TITUS
Mahabharata
Part No. 579
Chapter: 282
Adhyāya
282
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
etasminn
eva
kāle
tu
dyumatseno
mahāvane
etasminn
eva
kāle
tu
dyumatseno
mahā-vane
/
Halfverse: c
labdʰacakṣuḥ
prasannātmā
dr̥ṣṭyā
sarvaṃ
dadarśa
ha
labdʰa-cakṣuḥ
prasanna
_ātmā
dr̥ṣṭyā
sarvaṃ
dadarśa
ha
/
՚ՙ
Verse: 2
Halfverse: a
sa
sarvān
āśramān
gatvā
śaibyayā
saha
bʰāryayā
sa
sarvān
āśramān
gatvā
śaibyayā
saha
bʰāryayā
/
Halfverse: c
putra
hetoḥ
parām
ārtiṃ
jagāma
manujarṣabʰa
putra
hetoḥ
parām
ārtiṃ
jagāma
manuja-r̥ṣabʰa
/
՚ՙ
Verse: 3
Halfverse: a
tāv
āśramān
nadīś
caiva
vanāni
ca
sarāṃsi
ca
tāv
āśramān
nadīś
caiva
vanāni
ca
sarāṃsi
ca
/
Halfverse: c
tāṃs
tān
deśān
vicinvantau
dampatī
parijagmatuḥ
tāṃs
tān
deśān
vicinvantau
dampatī
parijagmatuḥ
/
՚
Verse: 4
Halfverse: a
śrutvā
śabdaṃ
tu
yat
kiṃ
cid
unmukʰau
suta
śaṅkayā
śrutvā
śabdaṃ
tu
yat
kiṃcid
unmukʰau
suta
śaṅkayā
/
Halfverse: c
sāvitrī
sahito
'bʰyeti
satyavān
ity
adʰāvatām
sāvitrī
sahito
_abʰyeti
satyavān
ity
adʰāvatām
/
՚
Verse: 5
Halfverse: a
bʰinnaiś
ca
paruṣaiḥ
pādaiḥ
savraṇaiḥ
śoṇitaukṣitaiḥ
bʰinnaiś
ca
paruṣaiḥ
pādaiḥ
savraṇaiḥ
śoṇita
_okṣitaiḥ
/
Halfverse: c
kuśakaṇṭakaviddʰāṅgāv
unmattāv
iva
dʰāvataḥ
kuśa-kaṇṭaka-viddʰa
_aṅgāv
unmattāv
iva
dʰāvataḥ
/
՚
Verse: 6
Halfverse: a
tato
'bʰisr̥tya
tair
vipraiḥ
sarvair
āśramavāsibʰiḥ
tato
_abʰisr̥tya
tair
vipraiḥ
sarvair
āśrama-vāsibʰiḥ
/
Halfverse: c
parivārya
samāśvāsya
samānītau
svam
āśramam
parivārya
samāśvāsya
samānītau
svam
āśramam
/
՚
Verse: 7
Halfverse: a
tatra
bʰāryā
sahāyaḥ
sa
vr̥to
vr̥ddʰair
tapodʰanaiḥ
tatra
bʰāryā
sahāyaḥ
sa
vr̥to
vr̥ddʰair
tapo-dʰanaiḥ
/
Halfverse: c
āśvāsito
vicitrārtʰaiḥ
pūrvarājñāṃ
katʰāśrayaiḥ
āśvāsito
vicitra
_artʰaiḥ
pūrva-rājñāṃ
katʰā
_āśrayaiḥ
/
՚
Verse: 8
Halfverse: a
tatas
tau
punar
āśvastau
vr̥ddʰau
putra
didr̥kṣayā
tatas
tau
punar
āśvastau
vr̥ddʰau
putra
didr̥kṣayā
/
Halfverse: c
bālye
vr̥ttāni
putrasya
smarantau
bʰr̥śaduḥkʰitau
bālye
vr̥ttāni
putrasya
smarantau
bʰr̥śa-duḥkʰitau
/
՚
Verse: 9
Halfverse: a
punar
uktvā
ca
karuṇāṃ
vācaṃ
tau
śokakarśitau
punar
uktvā
ca
karuṇāṃ
vācaṃ
tau
śoka-karśitau
/
Halfverse: c
hā
putra
hā
sādʰvi
vadʰūḥ
kvāsi
kvāsīty
arodatām
hā
putra
hā
sādʰvi
vadʰūḥ
