TITUS
Mahabharata
Part No. 578
Previous part

Chapter: 281 
Adhyāya 281


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
atʰa bʰāryā sahāyaḥ sapʰalāny   ādāya vīryavān
   
atʰa bʰāryā sahāyaḥ sa-pʰalāny   ādāya vīryavān /
Halfverse: c    
kaṭʰinaṃ pūrayām āsa   tataḥ kāṣṭʰāny apāṭayat
   
kaṭʰinaṃ pūrayāmāsa   tataḥ kāṣṭʰāny apāṭayat / ՚

Verse: 2 
Halfverse: a    
tasya pāṭayataḥ kāṣṭʰaṃ   svedo vai samajāyata
   
tasya pāṭayataḥ kāṣṭʰaṃ   svedo vai samajāyata /
Halfverse: c    
vyāyāmena ca tenāsya   jajñe śirasi vedanā
   
vyāyāmena ca tena_asya   jajñe śirasi vedanā / ՚

Verse: 3 
Halfverse: a    
so 'bʰigamya priyāṃ bʰāryām   uvāca śramapīḍitaḥ
   
so_abʰigamya priyāṃ bʰāryām   uvāca śrama-pīḍitaḥ /
Halfverse: c    
vyāyamena mamānena   jātā śirasi vedanā
   
vyāyamena mama_anena   jātā śirasi vedanā / ՚

Verse: 4 
Halfverse: a    
aṅgāni caiva sāvitri   hr̥dayaṃ dūyatīva ca
   
aṅgāni caiva sāvitri   hr̥dayaṃ dūyati_iva ca /
Halfverse: c    
asvastʰam iva cātmānaṃ   lakṣaye mita bʰāṣiṇi
   
asvastʰam iva ca_ātmānaṃ   lakṣaye mita bʰāṣiṇi / ՚

Verse: 5 
Halfverse: a    
śūlair iva śiro viddʰam   idaṃ saṃlakṣayāmy aham
   
śūlair iva śiro viddʰam   idaṃ saṃlakṣayāmy aham /
Halfverse: c    
tat svaptum iccʰe kalyāṇi   na stʰātuṃ śaktir asti me
   
tat svaptum iccʰe kalyāṇi   na stʰātuṃ śaktir asti me / ՚

Verse: 6 
Halfverse: a    
samāsādyātʰa sāvitrī   bʰartāram upagūhya ca
   
samāsādya_atʰa sāvitrī   bʰartāram upagūhya ca /
Halfverse: c    
utsaṅge 'sya śiro kr̥tvā   niṣasāda mahītale
   
utsaṅge_asya śiro kr̥tvā   niṣasāda mahī-tale / ՚

Verse: 7 
Halfverse: a    
tataḥ nārada vaco   vimr̥śantī tapasvinī
   
tataḥ nārada vaco   vimr̥śantī tapasvinī /
Halfverse: c    
taṃ muhūrtaṃ kṣaṇaṃ velāṃ   divasaṃ ca yuyoja ha
   
taṃ muhūrtaṃ kṣaṇaṃ velāṃ   divasaṃ ca yuyoja ha / ՚

Verse: 8 
Halfverse: a    
muhūrtād iva cāpaśyat   puruṣaṃ pītavāsasam
   
muhūrtād iva ca_apaśyat   puruṣaṃ pīta-vāsasam /
Halfverse: c    
baddʰamauliṃ vapuṣmantam   ādityasamatejasam
   
baddʰa-mauliṃ vapuṣmantam   āditya-sama-tejasam / ՚

Verse: 9 
Halfverse: a    
śyāmāvadātaṃ raktākṣaṃ   pāśahastaṃ bʰayāvaham
   
śyāma_avadātaṃ rakta_akṣaṃ   pāśa-hastaṃ bʰaya_āvaham /
Halfverse: c    
stʰitaṃ satyavataḥ pārśve   nirīkṣantaṃ tam eva ca
   
stʰitaṃ satyavataḥ pārśve   nirīkṣantaṃ tam eva ca / ՚

Verse: 10 
Halfverse: a    
taṃ dr̥ṣṭvā sahasottʰāya   bʰartur nyasya śanaiḥ śiraḥ
   
taṃ dr̥ṣṭvā sahasā_uttʰāya   bʰartur nyasya śanaiḥ śiraḥ /
Halfverse: c    
kr̥tāñjalir uvācārtā   hr̥dayen apravepatā
   
kr̥ta_añjalir uvāca_ārtā   hr̥dayen apravepatā / ՚10

Verse: 11 
Halfverse: a    
daivataṃ tvābʰijānāmi   vapur etad dʰyamānuṣam
   
daivataṃ tvā_abʰijānāmi   vapur etadd^hy-amānuṣam /
Halfverse: c    
kāmayā brūhi me devakas   tvaṃ kiṃ ca cikīrṣasi
   
kāmayā brūhi me deva-kas   tvaṃ kiṃ ca cikīrṣasi / ՚

Verse: 12 
{Yama uvāca}
Halfverse: a    
pativratāsi sāvitri   tatʰaiva ca tapo'nvitā
   
pativratā_asi sāvitri   tatʰaiva ca tapo_anvitā / ՙ
Halfverse: c    
atas tvām abʰibʰāṣāmi   viddʰi māṃ tvaṃ śubʰe yamam
   
atas tvām abʰibʰāṣāmi   viddʰi māṃ tvaṃ śubʰe yamam / ՚

Verse: 13 
Halfverse: a    
ayaṃ te satyavān bʰartā   kṣīṇāyuḥ pārtʰivātmajaḥ
   
ayaṃ te satyavān bʰartā   kṣīṇa_āyuḥ pārtʰiva_ātmajaḥ / ՙ
Halfverse: c    
neṣyāmy enam ahaṃ baddʰvā   viddʰy etan me cikīrṣitam
   
neṣyāmy enam ahaṃ baddʰvā   viddʰy etan me cikīrṣitam / ՚ՙ

Verse: 14 
{Mārkaṇḍeya uvāca}
Halfverse: a    
ity uktvā pitr̥rājas tāṃ   bʰagavān svaṃ cikīrṣitam
   
ity uktvā pitr̥-rājas tāṃ   bʰagavān svaṃ cikīrṣitam /
Halfverse: c    
yatʰāvat sarvam ākʰyātuṃ   tatpriyārtʰaṃ pracakrame
   
yatʰāvat sarvam ākʰyātuṃ   tat-priya_artʰaṃ pracakrame / ՚

Verse: 15 
Halfverse: a    
ayaṃ hi dʰarmasaṃyukto   rūpavān guṇasāgaraḥ
   
ayaṃ hi dʰarma-saṃyukto   rūpavān guṇa-sāgaraḥ /
Halfverse: c    
nārho mat puruṣair netum   ato 'smi svayam āgataḥ
   
