥ddʰaiḥ   śīlavr̥ddʰaiś ca katʰyate
   
saṃpṣepatas tapas-vr̥ddʰaiḥ   śīla-vr̥ddʰaiś ca katʰyate / ՚20

Verse: 21 
{Aśvapatir uvāca}
Halfverse: a    
guṇair upetaṃ sarvais taṃ   bʰagavan prabravīṣi me
   
guṇair upetaṃ sarvais taṃ   bʰagavan prabravīṣi me /
Halfverse: c    
doṣān apy asya me brūhi   yadi santīha ke cana
   
doṣān apy asya me brūhi   yadi santi_iha kecana / ՚

Verse: 22 
{Nārada uvāca}
Halfverse: a    
eko doṣo 'sya nānyo 'sti   so 'dya prabʰr̥ti satyavān
   
eko doṣo_asya na_anyo_asti   so_adya prabʰr̥ti satyavān /
Halfverse: c    
saṃvatsareṇa kṣīṇāyur   dehanyāsaṃ kariṣyati
   
saṃvatsareṇa kṣīṇa_āyur   deha-nyāsaṃ kariṣyati / ՚

Verse: 23 
{Rājovāca}
Halfverse: a    
ehi sāvitri gaccʰa tvam   anyaṃ varaya śobʰane
   
ehi sāvitri gaccʰa tvam   anyaṃ varaya śobʰane /
Halfverse: c    
tasya doṣo mahān eko   guṇān ākramya tiṣṭʰati
   
tasya doṣo mahān eko   guṇān ākramya tiṣṭʰati / ՚

Verse: 24 
Halfverse: a    
yatʰā me bʰagavān āha   nārado devasatkr̥taḥ
   
yatʰā me bʰagavān āha   nārado deva-satkr̥taḥ /
Halfverse: c    
saṃvatsareṇa so 'lpāyur   dehanyāsaṃ kariṣyati
   
saṃvatsareṇa so_alpa_āyur   deha-nyāsaṃ kariṣyati / ՚

Verse: 25 
{Sāvitry uvāca}
Halfverse: a    
sakr̥d aṃśo nipatati   sakr̥t kanyā pradīyate
   
sakr̥d aṃśo nipatati   sakr̥t kanyā pradīyate /
Halfverse: c    
sakr̥d āha dadānīti   trīṇy etāni sakr̥t sakr̥t
   
sakr̥d āha dadāni_iti   trīṇy etāni sakr̥t sakr̥t / ՚ՙ

Verse: 26 
Halfverse: a    
dīrgʰāyur atʰa vālpāyuḥ   saguṇo nirguṇo 'pi
   
dīrgʰa_āyur atʰa _alpa_āyuḥ   saguṇo nirguṇo_api /
Halfverse: c    
sakr̥d vr̥to mayā bʰartā   na dvitīyaṃ vr̥ṇomy aham
   
sakr̥d vr̥to mayā bʰartā   na dvitīyaṃ vr̥ṇomy aham / ՚ՙ

Verse: 27 
Halfverse: a    
manasā niścayaṃ kr̥tvā   tato vācābʰidʰīyate
   
manasā niścayaṃ kr̥tvā   tato vācā_abʰidʰīyate /
Halfverse: c    
kriyate karmaṇā paścāt   pramāṇaṃ me manas tataḥ
   
kriyate karmaṇā paścāt   pramāṇaṃ me manas tataḥ / ՚

Verse: 28 
{Nārada uvāca}
Halfverse: a    
stʰirā buddʰir naraśreṣṭʰa   sāvitryā duhitus tava
   
stʰirā buddʰir nara-śreṣṭʰa   sāvitryā duhitus tava / ՙ
Halfverse: c    
naiṣā cālayituṃ śakyā   dʰarmād asmāt katʰaṃcana {!}
   
na_eṣā cālayituṃ śakyā   dʰarmād asmāt katʰaṃcana / ՚ {!}

Verse: 29 
Halfverse: a    
nānyasmin puruṣe santi   ye satyavati vai guṇāḥ
   
na_anyasmin puruṣe santi   ye satyavati vai guṇāḥ /
Halfverse: c    
pradānam eva tasmān me   rocate duhitus tava
   
pradānam eva tasmān me   rocate duhitus tava / ՚

Verse: 30 
{Rājovāca}
Halfverse: a    
avicāryam etad uktaṃ   hi tatʰyaṃ bʰagavatā vacaḥ
   
avicāryam etad uktaṃ   hi tatʰyaṃ bʰagavatā vacaḥ / ՙq
Halfverse: c    
kariṣyāmy etad evaṃ ca   gurur hi bʰagavān mama
   
kariṣyāmy etad evaṃ ca   gurur hi bʰagavān mama / ՚30

Verse: 31 
{Nārada uvāca}
Halfverse: a    
avigʰnam astu sāvitryāḥ   pradāne duhitus tava
   
avigʰnam astu sāvitryāḥ   pradāne duhitus tava / ՙ
Halfverse: c    
sādʰayiṣyāmahe tāvat   sarveṣāṃ bʰadram astu vaḥ
   
sādʰayiṣyāmahe tāvat   sarveṣāṃ bʰadram astu vaḥ / ՚

Verse: 32 
{Mārkaṇḍeya uvāca}
Halfverse: a    
evam uktvā kʰam utpatya   nāradas tridivaṃ gataḥ
   
evam uktvā kʰam utpatya   nāradas tridivaṃ gataḥ /
Halfverse: c    
rājāpi duhituḥ sarvaṃ   vaivāhikam akārayat
   
rājā_api duhituḥ sarvaṃ   vaivāhikam akārayat / ՚E32



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.