TITUS
Mahabharata
Part No. 581
Previous part

Chapter: 284 
Adhyāya 284


Verse: 1  {Janamejaya uvāca}
Halfverse: a    
yat tat tadā mahābrahmam̐l   lomaśo vākyam abravīt
   
yat tat tadā mahā-brahmam̐l   lomaśo vākyam abravīt /
Halfverse: c    
indrasya vacanād etya   pāṇḍuputraṃ yudʰiṣṭʰiram
   
indrasya vacanād etya   pāṇḍu-putraṃ yudʰiṣṭʰiram / ՚

Verse: 2 
Halfverse: a    
yac cāpi te bʰayaṃ tīvraṃ   na ca kīrtayase kva cit
   
yac ca_api te bʰayaṃ tīvraṃ   na ca kīrtayase kvacit /
Halfverse: c    
tac cāpy apahariṣyāmi   savyasācāv ihāgate
   
tac ca_apy apahariṣyāmi   savya-sācāv iha_āgate / ՚ՙ

Verse: 3 
Halfverse: a    
kiṃ nu tad viduṣāṃ śreṣṭʰa   karṇaṃ prati mahad bʰayam
   
kiṃ nu tat viduṣāṃ śreṣṭʰa   karṇaṃ prati mahad bʰayam /
Halfverse: c    
āsīn na ca sa dʰarmātmā   katʰayām āsa kasya cit
   
āsīn na ca sa dʰarma_ātmā   katʰayāmāsa kasyacit / ՚

Verse: 4 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
ahaṃ te rājaśārdūla   katʰayāmi katʰām imām
   
ahaṃ te rāja-śārdūla   katʰayāmi katʰām imām /
Halfverse: c    
pr̥ccʰate bʰarataśreṣṭʰa   śuśrūṣasva giraṃ mama
   
pr̥ccʰate bʰarata-śreṣṭʰa   śuśrūṣasva giraṃ mama / ՚

Verse: 5 
Halfverse: a    
dvādaśe samatikrānte   varṣe prāpte trayodaśe
   
dvādaśe samatikrānte   varṣe prāpte trayodaśe /
Halfverse: c    
pāṇḍūnāṃ hitakr̥c cʰakraḥ   karṇaṃ bʰikṣitum udyataḥ
   
pāṇḍūnāṃ hita-kr̥t śakraḥ   karṇaṃ bʰikṣitum udyataḥ / ՚

Verse: 6 
Halfverse: a    
abʰiprāyam atʰo jñātvā   mahendrasya vibʰāvasuḥ
   
abʰiprāyam atʰo jñātvā   mahā_indrasya vibʰāvasuḥ /
Halfverse: c    
kuṇḍalārtʰe mahārāja   sūryaḥ karṇam upāgamat
   
kuṇḍala_artʰe mahā-rāja   sūryaḥ karṇam upāgamat / ՚

Verse: 7 
Halfverse: a    
mahārhe śayane vīraṃ   spardʰyāstaraṇa saṃvr̥te
   
mahā_arhe śayane vīraṃ   spardʰya_āstaraṇa saṃvr̥te /
Halfverse: c    
śayānam abʰiviśvastaṃ   brahmaṇyaṃ satyavādinam
   
śayānam abʰiviśvastaṃ   brahmaṇyaṃ satyavādinam / ՚

Verse: 8 
Halfverse: a    
svapnānte niśi rājendra   darśayām āsa raśmivān
   
svapna_ante niśi rāja_indra   darśayāmāsa raśmivān /
Halfverse: c    
kr̥payā parayāviṣṭaḥ   putrasnehāc ca bʰārata
   
kr̥payā parayā_āviṣṭaḥ   putra-snehāc ca bʰārata / ՚

Verse: 9 
Halfverse: a    
brāhmaṇo vedavid bʰūtvā   sūryo yogād dʰi rūpavān
   
brāhmaṇo vedavid bʰūtvā   sūryo yogādd^hi rūpavān /
Halfverse: c    
hitārtʰam abravīt karṇaṃ   sāntvapūrvam idaṃ vacaḥ
   
hita_artʰam abravīt karṇaṃ   sāntva-pūrvam idaṃ vacaḥ / ՚

Verse: 10 
Halfverse: a    
karṇa madvacanaṃ tāta   śr̥ṇu satyabʰr̥tāṃ vara
   
karṇa mat-vacanaṃ tāta   śr̥ṇu satya-bʰr̥tāṃ vara /
Halfverse: c    
bruvato 'dya mahābāho   sauhr̥dāt paramaṃ hitam
   
