TITUS
Mahabharata
Part No. 583
Chapter: 286
Adhyāya
286
Verse: 1
{Karṇa
uvāca}
Halfverse: a
bʰagavantam
ahaṃ
bʰakto
yatʰā
māṃ
vettʰa
gopate
bʰagavantam
ahaṃ
bʰakto
yatʰā
māṃ
vettʰa
go-pate
/
Halfverse: c
tatʰā
paramatigmāṃśo
nānyaṃ
devaṃ
katʰaṃ
cana
tatʰā
parama-tigma
_aṃśo
na
_anyaṃ
devaṃ
katʰaṃcana
/
՚ՙ
Verse: 2
Halfverse: a
na
me
dārā
na
me
putrā
na
cātmā
suhr̥do
na
ca
na
me
dārā
na
me
putrā
na
ca
_ātmā
suhr̥do
na
ca
/
Halfverse: c
tatʰeṣṭā
vai
sadā
bʰaktyā
yatʰā
tvaṃ
gopate
mama
tatʰā
_iṣṭā
vai
sadā
bʰaktyā
yatʰā
tvaṃ
go-pate
mama
/
՚ՙ
Verse: 3
Halfverse: a
iṣṭānāṃ
ca
mahātmāno
bʰaktānāṃ
ca
na
saṃśayaḥ
iṣṭānāṃ
ca
mahātmāno
bʰaktānāṃ
ca
na
saṃśayaḥ
/
Halfverse: c
kurvanti
bʰaktim
iṣṭāṃ
ca
jānīṣe
tvaṃ
ca
bʰāskara
kurvanti
bʰaktim
iṣṭāṃ
ca
jānīṣe
tvaṃ
ca
bʰāskara
/
՚
Verse: 4
Halfverse: a
iṣṭo
bʰaktiś
ca
me
karṇo
na
cānyad
daivataṃ
divi
iṣṭo
bʰaktiś
ca
me
karṇo
na
ca
_anyad
daivataṃ
divi
/
Halfverse: c
jānīta
iti
vai
kr̥tvā
bʰagavān
āha
mad
dʰitam
jānīta\
iti
vai
kr̥tvā
bʰagavān
āha
madd^hitam
/
՚ՙ
Verse: 5
Halfverse: a
bʰūyo
ca
śirasā
yāce
prasādya
ca
punaḥ
punaḥ
bʰūyo
ca
śirasā
yāce
prasādya
ca
punaḥ
punaḥ
/
Halfverse: c
iti
bravīmi
tigmāṃśo
tvaṃ
tu
me
kṣantum
arhasi
iti
bravīmi
tigma
_aṃśo
tvaṃ
tu
me
kṣantum
arhasi
/
՚ՙ
Verse: 6
Halfverse: a
bibʰemi
na
tatʰā
mr̥tyor
yatʰā
bibʰye
'nr̥tād
aham
bibʰemi
na
tatʰā
mr̥tyor
yatʰā
bibʰye
_anr̥tād
aham
/
ՙ
Halfverse: c
viśeṣeṇa
dvijātīnāṃ
sarveṣāṃ
sarvadā
satām
viśeṣeṇa
dvijātīnāṃ
sarveṣāṃ
sarvadā
satām
/
Halfverse: e
pradāne
jivitasyāpi
na
me
'trāsti
vicāraṇā
pradāne
jivitasya
_api
na
me
_atra
_asti
vicāraṇā
/
՚
Verse: 7
Halfverse: a
yac
ca
mām
āttʰa
deva
tvaṃ
pāṇḍavaṃ
pʰalgunaṃ
prati
yac
ca
mām
āttʰa
deva
tvaṃ
pāṇḍavaṃ
pʰalgunaṃ
prati
/
Halfverse: c
vyetu
saṃtāpajaṃ
duḥkʰaṃ
tava
bʰāskaramānasam
vyetu
saṃtāpajaṃ
duḥkʰaṃ
tava
bʰāskara-mānasam
/
Halfverse: e
arjunaṃ
prati
māṃ
caiva
vijeṣyāmi
raṇe
'rjunam
arjunaṃ
prati
māṃ
caiva
vijeṣyāmi
raṇe
_arjunam
/
՚
Verse: 8
Halfverse: a
tavāpi
viditaṃ
deva
mamāpy
astrabalaṃ
mahat
tava
_api
viditaṃ
deva
mama
_apy
astra-balaṃ
mahat
/
Halfverse: c
jāmadagnyād
upāttaṃ
yat
tatʰā
droṇān
mahātmanaḥ
jāmadagnyād
upāttaṃ
yat
tatʰā
droṇān
mahātmanaḥ
/
՚
Verse: 9
Halfverse: a
idaṃ
tvam
anujānīhi
suraśreṣṭʰa
vrataṃ
mama
idaṃ
tvam
anujānīhi
sura-śreṣṭʰa
vrataṃ
mama
/
Halfverse: c
bʰikṣate
vajriṇe
dadyām
api
jīvitam
ātmanaḥ
bʰikṣate
vajriṇe
dadyām
api
jīvitam
ātmanaḥ
/
՚
Verse: 10
{Sūrya
uvāca}
Halfverse: a
yadi
tāta
dadāsy
ete
vajriṇe
kuṇḍale
śubʰe
yadi
tāta
dadāsy
ete
vajriṇe
kuṇḍale
śubʰe
/
ՙ
Halfverse: c
