TITUS
Mahabharata
Part No. 577
Previous part

Chapter: 280 
Adhyāya 280


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
tataḥ kāle bahutitʰe   vyatikrānte kadā cana
   
tataḥ kāle bahu-titʰe   vyatikrānte kadācana /
Halfverse: c    
prāptaḥ sa kālo martavyaṃ   yatra satyavatā nr̥pa
   
prāptaḥ sa kālo martavyaṃ   yatra satyavatā nr̥pa / ՚

Verse: 2 
Halfverse: a    
gaṇayantyāś ca sāvitryā   divase divase gate
   
gaṇayantyāś ca sāvitryā   divase divase gate / ՙ
Halfverse: c    
tad vākyaṃ nāradenoktaṃ   vartate hr̥di nityaśaḥ
   
tat vākyaṃ nāradena_uktaṃ   vartate hr̥di nityaśaḥ / ՚

Verse: 3 
Halfverse: a    
caturtʰe 'hani martavyam   iti saṃcintya bʰāminī
   
caturtʰe_ahani martavyam   iti saṃcintya bʰāminī /
Halfverse: c    
vrataṃ trirātram uddiśya   divārātraṃ stʰitābʰavat
   
vrataṃ tri-rātram uddiśya   divā-rātraṃ stʰitā_abʰavat / ՚

Verse: 4 
Halfverse: a    
taṃ śrutvā niyamaṃ duḥkʰaṃ   vadʰvā duḥkʰānvito nr̥paḥ
   
taṃ śrutvā niyamaṃ duḥkʰaṃ   vadʰvā duḥkʰa_anvito nr̥paḥ / ՙ
Halfverse: c    
uttʰāya vākyaṃ sāvitrīm   abravīt parisāntvayan
   
uttʰāya vākyaṃ sāvitrīm   abravīt parisāntvayan / ՚

Verse: 5 
Halfverse: a    
atitīvro 'yam ārambʰas   tvayārabdʰo nr̥pātmaje
   
atitīvro_ayam ārambʰas   tvayā_ārabdʰo nr̥pa_ātmaje /
Halfverse: c    
tisr̥ṇāṃ vasatīnāṃ hi   stʰānaṃ paramaduṣkaram
   
tisr̥ṇāṃ vasatīnāṃ hi   stʰānaṃ parama-duṣkaram / ՚

Verse: 6 
{Sāvitry uvāca}
Halfverse: a    
na kāryas tāta saṃtāpaḥ   pāriyiṣyāmy ahaṃ vratam
   
na kāryas tāta saṃtāpaḥ   pāriyiṣyāmy ahaṃ vratam /
Halfverse: c    
vyavasāya kr̥taṃ hīdaṃ   vyavasāyaś ca kāraṇam
   
vyavasāya kr̥taṃ hi_idaṃ   vyavasāyaś ca kāraṇam / ՚

Verse: 7 
{Dyumatsena uvāca}
Halfverse: a    
vrataṃ bʰindʰīti vaktuṃ tvāṃ   nāsmi śaktaḥ katʰaṃ cana
   
vrataṃ bʰindʰi_iti vaktuṃ tvāṃ   na_asmi śaktaḥ katʰaṃcana /
Halfverse: c    
pārayasveti vacanaṃ   yuktam asmadvidʰo vadet
   
pārayasva_iti vacanaṃ   yuktam asmat-vidʰo vadet / ՚

Verse: 8 
{Mārkaṇḍeya uvāca}
Halfverse: a    
evam uktvā dyumatseno   virarāma mahāmanāḥ
   
evam uktvā dyumatseno   virarāma mahā-manāḥ / ՙ
Halfverse: c    
tiṣṭʰantī cāpi sāvitrī   kāṣṭʰabʰūteva lakṣyate
   
