TITUS
Mahabharata
Part No. 577
Chapter: 280
Adhyāya
280
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
tataḥ
kāle
bahutitʰe
vyatikrānte
kadā
cana
tataḥ
kāle
bahu-titʰe
vyatikrānte
kadācana
/
Halfverse: c
prāptaḥ
sa
kālo
martavyaṃ
yatra
satyavatā
nr̥pa
prāptaḥ
sa
kālo
martavyaṃ
yatra
satyavatā
nr̥pa
/
՚
Verse: 2
Halfverse: a
gaṇayantyāś
ca
sāvitryā
divase
divase
gate
gaṇayantyāś
ca
sāvitryā
divase
divase
gate
/
ՙ
Halfverse: c
tad
vākyaṃ
nāradenoktaṃ
vartate
hr̥di
nityaśaḥ
tat
vākyaṃ
nāradena
_uktaṃ
vartate
hr̥di
nityaśaḥ
/
՚
Verse: 3
Halfverse: a
caturtʰe
'hani
martavyam
iti
saṃcintya
bʰāminī
caturtʰe
_ahani
martavyam
iti
saṃcintya
bʰāminī
/
Halfverse: c
vrataṃ
trirātram
uddiśya
divārātraṃ
stʰitābʰavat
vrataṃ
tri-rātram
uddiśya
divā-rātraṃ
stʰitā
_abʰavat
/
՚
Verse: 4
Halfverse: a
taṃ
śrutvā
niyamaṃ
duḥkʰaṃ
vadʰvā
duḥkʰānvito
nr̥paḥ
taṃ
śrutvā
niyamaṃ
duḥkʰaṃ
vadʰvā
duḥkʰa
_anvito
nr̥paḥ
/
ՙ
Halfverse: c
uttʰāya
vākyaṃ
sāvitrīm
abravīt
parisāntvayan
uttʰāya
vākyaṃ
sāvitrīm
abravīt
parisāntvayan
/
՚
Verse: 5
Halfverse: a
atitīvro
'yam
ārambʰas
tvayārabdʰo
nr̥pātmaje
atitīvro
_ayam
ārambʰas
tvayā
_ārabdʰo
nr̥pa
_ātmaje
/
Halfverse: c
tisr̥ṇāṃ
vasatīnāṃ
hi
stʰānaṃ
paramaduṣkaram
tisr̥ṇāṃ
vasatīnāṃ
hi
stʰānaṃ
parama-duṣkaram
/
՚
Verse: 6
{Sāvitry
uvāca}
Halfverse: a
na
kāryas
tāta
saṃtāpaḥ
pāriyiṣyāmy
ahaṃ
vratam
na
kāryas
tāta
saṃtāpaḥ
pāriyiṣyāmy
ahaṃ
vratam
/
Halfverse: c
vyavasāya
kr̥taṃ
hīdaṃ
vyavasāyaś
ca
kāraṇam
vyavasāya
kr̥taṃ
hi
_idaṃ
vyavasāyaś
ca
kāraṇam
/
՚
Verse: 7
{Dyumatsena
uvāca}
Halfverse: a
vrataṃ
bʰindʰīti
vaktuṃ
tvāṃ
nāsmi
śaktaḥ
katʰaṃ
cana
vrataṃ
bʰindʰi
_iti
vaktuṃ
tvāṃ
na
_asmi
śaktaḥ
katʰaṃcana
/
Halfverse: c
pārayasveti
vacanaṃ
yuktam
asmadvidʰo
vadet
pārayasva
_iti
vacanaṃ
yuktam
asmat-vidʰo
vadet
/
՚
Verse: 8
{Mārkaṇḍeya
uvāca}
Halfverse: a
evam
uktvā
dyumatseno
virarāma
mahāmanāḥ
evam
uktvā
dyumatseno
virarāma
mahā-manāḥ
/
ՙ
Halfverse: c
tiṣṭʰantī
cāpi
sāvitrī
kāṣṭʰabʰūteva
lakṣyate
tiṣṭʰantī
ca
_api
sāvitrī
kāṣṭʰa-bʰūtā
_iva
lakṣyate
