TITUS
Mahabharata
Part No. 582
Chapter: 285
Adhyāya
285
Verse: 1
{Sūrya
uvāca}
Halfverse: a
māhitaṃ
karṇa
kārṣīs
tvam
ātmanaḥ
suhr̥dāṃ
tatʰā
mā
_ahitaṃ
karṇa
kārṣīs
tvam
ātmanaḥ
suhr̥dāṃ
tatʰā
/
Halfverse: c
putrāṇām
atʰa
bʰāryāṇām
atʰo
mātur
atʰo
pituḥ
putrāṇām
atʰa
bʰāryāṇām
atʰo
mātur
atʰo
pituḥ
/
՚
Verse: 2
Halfverse: a
śarīrasyāvirodʰena
prāṇināṃ
prāṇabʰr̥d
vara
śarīrasya
_avirodʰena
prāṇināṃ
prāṇa-bʰr̥t
vara
/
Halfverse: c
iṣyate
yaśasaḥ
prāptiḥ
kīrtiś
ca
tridive
stʰirā
iṣyate
yaśasaḥ
prāptiḥ
kīrtiś
ca
tridive
stʰirā
/
՚
Verse: 3
Halfverse: a
yas
tvaṃ
prāṇavirodʰena
kīrtim
iccʰasi
śāśvatīm
yas
tvaṃ
prāṇa-virodʰena
kīrtim
iccʰasi
śāśvatīm
/
Halfverse: c
sā
te
prāṇān
samādāya
gamiṣyati
na
saṃśayaḥ
sā
te
prāṇān
samādāya
gamiṣyati
na
saṃśayaḥ
/
՚
Verse: 4
Halfverse: a
jīvatāṃ
kurute
kāryaṃ
pitā
mātā
sutās
tatʰā
jīvatāṃ
kurute
kāryaṃ
pitā
mātā
sutās
tatʰā
/
ՙ
Halfverse: c
ye
cānye
bāndʰavāḥ
ke
cil
loke
'smin
puruṣarṣabʰa
ye
ca
_anye
bāndʰavāḥ
kecil
loke
_asmin
puruṣa-r̥ṣabʰa
/
Halfverse: e
rājānaś
ca
naravyāgʰra
pauruṣeṇa
nibodʰa
tat
rājānaś
ca
nara-vyāgʰra
pauruṣeṇa
nibodʰa
tat
/
՚
Verse: 5
Halfverse: a
kīrtiś
ca
jīvataḥ
sādʰvī
puruṣasya
mahādyute
kīrtiś
ca
jīvataḥ
sādʰvī
puruṣasya
mahā-dyute
/
Halfverse: c
mr̥tasya
kīrtyā
kiṃ
kāryaṃ
bʰasmībʰūtasya
dehinaḥ
mr̥tasya
kīrtyā
kiṃ
kāryaṃ
bʰasmī-bʰūtasya
dehinaḥ
/
ՙ
Halfverse: e
mr̥taḥ
kīrtiṃ
na
jānāti
jīvan
kīrtiṃ
samaśnute
mr̥taḥ
kīrtiṃ
na
jānāti
jīvan
kīrtiṃ
samaśnute
/
՚
Verse: 6
Halfverse: a
mr̥tasya
kīrtir
martyasya
yatʰā
mālā
gatāyur
aḥ
mr̥tasya
kīrtir
martyasya
yatʰā
mālā
gata
_āyus
aḥ
/
Halfverse: c
ahaṃ
tu
tvāṃ
bravīmy
etad
bʰakto
'sīti
hitepsayā
ahaṃ
tu
tvāṃ
bravīmy
etad
bʰakto
_asi
_iti
hita
_īpsayā
/
՚
Verse: 7
Halfverse: a
bʰaktimanto
hi
me
rakṣyā
ity
etenāpi
hetunā
bʰaktimanto
hi
me
rakṣyā
ity
etena
_api
hetunā
/
ՙ
Halfverse: c
bʰako
'yaṃ
parayā
bʰaktyā
mām
ity
eva
mahābʰuja
bʰako
_ayaṃ
parayā
bʰaktyā
mām
ity
eva
mahā-bʰuja
/
ՙ
Halfverse: e
mamāpi
bʰaktir
utpannā
sa
tvaṃ
kuru
vaco
mama
mama
_api
bʰaktir
utpannā
sa
tvaṃ
kuru
vaco
mama
/
՚
Verse: 8
Halfverse: a
asti
cātra
paraṃ
kiṃ
cid
adʰyātmaṃ
devanirmitam
asti
ca
_atra
paraṃ
kiṃcid
adʰyātmaṃ
deva-nirmitam
/
Halfverse: c
ataś
ca
tvāṃ
bravīmy
etat
kriyatām
aviśaṅkayā