tiṣṭʰantī ca_api sāvitrī   kāṣṭʰa-bʰūtā_iva lakṣyate / ՚

Verse: 9 
Halfverse: a    
śvobʰūte bʰartr̥maraṇe   sāvitryā bʰaratarṣabʰa
   
śvo-bʰūte bʰartr̥-maraṇe   sāvitryā bʰarata-r̥ṣabʰa / ՙ
Halfverse: c    
duḥkʰānvitāyās tiṣṭʰantyāḥ    rātrir vyatyavartata
   
duḥkʰa_anvitāyās tiṣṭʰantyāḥ    rātrir vyatyavartata / ՚ՙ

Verse: 10 
Halfverse: a    
adya tad divasaṃ ceti   hutvā dīptaṃ hutāśanam
   
adya tad divasaṃ ca_iti   hutvā dīptaṃ huta_aśanam /
Halfverse: c    
yugamātrodite sūrye   kr̥tvā paurvāhṇikāḥ kriyāḥ
   
yuga-mātra_udite sūrye   kr̥tvā paurvāhṇikāḥ kriyāḥ / ՚10

Verse: 11 
Halfverse: a    
tataḥ sarvān dvijān vr̥ddʰāñ   śvaśrūṃ śvaśuram eva ca
   
tataḥ sarvān dvijān vr̥ddʰān   śvaśrūṃ śvaśuram eva ca / ՙ
Halfverse: c    
abʰivādyānupūrvyeṇa   prāñjalir niyatā stʰitā
   
abʰivādya_ānupūrvyeṇa   prāñjalir niyatā stʰitā / ՚

Verse: 12 
Halfverse: a    
avaidʰavyāśir as te tu   sāvitry artʰaṃ hitāḥ śubʰāḥ
   
avaidʰavya_āśis as te tu   sāvitry artʰaṃ hitāḥ śubʰāḥ /
Halfverse: c    
ūcus tapasvinaḥ sarve   tapovananivāsinaḥ
   
ūcus tapasvinaḥ sarve   tapas-vana-nivāsinaḥ / ՚

Verse: 13 
Halfverse: a    
evam astv iti sāvitrī   dʰyānayogaparāyaṇā
   
evam astv iti sāvitrī   dʰyāna-yoga-parāyaṇā /
Halfverse: c    
manasā giraḥ sarvāḥ   pratyagr̥hṇāt tapasvinām
   
manasā giraḥ sarvāḥ   pratyagr̥hṇāt tapasvinām / ՚

Verse: 14 
Halfverse: a    
taṃ kālaṃ camuhūrtaṃ ca   pratīkṣantī nr̥pātmajā
   
taṃ kālaṃ camuhūrtaṃ ca   pratīkṣantī nr̥pa_ātmajā /
Halfverse: c    
yatʰoktaṃ nārada vaco   cintayantī suhuḥkʰitā
   
yatʰā_uktaṃ nārada vaco   cintayantī suhuḥkʰitā / ՚

Verse: 15 
Halfverse: a    
tatas tu śvaśrū śvaśurāv   ūcatus tāṃ nr̥pātmajām
   
tatas tu śvaśrū śvaśurāv   ūcatus tāṃ nr̥pa_ātmajām /
Halfverse: c    
ekāntastʰam idaṃ vākyaṃ   prītyā bʰaratasattama
   
ekāntastʰam idaṃ vākyaṃ   prītyā bʰarata-sattama / ՚ՙ

Verse: 16 
{Śvaśurāv ūcatuḥ}
Halfverse: a    
vrato yatʰopadiṣṭo 'yaṃ   yatʰāvat pāritas tvayā
   
vrato yatʰā_upadiṣṭo_ayaṃ   yatʰāvat pāritas tvayā /
Halfverse: c    
āhārakālaḥ saṃprāptaḥ   kriyatāṃ yad anantaram
   