na_arho mat puruṣair netum   ato_asmi svayam āgataḥ / ՚

Verse: 16 
Halfverse: a    
tataḥ satyavataḥ kāyāt   pāśabaddʰaṃ vaśaṃgatam
   
tataḥ satyavataḥ kāyāt   pāśa-baddʰaṃ vaśaṃ-gatam /
Halfverse: c    
aṅguṣṭʰa mātraṃ puruṣaṃ   niścakarṣa yamo balāt
   
aṅguṣṭʰa mātraṃ puruṣaṃ   niścakarṣa yamo balāt / ՚

Verse: 17 
Halfverse: a    
tataḥ samuddʰr̥taprāṇaṃ   gataśvāsaṃ hataprabʰam
   
tataḥ samuddʰr̥ta-prāṇaṃ   gata-śvāsaṃ hata-prabʰam /
Halfverse: c    
nirviceṣṭaṃ śarīraṃ tad   babʰūvāpriyadarśanam
   
nirviceṣṭaṃ śarīraṃ tad   babʰūva_apriya-darśanam / ՚

Verse: 18 
Halfverse: a    
yamas tu taṃ tatʰā baddʰvā   prayāto dakṣiṇāmukʰaḥ
   
yamas tu taṃ tatʰā baddʰvā   prayāto dakṣiṇā-mukʰaḥ /
Halfverse: c    
sāvitrī cāpi duḥkʰārtā   yamam evānvagaccʰata
   
sāvitrī ca_api duḥkʰa_ārtā   yamam eva_anvagaccʰata /
Halfverse: e    
niyamavratasaṃsiddʰā   mahābʰāgā pativratā
   
niyama-vrata-saṃsiddʰā   mahā-bʰāgā pati-vratā / ՚

Verse: 19 
{Yama uvāca}
Halfverse: a    
nivarta gaccʰa sāvitri   kuruṣvāsyaurdʰvadehikam
   
nivarta gaccʰa sāvitri   kuruṣva_asya_aurdʰvadehikam /
Halfverse: c    
kr̥taṃ bʰartus tvayānr̥ṇyaṃ   yāvad gamyaṃ gataṃ tvayā
   
kr̥taṃ bʰartus tvayā_ānr̥ṇyaṃ   yāvad gamyaṃ gataṃ tvayā / ՚

Verse: 20 
{Sāvitry uvāca}
Halfverse: a    
yatra me nīyate bʰartā   svayaṃ yatra gaccʰati
   
yatra me nīyate bʰartā   svayaṃ yatra gaccʰati / ՙ
Halfverse: c    
mayāpi tatra gantavyam   eṣa dʰarmaḥ sanātanaḥ
   
mayā_api tatra gantavyam   eṣa dʰarmaḥ sanātanaḥ / ՚20

Verse: 21 
Halfverse: a    
tapasā guruvr̥ttyā ca   bʰartuḥ snehād vratena ca
   
tapasā guru-vr̥ttyā ca   bʰartuḥ snehād vratena ca / ՙ
Halfverse: c    
tava caiva prasādena   na me pratihatā gatiḥ
   
tava caiva prasādena   na me pratihatā gatiḥ / ՚

Verse: 22 
Halfverse: a    
prāhuḥ sapta padaṃ mitraṃ   budʰās tattvārtʰa darśinaḥ
   
prāhuḥ sapta padaṃ mitraṃ   budʰās tattva_artʰa darśinaḥ /
Halfverse: c    
mitratāṃ ca puraskr̥tya   kiṃ cid vakṣyāmi tac cʰr̥ṇu
   
mitratāṃ ca puras-kr̥tya   kiṃcid vakṣyāmi tat śr̥ṇu / ՚ՙ


Verse: 23 
Halfverse: a    
nānātmavantas tu vanecaranti; dʰarmaṃ ca vāsaṃ ca pariśramaṃ ca
   
na_anātmavantas tu vane-caranti   dʰarmaṃ ca vāsaṃ ca pariśramaṃ ca /
Halfverse: c    
vijñānato dʰarmam udāharanti; tasmāt santo dʰarmam āhuḥ pradʰānam
   
vijñānato dʰarmam udāharanti   tasmāt santo dʰarmam āhuḥ pradʰānam / ՚

Verse: 24 
Halfverse: a    
ekasya dʰarmeṇa satāṃ matena; sarve sma taṃ mārgam anuprapannāḥ
   
ekasya dʰarmeṇa satāṃ matena   sarve sma taṃ mārgam anuprapannāḥ /
Halfverse: c    
vai dvitīyaṃ tr̥tīyaṃ ca vāñcʰe; tasmāt santo dʰarmam āhuḥ pradʰānam
   
vai dvitīyaṃ tr̥tīyaṃ ca vāñcʰe   tasmāt santo dʰarmam āhuḥ pradʰānam / ՚q

Verse: 25 
{Yama uvāca}
Halfverse: a    
nivarta tuṣṭo 'smi tavānayā girā; svarākṣara vyañjana hetuyuktayā
   
nivarta tuṣṭo_asmi tava_anayā girā   svara_akṣara vyañjana hetu-yuktayā /
Halfverse: c    
varaṃ vr̥ṇīṣveha vināsya jīvitaṃ; dadāni te sarvam anindite varam
   
varaṃ vr̥ṇīṣva_iha vinā_asya jīvitaṃ   dadāni te sarvam anindite varam / ՚

Verse: 26 
{Sāvitry uvāca}
Halfverse: a    
cyutaḥ svarājyād vanavāsam āśrito; vinaṣṭa cakṣuḥ śvaṣuro mamāśrame
   
cyutaḥ sva-rājyād vana-vāsam āśrito   vinaṣṭa cakṣuḥ śvaṣuro mama_āśrame /
Halfverse: c    
sa labdʰacakṣur balavān bʰaven nr̥pas; tava prasādāj jvalanārkasaṃnibʰaḥ
   
sa labdʰa-cakṣur balavān bʰaven nr̥pas   tava prasādāj jvalana_arka-saṃnibʰaḥ / ՚

