TITUS
Mahabharata
Part No. 579
Previous part

Chapter: 282 
Adhyāya 282


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
etasminn eva kāle tu   dyumatseno mahāvane
   
etasminn eva kāle tu   dyumatseno mahā-vane /
Halfverse: c    
labdʰacakṣuḥ prasannātmā   dr̥ṣṭyā sarvaṃ dadarśa ha
   
labdʰa-cakṣuḥ prasanna_ātmā   dr̥ṣṭyā sarvaṃ dadarśa ha / ՚ՙ

Verse: 2 
Halfverse: a    
sa sarvān āśramān gatvā   śaibyayā saha bʰāryayā
   
sa sarvān āśramān gatvā   śaibyayā saha bʰāryayā /
Halfverse: c    
putra hetoḥ parām ārtiṃ   jagāma manujarṣabʰa
   
putra hetoḥ parām ārtiṃ   jagāma manuja-r̥ṣabʰa / ՚ՙ

Verse: 3 
Halfverse: a    
tāv āśramān nadīś caiva   vanāni ca sarāṃsi ca
   
tāv āśramān nadīś caiva   vanāni ca sarāṃsi ca /
Halfverse: c    
tāṃs tān deśān vicinvantau   dampatī parijagmatuḥ
   
tāṃs tān deśān vicinvantau   dampatī parijagmatuḥ / ՚

Verse: 4 
Halfverse: a    
śrutvā śabdaṃ tu yat kiṃ cid   unmukʰau suta śaṅkayā
   
śrutvā śabdaṃ tu yat kiṃcid   unmukʰau suta śaṅkayā /
Halfverse: c    
sāvitrī sahito 'bʰyeti   satyavān ity adʰāvatām
   
sāvitrī sahito_abʰyeti   satyavān ity adʰāvatām / ՚

Verse: 5 
Halfverse: a    
bʰinnaiś ca paruṣaiḥ pādaiḥ   savraṇaiḥ śoṇitaukṣitaiḥ
   
bʰinnaiś ca paruṣaiḥ pādaiḥ   savraṇaiḥ śoṇita_okṣitaiḥ /
Halfverse: c    
kuśakaṇṭakaviddʰāṅgāv   unmattāv iva dʰāvataḥ
   
kuśa-kaṇṭaka-viddʰa_aṅgāv   unmattāv iva dʰāvataḥ / ՚

Verse: 6 
Halfverse: a    
tato 'bʰisr̥tya tair vipraiḥ   sarvair āśramavāsibʰiḥ
   
tato_abʰisr̥tya tair vipraiḥ   sarvair āśrama-vāsibʰiḥ /
Halfverse: c    
parivārya samāśvāsya   samānītau svam āśramam
   
parivārya samāśvāsya   samānītau svam āśramam / ՚

Verse: 7 
Halfverse: a    
tatra bʰāryā sahāyaḥ sa   vr̥to vr̥ddʰair tapodʰanaiḥ
   
tatra bʰāryā sahāyaḥ sa   vr̥to vr̥ddʰair tapo-dʰanaiḥ /
Halfverse: c    
āśvāsito vicitrārtʰaiḥ   pūrvarājñāṃ katʰāśrayaiḥ
   
āśvāsito vicitra_artʰaiḥ   pūrva-rājñāṃ katʰā_āśrayaiḥ / ՚

Verse: 8 
Halfverse: a    
tatas tau punar āśvastau   vr̥ddʰau putra didr̥kṣayā
   
tatas tau punar āśvastau   vr̥ddʰau putra didr̥kṣayā /
Halfverse: c    
bālye vr̥ttāni putrasya   smarantau bʰr̥śaduḥkʰitau
   
bālye vr̥ttāni putrasya   smarantau bʰr̥śa-duḥkʰitau / ՚

Verse: 9 
Halfverse: a    
punar uktvā ca karuṇāṃ   vācaṃ tau śokakarśitau
   
punar uktvā ca karuṇāṃ   vācaṃ tau śoka-karśitau /
Halfverse: c    
putra sādʰvi vadʰūḥ   kvāsi kvāsīty arodatām
   
putra sādʰvi vadʰūḥ   kva_asi kva_asi_ity arodatām / ՚

Verse: 10 
{Suvarcā uvāca}
Halfverse: a    
yatʰāsya bʰāryā sāvitrī   tapasā ca damena ca
   
yatʰā_asya bʰāryā sāvitrī   tapasā ca damena ca /
Halfverse: c    
ācāreṇa ca saṃyuktā   tatʰā jīvati satyavān
   