āhāra-kālaḥ saṃprāptaḥ   kriyatāṃ yad anantaram / ՚

Verse: 17 
{Sāvitry uvāca}
Halfverse: a    
astaṃ gate mayāditye   bʰoktavyaṃ kr̥takāmayā
   
astaṃ gate mayā_āditye   bʰoktavyaṃ kr̥ta-kāmayā /
Halfverse: c    
eṣa me hr̥di saṃkalpaḥ   samayaś ca kr̥to mayā
   
eṣa me hr̥di saṃkalpaḥ   samayaś ca kr̥to mayā / ՚

Verse: 18 
{Mārkaṇḍeya uvāca}
Halfverse: a    
evaṃ saṃbʰāṣamāṇāyāḥ   sāvitryā bʰojanaṃ prati
   
evaṃ saṃbʰāṣamāṇāyāḥ   sāvitryā bʰojanaṃ prati / ՙ
Halfverse: c    
skandʰe paraśum ādāya   satyavān prastʰito vanam
   
skandʰe paraśum ādāya   satyavān prastʰito vanam / ՚

Verse: 19 
Halfverse: a    
sāvitrī tv āha bʰartāraṃ   naikas tvaṃ gantum arhasi
   
sāvitrī tv āha bʰartāraṃ   na_ekas tvaṃ gantum arhasi /
Halfverse: c    
saha tvayāgamiṣyāmi   na hi tvāṃ hātum utsahe
   
saha tvayā_āgamiṣyāmi   na hi tvāṃ hātum utsahe / ՚

Verse: 20 
{Satyavān uvāca}
Halfverse: a    
vanaṃ na gatapūrvaṃ te   duḥkʰaḥ pantʰāś ca bʰāmini
   
vanaṃ na gata-pūrvaṃ te   duḥkʰaḥ pantʰāś ca bʰāmini /
Halfverse: c    
vratopavāsakṣāmā ca   katʰaṃ padbʰyāṃ gamiṣyasi
   
vrata_upavāsa-kṣāmā ca   katʰaṃ padbʰyāṃ gamiṣyasi / ՚20

Verse: 21 
{Sāvitry uvāca}
Halfverse: a    
upavāsān na me glānir   nāsti cāpi pariśramaḥ
   
upavāsān na me glānir   na_asti ca_api pariśramaḥ /
Halfverse: c    
gamane ca kr̥totsāhāṃ   pratiṣeddʰuṃ na mārhasi
   
gamane ca kr̥ta_utsāhāṃ   pratiṣeddʰuṃ na _arhasi / ՚

Verse: 22 
{Satyavān uvāca}
Halfverse: a    
yadi te gamanotsāhaḥ   kariṣyāmi tava priyam
   
yadi te gamana_utsāhaḥ   kariṣyāmi tava priyam /
Halfverse: c    
mama tv āmantraya gurūn   na māṃ doṣaḥ spr̥śed ayam
   
mama tv āmantraya gurūn   na māṃ doṣaḥ spr̥śed ayam / ՚

Verse: 23 
{Mārkaṇḍeya uvāca}
Halfverse: a    
sāṭabʰigmyābravīc cʰvaśrūṃ   śvaśuraṃ ca mahāvratā
   
sāṭabʰigmya_abravīt śvaśrūṃ   śvaśuraṃ ca mahā-vratā /
Halfverse: c    
ayaṃ gaccʰati me bʰartā   pʰalāhāro mahāvanam
   
ayaṃ gaccʰati me bʰartā   pʰala_āhāro mahā-vanam / ՚ՙ

Verse: 24 
Halfverse: a    
iccʰeyam abʰyanujñātum   āryayā śvaśureṇa ca
   
iccʰeyam abʰyanujñātum   āryayā śvaśureṇa ca /
Halfverse: c    
anena saha nirgantuṃ   na hi me virahaḥ kṣamaḥ
   
anena saha nirgantuṃ   na hi me virahaḥ kṣamaḥ / ՚

Verse: 25 
Halfverse: a    
gurv agnihotrārtʰa kr̥te   prastʰitaś ca sutas tava
   
gurv agnihotra_artʰa kr̥te   prastʰitaś ca sutas tava /
Halfverse: c    
na nivāryo nivāryaḥ syād   anyatʰā prastʰito vanam
   
