TITUS
Mahabharata
Part No. 580
Chapter: 283
Adhyāya
283
Verse: 1
{Mārkaṇḍeya
uvāca}
Halfverse: a
tasyāṃ
rātryāṃ
vyatītāyām
udite
sūryamaṇḍale
tasyāṃ
rātryāṃ
vyatītāyām
udite
sūrya-maṇḍale
/
ՙ
Halfverse: c
kr̥tapūrvāhṇikāḥ
sarve
sameyus
te
tapodʰanāḥ
kr̥ta-pūrva
_āhṇikāḥ
sarve
sameyus
te
tapo-dʰanāḥ
/
՚
Verse: 2
Halfverse: a
tad
eva
sarvaṃ
sāvitryā
mahābʰāgyaṃ
maharṣayaḥ
tad
eva
sarvaṃ
sāvitryā
mahā-bʰāgyaṃ
maharṣayaḥ
/
ՙ
Halfverse: c
dyumatsenāya
nātr̥pyan
katʰayantaḥ
punaḥ
punaḥ
dyumatsenāya
na
_atr̥pyan
katʰayantaḥ
punaḥ
punaḥ
/
՚
Verse: 3
Halfverse: a
tataḥ
prakr̥tayaḥ
sarvāḥ
śālvebʰyo
'bʰyāgatā
nr̥pa
tataḥ
prakr̥tayaḥ
sarvāḥ
śālvebʰyo
_abʰyāgatā
nr̥pa
/
ՙ
Halfverse: c
ācakʰyur
nihataṃ
caiva
svenāmātyena
taṃ
nr̥pam
ācakʰyur
nihataṃ
caiva
svena
_amātyena
taṃ
nr̥pam
/
՚
Verse: 4
Halfverse: a
taṃ
mantriṇā
hataṃ
śrutvā
sasahāyaṃ
sabāndʰavam
taṃ
mantriṇā
hataṃ
śrutvā
sasahāyaṃ
sabāndʰavam
/
Halfverse: c
nyavedayan
yatʰātattvaṃ
vidrutaṃ
ca
dviṣad
balam
nyavedayan
yatʰā-tattvaṃ
vidrutaṃ
ca
dviṣat
balam
/
՚
Verse: 5
Halfverse: a
aikamatyaṃ
ca
sarvasya
janasyātʰa
nr̥paṃ
prati
aikamatyaṃ
ca
sarvasya
janasya
_atʰa
nr̥paṃ
prati
/
Halfverse: c
sacakṣur
vāpy
acakṣur
vā
sa
no
rājā
bʰavatv
iti
sacakṣur
vā
_apy
acakṣur
vā
sa
no
rājā
bʰavatv
iti
/
՚
Verse: 6
Halfverse: a
anena
niścayeneha
vayaṃ
prastʰāpitā
nr̥pa
anena
niścayena
_iha
vayaṃ
prastʰāpitā
nr̥pa
/
Halfverse: c
prāptānīmāni
yānāni
caturaṅgaṃ
ca
te
balam
prāptāni
_imāni
yānāni
catur-aṅgaṃ
ca
te
balam
/
՚
Verse: 7
Halfverse: a
prayāhi
rājan
bʰadraṃ
te
gʰuṣṭas
te
nagare
jayaḥ
prayāhi
rājan
bʰadraṃ
te
gʰuṣṭas
te
nagare
jayaḥ
/
Halfverse: c
adʰyāssva
cirarātrāya
pitr̥paitāmahaṃ
padam
adʰyāssva
cira-rātrāya
pitr̥-paitāmahaṃ
padam
/
՚
Verse: 8
Halfverse: a
cakṣur
mantaṃ
ca
taṃ
dr̥ṣṭvā
rājānaṃ
vapuṣānvitam
cakṣus
mantaṃ
ca
taṃ
dr̥ṣṭvā
rājānaṃ
vapuṣā
_anvitam
/
ՙ
Halfverse: c
mūrdʰabʰiḥ
patitāḥ
sarve
vismayotpʰullalocanāḥ
mūrdʰabʰiḥ
patitāḥ
sarve
vismaya
_utpʰulla-locanāḥ
/
՚
