TITUS
Mahabharata
Part No. 578
Chapter: 281
Adhyāya
281
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
atʰa
bʰāryā
sahāyaḥ
sapʰalāny
ādāya
vīryavān
atʰa
bʰāryā
sahāyaḥ
sa-pʰalāny
ādāya
vīryavān
/
Halfverse: c
kaṭʰinaṃ
pūrayām
āsa
tataḥ
kāṣṭʰāny
apāṭayat
kaṭʰinaṃ
pūrayāmāsa
tataḥ
kāṣṭʰāny
apāṭayat
/
՚
Verse: 2
Halfverse: a
tasya
pāṭayataḥ
kāṣṭʰaṃ
svedo
vai
samajāyata
tasya
pāṭayataḥ
kāṣṭʰaṃ
svedo
vai
samajāyata
/
Halfverse: c
vyāyāmena
ca
tenāsya
jajñe
śirasi
vedanā
vyāyāmena
ca
tena
_asya
jajñe
śirasi
vedanā
/
՚
Verse: 3
Halfverse: a
so
'bʰigamya
priyāṃ
bʰāryām
uvāca
śramapīḍitaḥ
so
_abʰigamya
priyāṃ
bʰāryām
uvāca
śrama-pīḍitaḥ
/
Halfverse: c
vyāyamena
mamānena
jātā
śirasi
vedanā
vyāyamena
mama
_anena
jātā
śirasi
vedanā
/
՚
Verse: 4
Halfverse: a
aṅgāni
caiva
sāvitri
hr̥dayaṃ
dūyatīva
ca
aṅgāni
caiva
sāvitri
hr̥dayaṃ
dūyati
_iva
ca
/
Halfverse: c
asvastʰam
iva
cātmānaṃ
lakṣaye
mita
bʰāṣiṇi
asvastʰam
iva
ca
_ātmānaṃ
lakṣaye
mita
bʰāṣiṇi
/
՚
Verse: 5
Halfverse: a
śūlair
iva
śiro
viddʰam
idaṃ
saṃlakṣayāmy
aham
śūlair
iva
śiro
viddʰam
idaṃ
saṃlakṣayāmy
aham
/
Halfverse: c
tat
svaptum
iccʰe
kalyāṇi
na
stʰātuṃ
śaktir
asti
me
tat
svaptum
iccʰe
kalyāṇi
na
stʰātuṃ
śaktir
asti
me
/
՚
Verse: 6
Halfverse: a
samāsādyātʰa
sāvitrī
bʰartāram
upagūhya
ca
samāsādya
_atʰa
sāvitrī
bʰartāram
upagūhya
ca
/
Halfverse: c
utsaṅge
'sya
śiro
kr̥tvā
niṣasāda
mahītale
utsaṅge
_asya
śiro
kr̥tvā
niṣasāda
mahī-tale
/
՚
Verse: 7
Halfverse: a
tataḥ
sā
nārada
vaco
vimr̥śantī
tapasvinī
tataḥ
sā
nārada
vaco
vimr̥śantī
tapasvinī
/
Halfverse: c
taṃ
muhūrtaṃ
kṣaṇaṃ
velāṃ
divasaṃ
ca
yuyoja
ha
taṃ
muhūrtaṃ
kṣaṇaṃ
velāṃ
divasaṃ
ca
yuyoja
ha
/
՚
Verse: 8
Halfverse: a
muhūrtād
iva
cāpaśyat
puruṣaṃ
pītavāsasam
muhūrtād
iva
ca
_apaśyat
puruṣaṃ
pīta-vāsasam
/
Halfverse: c
baddʰamauliṃ
vapuṣmantam
ādityasamatejasam
baddʰa-mauliṃ
vapuṣmantam
āditya-sama-tejasam
/
՚
Verse: 9
Halfverse: a
śyāmāvadātaṃ
raktākṣaṃ
pāśahastaṃ
bʰayāvaham
śyāma
_avadātaṃ
rakta
_akṣaṃ
pāśa-hastaṃ
bʰaya
_āvaham
/
Halfverse: c
stʰitaṃ
satyavataḥ
pārśve
nirīkṣantaṃ
tam
eva
ca
stʰitaṃ
satyavataḥ
pārśve
nirīkṣantaṃ
tam
eva
ca
/
՚
Verse: 10
Halfverse: a
taṃ
dr̥ṣṭvā
sahasottʰāya
bʰartur
nyasya
śanaiḥ
śiraḥ
taṃ
dr̥ṣṭvā
sahasā
_uttʰāya
bʰartur
nyasya
śanaiḥ
śiraḥ
/
Halfverse: c
kr̥tāñjalir
uvācārtā
hr̥dayen
apravepatā
kr̥ta
_añjalir
uvāca
_ārtā
hr̥dayen
apravepatā
/
՚10
Verse: 11
Halfverse: a
daivataṃ
tvābʰijānāmi
vapur
etad
dʰyamānuṣam
daivataṃ
tvā
_abʰijānāmi
vapur
etadd^hy-amānuṣam
/
Halfverse: c
kāmayā
brūhi
me
devakas
tvaṃ
kiṃ
ca
cikīrṣasi
kāmayā
brūhi
me
deva-kas
tvaṃ
kiṃ
ca
cikīrṣasi
/
՚
Verse: 12
{Yama
uvāca}
Halfverse: a
pativratāsi
sāvitri
tatʰaiva
ca
tapo'nvitā
pativratā
_asi
sāvitri
tatʰaiva
ca
tapo
_anvitā
/
ՙ
Halfverse: c
atas
tvām
abʰibʰāṣāmi
viddʰi
māṃ
tvaṃ
śubʰe
yamam
atas
tvām
abʰibʰāṣāmi
viddʰi
māṃ
tvaṃ
śubʰe
yamam
/
՚
Verse: 13
Halfverse: a
ayaṃ
te
satyavān
bʰartā
kṣīṇāyuḥ
pārtʰivātmajaḥ
ayaṃ
te
satyavān
bʰartā
kṣīṇa
_āyuḥ
pārtʰiva
_ātmajaḥ
/
ՙ
Halfverse: c
neṣyāmy
enam
ahaṃ
baddʰvā
viddʰy
etan
me
cikīrṣitam
neṣyāmy
enam
ahaṃ
baddʰvā
viddʰy
etan
me
cikīrṣitam
/
՚ՙ
Verse: 14
{Mārkaṇḍeya
uvāca}
Halfverse: a
ity
uktvā
pitr̥rājas
tāṃ
bʰagavān
svaṃ
cikīrṣitam
ity
uktvā
pitr̥-rājas
tāṃ
bʰagavān
svaṃ
cikīrṣitam
/
Halfverse: c
yatʰāvat
sarvam
ākʰyātuṃ
tatpriyārtʰaṃ
pracakrame
yatʰāvat
sarvam
ākʰyātuṃ
tat-priya
_artʰaṃ
pracakrame
/
՚
Verse: 15
Halfverse: a
ayaṃ
hi
dʰarmasaṃyukto
rūpavān
guṇasāgaraḥ
ayaṃ
hi
dʰarma-saṃyukto
rūpavān
guṇa-sāgaraḥ
/
Halfverse: c
nārho
mat
puruṣair
netum
ato
'smi
svayam
āgataḥ
na
_arho
mat
puruṣair
netum
ato
_asmi
svayam
āgataḥ
/
՚
Verse: 16
Halfverse: a
tataḥ