Verse: 27 
{Yama uvāca}
Halfverse: a    
dadāni te sarvam anindite varaṃ; yatʰā tvayoktaṃ bʰavitā ca tat tatʰā
   
dadāni te sarvam anindite varaṃ   yatʰā tvayā_uktaṃ bʰavitā ca tat tatʰā / ՙ
Halfverse: c    
tavādʰvanā glānim ivopalakṣaye; nivarta gaccʰasva na te śramo bʰavet
   
tava_adʰvanā glānim iva_upalakṣaye   nivarta gaccʰasva na te śramo bʰavet / ՚ՙ

Verse: 28 
{Sāvitry uvāca}
Halfverse: a    
kutaḥ śramo bʰartr̥samīpato hi me; yato hi bʰartā mama gatir dʰruvā {!}
   
kutaḥ śramo bʰartr̥-samīpato hi me   yato hi bʰartā mama gatir dʰruvā / ՙ {!}
Halfverse: c    
yataḥ patiṃ neṣyasi tatra me gatiḥ; sureśa bʰūyo ca vaco nibodʰa me
   
yataḥ patiṃ neṣyasi tatra me gatiḥ   sura_īśa bʰūyo ca vacas nibodʰa me / ՚

Verse: 29 
Halfverse: a    
satāṃ sakr̥t saṃgatam īpsitaṃ paraṃ; tataḥ paraṃ mitram iti pracakṣate
   
satāṃ sakr̥t saṃgatam īpsitaṃ paraṃ   tataḥ paraṃ mitram iti pracakṣate /
Halfverse: c    
na cāpʰalaṃ satpuruṣeṇa saṃgataṃ; tataḥ satāṃ saṃnivaset samāgame
   
na ca_apʰalaṃ sat-puruṣeṇa saṃgataṃ   tataḥ satāṃ saṃnivaset samāgame / ՚

Verse: 30 
{Yama uvāca}
Halfverse: a    
mano 'nukūlaṃ budʰa buddʰivardʰanaṃ; tvayāham ukto vacanaṃ hitāśrayam
   
mano_anukūlaṃ budʰa buddʰi-vardʰanaṃ   tvayā_aham ukto vacanaṃ hita_āśrayam / ՙ
Halfverse: c    
vinā punaḥ satyavato 'sya jīvitaṃ; varaṃ dvitīyaṃ varayasva bʰāmini
   
vinā punaḥ satyavato_asya jīvitaṃ   varaṃ dvitīyaṃ varayasva bʰāmini / ՚30

Verse: 31 
{Sāvitry uvāca}
Halfverse: a    
hr̥taṃ purā me śvaśurasya dʰīmataḥ; svam eva rājyaṃ sa labʰeta pārtʰivaḥ
   
hr̥taṃ purā me śvaśurasya dʰīmataḥ   svam eva rājyaṃ sa labʰeta pārtʰivaḥ /
Halfverse: c    
jahyāt svadʰarmaṃ na ca me gurur; yatʰā dvitīyam etaṃ varayāmi te varam
   
jahyāt sva-dʰarmaṃ na ca me gurur   yatʰā dvitīyam etaṃ varayāmi te varam / ՚

Verse: 32 
{Yama uvāca}
Halfverse: a    
svam eva rājyaṃ pratipatsyate 'cirān; na ca svadʰarmāt parihāsyate nr̥paḥ
   
svam eva rājyaṃ pratipatsyate_acirān   na ca sva-dʰarmāt parihāsyate nr̥paḥ /
Halfverse: c    
kr̥tena kāmena mayā nr̥pātmaje; nivarta gaccʰasva na te śramo bʰavet
   
kr̥tena kāmena mayā nr̥pa_ātmaje   nivarta gaccʰasva na te śramo bʰavet / ՚

Verse: 33 
{Sāvitry uvāca}
Halfverse: a    
prajās tvayemā niyamena saṃyatā; niyamya caitā nayase na kāmayā
   
prajās tvayā_imā niyamena saṃyatā   niyamya ca_etā nayase na kāmayā /
Halfverse: c    
ato yamatvaṃ tava deva viśrutaṃ; nibodʰa cemāṃ giram īritāṃ mayā
   
ato yamatvaṃ tava deva viśrutaṃ   nibodʰa ca_imāṃ giram īritāṃ mayā / ՚ՙ


Verse: 34 
Halfverse: a    
adrohaḥ sarvabʰūteṣu   karmaṇā manasā girā
   
adrohaḥ sarva-bʰūteṣu   karmaṇā manasā girā /
Halfverse: c    
anugrahaś ca dānaṃ ca   satāṃ dʰarmaḥ sanātanaḥ
   
anugrahaś ca dānaṃ ca   satāṃ dʰarmaḥ sanātanaḥ / ՚

Verse: 35 
Halfverse: a    
evaṃ prāyo ca loko 'yaṃ   manuṣyāḥ śaktipeśalāḥ
   
evaṃ prāyo ca loko_ayaṃ   manuṣyāḥ śakti-peśalāḥ /
Halfverse: c    
santas tv evāpy amitreṣu   dayāṃ prāpteṣu kurvate
   
santas tv eva_apy amitreṣu   dayāṃ prāpteṣu kurvate / ՚


Verse: 36 
{Yama uvāca}
Halfverse: a    
pipāsitasyeva yatʰā bʰavet payas; tatʰā tvayā vākyam idaṃ samīritam
   
pipāsitasya_iva yatʰā bʰavet payas   tatʰā tvayā vākyam idaṃ samīritam /
Halfverse: c    
vinā punaḥ satyavato 'sya jīvitaṃ; varaṃ vr̥ṇīṣveha śubʰe yad iccʰasi
   
vinā punaḥ satyavato_asya jīvitaṃ   varaṃ vr̥ṇīṣva_iha śubʰe yad iccʰasi / ՚

Verse: 37 
{Sāvitry uvāca}
Halfverse: a    
mamānapatyaḥ pr̥tʰivīpatiḥ pitā; bʰavet pituḥ putraśataṃ mamaurasam
   
mama_anapatyaḥ pr̥tʰivī-patiḥ pitā   bʰavet pituḥ putra-śataṃ mama_aurasam / q
Halfverse: c    
kulasya saṃtānakaraṃ ca yad bʰavet; tr̥tīyam etaṃ varayāmi te varam
   
kulasya saṃtāna-karaṃ ca yad bʰavet   tr̥tīyam etaṃ varayāmi te varam / ՚

Verse: 38 
{Yama uvāca}
Halfverse: a    
kulasya saṃtānakaraṃ suvarcasaṃ; śataṃ sutānāṃ pitur astu te śubʰe
   
kulasya saṃtāna-karaṃ suvarcasaṃ   śataṃ sutānāṃ pitur astu te śubʰe /
Halfverse: c    
kr̥tena kāmena narādʰipātmaje; nivarta dūraṃ hi patʰas tvam āgatā
   
kr̥tena kāmena nara_adʰipa_ātmaje   nivarta dūraṃ hi patʰas tvam āgatā / ՚

Verse: 39 
{Sāvitry uvāca}
Halfverse: a    
na dūram etan mama bʰartr̥saṃnidʰau; mano hi me dūrataraṃ pradʰāvati {!}
   
na dūram etan mama bʰartr̥-saṃnidʰau   mano hi me dūrataraṃ pradʰāvati / ՙ {!}
Halfverse: c    
tatʰā vrajann eva giraṃ samudyatāṃ; mayocyamānāṃ śr̥ṇu bʰūya eva ca
   
tatʰā vrajann eva giraṃ samudyatāṃ   mayā_ucyamānāṃ śr̥ṇu bʰūya\ eva ca / ՚ՙq

Verse: 40 
Halfverse: a    
vivasvatas tvaṃ tanayaḥ pratāpavāṃs; tato hi vaivasvata ucyase budʰaiḥ
   
vivasvatas tvaṃ tanayaḥ pratāpavāṃs   tato hi vaivasvata\ ucyase budʰaiḥ / ՙ
Halfverse: c    
śamena dʰarmeṇa ca rañjitāḥ prajās; tatas taveheśvara dʰarmarājatā
   