bruvato_adya mahā-bāho   sauhr̥dāt paramaṃ hitam / ՚10ՙ

Verse: 11 
Halfverse: a    
upāyāsyati śakras tvāṃ   pāṇḍavānāṃ hitepsayā
   
upāyāsyati śakras tvāṃ   pāṇḍavānāṃ hita_īpsayā /
Halfverse: c    
brāhmaṇa cʰadmanā karṇa   kuṇḍalāpajihīrṣayā
   
brāhmaṇa cʰadmanā karṇa   kuṇḍala_apajihīrṣayā / ՚

Verse: 12 
Halfverse: a    
viditaṃ tena śīlaṃ te   sarvasya jagatas tatʰā
   
viditaṃ tena śīlaṃ te   sarvasya jagatas tatʰā /
Halfverse: c    
yatʰā tvaṃ bʰikṣitaḥ sadbʰir   dadāsy eva na yācase
   
yatʰā tvaṃ bʰikṣitaḥ sadbʰir   dadāsy eva na yācase / ՚

Verse: 13 
Halfverse: a    
tvaṃ hi tāta dadāsy eva   brāhmaṇebʰyaḥ prayācitaḥ
   
tvaṃ hi tāta dadāsy eva   brāhmaṇebʰyaḥ prayācitaḥ / ՙ
Halfverse: c    
vittaṃ yac cānyad apy āhur   na pratyākʰyāsi karhi cit
   
vittaṃ yac ca_anyad apy āhur   na pratyākʰyāsi karhicit / ՚

Verse: 14 
Halfverse: a    
taṃ tvām evaṃvidʰaṃ jñātvā   svayaṃ vai pākaśāsanaḥ
   
taṃ tvām evaṃ-vidʰaṃ jñātvā   svayaṃ vai pāka-śāsanaḥ /
Halfverse: c    
āgantā kuṇḍalārtʰāya   kavacaṃ caiva bʰikṣitum
   
āgantā kuṇḍala_artʰāya   kavacaṃ caiva bʰikṣitum / ՚ՙ

Verse: 15 
Halfverse: a    
tasmai prayācamānāya   na deye kuṇḍale tvayā
   
tasmai prayācamānāya   na deye kuṇḍale tvayā / ՙ
Halfverse: c    
anuneyaḥ paraṃ śaktyā   śreya etad dʰi te param
   
anuneyaḥ paraṃ śaktyā   śreya\ etadd^hi te param / ՚ՙ

Verse: 16 
Halfverse: a    
kuṇḍalārtʰe bruvaṃs tāta   kāraṇair bahubʰis tvayā
   
kuṇḍala_artʰe bruvaṃs tāta   kāraṇair bahubʰis tvayā /
Halfverse: c    
anyair bahuvidʰair vittaiḥ   sa nivāryaḥ punaḥ punaḥ
   
anyair bahu-vidʰair vittaiḥ   sa nivāryaḥ punaḥ punaḥ / ՚

Verse: 17 
Halfverse: a    
ratnaiḥ strībʰis tatʰā bʰogair   dʰanair bahuvidʰair api
   
ratnaiḥ strībʰis tatʰā bʰogair   dʰanair bahu-vidʰair api /
Halfverse: c    
nidarśanaiś ca bahubʰiḥ   kuṇḍalepsuḥ puraṃdaraḥ
   
nidarśanaiś ca bahubʰiḥ   kuṇḍala_īpsuḥ puraṃdaraḥ / ՚

Verse: 18 
Halfverse: a    
yadi dāsyasi karṇa tvaṃ   sahaje kuṇḍale śubʰe
   
yadi dāsyasi karṇa tvaṃ   sahaje kuṇḍale śubʰe / ՙ
Halfverse: c    
āyur aḥ prakṣayaṃ gatvā   mr̥tyor vaśam upeṣyasi
   
āyus aḥ prakṣayaṃ gatvā   mr̥tyor vaśam upeṣyasi / ՚ՙ

Verse: 19 
Halfverse: a    
kavacena ca saṃyuktaḥ   kuṇḍalābʰyāṃ ca mānada
   
kavacena ca saṃyuktaḥ   kuṇḍalābʰyāṃ ca mānada /
Halfverse: c    
avadʰyas tvaṃ raṇe 'rīṇām   iti viddʰi vaco mama
   
avadʰyas tvaṃ raṇe_arīṇām   iti viddʰi vaco mama / ՚

Verse: 20 
Halfverse: a    
amr̥tād uttʰitaṃ hy etad   ubʰayaṃ ratnasaṃbʰavam
   
amr̥tād uttʰitaṃ hy etad   ubʰayaṃ ratna-saṃbʰavam /
Halfverse: c    
tasmād rakṣyaṃ tvayā karṇa   jīvitaṃ cet priyaṃ tava
   