na nivāryo nivāryaḥ syād   anyatʰā prastʰito vanam / ՚

Verse: 26 
Halfverse: a    
saṃvatsaraḥ kiṃ cid ūno   na niṣkrāntāham āśramāt
   
saṃvatsaraḥ kiṃcit ūno   na niṣkrāntā_aham āśramāt /
Halfverse: c    
vanaṃ kusumitaṃ draṣṭuṃ   paraṃ kautūharaṃ hi me
   
vanaṃ kusumitaṃ draṣṭuṃ   paraṃ kautūharaṃ hi me / ՚

Verse: 27 
{Dyumatsena uvāca}
Halfverse: a    
yataḥ prabʰr̥ti sāvitrī   pitrā dattasnuṣā mama
   
yataḥ prabʰr̥ti sāvitrī   pitrā datta-snuṣā mama / ՙ
Halfverse: c    
nānayābʰyartʰanā yuktam   uktapūrvaṃ smarāmy aham
   
na_anayā_abʰyartʰanā yuktam   ukta-pūrvaṃ smarāmy aham / ՚

Verse: 28 
Halfverse: a    
tad eṣā labʰatāṃ kāmaṃ   yatʰābʰilaṣitaṃ vadʰūḥ
   
tad eṣā labʰatāṃ kāmaṃ   yatʰā_abʰilaṣitaṃ vadʰūḥ /
Halfverse: c    
apramādaś ca kartavyaḥ   putri satyavataḥ patʰi
   
apramādaś ca kartavyaḥ   putri satyavataḥ patʰi / ՚

Verse: 29 
{Mārkaṇḍeya uvāca}
Halfverse: a    
ubʰābʰyām abʰyanujñātā    jagāma yaśasvinī
   
ubʰābʰyām abʰyanujñātā    jagāma yaśasvinī /
Halfverse: c    
saha bʰartrā hasantīva   hr̥dayena vidūyatā
   
saha bʰartrā hasantī_iva   hr̥dayena vidūyatā / ՚ՙ

Verse: 30 
Halfverse: a    
vanāni vicitrāṇi   ramaṇīyāni sarvaśaḥ
   
vanāni vicitrāṇi   ramaṇīyāni sarvaśaḥ /
Halfverse: c    
mayūrarava gʰuṣṭāni   dadarśa vipulekṣaṇā
   
mayūra-rava gʰuṣṭāni   dadarśa vipula_īkṣaṇā / ՚30

Verse: 31 
Halfverse: a    
nadīḥ puṇyavahāś caiva   puṣpitāṃś ca nagottamān
   
nadīḥ puṇya-vahāś caiva   puṣpitāṃś ca naga_uttamān /
Halfverse: c    
satyavān āha paśyeti   sāvitrīṃ madʰurākṣaram
   
satyavān āha paśya_iti   sāvitrīṃ madʰura_akṣaram / ՚

Verse: 32 
Halfverse: a    
nirīkṣamāṇā bʰartāraṃ   sarvāvastʰam aninditā
   
nirīkṣamāṇā bʰartāraṃ   sarva_avastʰam aninditā /
Halfverse: c    
mr̥tam eva hi taṃ mene   kāle munivaco smaran
   
mr̥tam eva hi taṃ mene   kāle muni-vaco smaran / ՚

Verse: 33 
Halfverse: a    
anuvartatī tu bʰartāraṃ   jagāma mr̥du gāminī
   
anuvartatī tu bʰartāraṃ   jagāma mr̥du gāminī / q
Halfverse: c    
dvidʰeva hr̥dayaṃ kr̥tvā   taṃ ca kālam avekṣatī
   
dvidʰā_iva hr̥dayaṃ kr̥tvā   taṃ ca kālam avekṣatī / ՚E33



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.