śamena dʰarmeṇa ca rañjitāḥ prajās   tatas tava_iha_īśvara dʰarma-rājatā / ՚40


Verse: 41 
Halfverse: a    
ātmany api na viśvāsas   tāvān bʰavati satsu yaḥ
   
ātmany api na viśvāsas   tāvān bʰavati satsu yaḥ /
Halfverse: c    
tasmāt satsu viśeṣeṇa   sarvaḥ praṇayam iccʰati
   
tasmāt satsu viśeṣeṇa   sarvaḥ praṇayam iccʰati / ՚

Verse: 42 
Halfverse: a    
sauhr̥dāt sarvabʰūtānāṃ   viśvāso nāma jāyate
   
sauhr̥dāt sarva-bʰūtānāṃ   viśvāso nāma jāyate /
Halfverse: c    
tasmāt satsu viśeṣeṇa   viśvāsaṃ kurute janaḥ
   
tasmāt satsu viśeṣeṇa   viśvāsaṃ kurute janaḥ / ՚


Verse: 43 
{Yama uvāca}
Halfverse: a    
udahr̥taṃ te vacanaṃ yad aṅgane; śubʰe na tādr̥k tvadr̥te mayā śrutam
   
udahr̥taṃ te vacanaṃ yad aṅgane   śubʰe na tādr̥k tvat-r̥te mayā śrutam /
Halfverse: c    
anena tuṣṭo 'smi vināsya jīvitaṃ; varaṃ caturtʰaṃ varayasva gaccʰa ca
   
anena tuṣṭo_asmi vinā_asya jīvitaṃ   varaṃ caturtʰaṃ varayasva gaccʰa ca / ՚

Verse: 44 
{Sāvitry uvāca}
Halfverse: a    
mamātmajaṃ satyavatas tatʰaurasaṃ; bʰaved ubʰābʰyām iha yat kulodvaham
   
mama_ātmajaṃ satyavatas tatʰā_aurasaṃ   bʰaved ubʰābʰyām iha yat kula_udvaham /
Halfverse: c    
śataṃ sutānāṃ balavīryaśālinām; idaṃ caturtʰaṃ varayāmi te varam
   
śataṃ sutānāṃ bala-vīrya-śālinām   idaṃ caturtʰaṃ varayāmi te varam / ՚

Verse: 45 
{Yama uvāca}
Halfverse: a    
śataṃ sutānāṃ balavīryaśālināṃ; bʰaviṣyati prītikaraṃ tavābale
   
śataṃ sutānāṃ bala-vīrya-śālināṃ   bʰaviṣyati prīti-karaṃ tava_abale /
Halfverse: c    
pariśramas te na bʰaven nr̥pātmaje; nivarta dūraṃ hi patʰas tvam āgatā
   
pariśramas te na bʰaven nr̥pa_ātmaje   nivarta dūraṃ hi patʰas tvam āgatā / ՚

Verse: 46 
{Sāvitry uvāca}
Halfverse: a    
satāṃ sadā śāśvatī dʰarmavr̥ttiḥ; santo na sīdanti na ca vyatʰanti
   
satāṃ sadā śāśvatī dʰarma-vr̥ttiḥ   santo na sīdanti na ca vyatʰanti /
Halfverse: c    
satāṃ sadbʰir nāpʰalaḥ saṃgamo 'sti; sad bʰyo bʰayaṃ nānuvartanti santaḥ
   
satāṃ sadbʰir na_apʰalaḥ saṃgamo_asti   sat bʰyo bʰayaṃ na_anuvartanti santaḥ / ՚

Verse: 47 
Halfverse: a    
santo hi satyena nayanti sūryaṃ; santo bʰūmiṃ tapasā dʰārayanti
   
santo hi satyena nayanti sūryaṃ   santo bʰūmiṃ tapasā dʰārayanti /
Halfverse: c    
santo gatir bʰūtabʰavyasya rājan; satāṃ madʰye nāvasīdanti santaḥ
   
santo gatir bʰūta-bʰavyasya rājan   satāṃ madʰye na_avasīdanti santaḥ / ՚


Verse: 48 
Halfverse: a    
ārya juṣṭam idaṃ vr̥ttam   iti vijñāya śāśvatam
   
ārya juṣṭam idaṃ vr̥ttam   iti vijñāya śāśvatam /
Halfverse: c    
santaḥ parārtʰaṃ kurvāṇā   nāvekṣante pratikriyām
   
santaḥ para_artʰaṃ kurvāṇā   na_avekṣante pratikriyām / ՚


Verse: 49 
Halfverse: a    
na ca prasādaḥ satpuruṣeṣu mogʰo; na cāpy artʰo naśyati nāpi mānaḥ
   
na ca prasādaḥ sat-puruṣeṣu mogʰo   na ca_apy artʰo naśyati na_api mānaḥ / q
Halfverse: c    
yasmād etan niyataṃ satsu nityaṃ; tasmāt santo rakṣitāro bʰavanti
   
yasmād etan niyataṃ satsu nityaṃ   tasmāt santo rakṣitāro bʰavanti / ՚

Verse: 50 
{Yama uvāca}
Halfverse: a    
yatʰā yatʰā bʰāṣasi dʰarmasaṃhitaṃ; mano 'nukūlaṃ supadaṃ mahārtʰavat
   
yatʰā yatʰā bʰāṣasi dʰarma-saṃhitaṃ   mano_anukūlaṃ supadaṃ mahā_artʰavat / ՙ
Halfverse: c    
tatʰā tatʰā me tvayi bʰaktir uttamā; varaṃ vr̥ṇīṣvāpratimaṃ yatavrate
   
tatʰā tatʰā me tvayi bʰaktir uttamā   varaṃ vr̥ṇīṣva_apratimaṃ yata-vrate / ՚50

Verse: 51 
{Sāvitry uvāca}
Halfverse: a    
na te 'pavargaḥ sukr̥tād vinākr̥tas; tatʰā yatʰānyeṣu vareṣu mānada
   
na te_apavargaḥ sukr̥tād vinā-kr̥tas   tatʰā yatʰā_anyeṣu vareṣu mānada /
Halfverse: c    
varaṃ vr̥ṇe jīvatu satyavān ayaṃ; yatʰā mr̥tā hy evam ahaṃ vinā patim
   
varaṃ vr̥ṇe jīvatu satyavān ayaṃ   yatʰā mr̥tā hy evam ahaṃ vinā patim / ՚

Verse: 52 
Halfverse: a    
na kāmaye bʰartr̥vinākr̥tā sukʰaṃ; na kāmaye bʰartr̥vinākr̥tā divam
   