ācāreṇa ca saṃyuktā   tatʰā jīvati satyavān / ՚10

Verse: 11 
{Gautama uvāca}
Halfverse: a    
vedāḥ sāṅgā mayādʰītās   tapo me saṃcitaṃ mahat
   
vedāḥ sāṅgā mayā_adʰītās   tapo me saṃcitaṃ mahat /
Halfverse: c    
kaumāraṃ brahmacaryaṃ me   guravo 'gniś ca toṣitāḥ
   
kaumāraṃ brahmacaryaṃ me   guravo_agniś ca toṣitāḥ / ՚

Verse: 12 
Halfverse: a    
samāhitena cīrṇāni   sarvāṇy eva vratāni me
   
samāhitena cīrṇāni   sarvāṇy eva vratāni me /
Halfverse: c    
vāyubʰakṣopavāsaś ca   kuśalāni ca yāni me
   
vāyu-bʰakṣa_upavāsaś ca   kuśalāni ca yāni me / ՚

Verse: 13 
Halfverse: a    
anena tapasā vedmi   sarvaṃ paricikīrṣitam
   
anena tapasā vedmi   sarvaṃ paricikīrṣitam /
Halfverse: c    
satyam etan nibodʰa tvaṃ   dʰriyate satyavān iti
   
satyam etan nibodʰa tvaṃ   dʰriyate satyavān iti / ՚

Verse: 14 
{Śiṣya uvāca}
Halfverse: a    
upādʰyāyasya me vaktrād   yatʰā vākyaṃ viniḥsr̥tam
   
upādʰyāyasya me vaktrād   yatʰā vākyaṃ viniḥsr̥tam /
Halfverse: c    
naitaj jātu bʰaven mitʰyā   tatʰā jīvati satyavān
   
na_etaj jātu bʰaven mitʰyā   tatʰā jīvati satyavān / ՚

Verse: 15 
{R̥ṣaya ūcuḥ}
Halfverse: a    
yatʰāsya bʰāryā sāvitrī   sarvair eva sulakṣaṇaiḥ
   
yatʰā_asya bʰāryā sāvitrī   sarvair eva sulakṣaṇaiḥ /
Halfverse: c    
avaidʰavya karair yuktā   tatʰā jīvati satyavān
   
avaidʰavya karair yuktā   tatʰā jīvati satyavān / ՚

Verse: 16 
{Bʰāradvāja uvāca}
Halfverse: a    
yatʰāsya bʰāryā sāvitrī   tapasā ca damena ca
   
yatʰā_asya bʰāryā sāvitrī   tapasā ca damena ca /
Halfverse: c    
ācāreṇa ca saṃyuktā   tatʰā jīvati satyavān
   
ācāreṇa ca saṃyuktā   tatʰā jīvati satyavān / ՚

Verse: 17 
{Dālbʰya uvāca}
Halfverse: a    
yatʰādr̥ṣṭiḥ pravr̥ttā te   sāvitryāś ca yatʰā vratam
   
yatʰā-dr̥ṣṭiḥ pravr̥ttā te   sāvitryāś ca yatʰā vratam / ՙ
Halfverse: c    
gatāhāram akr̥tvā ca   tatʰā jīvati satyavān
   
gata_āhāram akr̥tvā ca   tatʰā jīvati satyavān / ՚

Verse: 18 
{Māṇḍavya uvāca}
Halfverse: a    
yatʰā vadanti śāntāyāṃ   diśi vai mr̥gapakṣiṇaḥ
   
yatʰā vadanti śāntāyāṃ   diśi vai mr̥ga-pakṣiṇaḥ /
Halfverse: c    
pārtʰivī ca pravr̥ttis te   tatʰā jīvati satyavān
   