satyavataḥ
kāyāt
pāśabaddʰaṃ
vaśaṃgatam
tataḥ
satyavataḥ
kāyāt
pāśa-baddʰaṃ
vaśaṃ-gatam
/
Halfverse: c
aṅguṣṭʰa
mātraṃ
puruṣaṃ
niścakarṣa
yamo
balāt
aṅguṣṭʰa
mātraṃ
puruṣaṃ
niścakarṣa
yamo
balāt
/
՚
Verse: 17
Halfverse: a
tataḥ
samuddʰr̥taprāṇaṃ
gataśvāsaṃ
hataprabʰam
tataḥ
samuddʰr̥ta-prāṇaṃ
gata-śvāsaṃ
hata-prabʰam
/
Halfverse: c
nirviceṣṭaṃ
śarīraṃ
tad
babʰūvāpriyadarśanam
nirviceṣṭaṃ
śarīraṃ
tad
babʰūva
_apriya-darśanam
/
՚
Verse: 18
Halfverse: a
yamas
tu
taṃ
tatʰā
baddʰvā
prayāto
dakṣiṇāmukʰaḥ
yamas
tu
taṃ
tatʰā
baddʰvā
prayāto
dakṣiṇā-mukʰaḥ
/
Halfverse: c
sāvitrī
cāpi
duḥkʰārtā
yamam
evānvagaccʰata
sāvitrī
ca
_api
duḥkʰa
_ārtā
yamam
eva
_anvagaccʰata
/
Halfverse: e
niyamavratasaṃsiddʰā
mahābʰāgā
pativratā
niyama-vrata-saṃsiddʰā
mahā-bʰāgā
pati-vratā
/
՚
Verse: 19
{Yama
uvāca}
Halfverse: a
nivarta
gaccʰa
sāvitri
kuruṣvāsyaurdʰvadehikam
nivarta
gaccʰa
sāvitri
kuruṣva
_asya
_aurdʰvadehikam
/
Halfverse: c
kr̥taṃ
bʰartus
tvayānr̥ṇyaṃ
yāvad
gamyaṃ
gataṃ
tvayā
kr̥taṃ
bʰartus
tvayā
_ānr̥ṇyaṃ
yāvad
gamyaṃ
gataṃ
tvayā
/
՚
Verse: 20
{Sāvitry
uvāca}
Halfverse: a
yatra
me
nīyate
bʰartā
svayaṃ
vā
yatra
gaccʰati
yatra
me
nīyate
bʰartā
svayaṃ
vā
yatra
gaccʰati
/
ՙ
Halfverse: c
mayāpi
tatra
gantavyam
eṣa
dʰarmaḥ
sanātanaḥ
mayā
_api
tatra
gantavyam
eṣa
dʰarmaḥ
sanātanaḥ
/
՚20
Verse: 21
Halfverse: a
tapasā
guruvr̥ttyā
ca
bʰartuḥ
snehād
vratena
ca
tapasā
guru-vr̥ttyā
ca
bʰartuḥ
snehād
vratena
ca
/
ՙ
Halfverse: c
tava
caiva
prasādena
na
me
pratihatā
gatiḥ
tava
caiva
prasādena
na
me
pratihatā
gatiḥ
/
՚
Verse: 22
Halfverse: a
prāhuḥ
sapta
padaṃ
mitraṃ
budʰās
tattvārtʰa
darśinaḥ
prāhuḥ
sapta
padaṃ
mitraṃ
budʰās
tattva
_artʰa
darśinaḥ
/
Halfverse: c
mitratāṃ
ca
puraskr̥tya
kiṃ
cid
vakṣyāmi
tac
cʰr̥ṇu
mitratāṃ
ca
puras-kr̥tya
kiṃcid
vakṣyāmi
tat
śr̥ṇu
/
՚ՙ
Verse: 23
Halfverse: a
nānātmavantas
tu
vanecaranti
;
dʰarmaṃ
ca
vāsaṃ
ca
pariśramaṃ
ca
na
_anātmavantas
tu
vane-caranti
dʰarmaṃ
ca
vāsaṃ
ca
pariśramaṃ
ca
/
Halfverse: c
vijñānato
dʰarmam
udāharanti
;
tasmāt
santo
dʰarmam
āhuḥ
pradʰānam
vijñānato
dʰarmam
udāharanti
tasmāt
santo
dʰarmam
āhuḥ
pradʰānam
/
՚
Verse: 24
Halfverse: a
ekasya
dʰarmeṇa
satāṃ
matena
;
sarve
sma
taṃ
mārgam
anuprapannāḥ
ekasya
dʰarmeṇa
satāṃ
matena
sarve
sma
taṃ
mārgam
anuprapannāḥ
/
Halfverse: c
mā
vai
dvitīyaṃ
mā
tr̥tīyaṃ
ca
vāñcʰe
;
tasmāt
santo
dʰarmam
āhuḥ
pradʰānam
mā
vai
dvitīyaṃ
mā
tr̥tīyaṃ
ca
vāñcʰe
tasmāt
santo
dʰarmam
āhuḥ
pradʰānam
/
՚q
Verse: 25
{Yama
uvāca}
Halfverse: a
nivarta
tuṣṭo
'smi
tavānayā
girā
;
svarākṣara
vyañjana
hetuyuktayā
nivarta
tuṣṭo
_asmi
tava
_anayā
girā
svara
_akṣara
vyañjana
hetu-yuktayā
/
Halfverse: c
varaṃ
vr̥ṇīṣveha
vināsya
jīvitaṃ
;
dadāni
te
sarvam
anindite
varam
varaṃ
vr̥ṇīṣva
_iha
vinā
_asya
jīvitaṃ
dadāni
te
sarvam
anindite
varam
/
՚
Verse: 26
{Sāvitry
uvāca}
Halfverse: a
cyutaḥ
svarājyād
vanavāsam
āśrito
;
vinaṣṭa
cakṣuḥ
śvaṣuro
mamāśrame
cyutaḥ
sva-rājyād
vana-vāsam
āśrito
vinaṣṭa
cakṣuḥ
śvaṣuro
mama
_āśrame
/
Halfverse: c
sa
labdʰacakṣur
balavān
bʰaven
nr̥pas
;
tava
prasādāj
jvalanārkasaṃnibʰaḥ
sa
labdʰa-cakṣur
balavān
bʰaven
nr̥pas
tava
prasādāj
jvalana
_arka-saṃnibʰaḥ
/
՚
Verse: 27
{Yama
uvāca}
Halfverse: a
dadāni
te
sarvam
anindite
varaṃ
;
yatʰā
tvayoktaṃ
bʰavitā
ca
tat
tatʰā
dadāni
te
sarvam
anindite
varaṃ
yatʰā
tvayā
_uktaṃ
bʰavitā
ca
tat
tatʰā
/
ՙ
Halfverse: c
tavādʰvanā
glānim
ivopalakṣaye
;
nivarta
gaccʰasva
na
te
śramo
bʰavet
tava
_adʰvanā
glānim
iva
_upalakṣaye
nivarta
gaccʰasva
na
te
śramo
bʰavet
/
՚ՙ
Verse: 28
{Sāvitry
uvāca}
Halfverse: a
kutaḥ
śramo
bʰartr̥samīpato
hi
me
;
yato
hi
bʰartā
mama
sā
gatir
dʰruvā
{!}
kutaḥ
śramo
bʰartr̥-samīpato
hi
me
yato
hi
bʰartā
mama
sā
