TITUS
Mahabharata
Part No. 576
Chapter: 279
Adhyāya
279
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
atʰa
kanyā
pradāne
sa
tam
evārtʰaṃ
vicintayan
atʰa
kanyā
pradāne
sa
tam
eva
_artʰaṃ
vicintayan
/
Halfverse: c
samāninye
ca
tat
sarvaṃ
bʰāṇḍaṃ
vaivāhikaṃ
nr̥paḥ
samāninye
ca
tat
sarvaṃ
bʰāṇḍaṃ
vaivāhikaṃ
nr̥paḥ
/
՚
Verse: 2
Halfverse: a
tato
vr̥ddʰān
dvijān
sarvān
r̥tvijaḥ
sapurohitān
tato
vr̥ddʰān
dvijān
sarvān
r̥tvijaḥ
sapurohitān
/
Halfverse: c
samāhūya
titʰau
puṇye
prayayau
saha
kanyayā
samāhūya
titʰau
puṇye
prayayau
saha
kanyayā
/
՚ՙ
Verse: 3
Halfverse: a
medʰyāraṇyaṃ
sa
gatvā
ca
dyumatsenāśramaṃ
nr̥paḥ
medʰya
_araṇyaṃ
sa
gatvā
ca
dyumatsena
_āśramaṃ
nr̥paḥ
/
Halfverse: c
padbʰyām
eva
dvijaiḥ
sārdʰaṃ
rājarṣiṃ
tam
upāgamat
padbʰyām
eva
dvijaiḥ
sārdʰaṃ
rājarṣiṃ
tam
upāgamat
/
՚
Verse: 4
Halfverse: a
tatrāpaśyan
mahābʰāgaṃ
śālavr̥kṣam
upāśritam
tatra
_apaśyan
mahā-bʰāgaṃ
śāla-vr̥kṣam
upāśritam
/
Halfverse: c
kauśyāṃ
br̥syāṃ
samāsīnaṃ
cakṣur
hīnaṃ
nr̥paṃ
tadā
kauśyāṃ
br̥syāṃ
samāsīnaṃ
cakṣur
hīnaṃ
nr̥paṃ
tadā
/
՚ՙ
Verse: 5
Halfverse: a
sa
rājā
tasya
rājarṣeḥ
kr̥tvā
pūjāṃ
yatʰārhataḥ
sa
rājā
tasya
rājarṣeḥ
kr̥tvā
pūjāṃ
yatʰā
_arhataḥ
/
ՙ
Halfverse: c
vācā
suniyato
bʰūtvā
cakārātma
nivedanam
vācā
suniyato
bʰūtvā
cakāra
_ātma
nivedanam
/
՚
Verse: 6
Halfverse: a
tasyārgʰyam
āsanaṃ
caiva
gāṃ
cāvedya
sa
dʰarmavit
tasya
_argʰyam
āsanaṃ
caiva
gāṃ
ca
_āvedya
sa
dʰarmavit
/
Halfverse: c
kim
āgamanam
ity
evaṃ
rājā
rājānam
abravīt
kim
āgamanam
ity
evaṃ
rājā
rājānam
abravīt
/
՚
Verse: 7
Halfverse: a
tasya
sarvam
abʰiprāyam
itikartavyatāṃ
ca
tām
tasya
sarvam
abʰiprāyam
itikartavyatāṃ
ca
tām
/
Halfverse: c
satyavantaṃ
samuddiśya
sarvam
eva
nyavedayat
satyavantaṃ
samuddiśya
sarvam
eva
nyavedayat
/
՚
Verse: 8
{Aśvapatir
uvāca}
Halfverse: a
sāvitrī
nāma
rājarṣe
kanyeyaṃ
mama
śobʰanā
sāvitrī
nāma
rājarṣe
kanyā
_iyaṃ
mama
śobʰanā
/
ՙ
Halfverse: c
tāṃ
svadʰarmeṇa
dʰarmajña
snuṣārtʰe
tvaṃ
