TITUS
Mahabharata
Part No. 576
Previous part

Chapter: 279 
Adhyāya 279


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
atʰa kanyā pradāne sa   tam evārtʰaṃ vicintayan
   
atʰa kanyā pradāne sa   tam eva_artʰaṃ vicintayan /
Halfverse: c    
samāninye ca tat sarvaṃ   bʰāṇḍaṃ vaivāhikaṃ nr̥paḥ
   
samāninye ca tat sarvaṃ   bʰāṇḍaṃ vaivāhikaṃ nr̥paḥ / ՚

Verse: 2 
Halfverse: a    
tato vr̥ddʰān dvijān sarvān   r̥tvijaḥ sapurohitān
   
tato vr̥ddʰān dvijān sarvān   r̥tvijaḥ sapurohitān /
Halfverse: c    
samāhūya titʰau puṇye   prayayau saha kanyayā
   
samāhūya titʰau puṇye   prayayau saha kanyayā / ՚ՙ

Verse: 3 
Halfverse: a    
medʰyāraṇyaṃ sa gatvā ca   dyumatsenāśramaṃ nr̥paḥ
   
medʰya_araṇyaṃ sa gatvā ca   dyumatsena_āśramaṃ nr̥paḥ /
Halfverse: c    
padbʰyām eva dvijaiḥ sārdʰaṃ   rājarṣiṃ tam upāgamat
   
padbʰyām eva dvijaiḥ sārdʰaṃ   rājarṣiṃ tam upāgamat / ՚

Verse: 4 
Halfverse: a    
tatrāpaśyan mahābʰāgaṃ   śālavr̥kṣam upāśritam
   
tatra_apaśyan mahā-bʰāgaṃ   śāla-vr̥kṣam upāśritam /
Halfverse: c    
kauśyāṃ br̥syāṃ samāsīnaṃ   cakṣur hīnaṃ nr̥paṃ tadā
   
kauśyāṃ br̥syāṃ samāsīnaṃ   cakṣur hīnaṃ nr̥paṃ tadā / ՚ՙ

Verse: 5 
Halfverse: a    
sa rājā tasya rājarṣeḥ   kr̥tvā pūjāṃ yatʰārhataḥ
   
sa rājā tasya rājarṣeḥ   kr̥tvā pūjāṃ yatʰā_arhataḥ / ՙ
Halfverse: c    
vācā suniyato bʰūtvā   cakārātma nivedanam
   
vācā suniyato bʰūtvā   cakāra_ātma nivedanam / ՚

Verse: 6 
Halfverse: a    
tasyārgʰyam āsanaṃ caiva   gāṃ cāvedya sa dʰarmavit
   
tasya_argʰyam āsanaṃ caiva   gāṃ ca_āvedya sa dʰarmavit /
Halfverse: c    
kim āgamanam ity evaṃ   rājā rājānam abravīt
   
kim āgamanam ity evaṃ   rājā rājānam abravīt / ՚

Verse: 7 
Halfverse: a    
tasya sarvam abʰiprāyam   itikartavyatāṃ ca tām
   
tasya sarvam abʰiprāyam   itikartavyatāṃ ca tām /
Halfverse: c    
satyavantaṃ samuddiśya   sarvam eva nyavedayat
   
satyavantaṃ samuddiśya   sarvam eva nyavedayat / ՚

Verse: 8 
{Aśvapatir uvāca}
Halfverse: a    
sāvitrī nāma rājarṣe   kanyeyaṃ mama śobʰanā
   
sāvitrī nāma rājarṣe   kanyā_iyaṃ mama śobʰanā / ՙ
Halfverse: c    
tāṃ svadʰarmeṇa dʰarmajña   snuṣārtʰe tvaṃ gr̥hāṇa me
   
tāṃ sva-dʰarmeṇa dʰarmajña   snuṣā_artʰe tvaṃ gr̥hāṇa me / ՚


Verse: 9 
Halfverse: a    
cyutāḥ sma rājyād vanavāsam āśritāś; carāma dʰarmaṃ niyatās tapasvinaḥ
   
cyutāḥ sma rājyād vana-vāsam āśritāś   carāma dʰarmaṃ niyatās tapasvinaḥ /
Halfverse: c    
katʰaṃ tv anarhā vanavāsam āśrame; sahiṣyate kleśam imaṃ sutā tava
   
katʰaṃ tv anarhā vana-vāsam āśrame   sahiṣyate kleśam imaṃ sutā tava / ՚

Verse: 10 
{Aśvapatir uvāca}
Halfverse: a    
sukʰaṃ ca duḥkʰaṃ ca bʰavābʰavātmakaṃ; yadā vijānāti sutāham eva ca
   
sukʰaṃ ca duḥkʰaṃ ca bʰava_abʰava_ātmakaṃ   yadā vijānāti sutā_aham eva ca /
Halfverse: c    
na madvidʰe yujyati vākyam īdr̥śaṃ; viniścayenābʰigato 'smi te nr̥pa
   
na mat-vidʰe yujyati vākyam īdr̥śaṃ   viniścayena_abʰigato_asmi te nr̥pa / ՚10


Verse: 11 
Halfverse: a    
āśāṃ nārhasi me hantuṃ   sauhr̥dād raṇayena ca
   
āśāṃ na_arhasi me hantuṃ   sauhr̥dāt raṇayena ca /
Halfverse: c    
abʰitaś cāgataṃ premṇā   pratyākʰyātuṃ na mārhasi
   