gatir
dʰruvā
/
ՙ
{!}
Halfverse: c
yataḥ
patiṃ
neṣyasi
tatra
me
gatiḥ
;
sureśa
bʰūyo
ca
vaco
nibodʰa
me
yataḥ
patiṃ
neṣyasi
tatra
me
gatiḥ
sura
_īśa
bʰūyo
ca
vacas
nibodʰa
me
/
՚
Verse: 29
Halfverse: a
satāṃ
sakr̥t
saṃgatam
īpsitaṃ
paraṃ
;
tataḥ
paraṃ
mitram
iti
pracakṣate
satāṃ
sakr̥t
saṃgatam
īpsitaṃ
paraṃ
tataḥ
paraṃ
mitram
iti
pracakṣate
/
Halfverse: c
na
cāpʰalaṃ
satpuruṣeṇa
saṃgataṃ
;
tataḥ
satāṃ
saṃnivaset
samāgame
na
ca
_apʰalaṃ
sat-puruṣeṇa
saṃgataṃ
tataḥ
satāṃ
saṃnivaset
samāgame
/
՚
Verse: 30
{Yama
uvāca}
Halfverse: a
mano
'nukūlaṃ
budʰa
buddʰivardʰanaṃ
;
tvayāham
ukto
vacanaṃ
hitāśrayam
mano
_anukūlaṃ
budʰa
buddʰi-vardʰanaṃ
tvayā
_aham
ukto
vacanaṃ
hita
_āśrayam
/
ՙ
Halfverse: c
vinā
punaḥ
satyavato
'sya
jīvitaṃ
;
varaṃ
dvitīyaṃ
varayasva
bʰāmini
vinā
punaḥ
satyavato
_asya
jīvitaṃ
varaṃ
dvitīyaṃ
varayasva
bʰāmini
/
՚30
Verse: 31
{Sāvitry
uvāca}
Halfverse: a
hr̥taṃ
purā
me
śvaśurasya
dʰīmataḥ
;
svam
eva
rājyaṃ
sa
labʰeta
pārtʰivaḥ
hr̥taṃ
purā
me
śvaśurasya
dʰīmataḥ
svam
eva
rājyaṃ
sa
labʰeta
pārtʰivaḥ
/
Halfverse: c
jahyāt
svadʰarmaṃ
na
ca
me
gurur
;
yatʰā
dvitīyam
etaṃ
varayāmi
te
varam
jahyāt
sva-dʰarmaṃ
na
ca
me
gurur
yatʰā
dvitīyam
etaṃ
varayāmi
te
varam
/
՚
Verse: 32
{Yama
uvāca}
Halfverse: a
svam
eva
rājyaṃ
pratipatsyate
'cirān
;
na
ca
svadʰarmāt
parihāsyate
nr̥paḥ
svam
eva
rājyaṃ
pratipatsyate
_acirān
na
ca
sva-dʰarmāt
parihāsyate
nr̥paḥ
/
Halfverse: c
kr̥tena
kāmena
mayā
nr̥pātmaje
;
nivarta
gaccʰasva
na
te
śramo
bʰavet
kr̥tena
kāmena
mayā
nr̥pa
_ātmaje
nivarta
gaccʰasva
na
te
śramo
bʰavet
/
՚
Verse: 33
{Sāvitry
uvāca}
Halfverse: a
prajās
tvayemā
niyamena
saṃyatā
;
niyamya
caitā
nayase
na
kāmayā
prajās
tvayā
_imā
niyamena
saṃyatā
niyamya
ca
_etā
nayase
na
kāmayā
/
Halfverse: c
ato
yamatvaṃ
tava
deva
viśrutaṃ
;
nibodʰa
cemāṃ
giram
īritāṃ
mayā
ato
yamatvaṃ
tava
deva
viśrutaṃ
nibodʰa
ca
_imāṃ
giram
īritāṃ
mayā
/
՚ՙ
Verse: 34
Halfverse: a
adrohaḥ
sarvabʰūteṣu
karmaṇā
manasā
girā
adrohaḥ
sarva-bʰūteṣu
karmaṇā
manasā
girā
/
Halfverse: c
anugrahaś
ca
dānaṃ
ca
satāṃ
dʰarmaḥ
sanātanaḥ
anugrahaś
ca
dānaṃ
ca
satāṃ
dʰarmaḥ
sanātanaḥ
/
՚
Verse: 35
Halfverse: a
evaṃ
prāyo
ca
loko
'yaṃ
manuṣyāḥ
śaktipeśalāḥ
evaṃ
prāyo
ca
loko
_ayaṃ
manuṣyāḥ
śakti-peśalāḥ
/
Halfverse: c
santas
tv
evāpy
amitreṣu
dayāṃ
prāpteṣu
kurvate
santas
tv
eva
_apy
amitreṣu
dayāṃ
prāpteṣu
kurvate
/
՚
Verse: 36
{Yama
uvāca}
Halfverse: a
pipāsitasyeva
yatʰā
bʰavet
payas
;
tatʰā
tvayā
vākyam
idaṃ
samīritam
pipāsitasya
_iva
yatʰā
bʰavet
payas
tatʰā
tvayā
vākyam
idaṃ
samīritam
/
Halfverse: c
vinā
punaḥ
satyavato
'sya
jīvitaṃ
;
varaṃ
vr̥ṇīṣveha
śubʰe
yad
iccʰasi
vinā
punaḥ
satyavato
_asya
jīvitaṃ
varaṃ
vr̥ṇīṣva
_iha
śubʰe
yad
iccʰasi
/
՚
Verse: 37
{Sāvitry
uvāca}
Halfverse: a
mamānapatyaḥ
pr̥tʰivīpatiḥ
pitā
;
bʰavet
pituḥ
putraśataṃ
mamaurasam
mama
_anapatyaḥ
pr̥tʰivī-patiḥ
pitā
bʰavet
pituḥ
putra-śataṃ
mama
_aurasam
/
q
Halfverse: c
kulasya
saṃtānakaraṃ
ca
yad
bʰavet
;
tr̥tīyam
etaṃ
varayāmi
te
varam
kulasya
saṃtāna-karaṃ
ca
yad
bʰavet
tr̥tīyam
etaṃ
varayāmi
te
varam
/
՚
Verse: 38
{Yama
uvāca}
Halfverse: a
kulasya
saṃtānakaraṃ
suvarcasaṃ
;
śataṃ
sutānāṃ
pitur
astu
te
śubʰe
kulasya
saṃtāna-karaṃ
suvarcasaṃ
śataṃ
sutānāṃ
pitur
astu
te
śubʰe
/
Halfverse: c
kr̥tena
kāmena
narādʰipātmaje
;
nivarta
dūraṃ
hi
patʰas
tvam
āgatā
kr̥tena
kāmena
nara
_adʰipa
_ātmaje
nivarta
dūraṃ
hi
patʰas
tvam
āgatā
/
՚
Verse: 39
{Sāvitry
uvāca}
Halfverse: a
na
dūram
etan
mama
bʰartr̥saṃnidʰau
;
mano
hi
me
dūrataraṃ
pradʰāvati
{!}
na
dūram
etan
mama
bʰartr̥-saṃnidʰau
mano
hi
me
dūrataraṃ
pradʰāvati
/
ՙ
{!}
Halfverse: c
tatʰā
vrajann
eva
giraṃ
samudyatāṃ
;
mayocyamānāṃ
śr̥ṇu
bʰūya
eva
ca