kva
_asi
kva
_asi
_ity
arodatām
/
՚
Verse: 10
{Suvarcā
uvāca}
Halfverse: a
yatʰāsya
bʰāryā
sāvitrī
tapasā
ca
damena
ca
yatʰā
_asya
bʰāryā
sāvitrī
tapasā
ca
damena
ca
/
Halfverse: c
ācāreṇa
ca
saṃyuktā
tatʰā
jīvati
satyavān
ācāreṇa
ca
saṃyuktā
tatʰā
jīvati
satyavān
/
՚10
Verse: 11
{Gautama
uvāca}
Halfverse: a
vedāḥ
sāṅgā
mayādʰītās
tapo
me
saṃcitaṃ
mahat
vedāḥ
sāṅgā
mayā
_adʰītās
tapo
me
saṃcitaṃ
mahat
/
Halfverse: c
kaumāraṃ
brahmacaryaṃ
me
guravo
'gniś
ca
toṣitāḥ
kaumāraṃ
brahmacaryaṃ
me
guravo
_agniś
ca
toṣitāḥ
/
՚
Verse: 12
Halfverse: a
samāhitena
cīrṇāni
sarvāṇy
eva
vratāni
me
samāhitena
cīrṇāni
sarvāṇy
eva
vratāni
me
/
Halfverse: c
vāyubʰakṣopavāsaś
ca
kuśalāni
ca
yāni
me
vāyu-bʰakṣa
_upavāsaś
ca
kuśalāni
ca
yāni
me
/
՚
Verse: 13
Halfverse: a
anena
tapasā
vedmi
sarvaṃ
paricikīrṣitam
anena
tapasā
vedmi
sarvaṃ
paricikīrṣitam
/
Halfverse: c
satyam
etan
nibodʰa
tvaṃ
dʰriyate
satyavān
iti
satyam
etan
nibodʰa
tvaṃ
dʰriyate
satyavān
iti
/
՚
Verse: 14
{Śiṣya
uvāca}
Halfverse: a
upādʰyāyasya
me
vaktrād
yatʰā
vākyaṃ
viniḥsr̥tam
upādʰyāyasya
me
vaktrād
yatʰā
vākyaṃ
viniḥsr̥tam
/
Halfverse: c
naitaj
jātu
bʰaven
mitʰyā
tatʰā
jīvati
satyavān
na
_etaj
jātu
bʰaven
mitʰyā
tatʰā
jīvati
satyavān
/
՚
Verse: 15
{R̥ṣaya
ūcuḥ}
Halfverse: a
yatʰāsya
bʰāryā
sāvitrī
sarvair
eva
sulakṣaṇaiḥ
yatʰā
_asya
bʰāryā
sāvitrī
sarvair
eva
sulakṣaṇaiḥ
/
Halfverse: c
avaidʰavya
karair
yuktā
tatʰā
jīvati
satyavān
avaidʰavya
karair
yuktā
tatʰā
jīvati
satyavān
/
՚
Verse: 16
{Bʰāradvāja
uvāca}
Halfverse: a
yatʰāsya
bʰāryā
sāvitrī
tapasā
ca
damena
ca
yatʰā
_asya
bʰāryā
sāvitrī
tapasā
ca
damena
ca
/
Halfverse: c
ācāreṇa
ca
saṃyuktā
tatʰā
jīvati
satyavān
ācāreṇa
ca
saṃyuktā
tatʰā
jīvati
satyavān
/
՚
Verse: 17
{Dālbʰya
uvāca}
Halfverse: a
yatʰādr̥ṣṭiḥ
pravr̥ttā
te
sāvitryāś
ca
yatʰā
vratam
yatʰā-dr̥ṣṭiḥ
pravr̥ttā
te
sāvitryāś
ca
yatʰā
vratam
/
ՙ
Halfverse: c
gatāhāram
akr̥tvā
ca
tatʰā
jīvati
satyavān
gata
_āhāram
akr̥tvā
ca
tatʰā
jīvati
satyavān
/
՚
Verse: 18
{Māṇḍavya
uvāca}
Halfverse: a
yatʰā
vadanti
śāntāyāṃ
diśi
vai
mr̥gapakṣiṇaḥ
yatʰā
vadanti
śāntāyāṃ
diśi
vai
mr̥ga-pakṣiṇaḥ
/
Halfverse: c
pārtʰivī
ca
pravr̥ttis
te
tatʰā
jīvati
satyavān
pārtʰivī
ca
pravr̥ttis
te
tatʰā
jīvati
