TITUS
Mahabharata
Part No. 582
Previous part

Chapter: 285 
Adhyāya 285


Verse: 1  {Sūrya uvāca}
Halfverse: a    
māhitaṃ karṇa kārṣīs tvam   ātmanaḥ suhr̥dāṃ tatʰā
   
_ahitaṃ karṇa kārṣīs tvam   ātmanaḥ suhr̥dāṃ tatʰā /
Halfverse: c    
putrāṇām atʰa bʰāryāṇām   atʰo mātur atʰo pituḥ
   
putrāṇām atʰa bʰāryāṇām   atʰo mātur atʰo pituḥ / ՚

Verse: 2 
Halfverse: a    
śarīrasyāvirodʰena   prāṇināṃ prāṇabʰr̥d vara
   
śarīrasya_avirodʰena   prāṇināṃ prāṇa-bʰr̥t vara /
Halfverse: c    
iṣyate yaśasaḥ prāptiḥ   kīrtiś ca tridive stʰirā
   
iṣyate yaśasaḥ prāptiḥ   kīrtiś ca tridive stʰirā / ՚

Verse: 3 
Halfverse: a    
yas tvaṃ prāṇavirodʰena   kīrtim iccʰasi śāśvatīm
   
yas tvaṃ prāṇa-virodʰena   kīrtim iccʰasi śāśvatīm /
Halfverse: c    
te prāṇān samādāya   gamiṣyati na saṃśayaḥ
   
te prāṇān samādāya   gamiṣyati na saṃśayaḥ / ՚

Verse: 4 
Halfverse: a    
jīvatāṃ kurute kāryaṃ   pitā mātā sutās tatʰā
   
jīvatāṃ kurute kāryaṃ   pitā mātā sutās tatʰā / ՙ
Halfverse: c    
ye cānye bāndʰavāḥ ke cil   loke 'smin puruṣarṣabʰa
   
ye ca_anye bāndʰavāḥ kecil   loke_asmin puruṣa-r̥ṣabʰa /
Halfverse: e    
rājānaś ca naravyāgʰra   pauruṣeṇa nibodʰa tat
   
rājānaś ca nara-vyāgʰra   pauruṣeṇa nibodʰa tat / ՚

Verse: 5 
Halfverse: a    
kīrtiś ca jīvataḥ sādʰvī   puruṣasya mahādyute
   
kīrtiś ca jīvataḥ sādʰvī   puruṣasya mahā-dyute /
Halfverse: c    
mr̥tasya kīrtyā kiṃ kāryaṃ   bʰasmībʰūtasya dehinaḥ
   
mr̥tasya kīrtyā kiṃ kāryaṃ   bʰasmī-bʰūtasya dehinaḥ / ՙ
Halfverse: e    
mr̥taḥ kīrtiṃ na jānāti   jīvan kīrtiṃ samaśnute
   
mr̥taḥ kīrtiṃ na jānāti   jīvan kīrtiṃ samaśnute / ՚

Verse: 6 
Halfverse: a    
mr̥tasya kīrtir martyasya   yatʰā mālā gatāyur aḥ
   
mr̥tasya kīrtir martyasya   yatʰā mālā gata_āyus aḥ /
Halfverse: c    
ahaṃ tu tvāṃ bravīmy etad   bʰakto 'sīti hitepsayā
   
ahaṃ tu tvāṃ bravīmy etad   bʰakto_asi_iti hita_īpsayā / ՚

Verse: 7 
Halfverse: a    
bʰaktimanto hi me rakṣyā   ity etenāpi hetunā
   
bʰaktimanto hi me rakṣyā ity etena_api hetunā / ՙ
Halfverse: c    
bʰako 'yaṃ parayā bʰaktyā   mām ity eva mahābʰuja
   
bʰako_ayaṃ parayā bʰaktyā   mām ity eva mahā-bʰuja / ՙ
Halfverse: e    
mamāpi bʰaktir utpannā   sa tvaṃ kuru vaco mama
   
mama_api bʰaktir utpannā   sa tvaṃ kuru vaco mama / ՚

Verse: 8 
Halfverse: a    
asti cātra paraṃ kiṃ cid   adʰyātmaṃ devanirmitam
   
asti ca_atra paraṃ kiṃcid   adʰyātmaṃ deva-nirmitam /
Halfverse: c    
ataś ca tvāṃ bravīmy etat   kriyatām aviśaṅkayā
   