na kāmaye bʰartr̥-vinā-kr̥tā sukʰaṃ   na kāmaye bʰartr̥-vinā-kr̥tā divam /
Halfverse: c    
na kāmaye bʰartr̥vinākr̥tā śriyaṃ; na bʰartr̥hīnā vyavasāmi jīvitum
   
na kāmaye bʰartr̥-vinā-kr̥tā śriyaṃ   na bʰartr̥-hīnā vyavasāmi jīvitum / ՚

Verse: 53 
Halfverse: a    
varātisargaḥ śataputratā mama; tvayaiva datto hriyate ca me patiḥ
   
vara_atisargaḥ śata-putratā mama   tvayā_eva datto hriyate ca me patiḥ /
Halfverse: c    
varaṃ vr̥ṇe jīvatu satyavān ayaṃ; tavaiva satyaṃ vacanaṃ bʰaviṣyati
   
varaṃ vr̥ṇe jīvatu satyavān ayaṃ   tava_eva satyaṃ vacanaṃ bʰaviṣyati / ՚


Verse: 54 
{Mārkaṇḍeya uvāca}
Halfverse: a    
tatʰety uktvā tu tān pāśān   muktvā vaivasvato yamaḥ
   
tatʰā_ity uktvā tu tān pāśān   muktvā vaivasvato yamaḥ /
Halfverse: c    
dʰarmarājaḥ prahr̥ṣṭātmā   sāvitrīm idam abravīt
   
dʰarma-rājaḥ prahr̥ṣṭa_ātmā   sāvitrīm idam abravīt / ՚ՙ

Verse: 55 
Halfverse: a    
eṣa bʰadre mayā mukto   bʰartā te kulanandini
   
eṣa bʰadre mayā mukto   bʰartā te kula-nandini/ ՙ
Halfverse: c    
arogas tava neyaś ca   siddʰārtʰaś ca bʰaviṣyati
   
arogas tava neyaś ca   siddʰa_artʰaś ca bʰaviṣyati / ՚

Verse: 56 
Halfverse: a    
caturvarṣa śataṃ cāyus   tvayā sārdʰam avāpsyati
   
catur-varṣa śataṃ ca_āyus   tvayā sārdʰam avāpsyati /
Halfverse: c    
iṣṭvā yajñaiś ca dʰarmeṇa   kʰyātiṃ loke gamiṣyati
   
iṣṭvā yajñaiś ca dʰarmeṇa   kʰyātiṃ loke gamiṣyati / ՚

Verse: 57 
Halfverse: a    
tvayi putraśataṃ caiva   satyavāñ janayiṣyati
   
tvayi putra-śataṃ ca_eva   satyavān janayiṣyati /
Halfverse: c    
te cāpi sarve rājānaḥ   kṣatriyāḥ putrapautriṇaḥ
   
te ca_api sarve rājānaḥ   kṣatriyāḥ putra-pautriṇaḥ /
Halfverse: e    
kʰyātās tvan nāmadʰeyāś ca   bʰaviṣyantīha śāśvatāḥ
   
kʰyātās tvat nāmadʰeyāś ca   bʰaviṣyanti_iha śāśvatāḥ / ՚

Verse: 58 
Halfverse: a    
pituś ca te putraśataṃ   bʰavitā tava mātari
   
pituś ca te putra-śataṃ   bʰavitā tava mātari / ՙ
Halfverse: c    
mālavyāṃ mālavā nāma   śāśvatāḥ putrapautriṇaḥ
   
mālavyāṃ mālavā nāma   śāśvatāḥ putra-pautriṇaḥ / ՙ
Halfverse: e    
bʰrātaras te bʰaviṣyanti   kṣatriyās tridaśopamāḥ
   
bʰrātaras te bʰaviṣyanti   kṣatriyās tridaśa_upamāḥ / ՚

Verse: 59 
Halfverse: a    
evaṃ tasyai varaṃ dattvā   dʰarmarājaḥ pratāpavān
   
evaṃ tasyai varaṃ dattvā   dʰarma-rājaḥ pratāpavān /
Halfverse: c    
nivartayitvā sāvitrīṃ   svam eva bʰavanaṃ yayau
   
nivartayitvā sāvitrīṃ   svam eva bʰavanaṃ yayau / ՚

Verse: 60 
Halfverse: a    
sāvitry api yame yāte   bʰartāraṃ pratilabʰya ca
   
sāvitry api yame yāte   bʰartāraṃ pratilabʰya ca /
Halfverse: c    
jagāma tatra yatrāsyā   bʰartuḥ śāvaṃ kalevaram
   
jagāma tatra yatra_asyā   bʰartuḥ śāvaṃ kalevaram / ՚60

Verse: 61 
Halfverse: a    
bʰūmau prekṣya bʰartāram   upasr̥tyopagūhya ca
   
bʰūmau prekṣya bʰartāram   upasr̥tya_upagūhya ca / ՙ
Halfverse: c    
utsaṅge śira āropya   bʰūmāv upaviveśa ha
   
utsaṅge śira\ āropya   bʰūmāv upaviveśa ha / ՚ՙ

Verse: 62 
Halfverse: a    
saṃjñāṃ ca satyavām̐l labdʰvā   sāvitrīm abʰyabʰāṣata
   
saṃjñāṃ ca satyavām̐l labdʰvā   sāvitrīm abʰyabʰāṣata /
Halfverse: c    
proṣyāgata iva premṇā   punaḥ punar udīkṣya vai
   
proṣya_āgata\ iva premṇā   punaḥ punar udīkṣya vai / ՚ՙ

Verse: 63 
{Satyavān uvāca}
Halfverse: a    
suciraṃ bata supto 'smi   kimartʰaṃ nāvabodʰitaḥ
   
suciraṃ bata supto_asmi   kim-artʰaṃ na_avabodʰitaḥ /
Halfverse: c    
kva cāsau puruṣaḥ śyāmo   yo 'sau māṃ saṃcakarṣa ha
   
kva ca_asau puruṣaḥ śyāmo   yo_asau māṃ saṃcakarṣa ha / ՚

Verse: 64 
{Sāvitry uvāca}
Halfverse: a    
suciraṃ bata supto 'si   mamāṅke puruṣarṣabʰa
   
suciraṃ bata supto_asi   mama_aṅke puruṣa-r̥ṣabʰa /
Halfverse: c    
gataḥ sa bʰagavān devaḥ   prajā saṃyamano yamaḥ
   
gataḥ sa bʰagavān devaḥ   prajā saṃyamano yamaḥ / ՚

Verse: 65 
Halfverse: a    
viśrānto 'si mahābʰāga   vinidraś ca nr̥pātmaja
   
viśrānto_asi mahā-bʰāga   vinidraś ca nr̥pa_ātmaja /
Halfverse: c    
yadi śakyaṃ samuttiṣṭʰa   vigāḍʰāṃ paśya śarvarīm
   