tatʰā
vrajann
eva
giraṃ
samudyatāṃ
mayā
_ucyamānāṃ
śr̥ṇu
bʰūya\
eva
ca
/
՚ՙq
Verse: 40
Halfverse: a
vivasvatas
tvaṃ
tanayaḥ
pratāpavāṃs
;
tato
hi
vaivasvata
ucyase
budʰaiḥ
vivasvatas
tvaṃ
tanayaḥ
pratāpavāṃs
tato
hi
vaivasvata\
ucyase
budʰaiḥ
/
ՙ
Halfverse: c
śamena
dʰarmeṇa
ca
rañjitāḥ
prajās
;
tatas
taveheśvara
dʰarmarājatā
śamena
dʰarmeṇa
ca
rañjitāḥ
prajās
tatas
tava
_iha
_īśvara
dʰarma-rājatā
/
՚40
Verse: 41
Halfverse: a
ātmany
api
na
viśvāsas
tāvān
bʰavati
satsu
yaḥ
ātmany
api
na
viśvāsas
tāvān
bʰavati
satsu
yaḥ
/
Halfverse: c
tasmāt
satsu
viśeṣeṇa
sarvaḥ
praṇayam
iccʰati
tasmāt
satsu
viśeṣeṇa
sarvaḥ
praṇayam
iccʰati
/
՚
Verse: 42
Halfverse: a
sauhr̥dāt
sarvabʰūtānāṃ
viśvāso
nāma
jāyate
sauhr̥dāt
sarva-bʰūtānāṃ
viśvāso
nāma
jāyate
/
Halfverse: c
tasmāt
satsu
viśeṣeṇa
viśvāsaṃ
kurute
janaḥ
tasmāt
satsu
viśeṣeṇa
viśvāsaṃ
kurute
janaḥ
/
՚
Verse: 43
{Yama
uvāca}
Halfverse: a
udahr̥taṃ
te
vacanaṃ
yad
aṅgane
;
śubʰe
na
tādr̥k
tvadr̥te
mayā
śrutam
udahr̥taṃ
te
vacanaṃ
yad
aṅgane
śubʰe
na
tādr̥k
tvat-r̥te
mayā
śrutam
/
Halfverse: c
anena
tuṣṭo
'smi
vināsya
jīvitaṃ
;
varaṃ
caturtʰaṃ
varayasva
gaccʰa
ca
anena
tuṣṭo
_asmi
vinā
_asya
jīvitaṃ
varaṃ
caturtʰaṃ
varayasva
gaccʰa
ca
/
՚
Verse: 44
{Sāvitry
uvāca}
Halfverse: a
mamātmajaṃ
satyavatas
tatʰaurasaṃ
;
bʰaved
ubʰābʰyām
iha
yat
kulodvaham
mama
_ātmajaṃ
satyavatas
tatʰā
_aurasaṃ
bʰaved
ubʰābʰyām
iha
yat
kula
_udvaham
/
Halfverse: c
śataṃ
sutānāṃ
balavīryaśālinām
;
idaṃ
caturtʰaṃ
varayāmi
te
varam
śataṃ
sutānāṃ
bala-vīrya-śālinām
idaṃ
caturtʰaṃ
varayāmi
te
varam
/
՚
Verse: 45
{Yama
uvāca}
Halfverse: a
śataṃ
sutānāṃ
balavīryaśālināṃ
;
bʰaviṣyati
prītikaraṃ
tavābale
śataṃ
sutānāṃ
bala-vīrya-śālināṃ
bʰaviṣyati
prīti-karaṃ
tava
_abale
/
Halfverse: c
pariśramas
te
na
bʰaven
nr̥pātmaje
;
nivarta
dūraṃ
hi
patʰas
tvam
āgatā
pariśramas
te
na
bʰaven
nr̥pa
_ātmaje
nivarta
dūraṃ
hi
patʰas
tvam
āgatā
/
՚
Verse: 46
{Sāvitry
uvāca}
Halfverse: a
satāṃ
sadā
śāśvatī
dʰarmavr̥ttiḥ
;
santo
na
sīdanti
na
ca
vyatʰanti
satāṃ
sadā
śāśvatī
dʰarma-vr̥ttiḥ
santo
na
sīdanti
na
ca
vyatʰanti
/
Halfverse: c
satāṃ
sadbʰir
nāpʰalaḥ
saṃgamo
'sti
;
sad
bʰyo
bʰayaṃ
nānuvartanti
santaḥ
satāṃ
sadbʰir
na
_apʰalaḥ
saṃgamo
_asti
sat
bʰyo
bʰayaṃ
na
_anuvartanti
santaḥ
/
՚
Verse: 47
Halfverse: a
santo
hi
satyena
nayanti
sūryaṃ
;
santo
bʰūmiṃ
tapasā
dʰārayanti
santo
hi
satyena
nayanti
sūryaṃ
santo
bʰūmiṃ
tapasā
dʰārayanti
/
Halfverse: c
santo
gatir
bʰūtabʰavyasya
rājan
;
satāṃ
madʰye
nāvasīdanti
santaḥ
santo
gatir
bʰūta-bʰavyasya
rājan
satāṃ
madʰye
na
_avasīdanti
santaḥ
/
՚
Verse: 48
Halfverse: a
ārya
juṣṭam
idaṃ
vr̥ttam
iti
vijñāya
śāśvatam
ārya
juṣṭam
idaṃ
vr̥ttam
iti
vijñāya
śāśvatam
/
Halfverse: c
santaḥ
parārtʰaṃ
kurvāṇā
nāvekṣante
pratikriyām
santaḥ
para
_artʰaṃ
kurvāṇā
na
_avekṣante
pratikriyām
/
՚
Verse: 49
Halfverse: a
na
ca
prasādaḥ
satpuruṣeṣu
mogʰo
;
na
cāpy
artʰo
naśyati
nāpi
mānaḥ
na
ca
prasādaḥ
sat-puruṣeṣu
mogʰo
na
ca
_apy
artʰo
naśyati
na
_api
mānaḥ
/
q
Halfverse: c
yasmād
etan
niyataṃ
satsu
nityaṃ
;
tasmāt
santo
rakṣitāro
bʰavanti
yasmād
etan
niyataṃ
satsu
nityaṃ
tasmāt
santo
rakṣitāro
bʰavanti
/
՚
Verse: 50
{Yama
uvāca}
Halfverse: a
yatʰā
yatʰā
bʰāṣasi
dʰarmasaṃhitaṃ
;
mano
'nukūlaṃ
supadaṃ
mahārtʰavat
yatʰā
yatʰā
bʰāṣasi
dʰarma-saṃhitaṃ
mano
_anukūlaṃ
supadaṃ
mahā
_artʰavat
/
ՙ
Halfverse: c
tatʰā
tatʰā
me
tvayi
bʰaktir
uttamā
;
varaṃ
vr̥ṇīṣvāpratimaṃ
yatavrate
tatʰā
tatʰā
me
tvayi
bʰaktir
uttamā
varaṃ
vr̥ṇīṣva
_apratimaṃ
yata-vrate
/
՚50
Verse: 51
{Sāvitry
uvāca}
Halfverse: a
na
te
'pavargaḥ
sukr̥tād
vinākr̥tas
;
tatʰā
yatʰānyeṣu
vareṣu
mānada
na
te
_apavargaḥ
sukr̥tād
vinā-kr̥tas
tatʰā
yatʰā
_anyeṣu
vareṣu