ataś ca tvāṃ bravīmy etat   kriyatām aviśaṅkayā / ՚

Verse: 9 
Halfverse: a    
deva guhyaṃ tvayā jñātuṃ   na śakyaṃ puruṣarṣabʰa
   
deva guhyaṃ tvayā jñātuṃ   na śakyaṃ puruṣa-r̥ṣabʰa /
Halfverse: c    
tasmān nākʰyāmi te guhyaṃ   kāle vetsyati tad bʰavān
   
tasmān na_ākʰyāmi te guhyaṃ   kāle vetsyati tad bʰavān / ՚

Verse: 10 
Halfverse: a    
punar uktaṃ ca vakṣyāmi   tvaṃ rādʰeya nibodʰa tat
   
punar uktaṃ ca vakṣyāmi   tvaṃ rādʰeya nibodʰa tat /
Halfverse: c    
māsmai te kuṇḍale dadyā   bʰikṣave vajrapāṇaye
   
_asmai te kuṇḍale dadyā   bʰikṣave vajra-pāṇaye / ՚10ՙ

Verse: 11 
Halfverse: a    
śobʰase kuṇḍalābʰyāṃ hi   rucirābʰyāṃ mahādyute
   
śobʰase kuṇḍalābʰyāṃ hi   rucirābʰyāṃ mahā-dyute /
Halfverse: c    
viśākʰayor madʰyagataḥ   śaśīva vimalo divi
   
viśākʰayor madʰya-gataḥ   śaśī_iva vimalo divi / ՚

Verse: 12 
Halfverse: a    
kīrtiś ca jīvataḥ sādʰvī   puruṣasyeti viddʰi tat
   
kīrtiś ca jīvataḥ sādʰvī   puruṣasya_iti viddʰi tat / ՙ
Halfverse: c    
pratyākʰyeyas tvayā tāta   kuṇḍalārtʰe puraṃdaraḥ
   
pratyākʰyeyas tvayā tāta   kuṇḍala_artʰe puraṃdaraḥ / ՚

Verse: 13 
Halfverse: a    
śakyā bahuvidʰair vākyaiḥ   kuṇḍalepsā tvayānagʰa
   
śakyā bahu-vidʰair vākyaiḥ   kuṇḍala_īpsā tvayā_anagʰa /
Halfverse: c    
vihantuṃ devarājasya   hetuyuktaiḥ punaḥ punaḥ
   
vihantuṃ deva-rājasya   hetu-yuktaiḥ punaḥ punaḥ / ՚

Verse: 14 
Halfverse: a    
upapattyupapannārtʰair   mādʰuryakr̥tabʰūṣaṇaiḥ
   
upapatty-upapanna_artʰair   mādʰurya-kr̥ta-bʰūṣaṇaiḥ /
Halfverse: c    
puraṃdarasya karṇa tvaṃ   buddʰim etām apānuda
   
puraṃdarasya karṇa tvaṃ   buddʰim etām apānuda / ՚

Verse: 15 
Halfverse: a    
tva hi nityaṃ naravyāgʰra   spardʰase savyasācinā
   
tva hi nityaṃ nara-vyāgʰra   spardʰase savya-sācinā /
Halfverse: c    
savyasācī tvayā caiva   yudʰi śūraḥ sameṣyati
   
savya-sācī tvayā caiva   yudʰi śūraḥ sameṣyati / ՚

Verse: 16 
Halfverse: a    
na tu tvām arjunaḥ śaktaḥ   kuṇḍalābʰyāṃ samanvitam
   
na tu tvām arjunaḥ śaktaḥ   kuṇḍalābʰyāṃ samanvitam /
Halfverse: c    
vijetuṃ yudʰi yady asya   svayam indraḥ śaro bʰavet
   
vijetuṃ yudʰi yady asya   svayam indraḥ śaro bʰavet /

Verse: 17 
Halfverse: a    
tasmān na deye śakrāya   tvayaite kuṇḍale śubʰe
   
tasmāt na deye śakrāya   tvayā_ete kuṇḍale śubʰe / ՙ
Halfverse: c    
saṃgrāme yadi nirjetuṃ   karṇa kāmayase 'rjunam
   
saṃgrāme yadi nirjetuṃ   karṇa kāmayase_arjunam / ՚E17



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.