satyavān
/
՚
Verse: 19
{Dʰaumya
uvāca}
Halfverse: a
sarvair
guṇair
upetas
te
yatʰā
putro
janapriyaḥ
sarvair
guṇair
upetas
te
yatʰā
putro
jana-priyaḥ
/
Halfverse: c
dīrgʰāyur
lakṣaṇopetas
tatʰā
jīvati
satyavān
dīrgʰa
_āyur
lakṣaṇa
_upetas
tatʰā
jīvati
satyavān
/
՚
Verse: 20
{Mārkaṇḍeya
uvāca}
Halfverse: a
evam
āśvāsitas
tais
tu
satyavāgbʰis
tapasvibʰiḥ
evam
āśvāsitas
tais
tu
satya-vāgbʰis
tapasvibʰiḥ
/
Halfverse: c
tāṃs
tān
vigaṇayann
artʰān
avastʰita
ivābʰavat
tāṃs
tān
vigaṇayann
artʰān
avastʰita\
iva
_abʰavat
/
՚20ՙ
Verse: 21
Halfverse: a
tato
muhūrtāt
sāvitrī
bʰartrā
satyavatā
saha
tato
muhūrtāt
sāvitrī
bʰartrā
satyavatā
saha
/
ՙ
Halfverse: c
ājagāmāśramaṃ
rātrau
prahr̥ṣṭā
praviveśa
ha
ājagāma
_āśramaṃ
rātrau
prahr̥ṣṭā
praviveśa
ha
/
՚ՙ
Verse: 22
{Brāhmaṇā
ūcuḥ}
Halfverse: a
putreṇa
saṃgataṃ
tvādya
cakṣur
mantaṃ
nirīkṣya
ca
putreṇa
saṃgataṃ
tvā
_adya
cakṣus
mantaṃ
nirīkṣya
ca
/
Halfverse: c
sarve
vayaṃ
vai
pr̥ccʰāmo
vr̥ddʰiṃ
te
pr̥tʰivīpate
sarve
vayaṃ
vai
pr̥ccʰāmo
vr̥ddʰiṃ
te
pr̥tʰivī-pate
/
՚
Verse: 23
Halfverse: a
samāgamena
putrasya
sāvitryā
darśanena
ca
samāgamena
putrasya
sāvitryā
darśanena
ca
/
ՙ
Halfverse: c
cakṣuṣo
cātmano
lābʰāt
tribʰir
diṣṭyā
vivardʰase
cakṣuṣo
ca
_ātmano
lābʰāt
tribʰir
diṣṭyā
vivardʰase
/
՚ՙ
Verse: 24
Halfverse: a
sarvair
asmābʰir
uktaṃ
yat
tatʰā
tan
nātra
saṃśayaḥ
sarvair
asmābʰir
uktaṃ
yat
tatʰā
tan
na
_atra
saṃśayaḥ
/
Halfverse: c
bʰūyo
bʰūyo
ca
vr̥ttʰis
te
kṣipram
eva
bʰaviṣyati
bʰūyo
bʰūyo
ca
vr̥ttʰis
te
kṣipram
eva
bʰaviṣyati
/
՚
Verse: 25
{Mārkaṇḍeya
uvāca}
Halfverse: a
tato
'gniṃ
tatra
saṃjvālya
dvijās
te
sarva
eva
hi
tato
_agniṃ
tatra
saṃjvālya
dvijās
te
sarva\
eva
hi
/
ՙ
Halfverse: c
upāsāṃ
cakrire
pārtʰa
dyumatsenaṃ
mahīpatim
upāsāṃ
cakrire
pārtʰa
dyumatsenaṃ
mahī-patim
/
՚
Verse: 26
Halfverse: a
śaibyā
ca
satyavāṃś
caiva
sāvitrī
caikataḥ
stʰitāḥ
śaibyā
ca
satyavāṃś
caiva
sāvitrī
ca
_ekataḥ
stʰitāḥ
/
Halfverse: c
sarvais
tair
abʰyanujñātā
viśokāḥ
samupāviśan
sarvais
tair
abʰyanujñātā
viśokāḥ
samupāviśan
/
՚
Verse: 27
Halfverse: a
tato
rājñā
sahāsīnāḥ
sarve
te
vanavāsinaḥ
tato
rājñā
saha
_āsīnāḥ
sarve
te
vana-vāsinaḥ
/
Halfverse: c
jātakautūhalāḥ
pārtʰa
papraccʰur
nr̥pateḥ
sutam
jāta-kautūhalāḥ
pārtʰa