mānada
/
Halfverse: c
varaṃ
vr̥ṇe
jīvatu
satyavān
ayaṃ
;
yatʰā
mr̥tā
hy
evam
ahaṃ
vinā
patim
varaṃ
vr̥ṇe
jīvatu
satyavān
ayaṃ
yatʰā
mr̥tā
hy
evam
ahaṃ
vinā
patim
/
՚
Verse: 52
Halfverse: a
na
kāmaye
bʰartr̥vinākr̥tā
sukʰaṃ
;
na
kāmaye
bʰartr̥vinākr̥tā
divam
na
kāmaye
bʰartr̥-vinā-kr̥tā
sukʰaṃ
na
kāmaye
bʰartr̥-vinā-kr̥tā
divam
/
Halfverse: c
na
kāmaye
bʰartr̥vinākr̥tā
śriyaṃ
;
na
bʰartr̥hīnā
vyavasāmi
jīvitum
na
kāmaye
bʰartr̥-vinā-kr̥tā
śriyaṃ
na
bʰartr̥-hīnā
vyavasāmi
jīvitum
/
՚
Verse: 53
Halfverse: a
varātisargaḥ
śataputratā
mama
;
tvayaiva
datto
hriyate
ca
me
patiḥ
vara
_atisargaḥ
śata-putratā
mama
tvayā
_eva
datto
hriyate
ca
me
patiḥ
/
Halfverse: c
varaṃ
vr̥ṇe
jīvatu
satyavān
ayaṃ
;
tavaiva
satyaṃ
vacanaṃ
bʰaviṣyati
varaṃ
vr̥ṇe
jīvatu
satyavān
ayaṃ
tava
_eva
satyaṃ
vacanaṃ
bʰaviṣyati
/
՚
Verse: 54
{Mārkaṇḍeya
uvāca}
Halfverse: a
tatʰety
uktvā
tu
tān
pāśān
muktvā
vaivasvato
yamaḥ
tatʰā
_ity
uktvā
tu
tān
pāśān
muktvā
vaivasvato
yamaḥ
/
Halfverse: c
dʰarmarājaḥ
prahr̥ṣṭātmā
sāvitrīm
idam
abravīt
dʰarma-rājaḥ
prahr̥ṣṭa
_ātmā
sāvitrīm
idam
abravīt
/
՚ՙ
Verse: 55
Halfverse: a
eṣa
bʰadre
mayā
mukto
bʰartā
te
kulanandini
eṣa
bʰadre
mayā
mukto
bʰartā
te
kula-nandini/
ՙ
Halfverse: c
arogas
tava
neyaś
ca
siddʰārtʰaś
ca
bʰaviṣyati
arogas
tava
neyaś
ca
siddʰa
_artʰaś
ca
bʰaviṣyati
/
՚
Verse: 56
Halfverse: a
caturvarṣa
śataṃ
cāyus
tvayā
sārdʰam
avāpsyati
catur-varṣa
śataṃ
ca
_āyus
tvayā
sārdʰam
avāpsyati
/
Halfverse: c
iṣṭvā
yajñaiś
ca
dʰarmeṇa
kʰyātiṃ
loke
gamiṣyati
iṣṭvā
yajñaiś
ca
dʰarmeṇa
kʰyātiṃ
loke
gamiṣyati
/
՚
Verse: 57
Halfverse: a
tvayi
putraśataṃ
caiva
satyavāñ
janayiṣyati
tvayi
putra-śataṃ
ca
_eva
satyavān
janayiṣyati
/
Halfverse: c
te
cāpi
sarve
rājānaḥ
kṣatriyāḥ
putrapautriṇaḥ
te
ca
_api
sarve
rājānaḥ
kṣatriyāḥ
putra-pautriṇaḥ
/
Halfverse: e
kʰyātās
tvan
nāmadʰeyāś
ca
bʰaviṣyantīha
śāśvatāḥ
kʰyātās
tvat
nāmadʰeyāś
ca
bʰaviṣyanti
_iha
śāśvatāḥ
/
՚
Verse: 58
Halfverse: a
pituś
ca
te
putraśataṃ
bʰavitā
tava
mātari
pituś
ca
te
putra-śataṃ
bʰavitā
tava
mātari
/
ՙ
Halfverse: c
mālavyāṃ
mālavā
nāma
śāśvatāḥ
putrapautriṇaḥ
mālavyāṃ
mālavā
nāma
śāśvatāḥ
putra-pautriṇaḥ
/
ՙ
Halfverse: e
bʰrātaras
te
bʰaviṣyanti
kṣatriyās
tridaśopamāḥ
bʰrātaras
te
bʰaviṣyanti
kṣatriyās
tridaśa
_upamāḥ
/
՚
Verse: 59
Halfverse: a
evaṃ
tasyai
varaṃ
dattvā
dʰarmarājaḥ
pratāpavān
evaṃ
tasyai
varaṃ
dattvā
dʰarma-rājaḥ
pratāpavān
/
Halfverse: c
nivartayitvā
sāvitrīṃ
svam
eva
bʰavanaṃ
yayau
nivartayitvā
sāvitrīṃ
svam
eva
bʰavanaṃ
yayau
/
՚
Verse: 60
Halfverse: a
sāvitry
api
yame
yāte
bʰartāraṃ
pratilabʰya
ca
sāvitry
api
yame
yāte
bʰartāraṃ
pratilabʰya
ca
/
Halfverse: c
jagāma
tatra
yatrāsyā
bʰartuḥ
śāvaṃ
kalevaram
jagāma
tatra
yatra
_asyā
bʰartuḥ
śāvaṃ
kalevaram
/
՚60
Verse: 61
Halfverse: a
sā
bʰūmau
prekṣya
bʰartāram
upasr̥tyopagūhya
ca
sā
bʰūmau
prekṣya
bʰartāram
upasr̥tya
_upagūhya
ca
/
ՙ
Halfverse: c
utsaṅge
śira
āropya
bʰūmāv
upaviveśa
ha
utsaṅge
śira\
āropya
bʰūmāv
upaviveśa
ha
/
՚ՙ
Verse: 62
Halfverse: a
saṃjñāṃ
ca
satyavām̐l
labdʰvā
sāvitrīm
abʰyabʰāṣata
saṃjñāṃ
ca
satyavām̐l
labdʰvā
sāvitrīm
abʰyabʰāṣata
/
Halfverse: c
proṣyāgata
iva
premṇā
punaḥ
punar
udīkṣya
vai
proṣya
_āgata\
iva
premṇā
punaḥ
punar
udīkṣya
vai
/
՚ՙ
Verse: 63
{Satyavān
uvāca}
Halfverse: a
suciraṃ
bata
supto
'smi
kimartʰaṃ
nāvabodʰitaḥ
suciraṃ
bata
supto
_asmi
kim-artʰaṃ
na
_avabodʰitaḥ
/
Halfverse: c
kva
cāsau
puruṣaḥ
śyāmo
yo
'sau
māṃ
saṃcakarṣa
ha
kva
ca
_asau
puruṣaḥ
śyāmo
yo
_asau
māṃ
saṃcakarṣa
ha
/
՚
Verse: 64
{Sāvitry
uvāca}
Halfverse: a
suciraṃ
bata
supto
'si
mamāṅke
puruṣarṣabʰa
suciraṃ
bata
supto
_asi
mama
_aṅke
puruṣa-r̥ṣabʰa
/
Halfverse: c
gataḥ
sa
bʰagavān
devaḥ