yadi śakyaṃ samuttiṣṭʰa   vigāḍʰāṃ paśya śarvarīm / ՚

Verse: 66 
{Mārkaṇḍeya uvāca}
Halfverse: a    
upalabʰya tataḥ saṃjñāṃ   sukʰasupta ivottʰitaḥ
   
upalabʰya tataḥ saṃjñāṃ   sukʰa-supta\ iva_uttʰitaḥ / ՙ
Halfverse: c    
diśaḥ sarvā vanāntāṃś ca   nirīkṣyovāca satyavān
   
diśaḥ sarvā vana_antāṃś ca   nirīkṣya_uvāca satyavān / ՚

Verse: 67 
Halfverse: a    
pʰalāhāro 'smi niṣkrāntas   tvayā saha sumadʰyame
   
pʰala_āhāro_asmi niṣkrāntas   tvayā saha sumadʰyame /
Halfverse: c    
tataḥ pāṭayataḥ kāṣṭʰaṃ   śiraso me rujābʰavat
   
tataḥ pāṭayataḥ kāṣṭʰaṃ   śiraso me rujā_abʰavat / ՚

Verse: 68 
Halfverse: a    
śiro 'bʰitāpa saṃtaptaḥ   stʰātuṃ ciram aśaknuvan
   
śiro_abʰitāpa saṃtaptaḥ   stʰātuṃ ciram aśaknuvan / ՙ
Halfverse: c    
tavotsaṅge prasupto 'ham   iti sarvaṃ smare śubʰe
   
tava_utsaṅge prasupto_aham   iti sarvaṃ smare śubʰe / ՚

Verse: 69 
Halfverse: a    
tvayopagūḍʰasya ca me   nidrayāpahr̥taṃ manaḥ
   
tvayā_upagūḍʰasya ca me   nidrayā_apahr̥taṃ manaḥ /
Halfverse: c    
tato 'paśyaṃ tamo gʰoraṃ   puruṣaṃ ca mahaujasam
   
tato_apaśyaṃ tamo gʰoraṃ   puruṣaṃ ca mahā_ojasam / ՚

Verse: 70 
Halfverse: a    
tad yadi tvaṃ vijānāsi   kiṃ tad brūhi sumadʰyame
   
tad yadi tvaṃ vijānāsi   kiṃ tad brūhi sumadʰyame /
Halfverse: c    
svapno me yadi dr̥ṣṭo   yadi satyam eva tat
   
svapno me yadi dr̥ṣṭo   yadi satyam eva tat / ՚70

Verse: 71 
Halfverse: a    
tam uvācātʰa sāvitrī   rajanī vyavagāhate
   
tam uvāca_atʰa sāvitrī   rajanī vyavagāhate/
Halfverse: c    
śvaste sarvaṃ yatʰāvr̥ttam   ākʰyāsyāmi nr̥pātmaja
   
śvaste sarvaṃ yatʰā-vr̥ttam   ākʰyāsyāmi nr̥pa_ātmaja / ՚

Verse: 72 
Halfverse: a    
uttʰiṣṭʰottiṣṭʰa bʰadraṃ te   pitarau paśya suvrata
   
uttʰiṣṭʰa_uttiṣṭʰa bʰadraṃ te   pitarau paśya suvrata /
Halfverse: c    
vigāḍʰā rajanī ceyaṃ   nivr̥ttaś ca divākaraḥ
   
vigāḍʰā rajanī ca_iyaṃ   nivr̥ttaś ca divākaraḥ / ՚

Verse: 73 
Halfverse: a    
naktaṃcarāś caranty ete   hr̥ṣṭāḥ krūrābʰibʰāṣiṇaḥ
   
naktaṃ-carāś caranty ete   hr̥ṣṭāḥ krūra_abʰibʰāṣiṇaḥ /
Halfverse: c    
śrūyante parṇaśabdāś ca   mr̥gāṇāṃ caratāṃ vane
   
śrūyante parṇa-śabdāś ca   mr̥gāṇāṃ caratāṃ vane / ՚

Verse: 74 
Halfverse: a    
etāḥ śivā gʰoranādā   diśaṃ dakṣiṇapaścimām
   
etāḥ śivā gʰora-nādā   diśaṃ dakṣiṇa-paścimām /
Halfverse: c    
āstʰāya viruvanty ugrāḥ   kampayantyo mano mama
   
āstʰāya viruvanty ugrāḥ   kampayantyo mano mama / ՚ՙ

Verse: 75 
{Satyavān uvāca}
Halfverse: a    
vanaṃ pratibʰayākāraṃ   gʰanena tamasā vr̥tam
   
vanaṃ pratibʰaya_ākāraṃ   gʰanena tamasā vr̥tam / ՙ
Halfverse: c    
na vijñāsyasi pantʰānaṃ   gantuṃ caiva na śakṣyasi
   
na vijñāsyasi pantʰānaṃ   gantuṃ caiva na śakṣyasi / ՚

Verse: 76 
{Sāvitry uvāca}
Halfverse: a    
asminn adya vane dagdʰe   śuṣkavr̥kṣaḥ stʰito jvalan
   
asminn adya vane dagdʰe   śuṣka-vr̥kṣaḥ stʰito jvalan /
Halfverse: c    
vāyunā dʰamyamāno 'gnir   dr̥śyate 'tra kva cit kva cit
   
vāyunā dʰamyamāno_agnir   dr̥śyate_atra kvacit kvacit / ՚

Verse: 77 
Halfverse: a    
tato 'gnim ānayitveha   jvālayiṣyāmi sarvataḥ
   
tato_agnim ānayitvā_iha   jvālayiṣyāmi sarvataḥ /
Halfverse: c    
kāṣṭʰānīmāni santīha   jahi saṃtāpam ātmanaḥ
   
kāṣṭʰāni_imāni santi_iha   jahi saṃtāpam ātmanaḥ / ՚

Verse: 78 
Halfverse: a    
yadi notsahase gantuṃ   sarujaṃ tvābʰilakṣaye
   
yadi na_utsahase gantuṃ   sarujaṃ tvā_abʰilakṣaye /
Halfverse: c    
na ca jñāsyasi pantʰānaṃ   tamasā saṃvr̥te vane
   
na ca jñāsyasi pantʰānaṃ   tamasā saṃvr̥te vane / ՚

Verse: 79 
Halfverse: a    
śvaḥprabʰāte vane dr̥śye   yāsyāvo 'numate tava
   
śvaḥ-prabʰāte vane dr̥śye   yāsyāvo_anumate tava /
Halfverse: c    
vasāveha kṣapām etāṃ   rucitaṃ yadi te 'nagʰa
   
vasāva_iha kṣapām etāṃ   rucitaṃ yadi te_anagʰa / ՚

Verse: 80 
{Satyavān uvāca}
Halfverse: a    
śiro rujā nivr̥ttā me   svastʰāny aṅgāni lakṣaye
   