pārtʰivī ca pravr̥ttis te   tatʰā jīvati satyavān / ՚

Verse: 19 
{Dʰaumya uvāca}
Halfverse: a    
sarvair guṇair upetas te   yatʰā putro janapriyaḥ
   
sarvair guṇair upetas te   yatʰā putro jana-priyaḥ /
Halfverse: c    
dīrgʰāyur lakṣaṇopetas   tatʰā jīvati satyavān
   
dīrgʰa_āyur lakṣaṇa_upetas   tatʰā jīvati satyavān / ՚

Verse: 20 
{Mārkaṇḍeya uvāca}
Halfverse: a    
evam āśvāsitas tais tu   satyavāgbʰis tapasvibʰiḥ
   
evam āśvāsitas tais tu   satya-vāgbʰis tapasvibʰiḥ /
Halfverse: c    
tāṃs tān vigaṇayann artʰān   avastʰita ivābʰavat
   
tāṃs tān vigaṇayann artʰān   avastʰita\ iva_abʰavat / ՚20ՙ

Verse: 21 
Halfverse: a    
tato muhūrtāt sāvitrī   bʰartrā satyavatā saha
   
tato muhūrtāt sāvitrī   bʰartrā satyavatā saha / ՙ
Halfverse: c    
ājagāmāśramaṃ rātrau   prahr̥ṣṭā praviveśa ha
   
ājagāma_āśramaṃ rātrau   prahr̥ṣṭā praviveśa ha / ՚ՙ

Verse: 22 
{Brāhmaṇā ūcuḥ}
Halfverse: a    
putreṇa saṃgataṃ tvādya   cakṣur mantaṃ nirīkṣya ca
   
putreṇa saṃgataṃ tvā_adya   cakṣus mantaṃ nirīkṣya ca /
Halfverse: c    
sarve vayaṃ vai pr̥ccʰāmo   vr̥ddʰiṃ te pr̥tʰivīpate
   
sarve vayaṃ vai pr̥ccʰāmo   vr̥ddʰiṃ te pr̥tʰivī-pate / ՚

Verse: 23 
Halfverse: a    
samāgamena putrasya   sāvitryā darśanena ca
   
samāgamena putrasya   sāvitryā darśanena ca / ՙ
Halfverse: c    
cakṣuṣo cātmano lābʰāt   tribʰir diṣṭyā vivardʰase
   
cakṣuṣo ca_ātmano lābʰāt   tribʰir diṣṭyā vivardʰase / ՚ՙ

Verse: 24 
Halfverse: a    
sarvair asmābʰir uktaṃ yat   tatʰā tan nātra saṃśayaḥ
   
sarvair asmābʰir uktaṃ yat   tatʰā tan na_atra saṃśayaḥ /
Halfverse: c    
bʰūyo bʰūyo ca vr̥ttʰis te   kṣipram eva bʰaviṣyati
   
bʰūyo bʰūyo ca vr̥ttʰis te   kṣipram eva bʰaviṣyati / ՚

Verse: 25 
{Mārkaṇḍeya uvāca}
Halfverse: a    
tato 'gniṃ tatra saṃjvālya   dvijās te sarva eva hi
   
tato_agniṃ tatra saṃjvālya   dvijās te sarva\ eva hi / ՙ
Halfverse: c    
upāsāṃ cakrire pārtʰa   dyumatsenaṃ mahīpatim
   
upāsāṃ cakrire pārtʰa   dyumatsenaṃ mahī-patim / ՚

Verse: 26 
Halfverse: a    
śaibyā ca satyavāṃś caiva   sāvitrī caikataḥ stʰitāḥ
   
śaibyā ca satyavāṃś caiva   sāvitrī ca_ekataḥ stʰitāḥ /
Halfverse: c    
sarvais tair abʰyanujñātā   viśokāḥ samupāviśan
   
sarvais tair abʰyanujñātā   viśokāḥ samupāviśan / ՚

Verse: 27 
Halfverse: a    
tato rājñā sahāsīnāḥ   sarve te vanavāsinaḥ
   
tato rājñā saha_āsīnāḥ   sarve te vana-vāsinaḥ /
Halfverse: c    
jātakautūhalāḥ pārtʰa   papraccʰur nr̥pateḥ sutam
   
