TITUS
Mahabharata
Part No. 581
Chapter: 284
Adhyāya
284
Verse: 1
{Janamejaya
uvāca}
Halfverse: a
yat
tat
tadā
mahābrahmam̐l
lomaśo
vākyam
abravīt
yat
tat
tadā
mahā-brahmam̐l
lomaśo
vākyam
abravīt
/
Halfverse: c
indrasya
vacanād
etya
pāṇḍuputraṃ
yudʰiṣṭʰiram
indrasya
vacanād
etya
pāṇḍu-putraṃ
yudʰiṣṭʰiram
/
՚
Verse: 2
Halfverse: a
yac
cāpi
te
bʰayaṃ
tīvraṃ
na
ca
kīrtayase
kva
cit
yac
ca
_api
te
bʰayaṃ
tīvraṃ
na
ca
kīrtayase
kvacit
/
Halfverse: c
tac
cāpy
apahariṣyāmi
savyasācāv
ihāgate
tac
ca
_apy
apahariṣyāmi
savya-sācāv
iha
_āgate
/
՚ՙ
Verse: 3
Halfverse: a
kiṃ
nu
tad
viduṣāṃ
śreṣṭʰa
karṇaṃ
prati
mahad
bʰayam
kiṃ
nu
tat
viduṣāṃ
śreṣṭʰa
karṇaṃ
prati
mahad
bʰayam
/
Halfverse: c
āsīn
na
ca
sa
dʰarmātmā
katʰayām
āsa
kasya
cit
āsīn
na
ca
sa
dʰarma
_ātmā
katʰayāmāsa
kasyacit
/
՚
Verse: 4
{Vaiśaṃpāyana
uvāca}
Halfverse: a
ahaṃ
te
rājaśārdūla
katʰayāmi
katʰām
imām
ahaṃ
te
rāja-śārdūla
katʰayāmi
katʰām
imām
/
Halfverse: c
pr̥ccʰate
bʰarataśreṣṭʰa
śuśrūṣasva
giraṃ
mama
pr̥ccʰate
bʰarata-śreṣṭʰa
śuśrūṣasva
giraṃ
mama
/
՚
Verse: 5
Halfverse: a
dvādaśe
samatikrānte
varṣe
prāpte
trayodaśe
dvādaśe
samatikrānte
varṣe
prāpte
trayodaśe
/
Halfverse: c
pāṇḍūnāṃ
hitakr̥c
cʰakraḥ
karṇaṃ
bʰikṣitum
udyataḥ
pāṇḍūnāṃ
hita-kr̥t
śakraḥ
karṇaṃ
bʰikṣitum
udyataḥ
/
՚
Verse: 6
Halfverse: a
abʰiprāyam
atʰo
jñātvā
mahendrasya
vibʰāvasuḥ
abʰiprāyam
atʰo
jñātvā
mahā
_indrasya
vibʰāvasuḥ
/
Halfverse: c
kuṇḍalārtʰe
mahārāja
sūryaḥ
karṇam
upāgamat
kuṇḍala
_artʰe
mahā-rāja
sūryaḥ
karṇam
upāgamat
/
՚
Verse: 7
Halfverse: a
mahārhe
śayane
vīraṃ
spardʰyāstaraṇa
saṃvr̥te
mahā
_arhe
śayane
vīraṃ
spardʰya
_āstaraṇa
saṃvr̥te
/
Halfverse: c
śayānam
abʰiviśvastaṃ
brahmaṇyaṃ
satyavādinam
śayānam
abʰiviśvastaṃ
brahmaṇyaṃ
satyavādinam
/
՚
Verse: 8
Halfverse: a
svapnānte
niśi
rājendra
darśayām
āsa
raśmivān
svapna
_ante
niśi
rāja
_indra
darśayāmāsa
raśmivān
/
Halfverse: c
kr̥payā
parayāviṣṭaḥ