/
՚
Verse: 9
Halfverse: a
śvobʰūte
bʰartr̥maraṇe
sāvitryā
bʰaratarṣabʰa
śvo-bʰūte
bʰartr̥-maraṇe
sāvitryā
bʰarata-r̥ṣabʰa
/
ՙ
Halfverse: c
duḥkʰānvitāyās
tiṣṭʰantyāḥ
sā
rātrir
vyatyavartata
duḥkʰa
_anvitāyās
tiṣṭʰantyāḥ
sā
rātrir
vyatyavartata
/
՚ՙ
Verse: 10
Halfverse: a
adya
tad
divasaṃ
ceti
hutvā
dīptaṃ
hutāśanam
adya
tad
divasaṃ
ca
_iti
hutvā
dīptaṃ
huta
_aśanam
/
Halfverse: c
yugamātrodite
sūrye
kr̥tvā
paurvāhṇikāḥ
kriyāḥ
yuga-mātra
_udite
sūrye
kr̥tvā
paurvāhṇikāḥ
kriyāḥ
/
՚10
Verse: 11
Halfverse: a
tataḥ
sarvān
dvijān
vr̥ddʰāñ
śvaśrūṃ
śvaśuram
eva
ca
tataḥ
sarvān
dvijān
vr̥ddʰān
śvaśrūṃ
śvaśuram
eva
ca
/
ՙ
Halfverse: c
abʰivādyānupūrvyeṇa
prāñjalir
niyatā
stʰitā
abʰivādya
_ānupūrvyeṇa
prāñjalir
niyatā
stʰitā
/
՚
Verse: 12
Halfverse: a
avaidʰavyāśir
as
te
tu
sāvitry
artʰaṃ
hitāḥ
śubʰāḥ
avaidʰavya
_āśis
as
te
tu
sāvitry
artʰaṃ
hitāḥ
śubʰāḥ
/
Halfverse: c
ūcus
tapasvinaḥ
sarve
tapovananivāsinaḥ
ūcus
tapasvinaḥ
sarve
tapas-vana-nivāsinaḥ
/
՚
Verse: 13
Halfverse: a
evam
astv
iti
sāvitrī
dʰyānayogaparāyaṇā
evam
astv
iti
sāvitrī
dʰyāna-yoga-parāyaṇā
/
Halfverse: c
manasā
tā
giraḥ
sarvāḥ
pratyagr̥hṇāt
tapasvinām
manasā
tā
giraḥ
sarvāḥ
pratyagr̥hṇāt
tapasvinām
/
՚
Verse: 14
Halfverse: a
taṃ
kālaṃ
camuhūrtaṃ
ca
pratīkṣantī
nr̥pātmajā
taṃ
kālaṃ
camuhūrtaṃ
ca
pratīkṣantī
nr̥pa
_ātmajā
/
Halfverse: c
yatʰoktaṃ
nārada
vaco
cintayantī
suhuḥkʰitā
yatʰā
_uktaṃ
nārada
vaco
cintayantī
suhuḥkʰitā
/
՚
Verse: 15
Halfverse: a
tatas
tu
śvaśrū
śvaśurāv
ūcatus
tāṃ
nr̥pātmajām
tatas
tu
śvaśrū
śvaśurāv
ūcatus
tāṃ
nr̥pa
_ātmajām
/
Halfverse: c
ekāntastʰam
idaṃ
vākyaṃ
prītyā
bʰaratasattama
ekāntastʰam
idaṃ
vākyaṃ
prītyā
bʰarata-sattama
/
՚ՙ
Verse: 16
{Śvaśurāv
ūcatuḥ}
Halfverse: a
vrato
yatʰopadiṣṭo
'yaṃ
yatʰāvat
pāritas
tvayā
vrato
yatʰā
_upadiṣṭo
_ayaṃ
yatʰāvat
pāritas
tvayā
/
Halfverse: c
āhārakālaḥ
saṃprāptaḥ
kriyatāṃ
yad
anantaram
āhāra-kālaḥ
saṃprāptaḥ
kriyatāṃ
yad
anantaram
/
՚
Verse: 17
{Sāvitry
uvāca}
Halfverse: a
astaṃ
gate
mayāditye
bʰoktavyaṃ
kr̥takāmayā
astaṃ
gate
mayā
_āditye