gr̥hāṇa
me
tāṃ
sva-dʰarmeṇa
dʰarmajña
snuṣā
_artʰe
tvaṃ
gr̥hāṇa
me
/
՚
Verse: 9
Halfverse: a
cyutāḥ
sma
rājyād
vanavāsam
āśritāś
;
carāma
dʰarmaṃ
niyatās
tapasvinaḥ
cyutāḥ
sma
rājyād
vana-vāsam
āśritāś
carāma
dʰarmaṃ
niyatās
tapasvinaḥ
/
Halfverse: c
katʰaṃ
tv
anarhā
vanavāsam
āśrame
;
sahiṣyate
kleśam
imaṃ
sutā
tava
katʰaṃ
tv
anarhā
vana-vāsam
āśrame
sahiṣyate
kleśam
imaṃ
sutā
tava
/
՚
Verse: 10
{Aśvapatir
uvāca}
Halfverse: a
sukʰaṃ
ca
duḥkʰaṃ
ca
bʰavābʰavātmakaṃ
;
yadā
vijānāti
sutāham
eva
ca
sukʰaṃ
ca
duḥkʰaṃ
ca
bʰava
_abʰava
_ātmakaṃ
yadā
vijānāti
sutā
_aham
eva
ca
/
Halfverse: c
na
madvidʰe
yujyati
vākyam
īdr̥śaṃ
;
viniścayenābʰigato
'smi
te
nr̥pa
na
mat-vidʰe
yujyati
vākyam
īdr̥śaṃ
viniścayena
_abʰigato
_asmi
te
nr̥pa
/
՚10
Verse: 11
Halfverse: a
āśāṃ
nārhasi
me
hantuṃ
sauhr̥dād
raṇayena
ca
āśāṃ
na
_arhasi
me
hantuṃ
sauhr̥dāt
raṇayena
ca
/
Halfverse: c
abʰitaś
cāgataṃ
premṇā
pratyākʰyātuṃ
na
mārhasi
abʰitaś
ca
_āgataṃ
premṇā
pratyākʰyātuṃ
na
mā
_arhasi
/
՚ՙ
Verse: 12
Halfverse: a
anurūpo
hi
saṃyoge
tvaṃ
mamāhaṃ
tavāpi
ca
anurūpo
hi
saṃyoge
tvaṃ
mama
_ahaṃ
tava
_api
ca
/
Halfverse: c
snuṣāṃ
pratīccʰa
me
kanyāṃ
bʰāryāṃ
satyavataḥ
sutām
snuṣāṃ
pratīccʰa
me
kanyāṃ
bʰāryāṃ
satyavataḥ
sutām
/
՚
Verse: 13
{Dyumatsena
uvāca}
Halfverse: a
pūrvam
evābʰilaṣitaḥ
saṃbʰandʰo
me
tvayā
saha
pūrvam
eva
_abʰilaṣitaḥ
saṃbʰandʰo
me
tvayā
saha
/
Halfverse: c
bʰraṣṭarājyas
tv
aham
iti
tata
etad
vicāritam
bʰraṣṭa-rājyas
tv
aham
iti
tata\
etad
vicāritam
/
՚ՙ
Verse: 14
Halfverse: a
abʰiprāyas
tv
ayaṃ
yo
me
pūrvam
evābʰikāṅkṣitaḥ
abʰiprāyas
tv
ayaṃ
yo
me
pūrvam
eva
_abʰikāṅkṣitaḥ
/
Halfverse: c
sa
nirvartatu
me
'dyaiva
kāṅkṣito
hy
asi
me
'titʰiḥ
sa
nirvartatu
me
_adya
_eva
kāṅkṣito
hy
asi
me
_atitʰiḥ
/
՚
Verse: 15
{Mārkaṇḍeya
uvāca}
Halfverse: a
tataḥ
sarvān
samānīya
dvijān
āśramavāsinaḥ
tataḥ
sarvān
samānīya
dvijān
āśrama-vāsinaḥ
/
Halfverse: c
yatʰāvidʰi
samudvāhaṃ
kārayām
āsatur
nr̥pau
yatʰā-vidʰi