putrasnehāc
ca
bʰārata
kr̥payā
parayā
_āviṣṭaḥ
putra-snehāc
ca
bʰārata
/
՚
Verse: 9
Halfverse: a
brāhmaṇo
vedavid
bʰūtvā
sūryo
yogād
dʰi
rūpavān
brāhmaṇo
vedavid
bʰūtvā
sūryo
yogādd^hi
rūpavān
/
Halfverse: c
hitārtʰam
abravīt
karṇaṃ
sāntvapūrvam
idaṃ
vacaḥ
hita
_artʰam
abravīt
karṇaṃ
sāntva-pūrvam
idaṃ
vacaḥ
/
՚
Verse: 10
Halfverse: a
karṇa
madvacanaṃ
tāta
śr̥ṇu
satyabʰr̥tāṃ
vara
karṇa
mat-vacanaṃ
tāta
śr̥ṇu
satya-bʰr̥tāṃ
vara
/
Halfverse: c
bruvato
'dya
mahābāho
sauhr̥dāt
paramaṃ
hitam
bruvato
_adya
mahā-bāho
sauhr̥dāt
paramaṃ
hitam
/
՚10ՙ
Verse: 11
Halfverse: a
upāyāsyati
śakras
tvāṃ
pāṇḍavānāṃ
hitepsayā
upāyāsyati
śakras
tvāṃ
pāṇḍavānāṃ
hita
_īpsayā
/
Halfverse: c
brāhmaṇa
cʰadmanā
karṇa
kuṇḍalāpajihīrṣayā
brāhmaṇa
cʰadmanā
karṇa
kuṇḍala
_apajihīrṣayā
/
՚
Verse: 12
Halfverse: a
viditaṃ
tena
śīlaṃ
te
sarvasya
jagatas
tatʰā
viditaṃ
tena
śīlaṃ
te
sarvasya
jagatas
tatʰā
/
Halfverse: c
yatʰā
tvaṃ
bʰikṣitaḥ
sadbʰir
dadāsy
eva
na
yācase
yatʰā
tvaṃ
bʰikṣitaḥ
sadbʰir
dadāsy
eva
na
yācase
/
՚
Verse: 13
Halfverse: a
tvaṃ
hi
tāta
dadāsy
eva
brāhmaṇebʰyaḥ
prayācitaḥ
tvaṃ
hi
tāta
dadāsy
eva
brāhmaṇebʰyaḥ
prayācitaḥ
/
ՙ
Halfverse: c
vittaṃ
yac
cānyad
apy
āhur
na
pratyākʰyāsi
karhi
cit
vittaṃ
yac
ca
_anyad
apy
āhur
na
pratyākʰyāsi
karhicit
/
՚
Verse: 14
Halfverse: a
taṃ
tvām
evaṃvidʰaṃ
jñātvā
svayaṃ
vai
pākaśāsanaḥ
taṃ
tvām
evaṃ-vidʰaṃ
jñātvā
svayaṃ
vai
pāka-śāsanaḥ
/
Halfverse: c
āgantā
kuṇḍalārtʰāya
kavacaṃ
caiva
bʰikṣitum
āgantā
kuṇḍala
_artʰāya
kavacaṃ
caiva
bʰikṣitum
/
՚ՙ
Verse: 15
Halfverse: a
tasmai
prayācamānāya
na
deye
kuṇḍale
tvayā
tasmai
prayācamānāya
na
deye
kuṇḍale
tvayā
/
ՙ
Halfverse: c
anuneyaḥ
paraṃ
śaktyā
śreya
etad
dʰi
te
param
anuneyaḥ
paraṃ
śaktyā
śreya\
etadd^hi
te
param
/
՚ՙ
Verse: 16
Halfverse: a
kuṇḍalārtʰe
bruvaṃs
tāta
kāraṇair
bahubʰis
tvayā
kuṇḍala
_artʰe
bruvaṃs
tāta
kāraṇair
bahubʰis
tvayā
/
Halfverse: c
anyair
bahuvidʰair