jāta-kautūhalāḥ pārtʰa   papraccʰur nr̥pateḥ sutam / ՚ՙ

Verse: 28 
Halfverse: a    
prāg eva nāgataṃ kasmāt   sabʰāryeṇa tvayā vibʰo
   
prāg eva na_āgataṃ kasmāt   sabʰāryeṇa tvayā vibʰo /
Halfverse: c    
virātre cāgataṃ kasmāt   ko 'nubandʰaś ca te 'bʰavat
   
virātre ca_āgataṃ kasmāt   ko_anubandʰaś ca te_abʰavat / ՚

Verse: 29 
Halfverse: a    
saṃtāpitaḥ pitā mātā   vayaṃ caiva nr̥pātmaja
   
saṃtāpitaḥ pitā mātā   vayaṃ caiva nr̥pa_ātmaja / ՙ
Halfverse: c    
nākasmād iti jānīmas   tat sarvaṃ vaktum arhasi
   
na_akasmād iti jānīmas   tat sarvaṃ vaktum arhasi / ՚

Verse: 30 
{Satyavān uvāca}
Halfverse: a    
pitrāham abʰyanujñātaḥ   sāvitrī sahito gataḥ
   
pitrā_aham abʰyanujñātaḥ   sāvitrī sahito gataḥ / ՙ
Halfverse: c    
atʰa me 'bʰūc cʰiroduḥkʰaṃ   vane kāṣṭʰāni bʰindataḥ
   
atʰa me_abʰūt śiro-duḥkʰaṃ   vane kāṣṭʰāni bʰindataḥ / ՚30

Verse: 31 
Halfverse: a    
suptaś cāhaṃ vedanayā   ciram ity upalakṣaye
   
suptaś ca_ahaṃ vedanayā   ciram ity upalakṣaye /
Halfverse: c    
tāvat kālaṃ ca na mayā   supta pūrvaṃ kadā cana
   
tāvat kālaṃ ca na mayā   supta pūrvaṃ kadācana / ՚

Verse: 32 
Halfverse: a    
sarveṣām eva bʰavatāṃ   saṃtāpo bʰaved iti
   
sarveṣām eva bʰavatāṃ   saṃtāpo bʰavet iti /
Halfverse: c    
ato virātrāgamanaṃ   nānyad astīha kāraṇam
   
ato virātra_āgamanaṃ   na_anyad asti_iha kāraṇam / ՚

Verse: 33 
{Gautama uvāca}
Halfverse: a    
akasmāc cakṣur aḥ prāptir   dyumatsenasya te pituḥ
   
akasmāc cakṣus aḥ prāptir   dyumatsenasya te pituḥ /
Halfverse: c    
nāsya tvaṃ kāraṇaṃ vettʰa   sāvitrī vaktum arhati
   
na_asya tvaṃ kāraṇaṃ vettʰa   sāvitrī vaktum arhati / ՚

Verse: 34 
Halfverse: a    
śrotum iccʰāmi sāvitri   tvaṃ hi vettʰa parāvaram
   
śrotum iccʰāmi sāvitri   tvaṃ hi vettʰa para_avaram /
Halfverse: c    
tvāṃ hi jānāmi sāvitri   sāvitrīm iva tejasā
   
tvāṃ hi jānāmi sāvitri   sāvitrīm iva tejasā / ՚

Verse: 35 
Halfverse: a    
tvam atra hetuṃ jānīṣe   tasmāt satyaṃ nirucyatām
   
tvam atra hetuṃ jānīṣe   tasmāt satyaṃ nirucyatām /
Halfverse: c    
rahasyaṃ yadi te nāsti   kiṃ cid atra vadasva naḥ
   
rahasyaṃ yadi te na_asti   kiṃcid atra vadasva naḥ / ՚

Verse: 36 
{Sāvitry uvāca}
Halfverse: a    
evam etad yatʰā vettʰa   saṃkalpo nānyatʰā hi vaḥ
   
evam etad yatʰā vettʰa   saṃkalpo na_anyatʰā hi vaḥ /
Halfverse: c    
na ca kiṃ cid rahasyaṃ me   śrūyatāṃ tatʰyam atra yat
   