abʰitaś ca_āgataṃ premṇā   pratyākʰyātuṃ na _arhasi / ՚ՙ

Verse: 12 
Halfverse: a    
anurūpo hi saṃyoge   tvaṃ mamāhaṃ tavāpi ca
   
anurūpo hi saṃyoge   tvaṃ mama_ahaṃ tava_api ca /
Halfverse: c    
snuṣāṃ pratīccʰa me kanyāṃ   bʰāryāṃ satyavataḥ sutām
   
snuṣāṃ pratīccʰa me kanyāṃ   bʰāryāṃ satyavataḥ sutām / ՚

Verse: 13 
{Dyumatsena uvāca}
Halfverse: a    
pūrvam evābʰilaṣitaḥ   saṃbʰandʰo me tvayā saha
   
pūrvam eva_abʰilaṣitaḥ   saṃbʰandʰo me tvayā saha /
Halfverse: c    
bʰraṣṭarājyas tv aham iti   tata etad vicāritam
   
bʰraṣṭa-rājyas tv aham iti   tata\ etad vicāritam / ՚ՙ

Verse: 14 
Halfverse: a    
abʰiprāyas tv ayaṃ yo me   pūrvam evābʰikāṅkṣitaḥ
   
abʰiprāyas tv ayaṃ yo me   pūrvam eva_abʰikāṅkṣitaḥ /
Halfverse: c    
sa nirvartatu me 'dyaiva   kāṅkṣito hy asi me 'titʰiḥ
   
sa nirvartatu me_adya_eva   kāṅkṣito hy asi me_atitʰiḥ / ՚

Verse: 15 
{Mārkaṇḍeya uvāca}
Halfverse: a    
tataḥ sarvān samānīya   dvijān āśramavāsinaḥ
   
tataḥ sarvān samānīya   dvijān āśrama-vāsinaḥ /
Halfverse: c    
yatʰāvidʰi samudvāhaṃ   kārayām āsatur nr̥pau
   
yatʰā-vidʰi samudvāhaṃ   kārayāmāsatur nr̥pau / ՚

Verse: 16 
Halfverse: a    
dattvā tv aśvapatiḥ kanyāṃ   yatʰārhaṃ ca pariccʰadam
   
dattvā tv aśvapatiḥ kanyāṃ   yatʰā_arhaṃ ca pariccʰadam /
Halfverse: c    
yayau svam eva bʰavanaṃ   yuktaḥ paramayā mudā
   
yayau svam eva bʰavanaṃ   yuktaḥ paramayā mudā / ՚

Verse: 17 
Halfverse: a    
satyavān api bʰāryāṃ tāṃ   labdʰvā sarvaguṇānvitām
   
satyavān api bʰāryāṃ tāṃ   labdʰvā sarva-guṇa_anvitām /
Halfverse: c    
mumude ca taṃ labdʰvā   bʰartāraṃ manasepsitam
   
mumude ca taṃ labdʰvā   bʰartāraṃ manasā_īpsitam / ՚

Verse: 18 
Halfverse: a    
gate pitari sarvāṇi   saṃnyasyābʰaraṇāni
   
gate pitari sarvāṇi   saṃnyasya_ābʰaraṇāni /
Halfverse: c    
jagr̥he valkalāny eva   vastraṃ kāṣāyam eva ca
   
jagr̥he valkalāny eva   vastraṃ kāṣāyam eva ca / ՚

Verse: 19 
Halfverse: a    
paricārair guṇaiś caiva   praśrayeṇa damena ca
   
paricārair guṇaiś caiva   praśrayeṇa damena ca /
Halfverse: c    
sarvakāmakriyābʰiś ca   sarveṣāṃ tuṣṭim āvahat
   
sarva-kāma-kriyābʰiś ca   sarveṣāṃ tuṣṭim āvahat / ՚

Verse: 20 
Halfverse: a    
śvaśrūṃ śarīrasatkāraiḥ   sarvair ācʰādanādibʰiḥ
   
śvaśrūṃ śarīra-satkāraiḥ   sarvair ācʰādana_ādibʰiḥ /
Halfverse: c    
śvaśuraṃ devakāryaiś ca   vācaḥ saṃyamanena ca
   
śvaśuraṃ deva-kāryaiś ca   vācaḥ saṃyamanena ca / ՚20

Verse: 21 
Halfverse: a    
tatʰaiva priyavādena   naipuṇena śamena ca
   
tatʰaiva priya-vādena   naipuṇena śamena ca /
Halfverse: c    
raho caivopacāreṇa   bʰartāraṃ paryatoṣayat
   
raho caiva_upacāreṇa   bʰartāraṃ paryatoṣayat / ՚

Verse: 22 
Halfverse: a    
evaṃ tatrāśrame teṣāṃ   tadā nivasatāṃ satām
   
evaṃ tatra_āśrame teṣāṃ   tadā nivasatāṃ satām /
Halfverse: c    
kālas tapasyatāṃ kaś cid   aticakrām abʰārata
   
kālas tapasyatāṃ kaścid   aticakrām abʰārata / ՚

Verse: 23 
Halfverse: a    
sāvitryās tu śayānāyās   tiṣṭʰantyāś ca divāniśam
   
sāvitryās tu śayānāyās   tiṣṭʰantyāś ca divā-niśam / ՙ
Halfverse: c    
nāradena yad uktaṃ tad   vākyaṃ manasi vartate
   
nāradena yad uktaṃ tad   vākyaṃ manasi vartate / ՚E23



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.