vittaiḥ
sa
nivāryaḥ
punaḥ
punaḥ
anyair
bahu-vidʰair
vittaiḥ
sa
nivāryaḥ
punaḥ
punaḥ
/
՚
Verse: 17
Halfverse: a
ratnaiḥ
strībʰis
tatʰā
bʰogair
dʰanair
bahuvidʰair
api
ratnaiḥ
strībʰis
tatʰā
bʰogair
dʰanair
bahu-vidʰair
api
/
Halfverse: c
nidarśanaiś
ca
bahubʰiḥ
kuṇḍalepsuḥ
puraṃdaraḥ
nidarśanaiś
ca
bahubʰiḥ
kuṇḍala
_īpsuḥ
puraṃdaraḥ
/
՚
Verse: 18
Halfverse: a
yadi
dāsyasi
karṇa
tvaṃ
sahaje
kuṇḍale
śubʰe
yadi
dāsyasi
karṇa
tvaṃ
sahaje
kuṇḍale
śubʰe
/
ՙ
Halfverse: c
āyur
aḥ
prakṣayaṃ
gatvā
mr̥tyor
vaśam
upeṣyasi
āyus
aḥ
prakṣayaṃ
gatvā
mr̥tyor
vaśam
upeṣyasi
/
՚ՙ
Verse: 19
Halfverse: a
kavacena
ca
saṃyuktaḥ
kuṇḍalābʰyāṃ
ca
mānada
kavacena
ca
saṃyuktaḥ
kuṇḍalābʰyāṃ
ca
mānada
/
Halfverse: c
avadʰyas
tvaṃ
raṇe
'rīṇām
iti
viddʰi
vaco
mama
avadʰyas
tvaṃ
raṇe
_arīṇām
iti
viddʰi
vaco
mama
/
՚
Verse: 20
Halfverse: a
amr̥tād
uttʰitaṃ
hy
etad
ubʰayaṃ
ratnasaṃbʰavam
amr̥tād
uttʰitaṃ
hy
etad
ubʰayaṃ
ratna-saṃbʰavam
/
Halfverse: c
tasmād
rakṣyaṃ
tvayā
karṇa
jīvitaṃ
cet
priyaṃ
tava
tasmāt
rakṣyaṃ
tvayā
karṇa
jīvitaṃ
cet
priyaṃ
tava
/
՚20
Verse: 21
{Karṇa
uvāca}
Halfverse: a
ko
mām
evaṃ
bʰavān
prāha
darśayan
sauhr̥daṃ
param
ko
mām
evaṃ
bʰavān
prāha
darśayan
sauhr̥daṃ
param
/
Halfverse: c
kāmayā
bʰagavan
brūhi
ho
bʰavān
dvija
veṣadʰr̥k
kāmayā
bʰagavan
brūhi
ho
bʰavān
dvija
veṣa-dʰr̥k
/
՚
Verse: 22
{Brāhmaṇa
uvāca}
Halfverse: a
ahaṃ
tāta
sahasrāṃśuḥ
sauhr̥dāt
tvāṃ
nidarśaye
ahaṃ
tāta
sahasra
_aṃśuḥ
sauhr̥dāt
tvāṃ
nidarśaye
/
Halfverse: c
kuruṣvaitad
vaco
me
tvam
etac
cʰreyo
paraṃ
hi
te
kuruṣva
_etad
vacas
me
tvam
etat
śreyo
paraṃ
hi
te
/
՚
Verse: 23
{Karṇa
uvāca}
Halfverse: a
śreya
eva
mamātyantaṃ
yasya
me
gopatiḥ
prabʰuḥ
śreya\
eva
mama
_atyantaṃ
yasya
me
go-patiḥ
prabʰuḥ
/
ՙ
Halfverse: c
pravaktādya
hitānveṣī
śr̥ṇu
cedaṃ
vaco
mama
pravaktā
_adya
hita
_anveṣī
śr̥ṇu
ca
_idaṃ
vaco
mama
/
՚ՙ
Verse: 24
Halfverse: a
prasādaye
tvāṃ
varadaṃ
praṇayāc
ca
bravīmy