na ca kiṃcid rahasyaṃ me   śrūyatāṃ tatʰyam atra yat / ՚

Verse: 37 
Halfverse: a    
mr̥tyur me bʰartur ākʰyāto   nāradena mahātmanā
   
mr̥tyur me bʰartur ākʰyāto   nāradena mahātmanā /
Halfverse: c    
sa cādya divasaḥ prāptas   tato nainaṃ jahāmy aham
   
sa ca_adya divasaḥ prāptas   tato na_enaṃ jahāmy aham / ՚

Verse: 38 
Halfverse: a    
suptaṃ cainaṃ yamaḥ sākṣād   upāgaccʰat sakiṃkaraḥ
   
suptaṃ ca_enaṃ yamaḥ sākṣād   upāgaccʰat sakiṃkaraḥ /
Halfverse: c    
sa enam anayad baddʰvā   diśaṃ pitr̥niṣevitām
   
sa\ enam anayad baddʰvā   diśaṃ pitr̥-niṣevitām / ՚ՙ

Verse: 39 
Halfverse: a    
astauṣaṃ tam ahaṃ devaṃ   satyena vacasā vibʰum
   
astauṣaṃ tam ahaṃ devaṃ   satyena vacasā vibʰum / ՙ
Halfverse: c    
pañca vai tena me dattā   varāḥ śr̥ṇuta tān mama
   
pañca vai tena me dattā   varāḥ śr̥ṇuta tān mama / ՚

Verse: 40 
Halfverse: a    
cakṣur ī ca svarājyaṃ ca   dvau varau śvaśurasya me
   
cakṣus ī ca sva-rājyaṃ ca   dvau varau śvaśurasya me /
Halfverse: c    
labdʰaṃ pituḥ putraśataṃ   putrāṇām ātmanaḥ śatam
   
labdʰaṃ pituḥ putra-śataṃ   putrāṇām ātmanaḥ śatam / ՚40

Verse: 41 
Halfverse: a    
caturvarṣa śatāyur me   bʰartā labdʰaś ca satyavān
   
catur-varṣa śata_āyur me   bʰartā labdʰaś ca satyavān /
Halfverse: c    
bʰartur hi jīvitārtʰaṃ tu   mayā cīrṇaṃ stʰiraṃ vratam
   
bʰartur hi jīvita_artʰaṃ tu   mayā cīrṇaṃ stʰiraṃ vratam / ՚

Verse: 42 
Halfverse: a    
etat satyaṃ mayākʰyātaṃ   kāraṇaṃ vistareṇa vaḥ
   
etat satyaṃ mayā_ākʰyātaṃ   kāraṇaṃ vistareṇa vaḥ /
Halfverse: c    
yatʰāvr̥ttaṃ sukʰodarkam   idaṃ duḥkʰaṃ mahan mama
   
yatʰā-vr̥ttaṃ sukʰa_udarkam   idaṃ duḥkʰaṃ mahan mama / ՚


Verse: 43 
{R̥ṣaya ūcuḥ}
Halfverse: a    
nimajjamānaṃ vyasanair abʰidrutaṃ; kulaṃ narendrasya tamo maye hrade
   
nimajjamānaṃ vyasanair abʰidrutaṃ   kulaṃ nara_indrasya tamas maye hrade /
Halfverse: c    
tvayā suśīle dʰr̥tadʰarmapuṇyayā; samuddʰr̥taṃ sādʰvi punaḥ kulīnayā
   
tvayā suśīle dʰr̥ta-dʰarma-puṇyayā   samuddʰr̥taṃ sādʰvi punaḥ kulīnayā / ՚

Verse: 44 
{Mārkaṇḍeya uvāca}
Halfverse: a    
tatʰā praśasya hy abʰipūjya caiva te; varastriyaṃ tām r̥ṣayaḥ samāgatāḥ
   
tatʰā praśasya hy abʰipūjya caiva te   vara-striyaṃ tām r̥ṣayaḥ samāgatāḥ /
Halfverse: c    
narendram āmandrya saputram añjasā; śivena jagmur muditāḥ svam ālayam
   
nara_indram āmandrya saputram añjasā   śivena jagmur muditāḥ svam ālayam / ՚E44



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.