TITUS
Mahabharata
Part No. 583
Previous part

Chapter: 286 
Adhyāya 286


Verse: 1  {Karṇa uvāca}
Halfverse: a    
bʰagavantam ahaṃ bʰakto   yatʰā māṃ vettʰa gopate
   
bʰagavantam ahaṃ bʰakto   yatʰā māṃ vettʰa go-pate /
Halfverse: c    
tatʰā paramatigmāṃśo   nānyaṃ devaṃ katʰaṃ cana
   
tatʰā parama-tigma_aṃśo   na_anyaṃ devaṃ katʰaṃcana / ՚ՙ

Verse: 2 
Halfverse: a    
na me dārā na me putrā   na cātmā suhr̥do na ca
   
na me dārā na me putrā   na ca_ātmā suhr̥do na ca /
Halfverse: c    
tatʰeṣṭā vai sadā bʰaktyā   yatʰā tvaṃ gopate mama
   
tatʰā_iṣṭā vai sadā bʰaktyā   yatʰā tvaṃ go-pate mama / ՚ՙ

Verse: 3 
Halfverse: a    
iṣṭānāṃ ca mahātmāno   bʰaktānāṃ ca na saṃśayaḥ
   
iṣṭānāṃ ca mahātmāno   bʰaktānāṃ ca na saṃśayaḥ /
Halfverse: c    
kurvanti bʰaktim iṣṭāṃ ca   jānīṣe tvaṃ ca bʰāskara
   
kurvanti bʰaktim iṣṭāṃ ca   jānīṣe tvaṃ ca bʰāskara / ՚

Verse: 4 
Halfverse: a    
iṣṭo bʰaktiś ca me karṇo   na cānyad daivataṃ divi
   
iṣṭo bʰaktiś ca me karṇo   na ca_anyad daivataṃ divi /
Halfverse: c    
jānīta iti vai kr̥tvā   bʰagavān āha mad dʰitam
   
jānīta\ iti vai kr̥tvā   bʰagavān āha madd^hitam / ՚ՙ

Verse: 5 
Halfverse: a    
bʰūyo ca śirasā yāce   prasādya ca punaḥ punaḥ
   
bʰūyo ca śirasā yāce   prasādya ca punaḥ punaḥ /
Halfverse: c    
iti bravīmi tigmāṃśo   tvaṃ tu me kṣantum arhasi
   
iti bravīmi tigma_aṃśo   tvaṃ tu me kṣantum arhasi / ՚ՙ

Verse: 6 
Halfverse: a    
bibʰemi na tatʰā mr̥tyor   yatʰā bibʰye 'nr̥tād aham
   
bibʰemi na tatʰā mr̥tyor   yatʰā bibʰye_anr̥tād aham / ՙ
Halfverse: c    
viśeṣeṇa dvijātīnāṃ   sarveṣāṃ sarvadā satām
   
viśeṣeṇa dvijātīnāṃ   sarveṣāṃ sarvadā satām /
Halfverse: e    
pradāne jivitasyāpi   na me 'trāsti vicāraṇā
   
pradāne jivitasya_api   na me_atra_asti vicāraṇā / ՚

Verse: 7 
Halfverse: a    
yac ca mām āttʰa deva tvaṃ   pāṇḍavaṃ pʰalgunaṃ prati
   
yac ca mām āttʰa deva tvaṃ   pāṇḍavaṃ pʰalgunaṃ prati /
Halfverse: c    
vyetu saṃtāpajaṃ duḥkʰaṃ   tava bʰāskaramānasam
   
vyetu saṃtāpajaṃ duḥkʰaṃ   tava bʰāskara-mānasam /
Halfverse: e    
arjunaṃ prati māṃ caiva   vijeṣyāmi raṇe 'rjunam
   
arjunaṃ prati māṃ caiva   vijeṣyāmi raṇe_arjunam / ՚

Verse: 8 
Halfverse: a    
tavāpi viditaṃ deva   mamāpy astrabalaṃ mahat
   
tava_api viditaṃ deva   mama_apy astra-balaṃ mahat /
Halfverse: c    
jāmadagnyād upāttaṃ yat   tatʰā droṇān mahātmanaḥ
   
jāmadagnyād upāttaṃ yat   tatʰā droṇān mahātmanaḥ / ՚

Verse: 9 
Halfverse: a    
idaṃ tvam anujānīhi   suraśreṣṭʰa vrataṃ mama
   
idaṃ tvam anujānīhi   sura-śreṣṭʰa vrataṃ mama /
Halfverse: c    
bʰikṣate vajriṇe dadyām   api jīvitam ātmanaḥ
   
bʰikṣate vajriṇe dadyām   api jīvitam ātmanaḥ / ՚

Verse: 10 
{Sūrya uvāca}
Halfverse: a    
yadi tāta dadāsy ete   vajriṇe kuṇḍale śubʰe
   