prajā
saṃyamano
yamaḥ
gataḥ
sa
bʰagavān
devaḥ
prajā
saṃyamano
yamaḥ
/
՚
Verse: 65
Halfverse: a
viśrānto
'si
mahābʰāga
vinidraś
ca
nr̥pātmaja
viśrānto
_asi
mahā-bʰāga
vinidraś
ca
nr̥pa
_ātmaja
/
Halfverse: c
yadi
śakyaṃ
samuttiṣṭʰa
vigāḍʰāṃ
paśya
śarvarīm
yadi
śakyaṃ
samuttiṣṭʰa
vigāḍʰāṃ
paśya
śarvarīm
/
՚
Verse: 66
{Mārkaṇḍeya
uvāca}
Halfverse: a
upalabʰya
tataḥ
saṃjñāṃ
sukʰasupta
ivottʰitaḥ
upalabʰya
tataḥ
saṃjñāṃ
sukʰa-supta\
iva
_uttʰitaḥ
/
ՙ
Halfverse: c
diśaḥ
sarvā
vanāntāṃś
ca
nirīkṣyovāca
satyavān
diśaḥ
sarvā
vana
_antāṃś
ca
nirīkṣya
_uvāca
satyavān
/
՚
Verse: 67
Halfverse: a
pʰalāhāro
'smi
niṣkrāntas
tvayā
saha
sumadʰyame
pʰala
_āhāro
_asmi
niṣkrāntas
tvayā
saha
sumadʰyame
/
Halfverse: c
tataḥ
pāṭayataḥ
kāṣṭʰaṃ
śiraso
me
rujābʰavat
tataḥ
pāṭayataḥ
kāṣṭʰaṃ
śiraso
me
rujā
_abʰavat
/
՚
Verse: 68
Halfverse: a
śiro
'bʰitāpa
saṃtaptaḥ
stʰātuṃ
ciram
aśaknuvan
śiro
_abʰitāpa
saṃtaptaḥ
stʰātuṃ
ciram
aśaknuvan
/
ՙ
Halfverse: c
tavotsaṅge
prasupto
'ham
iti
sarvaṃ
smare
śubʰe
tava
_utsaṅge
prasupto
_aham
iti
sarvaṃ
smare
śubʰe
/
՚
Verse: 69
Halfverse: a
tvayopagūḍʰasya
ca
me
nidrayāpahr̥taṃ
manaḥ
tvayā
_upagūḍʰasya
ca
me
nidrayā
_apahr̥taṃ
manaḥ
/
Halfverse: c
tato
'paśyaṃ
tamo
gʰoraṃ
puruṣaṃ
ca
mahaujasam
tato
_apaśyaṃ
tamo
gʰoraṃ
puruṣaṃ
ca
mahā
_ojasam
/
՚
Verse: 70
Halfverse: a
tad
yadi
tvaṃ
vijānāsi
kiṃ
tad
brūhi
sumadʰyame
tad
yadi
tvaṃ
vijānāsi
kiṃ
tad
brūhi
sumadʰyame
/
Halfverse: c
svapno
me
yadi
vā
dr̥ṣṭo
yadi
vā
satyam
eva
tat
svapno
me
yadi
vā
dr̥ṣṭo
yadi
vā
satyam
eva
tat
/
՚70
Verse: 71
Halfverse: a
tam
uvācātʰa
sāvitrī
rajanī
vyavagāhate
tam
uvāca
_atʰa
sāvitrī
rajanī
vyavagāhate/
Halfverse: c
śvaste
sarvaṃ
yatʰāvr̥ttam
ākʰyāsyāmi
nr̥pātmaja
śvaste
sarvaṃ
yatʰā-vr̥ttam
ākʰyāsyāmi
nr̥pa
_ātmaja
/
՚
Verse: 72
Halfverse: a
uttʰiṣṭʰottiṣṭʰa
bʰadraṃ
te
pitarau
paśya
suvrata
uttʰiṣṭʰa
_uttiṣṭʰa
bʰadraṃ
te
pitarau
paśya
suvrata
/
Halfverse: c
vigāḍʰā
rajanī
ceyaṃ
nivr̥ttaś
ca
divākaraḥ
vigāḍʰā
rajanī
ca
_iyaṃ
nivr̥ttaś
ca
divākaraḥ
/
՚
Verse: 73
Halfverse: a
naktaṃcarāś
caranty
ete
hr̥ṣṭāḥ
krūrābʰibʰāṣiṇaḥ
naktaṃ-carāś
caranty
ete
hr̥ṣṭāḥ
krūra
_abʰibʰāṣiṇaḥ
/
Halfverse: c
śrūyante
parṇaśabdāś
ca
mr̥gāṇāṃ
caratāṃ
vane
śrūyante
parṇa-śabdāś
ca
mr̥gāṇāṃ
caratāṃ
vane
/
՚
Verse: 74
Halfverse: a
etāḥ
śivā
gʰoranādā
diśaṃ
dakṣiṇapaścimām
etāḥ
śivā
gʰora-nādā
diśaṃ
dakṣiṇa-paścimām
/
Halfverse: c
āstʰāya
viruvanty
ugrāḥ
kampayantyo
mano
mama
āstʰāya
viruvanty
ugrāḥ
kampayantyo
mano
mama
/
՚ՙ
Verse: 75
{Satyavān
uvāca}
Halfverse: a
vanaṃ
pratibʰayākāraṃ
gʰanena
tamasā
vr̥tam
vanaṃ
pratibʰaya
_ākāraṃ
gʰanena
tamasā
vr̥tam
/
ՙ
Halfverse: c
na
vijñāsyasi
pantʰānaṃ
gantuṃ
caiva
na
śakṣyasi
na
vijñāsyasi
pantʰānaṃ
gantuṃ
caiva
na
śakṣyasi
/
՚
Verse: 76
{Sāvitry
uvāca}
Halfverse: a
asminn
adya
vane
dagdʰe
śuṣkavr̥kṣaḥ
stʰito
jvalan
asminn
adya
vane
dagdʰe
śuṣka-vr̥kṣaḥ
stʰito
jvalan
/
Halfverse: c
vāyunā
dʰamyamāno
'gnir
dr̥śyate
'tra
kva
cit
kva
cit
vāyunā
dʰamyamāno
_agnir
dr̥śyate
_atra
kvacit
kvacit
/
՚
Verse: 77
Halfverse: a
tato
'gnim
ānayitveha
jvālayiṣyāmi
sarvataḥ
tato
_agnim
ānayitvā
_iha
jvālayiṣyāmi
sarvataḥ
/
Halfverse: c
kāṣṭʰānīmāni
santīha
jahi
saṃtāpam
ātmanaḥ
kāṣṭʰāni
_imāni
santi
_iha
jahi
saṃtāpam
ātmanaḥ
/
՚
Verse: 78
Halfverse: a
yadi
notsahase
gantuṃ
sarujaṃ
tvābʰilakṣaye
yadi
na
_utsahase
gantuṃ
sarujaṃ
tvā
_abʰilakṣaye
/
Halfverse: c
na
ca
jñāsyasi
pantʰānaṃ
tamasā
saṃvr̥te
vane
na
ca
jñāsyasi
pantʰānaṃ
tamasā
saṃvr̥te
vane
/
՚
Verse: 79
Halfverse: a
śvaḥprabʰāte
vane
dr̥śye
yāsyāvo
'numate
tava
śvaḥ-prabʰāte
vane
dr̥śye
yāsyāvo
_anumate
tava
/
Halfverse: c
vasāveha
kṣapām
etāṃ
rucitaṃ
yadi
te
'nagʰa
vasāva
_iha