ataś
ca
tvāṃ
bravīmy
etat
kriyatām
aviśaṅkayā
/
՚
Verse: 9
Halfverse: a
deva
guhyaṃ
tvayā
jñātuṃ
na
śakyaṃ
puruṣarṣabʰa
deva
guhyaṃ
tvayā
jñātuṃ
na
śakyaṃ
puruṣa-r̥ṣabʰa
/
Halfverse: c
tasmān
nākʰyāmi
te
guhyaṃ
kāle
vetsyati
tad
bʰavān
tasmān
na
_ākʰyāmi
te
guhyaṃ
kāle
vetsyati
tad
bʰavān
/
՚
Verse: 10
Halfverse: a
punar
uktaṃ
ca
vakṣyāmi
tvaṃ
rādʰeya
nibodʰa
tat
punar
uktaṃ
ca
vakṣyāmi
tvaṃ
rādʰeya
nibodʰa
tat
/
Halfverse: c
māsmai
te
kuṇḍale
dadyā
bʰikṣave
vajrapāṇaye
mā
_asmai
te
kuṇḍale
dadyā
bʰikṣave
vajra-pāṇaye
/
՚10ՙ
Verse: 11
Halfverse: a
śobʰase
kuṇḍalābʰyāṃ
hi
rucirābʰyāṃ
mahādyute
śobʰase
kuṇḍalābʰyāṃ
hi
rucirābʰyāṃ
mahā-dyute
/
Halfverse: c
viśākʰayor
madʰyagataḥ
śaśīva
vimalo
divi
viśākʰayor
madʰya-gataḥ
śaśī
_iva
vimalo
divi
/
՚
Verse: 12
Halfverse: a
kīrtiś
ca
jīvataḥ
sādʰvī
puruṣasyeti
viddʰi
tat
kīrtiś
ca
jīvataḥ
sādʰvī
puruṣasya
_iti
viddʰi
tat
/
ՙ
Halfverse: c
pratyākʰyeyas
tvayā
tāta
kuṇḍalārtʰe
puraṃdaraḥ
pratyākʰyeyas
tvayā
tāta
kuṇḍala
_artʰe
puraṃdaraḥ
/
՚
Verse: 13
Halfverse: a
śakyā
bahuvidʰair
vākyaiḥ
kuṇḍalepsā
tvayānagʰa
śakyā
bahu-vidʰair
vākyaiḥ
kuṇḍala
_īpsā
tvayā
_anagʰa
/
Halfverse: c
vihantuṃ
devarājasya
hetuyuktaiḥ
punaḥ
punaḥ
vihantuṃ
deva-rājasya
hetu-yuktaiḥ
punaḥ
punaḥ
/
՚
Verse: 14
Halfverse: a
upapattyupapannārtʰair
mādʰuryakr̥tabʰūṣaṇaiḥ
upapatty-upapanna
_artʰair
mādʰurya-kr̥ta-bʰūṣaṇaiḥ
/
Halfverse: c
puraṃdarasya
karṇa
tvaṃ
buddʰim
etām
apānuda
puraṃdarasya
karṇa
tvaṃ
buddʰim
etām
apānuda
/
՚
Verse: 15
Halfverse: a
tva
hi
nityaṃ
naravyāgʰra
spardʰase
savyasācinā
tva
hi
nityaṃ
nara-vyāgʰra
spardʰase
savya-sācinā
/
Halfverse: c
savyasācī
tvayā
caiva
yudʰi
śūraḥ
sameṣyati
savya-sācī
tvayā
caiva
yudʰi
śūraḥ
sameṣyati
/
՚
Verse: 16
Halfverse: a
na
tu
tvām
arjunaḥ
śaktaḥ
kuṇḍalābʰyāṃ
samanvitam
na
tu
tvām
arjunaḥ
śaktaḥ
kuṇḍalābʰyāṃ
samanvitam
/
Halfverse: c
vijetuṃ
yudʰi
yady
asya
svayam
indraḥ
śaro
bʰavet
vijetuṃ
yudʰi
yady
asya
svayam
indraḥ
śaro
bʰavet
/
Verse: 17
Halfverse: a
tasmān
na
deye
śakrāya
tvayaite
kuṇḍale
śubʰe
tasmāt
na
deye
śakrāya
tvayā
_ete
kuṇḍale
śubʰe
/
ՙ
Halfverse: c
saṃgrāme
yadi
nirjetuṃ
karṇa
kāmayase
'rjunam
saṃgrāme
yadi
nirjetuṃ
karṇa
kāmayase
_arjunam
/
՚E17
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.