śiro rujā nivr̥ttā me   svastʰāny aṅgāni lakṣaye /
Halfverse: c    
mātā pitr̥bʰyām iccʰāmi   saṃgamaṃ tvatprasādajam
   
mātā pitr̥bʰyām iccʰāmi   saṃgamaṃ tvat-prasādajam / ՚80

Verse: 81 
Halfverse: a    
na kadā cid vikāle hi   gatapūrvo mayāśramaḥ
   
na kadācid vikāle hi   gata-pūrvo mayā_āśramaḥ /
Halfverse: c    
anāgatāyāṃ saṃdʰyāyāṃ   mātā me praruṇaddʰi mām
   
anāgatāyāṃ saṃdʰyāyāṃ   mātā me praruṇaddʰi mām / ՚

Verse: 82 
Halfverse: a    
divāpi mayi niṣkrānte   saṃtapyete gurū mama
   
divā_api mayi niṣkrānte   saṃtapyete gurū mama /
Halfverse: c    
vicinoti ca māṃ tātaḥ   sahaivāśramavāsibʰiḥ
   
vicinoti ca māṃ tātaḥ   saha_eva_āśrama-vāsibʰiḥ / ՚

Verse: 83 
Halfverse: a    
mātrā pitrā ca subʰr̥śaṃ   duḥkʰitābʰyām ahaṃ purā
   
mātrā pitrā ca subʰr̥śaṃ   duḥkʰitābʰyām ahaṃ purā / ՙ
Halfverse: c    
upālabdʰaḥ subahuśaś   cireṇāgaccʰasīti ha
   
upālabdʰaḥ subahuśaś   cireṇa_āgaccʰasi_iti ha / ՚ՙ

Verse: 84 
Halfverse: a    
tv avastʰā tayor adya   madartʰam iti cintaye
   
tv avastʰā tayor adya   mad-artʰam iti cintaye /
Halfverse: c    
tayor adr̥śye mayi ca   mahad duḥkʰaṃ bʰaviṣyati
   
tayor adr̥śye mayi ca   mahad duḥkʰaṃ bʰaviṣyati / ՚

Verse: 85 
Halfverse: a    
purā mām ūcatuś caiva   rātrāv asrāyamāṇakau
   
purā mām ūcatuś caiva   rātrāv asrāyamāṇakau / ՙ
Halfverse: c    
bʰr̥śaṃ suduḥkʰitau vr̥ddʰau   bahuśaḥ prītisaṃyutau
   
bʰr̥śaṃ suduḥkʰitau vr̥ddʰau   bahuśaḥ prīti-saṃyutau / ՚

Verse: 86 
Halfverse: a    
tvayā hīnau na jīvāva   muhūrtam api putraka
   
tvayā hīnau na jīvāva   muhūrtam api putraka /
Halfverse: c    
yāvad dʰariṣyase putra   tāvan nau jīvitaṃ dʰruvam
   
yāvad dʰariṣyase putra   tāvan nau jīvitaṃ dʰruvam / ՚

Verse: 87 
Halfverse: a    
vr̥ddʰayor andʰayor yaṣṭis   tvayi vaṃśaḥ pratiṣṭʰitaḥ
   
vr̥ddʰayor andʰayor yaṣṭis   tvayi vaṃśaḥ pratiṣṭʰitaḥ /
Halfverse: c    
tvayi piṇḍaś ca kīrtiś ca   saṃtānaṃ cāvayor iti
   
tvayi piṇḍaś ca kīrtiś ca   saṃtānaṃ ca_āvayor iti / ՚

Verse: 88 
Halfverse: a    
mātā vr̥ddʰā pitā vr̥ddʰas   tayor yaṣṭir ahaṃ kila
   
mātā vr̥ddʰā pitā vr̥ddʰas   tayor yaṣṭir ahaṃ kila / ՙ
Halfverse: c    
tau rātrau mām apaśyantau   kām avastʰāṃ gamiṣyataḥ
   
tau rātrau mām apaśyantau   kām avastʰāṃ gamiṣyataḥ / ՚ՙ

Verse: 89 
Halfverse: a    
nidrāyāś cābʰyasūyāmi   yasyā hetoḥ pitā mama
   
nidrāyāś ca_abʰyasūyāmi   yasyā hetoḥ pitā mama / ՙ
Halfverse: c    
mātā ca saṃśayaṃ prāptā   matkr̥te 'napakāriṇī
   
mātā ca saṃśayaṃ prāptā   mat-kr̥te_anapakāriṇī / ՚ՙ

Verse: 90 
Halfverse: a    
ahaṃ ca saṃśayaṃ prāptaḥ   kr̥ccʰrām āpadam āstʰitaḥ
   
ahaṃ ca saṃśayaṃ prāptaḥ   kr̥ccʰrām āpadam āstʰitaḥ /
Halfverse: c    
mātā pitr̥bʰyāṃ hi vinā   nāhaṃ jīvitum utsahe
   
mātā pitr̥bʰyāṃ hi vinā   na_ahaṃ jīvitum utsahe / ՚90

Verse: 91 
Halfverse: a    
vyaktam ākulayā buddʰyā   prajñā cakṣuḥ pitā mama
   
vyaktam ākulayā buddʰyā   prajñā cakṣuḥ pitā mama / ՙ
Halfverse: c    
ekaikam asyāṃ velāyāṃ   pr̥ccʰaty āśramavāsinam
   
eka_ekam asyāṃ velāyāṃ   pr̥ccʰaty āśrama-vāsinam / ՚

Verse: 92 
Halfverse: a    
nātmānam anuśocāmi   yatʰāhaṃ pitaraṃ śubʰe
   
na_ātmānam anuśocāmi   yatʰā_ahaṃ pitaraṃ śubʰe /
Halfverse: c    
bʰartāraṃ cāpy anugatāṃ   mātaraṃ paridurbalām
   
bʰartāraṃ ca_apy anugatāṃ   mātaraṃ paridurbalām / ՚

Verse: 93 
Halfverse: a    
matkr̥tena hi tāv adya   saṃtāpaṃ param eṣyataḥ
   
mat-kr̥tena hi tāv adya   saṃtāpaṃ param eṣyataḥ /
Halfverse: c    
jīvantāv anujīvāmi   bʰartavyau tau mayeti ha
   
jīvantāv anujīvāmi   bʰartavyau tau mayā_iti ha /
Halfverse: e    
tayoḥ priyaṃ me kartavyam   iti jīvāmi cāpy aham
   
tayoḥ priyaṃ me kartavyam   iti jīvāmi ca_apy aham / ՚ՙ

Verse: 94 
{Mārkaṇḍeya uvāca}
Halfverse: a    
evam uktvā sa dʰarmātmā   guruvartī gurupriyaḥ
   