aham
prasādaye
tvāṃ
varadaṃ
praṇayāc
ca
bravīmy
aham
/
Halfverse: c
na
nivāryo
vratād
asmād
ahaṃ
yady
asmi
te
priyaḥ
na
nivāryo
vratād
asmād
ahaṃ
yady
asmi
te
priyaḥ
/
՚
Verse: 25
Halfverse: a
vrataṃ
vai
mama
loko
'yaṃ
vetti
kr̥tsno
vibʰāvaso
vrataṃ
vai
mama
loko
_ayaṃ
vetti
kr̥tsno
vibʰāvaso
/
ՙ
Halfverse: c
yatʰāhaṃ
dvijamukʰyebʰyo
dadyāṃ
prāṇān
api
dʰruvam
yatʰā
_ahaṃ
dvija-mukʰyebʰyo
dadyāṃ
prāṇān
api
dʰruvam
/
՚ՙ
Verse: 26
Halfverse: a
yady
āgaccʰati
śakro
māṃ
brāhmaṇa
cʰadmanāvr̥taḥ
yady
āgaccʰati
śakro
māṃ
brāhmaṇa
cʰadmanā
_āvr̥taḥ
/
Halfverse: c
hitārtʰaṃ
pāṇḍuputrāṇāṃ
kʰecarottama
bʰikṣitum
hita
_artʰaṃ
pāṇḍu-putrāṇāṃ
kʰe-cara
_uttama
bʰikṣitum
/
՚
Verse: 27
Halfverse: a
dāsyāmi
vibudʰaśreṣṭʰa
kuṇḍale
varma
cottamam
dāsyāmi
vibudʰa-śreṣṭʰa
kuṇḍale
varma
ca
_uttamam
/
ՙ
Halfverse: c
na
me
kīrtiḥ
praṇaśyeta
triṣu
lokeṣu
viśrutā
na
me
kīrtiḥ
praṇaśyeta
triṣu
lokeṣu
viśrutā
/
՚
Verse: 28
Halfverse: a
madvidʰasyāyaśasyaṃ
hi
na
yuktaṃ
prāṇarakṣaṇam
mat-vidʰasya
_ayaśasyaṃ
hi
na
yuktaṃ
prāṇa-rakṣaṇam
/
Halfverse: c
yuktaṃhi
yaśasā
yuktaṃ
maraṇaṃ
lokasaṃmatam
yuktaṃ-hi
yaśasā
yuktaṃ
maraṇaṃ
loka-saṃmatam
/
՚
Verse: 29
Halfverse: a
so
'ham
indrāya
dāsyāmi
kuṇḍale
saha
varmaṇā
so
_aham
indrāya
dāsyāmi
kuṇḍale
saha
varmaṇā
/
ՙ
Halfverse: c
yadi
māṃ
balavr̥tragʰno
bʰikṣārtʰam
upayāsyati
yadi
māṃ
bala-vr̥tragʰno
bʰikṣā
_artʰam
upayāsyati
/
՚
Verse: 30
Halfverse: a
hitārtʰaṃ
pāṇḍuputrāṇāṃ
kuṇḍale
me
prayācitum
hita
_artʰaṃ
pāṇḍu-putrāṇāṃ
kuṇḍale
me
prayācitum
/
ՙ
Halfverse: c
tan
me
kīrtikaraṃ
loke
tasyākīrtir
bʰaviṣyati
tan
me
kīrtikaraṃ
loke
tasya
_akīrtir
bʰaviṣyati
/
՚30
Verse: 31
Halfverse: a
vr̥ṇomi
kīrtiṃ
loke
hi
jīvitenāpi
bʰānuman
vr̥ṇomi
kīrtiṃ
loke
hi
jīvitena
_api
bʰānuman
/
Halfverse: c
kīrtimān
aśnute
svargaṃ
hīnakīrtis
tu
naśyati
{!}
kīrtimān
aśnute
svargaṃ
hīna-kīrtis
tu
naśyati
/
՚
{!}
Verse: 32
Halfverse: a
kīrtir
hi