Verse: 9
Halfverse: a
tato
'bʰivādya
tān
vr̥ddʰān
dvijān
āśramavāsinaḥ
tato
_abʰivādya
tān
vr̥ddʰān
dvijān
āśrama-vāsinaḥ
/
ՙ
Halfverse: c
taiś
cābʰipūjitaḥ
sarvaiḥ
prayayau
nagaraṃ
prati
taiś
ca
_abʰipūjitaḥ
sarvaiḥ
prayayau
nagaraṃ
prati
/
՚
Verse: 10
Halfverse: a
śaibyā
ca
saha
sāvitryā
svāstīrṇena
suvarcasā
śaibyā
ca
saha
sāvitryā
svāstīrṇena
suvarcasā
/
ՙ
Halfverse: c
narayuktena
yānena
prayayau
senayā
vr̥tā
nara-yuktena
yānena
prayayau
senayā
vr̥tā
/
՚10
Verse: 11
Halfverse: a
tato
'bʰiṣiṣicuḥ
prītyā
dyumatsenaṃ
purohitāḥ
tato
_abʰiṣiṣicuḥ
prītyā
dyumatsenam
purohitāḥ
/
ՙ
Halfverse: c
putraṃ
cāsya
mahātmānaṃ
yauvarājye
'bʰaṣecayan
putraṃ
ca
_asya
mahātmānaṃ
yauvarājye
_abʰaṣecayan
/
՚
Verse: 12
Halfverse: a
tataḥ
kālena
mahatā
sāvitryāḥ
kīrtivardʰanam
tataḥ
kālena
mahatā
sāvitryāḥ
kīrti-vardʰanam
/
ՙ
Halfverse: c
tad
vai
putraśataṃ
jajñe
śūrāṇām
anivartinām
tad
vai
putra-śataṃ
jajñe
śūrāṇām
anivartinām
/
՚
Verse: 13
Halfverse: a
bʰrātr̥̄ṇāṃ
sodarāṇāṃ
ca
tatʰaivāsyābʰavac
cʰatam
{!}
bʰrātr̥̄ṇāṃ
sodarāṇāṃ
ca
tatʰaiva
_asya
_abʰavat
śatam
/
{!}
Halfverse: c
madrādʰipasyāśvapater
mālavyāṃ
sumahābalam
madra
_adʰipasya
_aśvapater
mālavyāṃ
sumahā-balam
/
՚ՙ
Verse: 14
Halfverse: a
evam
ātmā
pitā
mātā
śvaśrūḥ
śvaśura
eva
ca
evam
ātmā
pitā
mātā
śvaśrūḥ
śvaśura\
eva
ca
/
ՙ
Halfverse: c
bʰartuḥ
kulaṃ
ca
sāvitryā
sarvaṃ
kr̥ccʰrāt
samuddʰr̥tam
bʰartuḥ
kulaṃ
ca
sāvitryā
sarvaṃ
kr̥ccʰrāt
samuddʰr̥tam
/
՚ՙ
Verse: 15
Halfverse: a
tatʰaivaiṣāpi
kalyāṇī
draupadī
śīlasaṃmatā
tatʰaiva
_eṣā
_api
kalyāṇī
draupadī
śīla-saṃmatā
/
Halfverse: c
tārayiṣyati
vaḥ
sarvān
sāvitrīva
kulāṅganā
tārayiṣyati
vaḥ
sarvān
sāvitrī
_iva
kula
_aṅganā
/
՚
Verse: 16
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evaṃ
sa
pāṇḍavas
tena
anunīto
mahātmanā
evaṃ
sa
pāṇḍavas
tena
anunīto
mahātmanā
/
ՙ
Halfverse: c
viśoko
vijvaro
rājan
kāmyake
nyavasat
tadā
viśoko
vijvaro
rājan
kāmyake
nyavasat
tadā
/
՚E16
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.