tasmāt rakṣyaṃ tvayā karṇa   jīvitaṃ cet priyaṃ tava / ՚20

Verse: 21 
{Karṇa uvāca}
Halfverse: a    
ko mām evaṃ bʰavān prāha   darśayan sauhr̥daṃ param
   
ko mām evaṃ bʰavān prāha   darśayan sauhr̥daṃ param /
Halfverse: c    
kāmayā bʰagavan brūhi   ho bʰavān dvija veṣadʰr̥k
   
kāmayā bʰagavan brūhi   ho bʰavān dvija veṣa-dʰr̥k / ՚

Verse: 22 
{Brāhmaṇa uvāca}
Halfverse: a    
ahaṃ tāta sahasrāṃśuḥ   sauhr̥dāt tvāṃ nidarśaye
   
ahaṃ tāta sahasra_aṃśuḥ   sauhr̥dāt tvāṃ nidarśaye /
Halfverse: c    
kuruṣvaitad vaco me tvam   etac cʰreyo paraṃ hi te
   
kuruṣva_etad vacas me tvam   etat śreyo paraṃ hi te / ՚

Verse: 23 
{Karṇa uvāca}
Halfverse: a    
śreya eva mamātyantaṃ   yasya me gopatiḥ prabʰuḥ
   
śreya\ eva mama_atyantaṃ   yasya me go-patiḥ prabʰuḥ / ՙ
Halfverse: c    
pravaktādya hitānveṣī   śr̥ṇu cedaṃ vaco mama
   
pravaktā_adya hita_anveṣī   śr̥ṇu ca_idaṃ vaco mama / ՚ՙ

Verse: 24 
Halfverse: a    
prasādaye tvāṃ varadaṃ   praṇayāc ca bravīmy aham
   
prasādaye tvāṃ varadaṃ   praṇayāc ca bravīmy aham /
Halfverse: c    
na nivāryo vratād asmād   ahaṃ yady asmi te priyaḥ
   
na nivāryo vratād asmād   ahaṃ yady asmi te priyaḥ / ՚

Verse: 25 
Halfverse: a    
vrataṃ vai mama loko 'yaṃ   vetti kr̥tsno vibʰāvaso
   
vrataṃ vai mama loko_ayaṃ   vetti kr̥tsno vibʰāvaso / ՙ
Halfverse: c    
yatʰāhaṃ dvijamukʰyebʰyo   dadyāṃ prāṇān api dʰruvam
   
yatʰā_ahaṃ dvija-mukʰyebʰyo   dadyāṃ prāṇān api dʰruvam / ՚ՙ

Verse: 26 
Halfverse: a    
yady āgaccʰati śakro māṃ   brāhmaṇa cʰadmanāvr̥taḥ
   
yady āgaccʰati śakro māṃ   brāhmaṇa cʰadmanā_āvr̥taḥ /
Halfverse: c    
hitārtʰaṃ pāṇḍuputrāṇāṃ   kʰecarottama bʰikṣitum
   
hita_artʰaṃ pāṇḍu-putrāṇāṃ   kʰe-cara_uttama bʰikṣitum / ՚

Verse: 27 
Halfverse: a    
dāsyāmi vibudʰaśreṣṭʰa   kuṇḍale varma cottamam
   
dāsyāmi vibudʰa-śreṣṭʰa   kuṇḍale varma ca_uttamam / ՙ
Halfverse: c    
na me kīrtiḥ praṇaśyeta   triṣu lokeṣu viśrutā
   
na me kīrtiḥ praṇaśyeta   triṣu lokeṣu viśrutā / ՚

Verse: 28 
Halfverse: a    
madvidʰasyāyaśasyaṃ hi   na yuktaṃ prāṇarakṣaṇam
   
mat-vidʰasya_ayaśasyaṃ hi   na yuktaṃ prāṇa-rakṣaṇam /
Halfverse: c    
yuktaṃhi yaśasā yuktaṃ   maraṇaṃ lokasaṃmatam
   
yuktaṃ-hi yaśasā yuktaṃ   maraṇaṃ loka-saṃmatam / ՚

Verse: 29 
Halfverse: a    
so 'ham indrāya dāsyāmi   kuṇḍale saha varmaṇā
   
so_aham indrāya dāsyāmi   kuṇḍale saha varmaṇā / ՙ
Halfverse: c    
yadi māṃ balavr̥tragʰno   bʰikṣārtʰam upayāsyati
   