kṣapām
etāṃ
rucitaṃ
yadi
te
_anagʰa
/
՚
Verse: 80
{Satyavān
uvāca}
Halfverse: a
śiro
rujā
nivr̥ttā
me
svastʰāny
aṅgāni
lakṣaye
śiro
rujā
nivr̥ttā
me
svastʰāny
aṅgāni
lakṣaye
/
Halfverse: c
mātā
pitr̥bʰyām
iccʰāmi
saṃgamaṃ
tvatprasādajam
mātā
pitr̥bʰyām
iccʰāmi
saṃgamaṃ
tvat-prasādajam
/
՚80
Verse: 81
Halfverse: a
na
kadā
cid
vikāle
hi
gatapūrvo
mayāśramaḥ
na
kadācid
vikāle
hi
gata-pūrvo
mayā
_āśramaḥ
/
Halfverse: c
anāgatāyāṃ
saṃdʰyāyāṃ
mātā
me
praruṇaddʰi
mām
anāgatāyāṃ
saṃdʰyāyāṃ
mātā
me
praruṇaddʰi
mām
/
՚
Verse: 82
Halfverse: a
divāpi
mayi
niṣkrānte
saṃtapyete
gurū
mama
divā
_api
mayi
niṣkrānte
saṃtapyete
gurū
mama
/
Halfverse: c
vicinoti
ca
māṃ
tātaḥ
sahaivāśramavāsibʰiḥ
vicinoti
ca
māṃ
tātaḥ
saha
_eva
_āśrama-vāsibʰiḥ
/
՚
Verse: 83
Halfverse: a
mātrā
pitrā
ca
subʰr̥śaṃ
duḥkʰitābʰyām
ahaṃ
purā
mātrā
pitrā
ca
subʰr̥śaṃ
duḥkʰitābʰyām
ahaṃ
purā
/
ՙ
Halfverse: c
upālabdʰaḥ
subahuśaś
cireṇāgaccʰasīti
ha
upālabdʰaḥ
subahuśaś
cireṇa
_āgaccʰasi
_iti
ha
/
՚ՙ
Verse: 84
Halfverse: a
kā
tv
avastʰā
tayor
adya
madartʰam
iti
cintaye
kā
tv
avastʰā
tayor
adya
mad-artʰam
iti
cintaye
/
Halfverse: c
tayor
adr̥śye
mayi
ca
mahad
duḥkʰaṃ
bʰaviṣyati
tayor
adr̥śye
mayi
ca
mahad
duḥkʰaṃ
bʰaviṣyati
/
՚
Verse: 85
Halfverse: a
purā
mām
ūcatuś
caiva
rātrāv
asrāyamāṇakau
purā
mām
ūcatuś
caiva
rātrāv
asrāyamāṇakau
/
ՙ
Halfverse: c
bʰr̥śaṃ
suduḥkʰitau
vr̥ddʰau
bahuśaḥ
prītisaṃyutau
bʰr̥śaṃ
suduḥkʰitau
vr̥ddʰau
bahuśaḥ
prīti-saṃyutau
/
՚
Verse: 86
Halfverse: a
tvayā
hīnau
na
jīvāva
muhūrtam
api
putraka
tvayā
hīnau
na
jīvāva
muhūrtam
api
putraka
/
Halfverse: c
yāvad
dʰariṣyase
putra
tāvan
nau
jīvitaṃ
dʰruvam
yāvad
dʰariṣyase
putra
tāvan
nau
jīvitaṃ
dʰruvam
/
՚
Verse: 87
Halfverse: a
vr̥ddʰayor
andʰayor
yaṣṭis
tvayi
vaṃśaḥ
pratiṣṭʰitaḥ
vr̥ddʰayor
andʰayor
yaṣṭis
tvayi
vaṃśaḥ
pratiṣṭʰitaḥ
/
Halfverse: c
tvayi
piṇḍaś
ca
kīrtiś
ca
saṃtānaṃ
cāvayor
iti
tvayi
piṇḍaś
ca
kīrtiś
ca
saṃtānaṃ
ca
_āvayor
iti
/
՚
Verse: 88
Halfverse: a
mātā
vr̥ddʰā
pitā
vr̥ddʰas
tayor
yaṣṭir
ahaṃ
kila
mātā
vr̥ddʰā
pitā
vr̥ddʰas
tayor
yaṣṭir
ahaṃ
kila
/
ՙ
Halfverse: c
tau
rātrau
mām
apaśyantau
kām
avastʰāṃ
gamiṣyataḥ
tau
rātrau
mām
apaśyantau
kām
avastʰāṃ
gamiṣyataḥ
/
՚ՙ
Verse: 89
Halfverse: a
nidrāyāś
cābʰyasūyāmi
yasyā
hetoḥ
pitā
mama
nidrāyāś
ca
_abʰyasūyāmi
yasyā
hetoḥ
pitā
mama
/
ՙ
Halfverse: c
mātā
ca
saṃśayaṃ
prāptā
matkr̥te
'napakāriṇī
mātā
ca
saṃśayaṃ
prāptā
mat-kr̥te
_anapakāriṇī
/
՚ՙ
Verse: 90
Halfverse: a
ahaṃ
ca
saṃśayaṃ
prāptaḥ
kr̥ccʰrām
āpadam
āstʰitaḥ
ahaṃ
ca
saṃśayaṃ
prāptaḥ
kr̥ccʰrām
āpadam
āstʰitaḥ
/
Halfverse: c
mātā
pitr̥bʰyāṃ
hi
vinā
nāhaṃ
jīvitum
utsahe
mātā
pitr̥bʰyāṃ
hi
vinā
na
_ahaṃ
jīvitum
utsahe
/
՚90
Verse: 91
Halfverse: a
vyaktam
ākulayā
buddʰyā
prajñā
cakṣuḥ
pitā
mama
vyaktam
ākulayā
buddʰyā
prajñā
cakṣuḥ
pitā
mama
/
ՙ
Halfverse: c
ekaikam
asyāṃ
velāyāṃ
pr̥ccʰaty
āśramavāsinam
eka
_ekam
asyāṃ
velāyāṃ
pr̥ccʰaty
āśrama-vāsinam
/
՚
Verse: 92
Halfverse: a
nātmānam
anuśocāmi
yatʰāhaṃ
pitaraṃ
śubʰe
na
_ātmānam
anuśocāmi
yatʰā
_ahaṃ
pitaraṃ
śubʰe
/
Halfverse: c
bʰartāraṃ
cāpy
anugatāṃ
mātaraṃ
paridurbalām
bʰartāraṃ
ca
_apy
anugatāṃ
mātaraṃ
paridurbalām
/
՚
Verse: 93
Halfverse: a
matkr̥tena
hi
tāv
adya
saṃtāpaṃ
param
eṣyataḥ
mat-kr̥tena
hi
tāv
adya
saṃtāpaṃ
param
eṣyataḥ
/
Halfverse: c
jīvantāv
anujīvāmi
bʰartavyau
tau
mayeti
ha
jīvantāv
anujīvāmi
bʰartavyau
tau
mayā
_iti
ha
/
Halfverse: e
tayoḥ
priyaṃ
me
kartavyam
iti
jīvāmi
cāpy
aham
tayoḥ
priyaṃ
me
kartavyam
iti
jīvāmi
ca
_apy
aham
/
՚ՙ
Verse: 94
{Mārkaṇḍeya
uvāca}
Halfverse: a
evam
uktvā
sa
dʰarmātmā
guruvartī
gurupriyaḥ
evam
uktvā
sa
dʰarma
_ātmā
guru-vartī
guru-priyaḥ
/
Halfverse: c
uccʰritya
bāhū
duḥkʰārtaḥ