evam uktvā sa dʰarma_ātmā   guru-vartī guru-priyaḥ /
Halfverse: c    
uccʰritya bāhū duḥkʰārtaḥ   sasvaraṃ praruroda ha
   
uccʰritya bāhū duḥkʰa_ārtaḥ   sasvaraṃ praruroda ha / ՚

Verse: 95 
Halfverse: a    
tato 'bravīt tatʰā dr̥ṣṭvā   bʰartāraṃ śokakarśitam
   
tato_abravīt tatʰā dr̥ṣṭvā   bʰartāraṃ śoka-karśitam /
Halfverse: c    
pramr̥jyāśrūṇi netrābʰyāṃ   sāvitrī dʰarmacāriṇī
   
pramr̥jya_aśrūṇi netrābʰyāṃ   sāvitrī dʰarma-cāriṇī / ՚

Verse: 96 
Halfverse: a    
yadi me 'sti tapas taptaṃ   yadi dattaṃ hutaṃ yadi
   
yadi me_asti tapas taptaṃ   yadi dattaṃ hutaṃ yadi /
Halfverse: c    
śvaśrū śvaśura bʰartr̥̄ṇāṃ   mama puṇyās tu śarvarī
   
śvaśrū śvaśura bʰartr̥̄ṇāṃ   mama puṇyās tu śarvarī / ՚

Verse: 97 
Halfverse: a    
na smarāmy uktapūrvāṃ vai   svaireṣv apy anr̥tāṃ giram
   
na smarāmy ukta-pūrvāṃ vai   svaireṣv apy anr̥tāṃ giram /
Halfverse: c    
tena satyena tāv adya   dʰriyetāṃ śvaśurau mama
   
tena satyena tāv adya   dʰriyetāṃ śvaśurau mama / ՚

Verse: 98 
{Satyavān uvāca}
Halfverse: a    
kāmaye darśanaṃ pitror   yāhi sāvitri māciram
   
kāmaye darśanaṃ pitror   yāhi sāvitri mā-ciram /
Halfverse: c    
purā mātuḥ pitur vāpi   yadi paśyāmi vipriyam
   
purā mātuḥ pitur _api   yadi paśyāmi vipriyam /
Halfverse: e    
na jīviṣye varārohe   satyenātmānam ālabʰe
   
na jīviṣye vara_ārohe   satyena_ātmānam ālabʰe / ՚

Verse: 99 
Halfverse: a    
yadi dʰarme ca te buddʰir   māṃ cej jīvantam iccʰasi
   
yadi dʰarme ca te buddʰir   māṃ cej jīvantam iccʰasi /
Halfverse: c    
mama priyaṃ kartavyaṃ   gaccʰasvāśramam antikāt
   
mama priyaṃ kartavyaṃ   gaccʰasva_āśramam antikāt / ՚

Verse: 100 
{Mārkaṇḍeya uvāca}
Halfverse: a    
sāvitrī tata uttʰāya   keśān saṃyamya bʰāminī
   
sāvitrī tata\ uttʰāya   keśān saṃyamya bʰāminī / ՙ
Halfverse: c    
patim uttʰāpayām āsa   bāhubʰyāṃ parigr̥hya vai
   
patim uttʰāpayāmāsa   bāhubʰyāṃ parigr̥hya vai / ՚100

Verse: 101 
Halfverse: a    
uttʰāya satyavāṃś cāpi   pramr̥jyāṅgāni pāṇinā
   
uttʰāya satyavāṃś ca_api   pramr̥jya_aṅgāni pāṇinā /
Halfverse: c    
diśaḥ sarvāḥ samālokya   kaṭʰine dr̥ṣṭim ādadʰe
   
diśaḥ sarvāḥ samālokya   kaṭʰine dr̥ṣṭim ādadʰe / ՚

Verse: 102 
Halfverse: a    
tam uvācātʰa sāvitrī   śvaḥ pʰalānīha neṣyasi
   
tam uvāca_atʰa sāvitrī   śvaḥ pʰalāni_iha neṣyasi / ՙ
Halfverse: c    
yogakṣemārtʰam etat te   neṣyāmi paraśuṃ tv aham
   
yoga-kṣema_artʰam etat te   neṣyāmi paraśuṃ tv aham / ՚

Verse: 103 
Halfverse: a    
kr̥tvā kaṭʰina bʰāraṃ    vr̥kṣaśākʰāvalambinam
   
kr̥tvā kaṭʰina bʰāraṃ    vr̥kṣa-śākʰa_avalambinam /
Halfverse: c    
gr̥hītvā paraśuṃ bʰartuḥ   sakāśaṃ punar āgamat
   
gr̥hītvā paraśuṃ bʰartuḥ   sakāśaṃ punar āgamat / ՚

Verse: 104 
Halfverse: a    
vāme skandʰe tu vāmorur   bʰartur bāhuṃ niveśya
   
vāme skandʰe tu vāma_ūrur   bʰartur bāhuṃ niveśya /
Halfverse: c    
dakṣiṇena pariṣvajya   jagāma mr̥du gāminī
   
dakṣiṇena pariṣvajya   jagāma mr̥du gāminī / ՚

Verse: 105 
{Satyavān uvāca}
Halfverse: a    
abʰyāsagamanād bʰīru   pantʰāno viditā mama
   
abʰyāsa-gamanād bʰīru   pantʰāno viditā mama /
Halfverse: c    
vr̥kṣāntarālokitayā   jyotsnayā cāpi lakṣaye
   
vr̥kṣa_antara_ālokitayā   jyotsnayā ca_api lakṣaye / ՚

Verse: 106 
Halfverse: a    
āgatau svaḥ patʰā yena   pʰalāny avacitāni ca
   
āgatau svaḥ patʰā yena   pʰalāny avacitāni ca /
Halfverse: c    
yatʰāgataṃ śubʰe gaccʰa   pantʰānaṃ vicāraya
   
yatʰā_āgataṃ śubʰe gaccʰa   pantʰānaṃ vicāraya / ՚

Verse: 107 
Halfverse: a    
palāśaṣaṇḍe caitasmin   pantʰā vyāvartate dvidʰā
   
palāśa-ṣaṇḍe ca_etasmin   pantʰā vyāvartate dvidʰā /
Halfverse: c    
tasyottareṇa yaḥ pantʰās   tena gaccʰa tvarasva ca
   
tasya_uttareṇa yaḥ pantʰās   tena gaccʰa tvarasva ca /
Halfverse: e    
svastʰo 'smi balavān asmi   didr̥kṣuḥ pitarāv ubʰau
   
svastʰo_asmi balavān asmi   didr̥kṣuḥ pitarāv ubʰau / ՚

Verse: 108 
{Mārkaṇḍeya uvāca}
Halfverse: a    
bruvann evaṃ tvarāyuktaḥ   sa prāyād āśramaṃ prati
   
bruvann evaṃ tvarā-yuktaḥ   sa prāyād āśramaṃ prati / ՚E108



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.