TITUS
Mahabharata
Part No. 580
Previous part

Chapter: 283 
Adhyāya 283


Verse: 1  {Mārkaṇḍeya uvāca}
Halfverse: a    
tasyāṃ rātryāṃ vyatītāyām   udite sūryamaṇḍale
   
tasyāṃ rātryāṃ vyatītāyām   udite sūrya-maṇḍale / ՙ
Halfverse: c    
kr̥tapūrvāhṇikāḥ sarve   sameyus te tapodʰanāḥ
   
kr̥ta-pūrva_āhṇikāḥ sarve   sameyus te tapo-dʰanāḥ / ՚

Verse: 2 
Halfverse: a    
tad eva sarvaṃ sāvitryā   mahābʰāgyaṃ maharṣayaḥ
   
tad eva sarvaṃ sāvitryā   mahā-bʰāgyaṃ maharṣayaḥ / ՙ
Halfverse: c    
dyumatsenāya nātr̥pyan   katʰayantaḥ punaḥ punaḥ
   
dyumatsenāya na_atr̥pyan   katʰayantaḥ punaḥ punaḥ / ՚

Verse: 3 
Halfverse: a    
tataḥ prakr̥tayaḥ sarvāḥ   śālvebʰyo 'bʰyāgatā nr̥pa
   
tataḥ prakr̥tayaḥ sarvāḥ   śālvebʰyo_abʰyāgatā nr̥pa / ՙ
Halfverse: c    
ācakʰyur nihataṃ caiva   svenāmātyena taṃ nr̥pam
   
ācakʰyur nihataṃ caiva   svena_amātyena taṃ nr̥pam / ՚

Verse: 4 
Halfverse: a    
taṃ mantriṇā hataṃ śrutvā   sasahāyaṃ sabāndʰavam
   
taṃ mantriṇā hataṃ śrutvā   sasahāyaṃ sabāndʰavam /
Halfverse: c    
nyavedayan yatʰātattvaṃ   vidrutaṃ ca dviṣad balam
   
nyavedayan yatʰā-tattvaṃ   vidrutaṃ ca dviṣat balam / ՚

Verse: 5 
Halfverse: a    
aikamatyaṃ ca sarvasya   janasyātʰa nr̥paṃ prati
   
aikamatyaṃ ca sarvasya   janasya_atʰa nr̥paṃ prati /
Halfverse: c    
sacakṣur vāpy acakṣur    sa no rājā bʰavatv iti
   
sacakṣur _apy acakṣur    sa no rājā bʰavatv iti / ՚

Verse: 6 
Halfverse: a    
anena niścayeneha   vayaṃ prastʰāpitā nr̥pa
   
anena niścayena_iha   vayaṃ prastʰāpitā nr̥pa /
Halfverse: c    
prāptānīmāni yānāni   caturaṅgaṃ ca te balam
   
prāptāni_imāni yānāni   catur-aṅgaṃ ca te balam / ՚

Verse: 7 
Halfverse: a    
prayāhi rājan bʰadraṃ te   gʰuṣṭas te nagare jayaḥ
   
prayāhi rājan bʰadraṃ te   gʰuṣṭas te nagare jayaḥ /
Halfverse: c    
adʰyāssva cirarātrāya   pitr̥paitāmahaṃ padam
   
adʰyāssva cira-rātrāya   pitr̥-paitāmahaṃ padam / ՚

Verse: 8 
Halfverse: a    
cakṣur mantaṃ ca taṃ dr̥ṣṭvā   rājānaṃ vapuṣānvitam
   
cakṣus mantaṃ ca taṃ dr̥ṣṭvā   rājānaṃ vapuṣā_anvitam / ՙ
Halfverse: c    
mūrdʰabʰiḥ patitāḥ sarve   vismayotpʰullalocanāḥ
   
mūrdʰabʰiḥ patitāḥ sarve   vismaya_utpʰulla-locanāḥ / ՚

Verse: 9 
Halfverse: a    
tato 'bʰivādya tān vr̥ddʰān   dvijān āśramavāsinaḥ
   
tato_abʰivādya tān vr̥ddʰān   dvijān āśrama-vāsinaḥ / ՙ
Halfverse: c    
taiś cābʰipūjitaḥ sarvaiḥ   prayayau nagaraṃ prati
   
taiś ca_abʰipūjitaḥ sarvaiḥ   prayayau nagaraṃ prati / ՚

Verse: 10 
Halfverse: a    
śaibyā ca saha sāvitryā   svāstīrṇena suvarcasā
   
śaibyā ca saha sāvitryā   svāstīrṇena suvarcasā / ՙ
Halfverse: c    
narayuktena yānena   prayayau senayā vr̥tā
   
nara-yuktena yānena   prayayau senayā vr̥tā / ՚10

Verse: 11 
Halfverse: a    
tato 'bʰiṣiṣicuḥ prītyā   dyumatsenaṃ purohitāḥ
   
tato_abʰiṣiṣicuḥ prītyā   dyumatsenam purohitāḥ / ՙ
Halfverse: c    
putraṃ cāsya mahātmānaṃ   yauvarājye 'bʰaṣecayan
   
putraṃ ca_asya mahātmānaṃ   yauvarājye_abʰaṣecayan / ՚

Verse: 12 
Halfverse: a    
tataḥ kālena mahatā   sāvitryāḥ kīrtivardʰanam
   
tataḥ kālena mahatā   sāvitryāḥ kīrti-vardʰanam / ՙ
Halfverse: c    
tad vai putraśataṃ jajñe   śūrāṇām anivartinām
   
tad vai putra-śataṃ jajñe   śūrāṇām anivartinām / ՚

Verse: 13 
Halfverse: a    
bʰrātr̥̄ṇāṃ sodarāṇāṃ ca   tatʰaivāsyābʰavac cʰatam {!}
   
bʰrātr̥̄ṇāṃ sodarāṇāṃ ca   tatʰaiva_asya_abʰavat śatam / {!}
Halfverse: c    
madrādʰipasyāśvapater   mālavyāṃ sumahābalam
   
madra_adʰipasya_aśvapater   mālavyāṃ sumahā-balam / ՚ՙ

Verse: 14 
Halfverse: a    
evam ātmā pitā mātā   śvaśrūḥ śvaśura eva ca
   
evam ātmā pitā mātā   śvaśrūḥ śvaśura\ eva ca / ՙ
Halfverse: c    
bʰartuḥ kulaṃ ca sāvitryā   sarvaṃ kr̥ccʰrāt samuddʰr̥tam
   
bʰartuḥ kulaṃ ca sāvitryā   sarvaṃ kr̥ccʰrāt samuddʰr̥tam / ՚ՙ

Verse: 15 
Halfverse: a    
tatʰaivaiṣāpi kalyāṇī   draupadī śīlasaṃmatā
   
tatʰaiva_eṣā_api kalyāṇī   draupadī śīla-saṃmatā /
Halfverse: c    
tārayiṣyati vaḥ sarvān   sāvitrīva kulāṅganā
   
tārayiṣyati vaḥ sarvān   sāvitrī_iva kula_aṅganā / ՚

Verse: 16 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evaṃ sa pāṇḍavas tena   anunīto mahātmanā
   
evaṃ sa pāṇḍavas tena anunīto mahātmanā / ՙ
Halfverse: c    
viśoko vijvaro rājan   kāmyake nyavasat tadā
   
viśoko vijvaro rājan   kāmyake nyavasat tadā / ՚E16



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.