sasvaraṃ
praruroda
ha
uccʰritya
bāhū
duḥkʰa
_ārtaḥ
sasvaraṃ
praruroda
ha
/
՚
Verse: 95
Halfverse: a
tato
'bravīt
tatʰā
dr̥ṣṭvā
bʰartāraṃ
śokakarśitam
tato
_abravīt
tatʰā
dr̥ṣṭvā
bʰartāraṃ
śoka-karśitam
/
Halfverse: c
pramr̥jyāśrūṇi
netrābʰyāṃ
sāvitrī
dʰarmacāriṇī
pramr̥jya
_aśrūṇi
netrābʰyāṃ
sāvitrī
dʰarma-cāriṇī
/
՚
Verse: 96
Halfverse: a
yadi
me
'sti
tapas
taptaṃ
yadi
dattaṃ
hutaṃ
yadi
yadi
me
_asti
tapas
taptaṃ
yadi
dattaṃ
hutaṃ
yadi
/
Halfverse: c
śvaśrū
śvaśura
bʰartr̥̄ṇāṃ
mama
puṇyās
tu
śarvarī
śvaśrū
śvaśura
bʰartr̥̄ṇāṃ
mama
puṇyās
tu
śarvarī
/
՚
Verse: 97
Halfverse: a
na
smarāmy
uktapūrvāṃ
vai
svaireṣv
apy
anr̥tāṃ
giram
na
smarāmy
ukta-pūrvāṃ
vai
svaireṣv
apy
anr̥tāṃ
giram
/
Halfverse: c
tena
satyena
tāv
adya
dʰriyetāṃ
śvaśurau
mama
tena
satyena
tāv
adya
dʰriyetāṃ
śvaśurau
mama
/
՚
Verse: 98
{Satyavān
uvāca}
Halfverse: a
kāmaye
darśanaṃ
pitror
yāhi
sāvitri
māciram
kāmaye
darśanaṃ
pitror
yāhi
sāvitri
mā-ciram
/
Halfverse: c
purā
mātuḥ
pitur
vāpi
yadi
paśyāmi
vipriyam
purā
mātuḥ
pitur
vā
_api
yadi
paśyāmi
vipriyam
/
Halfverse: e
na
jīviṣye
varārohe
satyenātmānam
ālabʰe
na
jīviṣye
vara
_ārohe
satyena
_ātmānam
ālabʰe
/
՚
Verse: 99
Halfverse: a
yadi
dʰarme
ca
te
buddʰir
māṃ
cej
jīvantam
iccʰasi
yadi
dʰarme
ca
te
buddʰir
māṃ
cej
jīvantam
iccʰasi
/
Halfverse: c
mama
priyaṃ
vā
kartavyaṃ
gaccʰasvāśramam
antikāt
mama
priyaṃ
vā
kartavyaṃ
gaccʰasva
_āśramam
antikāt
/
՚
Verse: 100
{Mārkaṇḍeya
uvāca}
Halfverse: a
sāvitrī
tata
uttʰāya
keśān
saṃyamya
bʰāminī
sāvitrī
tata\
uttʰāya
keśān
saṃyamya
bʰāminī
/
ՙ
Halfverse: c
patim
uttʰāpayām
āsa
bāhubʰyāṃ
parigr̥hya
vai
patim
uttʰāpayāmāsa
bāhubʰyāṃ
parigr̥hya
vai
/
՚100
Verse: 101
Halfverse: a
uttʰāya
satyavāṃś
cāpi
pramr̥jyāṅgāni
pāṇinā
uttʰāya
satyavāṃś
ca
_api
pramr̥jya
_aṅgāni
pāṇinā
/
Halfverse: c
diśaḥ
sarvāḥ
samālokya
kaṭʰine
dr̥ṣṭim
ādadʰe
diśaḥ
sarvāḥ
samālokya
kaṭʰine
dr̥ṣṭim
ādadʰe
/
՚
Verse: 102
Halfverse: a
tam
uvācātʰa
sāvitrī
śvaḥ
pʰalānīha
neṣyasi
tam
uvāca
_atʰa
sāvitrī
śvaḥ
pʰalāni
_iha
neṣyasi
/
ՙ
Halfverse: c
yogakṣemārtʰam
etat
te
neṣyāmi
paraśuṃ
tv
aham
yoga-kṣema
_artʰam
etat
te
neṣyāmi
paraśuṃ
tv
aham
/
՚
Verse: 103
Halfverse: a
kr̥tvā
kaṭʰina
bʰāraṃ
sā
vr̥kṣaśākʰāvalambinam
kr̥tvā
kaṭʰina
bʰāraṃ
sā
vr̥kṣa-śākʰa
_avalambinam
/
Halfverse: c
gr̥hītvā
paraśuṃ
bʰartuḥ
sakāśaṃ
punar
āgamat
gr̥hītvā
paraśuṃ
bʰartuḥ
sakāśaṃ
punar
āgamat
/
՚
Verse: 104
Halfverse: a
vāme
skandʰe
tu
vāmorur
bʰartur
bāhuṃ
niveśya
sā
vāme
skandʰe
tu
vāma
_ūrur
bʰartur
bāhuṃ
niveśya
sā
/
Halfverse: c
dakṣiṇena
pariṣvajya
jagāma
mr̥du
gāminī
dakṣiṇena
pariṣvajya
jagāma
mr̥du
gāminī
/
՚
Verse: 105
{Satyavān
uvāca}
Halfverse: a
abʰyāsagamanād
bʰīru
pantʰāno
viditā
mama
abʰyāsa-gamanād
bʰīru
pantʰāno
viditā
mama
/
Halfverse: c
vr̥kṣāntarālokitayā
jyotsnayā
cāpi
lakṣaye
vr̥kṣa
_antara
_ālokitayā
jyotsnayā
ca
_api
lakṣaye
/
՚
Verse: 106
Halfverse: a
āgatau
svaḥ
patʰā
yena
pʰalāny
avacitāni
ca
āgatau
svaḥ
patʰā
yena
pʰalāny
avacitāni
ca
/
Halfverse: c
yatʰāgataṃ
śubʰe
gaccʰa
pantʰānaṃ
mā
vicāraya
yatʰā
_āgataṃ
śubʰe
gaccʰa
pantʰānaṃ
mā
vicāraya
/
՚
Verse: 107
Halfverse: a
palāśaṣaṇḍe
caitasmin
pantʰā
vyāvartate
dvidʰā
palāśa-ṣaṇḍe
ca
_etasmin
pantʰā
vyāvartate
dvidʰā
/
Halfverse: c
tasyottareṇa
yaḥ
pantʰās
tena
gaccʰa
tvarasva
ca
tasya
_uttareṇa
yaḥ
pantʰās
tena
gaccʰa
tvarasva
ca
/
Halfverse: e
svastʰo
'smi
balavān
asmi
didr̥kṣuḥ
pitarāv
ubʰau
svastʰo
_asmi
balavān
asmi
didr̥kṣuḥ
pitarāv
ubʰau
/
՚
Verse: 108
{Mārkaṇḍeya
uvāca}
Halfverse: a
bruvann
evaṃ
tvarāyuktaḥ
sa
prāyād
āśramaṃ
prati
bruvann
evaṃ
tvarā-yuktaḥ
sa
prāyād
āśramaṃ
prati
/
՚E108
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.