bʰoktavyaṃ
kr̥ta-kāmayā
/
Halfverse: c
eṣa
me
hr̥di
saṃkalpaḥ
samayaś
ca
kr̥to
mayā
eṣa
me
hr̥di
saṃkalpaḥ
samayaś
ca
kr̥to
mayā
/
՚
Verse: 18
{Mārkaṇḍeya
uvāca}
Halfverse: a
evaṃ
saṃbʰāṣamāṇāyāḥ
sāvitryā
bʰojanaṃ
prati
evaṃ
saṃbʰāṣamāṇāyāḥ
sāvitryā
bʰojanaṃ
prati
/
ՙ
Halfverse: c
skandʰe
paraśum
ādāya
satyavān
prastʰito
vanam
skandʰe
paraśum
ādāya
satyavān
prastʰito
vanam
/
՚
Verse: 19
Halfverse: a
sāvitrī
tv
āha
bʰartāraṃ
naikas
tvaṃ
gantum
arhasi
sāvitrī
tv
āha
bʰartāraṃ
na
_ekas
tvaṃ
gantum
arhasi
/
Halfverse: c
saha
tvayāgamiṣyāmi
na
hi
tvāṃ
hātum
utsahe
saha
tvayā
_āgamiṣyāmi
na
hi
tvāṃ
hātum
utsahe
/
՚
Verse: 20
{Satyavān
uvāca}
Halfverse: a
vanaṃ
na
gatapūrvaṃ
te
duḥkʰaḥ
pantʰāś
ca
bʰāmini
vanaṃ
na
gata-pūrvaṃ
te
duḥkʰaḥ
pantʰāś
ca
bʰāmini
/
Halfverse: c
vratopavāsakṣāmā
ca
katʰaṃ
padbʰyāṃ
gamiṣyasi
vrata
_upavāsa-kṣāmā
ca
katʰaṃ
padbʰyāṃ
gamiṣyasi
/
՚20
Verse: 21
{Sāvitry
uvāca}
Halfverse: a
upavāsān
na
me
glānir
nāsti
cāpi
pariśramaḥ
upavāsān
na
me
glānir
na
_asti
ca
_api
pariśramaḥ
/
Halfverse: c
gamane
ca
kr̥totsāhāṃ
pratiṣeddʰuṃ
na
mārhasi
gamane
ca
kr̥ta
_utsāhāṃ
pratiṣeddʰuṃ
na
mā
_arhasi
/
՚
Verse: 22
{Satyavān
uvāca}
Halfverse: a
yadi
te
gamanotsāhaḥ
kariṣyāmi
tava
priyam
yadi
te
gamana
_utsāhaḥ
kariṣyāmi
tava
priyam
/
Halfverse: c
mama
tv
āmantraya
gurūn
na
māṃ
doṣaḥ
spr̥śed
ayam
mama
tv
āmantraya
gurūn
na
māṃ
doṣaḥ
spr̥śed
ayam
/
՚
Verse: 23
{Mārkaṇḍeya
uvāca}
Halfverse: a
sāṭabʰigmyābravīc
cʰvaśrūṃ
śvaśuraṃ
ca
mahāvratā
sāṭabʰigmya
_abravīt
śvaśrūṃ
śvaśuraṃ
ca
mahā-vratā
/
Halfverse: c
ayaṃ
gaccʰati
me
bʰartā
pʰalāhāro
mahāvanam
ayaṃ
gaccʰati
me
bʰartā
pʰala
_āhāro
mahā-vanam
/
՚ՙ
Verse: 24
Halfverse: a
iccʰeyam
abʰyanujñātum
āryayā
śvaśureṇa
ca
iccʰeyam
abʰyanujñātum
āryayā
śvaśureṇa
ca
/
Halfverse: c
anena
saha
nirgantuṃ
na
hi
me
virahaḥ
kṣamaḥ
anena
saha
nirgantuṃ
na
hi
me
virahaḥ
kṣamaḥ
/
՚
Verse: 25
Halfverse: a
gurv
agnihotrārtʰa
kr̥te
prastʰitaś
ca
sutas
tava
gurv
agnihotra
_artʰa
kr̥te
prastʰitaś
ca
sutas
tava
/
Halfverse: c
na
nivāryo