papraccʰur
nr̥pateḥ
sutam
/
՚ՙ
Verse: 28
Halfverse: a
prāg
eva
nāgataṃ
kasmāt
sabʰāryeṇa
tvayā
vibʰo
prāg
eva
na
_āgataṃ
kasmāt
sabʰāryeṇa
tvayā
vibʰo
/
Halfverse: c
virātre
cāgataṃ
kasmāt
ko
'nubandʰaś
ca
te
'bʰavat
virātre
ca
_āgataṃ
kasmāt
ko
_anubandʰaś
ca
te
_abʰavat
/
՚
Verse: 29
Halfverse: a
saṃtāpitaḥ
pitā
mātā
vayaṃ
caiva
nr̥pātmaja
saṃtāpitaḥ
pitā
mātā
vayaṃ
caiva
nr̥pa
_ātmaja
/
ՙ
Halfverse: c
nākasmād
iti
jānīmas
tat
sarvaṃ
vaktum
arhasi
na
_akasmād
iti
jānīmas
tat
sarvaṃ
vaktum
arhasi
/
՚
Verse: 30
{Satyavān
uvāca}
Halfverse: a
pitrāham
abʰyanujñātaḥ
sāvitrī
sahito
gataḥ
pitrā
_aham
abʰyanujñātaḥ
sāvitrī
sahito
gataḥ
/
ՙ
Halfverse: c
atʰa
me
'bʰūc
cʰiroduḥkʰaṃ
vane
kāṣṭʰāni
bʰindataḥ
atʰa
me
_abʰūt
śiro-duḥkʰaṃ
vane
kāṣṭʰāni
bʰindataḥ
/
՚30
Verse: 31
Halfverse: a
suptaś
cāhaṃ
vedanayā
ciram
ity
upalakṣaye
suptaś
ca
_ahaṃ
vedanayā
ciram
ity
upalakṣaye
/
Halfverse: c
tāvat
kālaṃ
ca
na
mayā
supta
pūrvaṃ
kadā
cana
tāvat
kālaṃ
ca
na
mayā
supta
pūrvaṃ
kadācana
/
՚
Verse: 32
Halfverse: a
sarveṣām
eva
bʰavatāṃ
saṃtāpo
mā
bʰaved
iti
sarveṣām
eva
bʰavatāṃ
saṃtāpo
mā
bʰavet
iti
/
Halfverse: c
ato
virātrāgamanaṃ
nānyad
astīha
kāraṇam
ato
virātra
_āgamanaṃ
na
_anyad
asti
_iha
kāraṇam
/
՚
Verse: 33
{Gautama
uvāca}
Halfverse: a
akasmāc
cakṣur
aḥ
prāptir
dyumatsenasya
te
pituḥ
akasmāc
cakṣus
aḥ
prāptir
dyumatsenasya
te
pituḥ
/
Halfverse: c
nāsya
tvaṃ
kāraṇaṃ
vettʰa
sāvitrī
vaktum
arhati
na
_asya
tvaṃ
kāraṇaṃ
vettʰa
sāvitrī
vaktum
arhati
/
՚
Verse: 34
Halfverse: a
śrotum
iccʰāmi
sāvitri
tvaṃ
hi
vettʰa
parāvaram
śrotum
iccʰāmi
sāvitri
tvaṃ
hi
vettʰa
para
_avaram
/
Halfverse: c
tvāṃ
hi
jānāmi
sāvitri
sāvitrīm
iva
tejasā
tvāṃ
hi
jānāmi
sāvitri
sāvitrīm
iva
tejasā
/
՚
Verse: 35
Halfverse: a
tvam
atra
hetuṃ
jānīṣe
tasmāt
satyaṃ
nirucyatām
tvam
atra
hetuṃ
jānīṣe
tasmāt
satyaṃ
nirucyatām
/
Halfverse: c
rahasyaṃ
yadi
te
nāsti
kiṃ
cid
atra
vadasva
naḥ
rahasyaṃ
yadi
te
na
_asti
kiṃcid
atra
vadasva
naḥ
/
՚
Verse: 36
{Sāvitry
uvāca}
Halfverse: a
evam
etad
yatʰā
vettʰa
saṃkalpo
nānyatʰā
hi
vaḥ
evam
etad
yatʰā
vettʰa
saṃkalpo
na
_anyatʰā
hi
vaḥ
/
Halfverse: c
na
ca
kiṃ
cid
rahasyaṃ
me
śrūyatāṃ
tatʰyam
atra
yat
na
ca
kiṃcid
rahasyaṃ
me
śrūyatāṃ
tatʰyam
atra
yat
/