tvam
apy
enam
atʰo
brūyā
vijayārtʰaṃ
mahābala
tvam
apy
enam
atʰo
brūyā
vijaya
_artʰaṃ
mahā-bala
/
՚10
Verse: 11
Halfverse: a
niyamena
pradadyās
tvaṃ
kuṇḍale
vai
śatakratoḥ
niyamena
pradadyās
tvaṃ
kuṇḍale
vai
śatakratoḥ
/
ՙ
Halfverse: c
avadʰyo
hy
asi
bʰūtānāṃ
kuṇḍalābʰyāṃ
samanvitaḥ
avadʰyo
hy
asi
bʰūtānāṃ
kuṇḍalābʰyāṃ
samanvitaḥ
/
՚
Verse: 12
Halfverse: a
arjunena
vināśaṃ
hi
tava
dānava
sūdanaḥ
arjunena
vināśaṃ
hi
tava
dānava
sūdanaḥ
/
Halfverse: c
prārtʰayāno
raṇe
vatsa
kuṇḍale
te
jihīrṣati
prārtʰayāno
raṇe
vatsa
kuṇḍale
te
jihīrṣati
/
՚ՙ
Verse: 13
Halfverse: a
sa
tvam
apy
enam
ārādʰya
sūnr̥tābʰiḥ
punaḥ
punaḥ
sa
tvam
apy
enam
ārādʰya
sūnr̥tābʰiḥ
punaḥ
punaḥ
/
Halfverse: c
abʰyartʰayetʰā
deveśam
amogʰārtʰaṃ
puraṃdaram
abʰyartʰayetʰā
deva
_īśam
amogʰa
_artʰaṃ
puraṃdaram
/
՚
Verse: 14
Halfverse: a
amogʰāṃ
dehi
me
śaktim
amitravinibarhiṇīm
amogʰāṃ
dehi
me
śaktim
amitra-vinibarhiṇīm
/
Halfverse: c
dāsyāmi
te
sahasrākṣa
kuṇḍale
varma
cottamam
dāsyāmi
te
sahasra
_akṣa
kuṇḍale
varma
ca
_uttamam
/
՚ՙ
Verse: 15
Halfverse: a
ity
evaṃ
niyamena
tvaṃ
dadyāḥ
śakrāya
kuṇḍale
ity
evaṃ
niyamena
tvaṃ
dadyāḥ
śakrāya
kuṇḍale
/
ՙ
Halfverse: c
tayā
tvaṃ
karṇa
saṃgrāme
haniṣyasi
raṇe
ripūn
tayā
tvaṃ
karṇa
saṃgrāme
haniṣyasi
raṇe
ripūn
/
՚
Verse: 16
Halfverse: a
nāhatvā
hi
mahābāho
śatrūn
eti
karaṃ
punaḥ
na
_ahatvā
hi
mahā-bāho
śatrūn
eti
karaṃ
punaḥ
/
ՙ
Halfverse: c
sā
śaktir
devarājasya
śataśo
'tʰa
sahasraśaḥ
sā
śaktir
deva-rājasya
śataśo
_atʰa
sahasraśaḥ
/
՚
Verse: 17
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evam
uktvā
sahasrāṃśuḥ
sahasāntaradʰīyata
evam
uktvā
sahasra
_aṃśuḥ
sahasā
_antaradʰīyata
/
Halfverse: c
tataḥ
sūryāya
japyānte
karṇaḥ
svapnaṃ
nyavedayat
tataḥ
sūryāya
japya
_ante
karṇaḥ
svapnaṃ
nyavedayat
/
՚
Verse: 18
Halfverse: a
yatʰādr̥ṣṭaṃ
yatʰātattvaṃ
yatʰoktam
ubʰayor
niśi
yatʰā-dr̥ṣṭaṃ
yatʰā-tattvaṃ
yatʰā
_uktam
ubʰayor
niśi
/
Halfverse: c
tat
sarvam
ānupūrvyeṇa
śaśaṃsāsmai
vr̥ṣas
tadā
tat
sarvam
ānupūrvyeṇa
śaśaṃsa
_asmai
vr̥ṣas
tadā
/
՚
Verse: 19
Halfverse: a
tac
cʰrutvā
bʰagavān
devo
bʰānuḥ
svarbʰānu
sūdanaḥ
{!}
tat
śrutvā
bʰagavān
devo
bʰānuḥ
svarbʰānu
sūdanaḥ
/
{!}
Halfverse: c
uvāca
taṃ
tatʰety
eva
karṇaṃ
sūryaḥ
smayann
iva
uvāca
taṃ
tatʰā
_ity
eva
karṇaṃ
sūryaḥ
smayann
iva
/
՚
Verse: 20
Halfverse: a
tatas
tattvam
iti
jñātvā
rādʰeyaḥ
paravīrahā
tatas
tattvam
iti
jñātvā
rādʰeyaḥ
para-vīrahā
/
Halfverse: c
śaktim
evābʰikāṅkṣan
vai
vāsavaṃ
pratyapālayat
śaktim
eva
_abʰikāṅkṣan
vai
vāsavaṃ
pratyapālayat
/
՚E20
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.