yadi māṃ bala-vr̥tragʰno   bʰikṣā_artʰam upayāsyati / ՚

Verse: 30 
Halfverse: a    
hitārtʰaṃ pāṇḍuputrāṇāṃ   kuṇḍale me prayācitum
   
hita_artʰaṃ pāṇḍu-putrāṇāṃ   kuṇḍale me prayācitum / ՙ
Halfverse: c    
tan me kīrtikaraṃ loke   tasyākīrtir bʰaviṣyati
   
tan me kīrtikaraṃ loke   tasya_akīrtir bʰaviṣyati / ՚30

Verse: 31 
Halfverse: a    
vr̥ṇomi kīrtiṃ loke hi   jīvitenāpi bʰānuman
   
vr̥ṇomi kīrtiṃ loke hi   jīvitena_api bʰānuman /
Halfverse: c    
kīrtimān aśnute svargaṃ   hīnakīrtis tu naśyati {!}
   
kīrtimān aśnute svargaṃ   hīna-kīrtis tu naśyati / ՚ {!}

Verse: 32 
Halfverse: a    
kīrtir hi puruṣaṃ loke   saṃjīvayati mātr̥vat
   
kīrtir hi puruṣaṃ loke   saṃjīvayati mātr̥vat /
Halfverse: c    
akīrtir jīvitaṃ hanti   jīvato 'pi śarīriṇaḥ
   
akīrtir jīvitaṃ hanti   jīvato_api śarīriṇaḥ / ՚

Verse: 33 
Halfverse: a    
ayaṃ purāṇaḥ śloko hi   svayaṃ gīto vibʰāvaso
   
ayaṃ purāṇaḥ śloko hi   svayaṃ gīto vibʰāvaso / ՙ
Halfverse: c    
dʰātrā lokeśvara yatʰā   kīrtir āyur narasya vai
   
dʰātrā loka_īśvara yatʰā   kīrtir āyur narasya vai / ՚ՙ

Verse: 34 
Halfverse: a    
puruṣasya pare loke   kīrtir eva parāyaṇam
   
puruṣasya pare loke   kīrtir eva parāyaṇam /
Halfverse: c    
iha loke viśuddʰā ca   kīrtir āyur vivardʰanī
   
iha loke viśuddʰā ca   kīrtir āyur vivardʰanī / ՚

Verse: 35 
Halfverse: a    
so 'haṃ śarīraje dattvā   kīrtiṃ prāpsyāmi śāśvatīm
   
so_ahaṃ śarīraje dattvā   kīrtiṃ prāpsyāmi śāśvatīm / ՙ
Halfverse: c    
dattvā ca vidʰivad dānaṃ   brāhmaṇebʰyo yatʰāvidʰi
   
dattvā ca vidʰivad dānaṃ   brāhmaṇebʰyo yatʰā-vidʰi / ՚ՙ

Verse: 36 
Halfverse: a    
hutvā śarīraṃ saṃgrāme   kr̥tvā karma suduṣkaram
   
hutvā śarīraṃ saṃgrāme   kr̥tvā karma suduṣkaram /
Halfverse: c    
vijitya parān ājau   yaśo prāpsyāmi kevalam
   
vijitya parān ājau   yaśo prāpsyāmi kevalam / ՚ՙ

Verse: 37 
Halfverse: a    
bʰītānām abʰayaṃ dattvā   saṃgrāme jīvitārtʰinām
   
bʰītānām abʰayaṃ dattvā   saṃgrāme jīvita_artʰinām /
Halfverse: c    
vr̥ddʰān bālān dvijātīṃś ca   mokṣayitvā mahābʰayāt
   
vr̥ddʰān bālān dvijātīṃś ca   mokṣayitvā mahā-bʰayāt / ՚

Verse: 38 
Halfverse: a    
prāpsyāmi paramaṃ loke   yaśaḥ svarbʰānu sūdana {!}
   
prāpsyāmi paramaṃ loke   yaśaḥ svarbʰānu sūdana / {!}
Halfverse: c    
jīvitenāpi me rakṣyā   kīrtis tad viddʰi me vratam
   
jīvitena_api me rakṣyā   kīrtis tad viddʰi me vratam / ՚

Verse: 39 
Halfverse: a    
so 'haṃ dattvā magʰavate   bʰikṣām etām anuttamām
   
so_ahaṃ dattvā magʰavate   bʰikṣām etām anuttamām / ՙ
Halfverse: c    
brāhmaṇa cʰadmine devaloke   gantā parāṃ gatim
   
brāhmaṇa cʰadmine deva-loke   gantā parāṃ gatim / ՚E39ՙ



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.