՚
Verse: 37
Halfverse: a
mr̥tyur
me
bʰartur
ākʰyāto
nāradena
mahātmanā
mr̥tyur
me
bʰartur
ākʰyāto
nāradena
mahātmanā
/
Halfverse: c
sa
cādya
divasaḥ
prāptas
tato
nainaṃ
jahāmy
aham
sa
ca
_adya
divasaḥ
prāptas
tato
na
_enaṃ
jahāmy
aham
/
՚
Verse: 38
Halfverse: a
suptaṃ
cainaṃ
yamaḥ
sākṣād
upāgaccʰat
sakiṃkaraḥ
suptaṃ
ca
_enaṃ
yamaḥ
sākṣād
upāgaccʰat
sakiṃkaraḥ
/
Halfverse: c
sa
enam
anayad
baddʰvā
diśaṃ
pitr̥niṣevitām
sa\
enam
anayad
baddʰvā
diśaṃ
pitr̥-niṣevitām
/
՚ՙ
Verse: 39
Halfverse: a
astauṣaṃ
tam
ahaṃ
devaṃ
satyena
vacasā
vibʰum
astauṣaṃ
tam
ahaṃ
devaṃ
satyena
vacasā
vibʰum
/
ՙ
Halfverse: c
pañca
vai
tena
me
dattā
varāḥ
śr̥ṇuta
tān
mama
pañca
vai
tena
me
dattā
varāḥ
śr̥ṇuta
tān
mama
/
՚
Verse: 40
Halfverse: a
cakṣur
ī
ca
svarājyaṃ
ca
dvau
varau
śvaśurasya
me
cakṣus
ī
ca
sva-rājyaṃ
ca
dvau
varau
śvaśurasya
me
/
Halfverse: c
labdʰaṃ
pituḥ
putraśataṃ
putrāṇām
ātmanaḥ
śatam
labdʰaṃ
pituḥ
putra-śataṃ
putrāṇām
ātmanaḥ
śatam
/
՚40
Verse: 41
Halfverse: a
caturvarṣa
śatāyur
me
bʰartā
labdʰaś
ca
satyavān
catur-varṣa
śata
_āyur
me
bʰartā
labdʰaś
ca
satyavān
/
Halfverse: c
bʰartur
hi
jīvitārtʰaṃ
tu
mayā
cīrṇaṃ
stʰiraṃ
vratam
bʰartur
hi
jīvita
_artʰaṃ
tu
mayā
cīrṇaṃ
stʰiraṃ
vratam
/
՚
Verse: 42
Halfverse: a
etat
satyaṃ
mayākʰyātaṃ
kāraṇaṃ
vistareṇa
vaḥ
etat
satyaṃ
mayā
_ākʰyātaṃ
kāraṇaṃ
vistareṇa
vaḥ
/
Halfverse: c
yatʰāvr̥ttaṃ
sukʰodarkam
idaṃ
duḥkʰaṃ
mahan
mama
yatʰā-vr̥ttaṃ
sukʰa
_udarkam
idaṃ
duḥkʰaṃ
mahan
mama
/
՚
Verse: 43
{R̥ṣaya
ūcuḥ}
Halfverse: a
nimajjamānaṃ
vyasanair
abʰidrutaṃ
;
kulaṃ
narendrasya
tamo
maye
hrade
nimajjamānaṃ
vyasanair
abʰidrutaṃ
kulaṃ
nara
_indrasya
tamas
maye
hrade
/
Halfverse: c
tvayā
suśīle
dʰr̥tadʰarmapuṇyayā
;
samuddʰr̥taṃ
sādʰvi
punaḥ
kulīnayā
tvayā
suśīle
dʰr̥ta-dʰarma-puṇyayā
samuddʰr̥taṃ
sādʰvi
punaḥ
kulīnayā
/
՚
Verse: 44
{Mārkaṇḍeya
uvāca}
Halfverse: a
tatʰā
praśasya
hy
abʰipūjya
caiva
te
;
varastriyaṃ
tām
r̥ṣayaḥ
samāgatāḥ
tatʰā
praśasya
hy
abʰipūjya
caiva
te
vara-striyaṃ
tām
r̥ṣayaḥ
samāgatāḥ
/
Halfverse: c
narendram
āmandrya
saputram
añjasā
;
śivena
jagmur
muditāḥ
svam
ālayam
nara
_indram
āmandrya
saputram
añjasā
śivena
jagmur
muditāḥ
svam
ālayam
/
՚E44
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.