nivāryaḥ
syād
anyatʰā
prastʰito
vanam
na
nivāryo
nivāryaḥ
syād
anyatʰā
prastʰito
vanam
/
՚
Verse: 26
Halfverse: a
saṃvatsaraḥ
kiṃ
cid
ūno
na
niṣkrāntāham
āśramāt
saṃvatsaraḥ
kiṃcit
ūno
na
niṣkrāntā
_aham
āśramāt
/
Halfverse: c
vanaṃ
kusumitaṃ
draṣṭuṃ
paraṃ
kautūharaṃ
hi
me
vanaṃ
kusumitaṃ
draṣṭuṃ
paraṃ
kautūharaṃ
hi
me
/
՚
Verse: 27
{Dyumatsena
uvāca}
Halfverse: a
yataḥ
prabʰr̥ti
sāvitrī
pitrā
dattasnuṣā
mama
yataḥ
prabʰr̥ti
sāvitrī
pitrā
datta-snuṣā
mama
/
ՙ
Halfverse: c
nānayābʰyartʰanā
yuktam
uktapūrvaṃ
smarāmy
aham
na
_anayā
_abʰyartʰanā
yuktam
ukta-pūrvaṃ
smarāmy
aham
/
՚
Verse: 28
Halfverse: a
tad
eṣā
labʰatāṃ
kāmaṃ
yatʰābʰilaṣitaṃ
vadʰūḥ
tad
eṣā
labʰatāṃ
kāmaṃ
yatʰā
_abʰilaṣitaṃ
vadʰūḥ
/
Halfverse: c
apramādaś
ca
kartavyaḥ
putri
satyavataḥ
patʰi
apramādaś
ca
kartavyaḥ
putri
satyavataḥ
patʰi
/
՚
Verse: 29
{Mārkaṇḍeya
uvāca}
Halfverse: a
ubʰābʰyām
abʰyanujñātā
sā
jagāma
yaśasvinī
ubʰābʰyām
abʰyanujñātā
sā
jagāma
yaśasvinī
/
Halfverse: c
saha
bʰartrā
hasantīva
hr̥dayena
vidūyatā
saha
bʰartrā
hasantī
_iva
hr̥dayena
vidūyatā
/
՚ՙ
Verse: 30
Halfverse: a
sā
vanāni
vicitrāṇi
ramaṇīyāni
sarvaśaḥ
sā
vanāni
vicitrāṇi
ramaṇīyāni
sarvaśaḥ
/
Halfverse: c
mayūrarava
gʰuṣṭāni
dadarśa
vipulekṣaṇā
mayūra-rava
gʰuṣṭāni
dadarśa
vipula
_īkṣaṇā
/
՚30
Verse: 31
Halfverse: a
nadīḥ
puṇyavahāś
caiva
puṣpitāṃś
ca
nagottamān
nadīḥ
puṇya-vahāś
caiva
puṣpitāṃś
ca
naga
_uttamān
/
Halfverse: c
satyavān
āha
paśyeti
sāvitrīṃ
madʰurākṣaram
satyavān
āha
paśya
_iti
sāvitrīṃ
madʰura
_akṣaram
/
՚
Verse: 32
Halfverse: a
nirīkṣamāṇā
bʰartāraṃ
sarvāvastʰam
aninditā
nirīkṣamāṇā
bʰartāraṃ
sarva
_avastʰam
aninditā
/
Halfverse: c
mr̥tam
eva
hi
taṃ
mene
kāle
munivaco
smaran
mr̥tam
eva
hi
taṃ
mene
kāle
muni-vaco
smaran
/
՚
Verse: 33
Halfverse: a
anuvartatī
tu
bʰartāraṃ
jagāma
mr̥du
gāminī
anuvartatī
tu
bʰartāraṃ
jagāma
mr̥du
gāminī
/
q
Halfverse: c
dvidʰeva
hr̥dayaṃ
kr̥tvā
taṃ
ca
kālam
avekṣatī
dvidʰā
_iva
hr̥dayaṃ
kr̥tvā
taṃ
ca
kālam
avekṣatī
/
՚E33
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.