puruṣaṃ
loke
saṃjīvayati
mātr̥vat
kīrtir
hi
puruṣaṃ
loke
saṃjīvayati
mātr̥vat
/
Halfverse: c
akīrtir
jīvitaṃ
hanti
jīvato
'pi
śarīriṇaḥ
akīrtir
jīvitaṃ
hanti
jīvato
_api
śarīriṇaḥ
/
՚
Verse: 33
Halfverse: a
ayaṃ
purāṇaḥ
śloko
hi
svayaṃ
gīto
vibʰāvaso
ayaṃ
purāṇaḥ
śloko
hi
svayaṃ
gīto
vibʰāvaso
/
ՙ
Halfverse: c
dʰātrā
lokeśvara
yatʰā
kīrtir
āyur
narasya
vai
dʰātrā
loka
_īśvara
yatʰā
kīrtir
āyur
narasya
vai
/
՚ՙ
Verse: 34
Halfverse: a
puruṣasya
pare
loke
kīrtir
eva
parāyaṇam
puruṣasya
pare
loke
kīrtir
eva
parāyaṇam
/
Halfverse: c
iha
loke
viśuddʰā
ca
kīrtir
āyur
vivardʰanī
iha
loke
viśuddʰā
ca
kīrtir
āyur
vivardʰanī
/
՚
Verse: 35
Halfverse: a
so
'haṃ
śarīraje
dattvā
kīrtiṃ
prāpsyāmi
śāśvatīm
so
_ahaṃ
śarīraje
dattvā
kīrtiṃ
prāpsyāmi
śāśvatīm
/
ՙ
Halfverse: c
dattvā
ca
vidʰivad
dānaṃ
brāhmaṇebʰyo
yatʰāvidʰi
dattvā
ca
vidʰivad
dānaṃ
brāhmaṇebʰyo
yatʰā-vidʰi
/
՚ՙ
Verse: 36
Halfverse: a
hutvā
śarīraṃ
saṃgrāme
kr̥tvā
karma
suduṣkaram
hutvā
śarīraṃ
saṃgrāme
kr̥tvā
karma
suduṣkaram
/
Halfverse: c
vijitya
vā
parān
ājau
yaśo
prāpsyāmi
kevalam
vijitya
vā
parān
ājau
yaśo
prāpsyāmi
kevalam
/
՚ՙ
Verse: 37
Halfverse: a
bʰītānām
abʰayaṃ
dattvā
saṃgrāme
jīvitārtʰinām
bʰītānām
abʰayaṃ
dattvā
saṃgrāme
jīvita
_artʰinām
/
Halfverse: c
vr̥ddʰān
bālān
dvijātīṃś
ca
mokṣayitvā
mahābʰayāt
vr̥ddʰān
bālān
dvijātīṃś
ca
mokṣayitvā
mahā-bʰayāt
/
՚
Verse: 38
Halfverse: a
prāpsyāmi
paramaṃ
loke
yaśaḥ
svarbʰānu
sūdana
{!}
prāpsyāmi
paramaṃ
loke
yaśaḥ
svarbʰānu
sūdana
/
{!}
Halfverse: c
jīvitenāpi
me
rakṣyā
kīrtis
tad
viddʰi
me
vratam
jīvitena
_api
me
rakṣyā
kīrtis
tad
viddʰi
me
vratam
/
՚
Verse: 39
Halfverse: a
so
'haṃ
dattvā
magʰavate
bʰikṣām
etām
anuttamām
so
_ahaṃ
dattvā
magʰavate
bʰikṣām
etām
anuttamām
/
ՙ
Halfverse: c
brāhmaṇa
cʰadmine
devaloke
gantā
parāṃ
gatim
brāhmaṇa
cʰadmine
deva-loke
gantā
parāṃ
gatim
/
՚E39ՙ
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.