yadi tāta dadāsy ete   vajriṇe kuṇḍale śubʰe / ՙ
Halfverse: c    
tvam apy enam atʰo brūyā   vijayārtʰaṃ mahābala
   
tvam apy enam atʰo brūyā   vijaya_artʰaṃ mahā-bala / ՚10

Verse: 11 
Halfverse: a    
niyamena pradadyās tvaṃ   kuṇḍale vai śatakratoḥ
   
niyamena pradadyās tvaṃ   kuṇḍale vai śatakratoḥ / ՙ
Halfverse: c    
avadʰyo hy asi bʰūtānāṃ   kuṇḍalābʰyāṃ samanvitaḥ
   
avadʰyo hy asi bʰūtānāṃ   kuṇḍalābʰyāṃ samanvitaḥ / ՚

Verse: 12 
Halfverse: a    
arjunena vināśaṃ hi   tava dānava sūdanaḥ
   
arjunena vināśaṃ hi   tava dānava sūdanaḥ /
Halfverse: c    
prārtʰayāno raṇe vatsa   kuṇḍale te jihīrṣati
   
prārtʰayāno raṇe vatsa   kuṇḍale te jihīrṣati / ՚ՙ

Verse: 13 
Halfverse: a    
sa tvam apy enam ārādʰya   sūnr̥tābʰiḥ punaḥ punaḥ
   
sa tvam apy enam ārādʰya   sūnr̥tābʰiḥ punaḥ punaḥ /
Halfverse: c    
abʰyartʰayetʰā deveśam   amogʰārtʰaṃ puraṃdaram
   
abʰyartʰayetʰā deva_īśam   amogʰa_artʰaṃ puraṃdaram / ՚

Verse: 14 
Halfverse: a    
amogʰāṃ dehi me śaktim   amitravinibarhiṇīm
   
amogʰāṃ dehi me śaktim   amitra-vinibarhiṇīm /
Halfverse: c    
dāsyāmi te sahasrākṣa   kuṇḍale varma cottamam
   
dāsyāmi te sahasra_akṣa   kuṇḍale varma ca_uttamam / ՚ՙ

Verse: 15 
Halfverse: a    
ity evaṃ niyamena tvaṃ   dadyāḥ śakrāya kuṇḍale
   
ity evaṃ niyamena tvaṃ   dadyāḥ śakrāya kuṇḍale / ՙ
Halfverse: c    
tayā tvaṃ karṇa saṃgrāme   haniṣyasi raṇe ripūn
   
tayā tvaṃ karṇa saṃgrāme   haniṣyasi raṇe ripūn / ՚

Verse: 16 
Halfverse: a    
nāhatvā hi mahābāho   śatrūn eti karaṃ punaḥ
   
na_ahatvā hi mahā-bāho   śatrūn eti karaṃ punaḥ / ՙ
Halfverse: c    
śaktir devarājasya   śataśo 'tʰa sahasraśaḥ
   
śaktir deva-rājasya   śataśo_atʰa sahasraśaḥ / ՚

Verse: 17 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evam uktvā sahasrāṃśuḥ   sahasāntaradʰīyata
   
evam uktvā sahasra_aṃśuḥ   sahasā_antaradʰīyata /
Halfverse: c    
tataḥ sūryāya japyānte   karṇaḥ svapnaṃ nyavedayat
   
tataḥ sūryāya japya_ante   karṇaḥ svapnaṃ nyavedayat / ՚

Verse: 18 
Halfverse: a    
yatʰādr̥ṣṭaṃ yatʰātattvaṃ   yatʰoktam ubʰayor niśi
   
yatʰā-dr̥ṣṭaṃ yatʰā-tattvaṃ   yatʰā_uktam ubʰayor niśi /
Halfverse: c    
tat sarvam ānupūrvyeṇa   śaśaṃsāsmai vr̥ṣas tadā
   
tat sarvam ānupūrvyeṇa   śaśaṃsa_asmai vr̥ṣas tadā / ՚

Verse: 19 
Halfverse: a    
tac cʰrutvā bʰagavān devo   bʰānuḥ svarbʰānu sūdanaḥ {!}
   
tat śrutvā bʰagavān devo   bʰānuḥ svarbʰānu sūdanaḥ / {!}
Halfverse: c    
uvāca taṃ tatʰety eva   karṇaṃ sūryaḥ smayann iva
   
uvāca taṃ tatʰā_ity eva   karṇaṃ sūryaḥ smayann iva / ՚

Verse: 20 
Halfverse: a    
tatas tattvam iti jñātvā   rādʰeyaḥ paravīrahā
   
tatas tattvam iti jñātvā   rādʰeyaḥ para-vīrahā /
Halfverse: c    
śaktim evābʰikāṅkṣan vai   vāsavaṃ pratyapālayat
   
śaktim eva_abʰikāṅkṣan vai   vāsavaṃ pratyapālayat / ՚E20



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.