samudvāhaṃ
kārayāmāsatur
nr̥pau
/
՚
Verse: 16
Halfverse: a
dattvā
tv
aśvapatiḥ
kanyāṃ
yatʰārhaṃ
ca
pariccʰadam
dattvā
tv
aśvapatiḥ
kanyāṃ
yatʰā
_arhaṃ
ca
pariccʰadam
/
Halfverse: c
yayau
svam
eva
bʰavanaṃ
yuktaḥ
paramayā
mudā
yayau
svam
eva
bʰavanaṃ
yuktaḥ
paramayā
mudā
/
՚
Verse: 17
Halfverse: a
satyavān
api
bʰāryāṃ
tāṃ
labdʰvā
sarvaguṇānvitām
satyavān
api
bʰāryāṃ
tāṃ
labdʰvā
sarva-guṇa
_anvitām
/
Halfverse: c
mumude
sā
ca
taṃ
labdʰvā
bʰartāraṃ
manasepsitam
mumude
sā
ca
taṃ
labdʰvā
bʰartāraṃ
manasā
_īpsitam
/
՚
Verse: 18
Halfverse: a
gate
pitari
sarvāṇi
saṃnyasyābʰaraṇāni
sā
gate
pitari
sarvāṇi
saṃnyasya
_ābʰaraṇāni
sā
/
Halfverse: c
jagr̥he
valkalāny
eva
vastraṃ
kāṣāyam
eva
ca
jagr̥he
valkalāny
eva
vastraṃ
kāṣāyam
eva
ca
/
՚
Verse: 19
Halfverse: a
paricārair
guṇaiś
caiva
praśrayeṇa
damena
ca
paricārair
guṇaiś
caiva
praśrayeṇa
damena
ca
/
Halfverse: c
sarvakāmakriyābʰiś
ca
sarveṣāṃ
tuṣṭim
āvahat
sarva-kāma-kriyābʰiś
ca
sarveṣāṃ
tuṣṭim
āvahat
/
՚
Verse: 20
Halfverse: a
śvaśrūṃ
śarīrasatkāraiḥ
sarvair
ācʰādanādibʰiḥ
śvaśrūṃ
śarīra-satkāraiḥ
sarvair
ācʰādana
_ādibʰiḥ
/
Halfverse: c
śvaśuraṃ
devakāryaiś
ca
vācaḥ
saṃyamanena
ca
śvaśuraṃ
deva-kāryaiś
ca
vācaḥ
saṃyamanena
ca
/
՚20
Verse: 21
Halfverse: a
tatʰaiva
priyavādena
naipuṇena
śamena
ca
tatʰaiva
priya-vādena
naipuṇena
śamena
ca
/
Halfverse: c
raho
caivopacāreṇa
bʰartāraṃ
paryatoṣayat
raho
caiva
_upacāreṇa
bʰartāraṃ
paryatoṣayat
/
՚
Verse: 22
Halfverse: a
evaṃ
tatrāśrame
teṣāṃ
tadā
nivasatāṃ
satām
evaṃ
tatra
_āśrame
teṣāṃ
tadā
nivasatāṃ
satām
/
Halfverse: c
kālas
tapasyatāṃ
kaś
cid
aticakrām
abʰārata
kālas
tapasyatāṃ
kaścid
aticakrām
abʰārata
/
՚
Verse: 23
Halfverse: a
sāvitryās
tu
śayānāyās
tiṣṭʰantyāś
ca
divāniśam
sāvitryās
tu
śayānāyās
tiṣṭʰantyāś
ca
divā-niśam
/
ՙ
Halfverse: c
nāradena
yad
uktaṃ
tad
vākyaṃ
manasi
vartate
nāradena
yad
uktaṃ
tad
vākyaṃ
manasi
vartate
/
՚E23
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.