TITUS
Mahabharata
Part No. 584
Chapter: 287
Adhyāya
287
Verse: 1
{Janamejaya
uvāca}
Halfverse: a
kiṃ
tad
guhyaṃ
na
cākʰyātaṃ
karṇāyehoṣṇa
raśminā
kiṃ
tad
guhyaṃ
na
ca
_ākʰyātaṃ
karṇāya
_iha
_uṣṇa
raśminā
/
ՙ
Halfverse: c
kīdr̥śe
kuṇḍale
te
ca
kavacaṃ
caiva
kīdr̥śam
kīdr̥śe
kuṇḍale
te
ca
kavacaṃ
caiva
kīdr̥śam
/
՚ՙ
Verse: 2
Halfverse: a
kutaś
ca
kavacaṃ
tasya
kuṇḍale
caiva
sattama
kutaś
ca
kavacaṃ
tasya
kuṇḍale
ca
_eva
sattama
/
ՙ
Halfverse: c
etad
iccʰāmy
ahaṃ
śrotuṃ
tan
me
brūhi
tapodʰana
etad
iccʰāmy
ahaṃ
śrotuṃ
tan
me
brūhi
tapo-dʰana
/
՚
Verse: 3
{Vaiśaṃpāyana
uvāca}
Halfverse: a
ayaṃ
rājan
bravīmy
etad
yat
tad
guhyaṃ
vibʰāvasoḥ
ayaṃ
rājan
bravīmy
etad
yat
tad
guhyaṃ
vibʰāvasoḥ
/
ՙ
Halfverse: c
yādr̥śe
kuṇḍale
caiva
kavacaṃ
caiva
yādr̥śam
yādr̥śe
kuṇḍale
caiva
kavacaṃ
caiva
yādr̥śam
/
՚ՙ
Verse: 4
Halfverse: a
kuntibʰojaṃ
purā
rājan
brāhmaṇaḥ
samupastʰitaḥ
kuntibʰojaṃ
purā
rājan
brāhmaṇaḥ
samupastʰitaḥ
/
Halfverse: c
tigmatejā
mahāprāṃśuḥ
śmaśrudaṇḍajaṭā
dʰaraḥ
tigma-tejā
mahā-prāṃśuḥ
śmaśru-daṇḍa-jaṭā
dʰaraḥ
/
՚
Verse: 5
Halfverse: a
darśanīyo
'navadyāṅgas
tejasā
prajvalann
iva
darśanīyo
_anavadya
_aṅgas
tejasā
prajvalann
iva
/
Halfverse: c
madʰu
piṅgo
madʰuravāk
tapaḥ
svyādʰyāya
bʰūṣaṇaḥ
madʰu
piṅgo
madʰura-vāk
tapaḥ
svyādʰyāya
bʰūṣaṇaḥ
/
՚
Verse: 6
Halfverse: a
sa
rājānaṃ
kuntibʰojam
abravīt
sumahātapāḥ
sa
rājānaṃ
kuntibʰojam
abravīt
sumahā-tapāḥ
/
ՙ
Halfverse: c
bʰikṣām
iccʰāmy
ahaṃ
bʰoktuṃ
tava
gehe
vimatsara
bʰikṣām
iccʰāmy
ahaṃ
bʰoktuṃ
tava
gehe
vimatsara
/
՚
Verse: 7
Halfverse: a
na
me
vyalīkaṃ
kartavyaṃ
tvayā
vā
tava
cānugaiḥ
na
me
vyalīkaṃ
kartavyaṃ
tvayā
vā
tava
ca
_anugaiḥ
/
Halfverse: c
evaṃ
vatsyāmi
te
gehe
yadi
te
rocate
'nagʰa
evaṃ
vatsyāmi
te
gehe
yadi
te
rocate
_anagʰa
/
՚
Verse: 8
Halfverse: a
yatʰākāmaṃ
ca
gaccʰeyam
āgaccʰeyaṃ
tatʰaiva
ca
yatʰā-kāmaṃ
ca
gaccʰeyam
āgaccʰeyaṃ
tatʰaiva
ca
/
Halfverse: c
śayyāsane
ca
me
rājan
nāparādʰyeta
kaś
cana
śayyā
_āsane
ca
me
rājan
na
_aparādʰyeta
kaścana
/
՚ՙ
Verse: 9
Halfverse: a
tam
abravīt
kuntibʰojaḥ
prītiyuktam
idaṃ
vacaḥ
tam
abravīt
kuntibʰojaḥ
prīti-yuktam
idaṃ
vacaḥ
/
Halfverse: c
evam
astu
paraṃ
ceti
punaś
cainam
atʰābravīt
evam
astu
paraṃ
ca
_iti
punaś
ca
_enam
atʰa
_abravīt
/
՚
Verse: 10
Halfverse: a
mama
kanyā
mahābrahman
pr̥tʰā
nāma
yaśasvinī
mama
kanyā
mahā-brahman
pr̥tʰā
nāma
yaśasvinī
/
Halfverse: c
śīlavr̥ttānvitā
sādʰvī
niyatā
na
ca
māninī
śīla-vr̥tta
_anvitā
sādʰvī
niyatā
na
ca
māninī
/
՚10
Verse: 11
Halfverse: a
upastʰāsyati
sā
tvāṃ
vai
pūjayānavamanya
ca
upastʰāsyati
sā
tvāṃ
vai
pūjayā
_anavamanya
ca
/
Halfverse: c
tasyāś
ca
śīlavr̥ttena
tuṣṭiṃ
samupayāsyasi
tasyāś
ca
śīla-vr̥ttena
tuṣṭiṃ
samupayāsyasi
/
՚
Verse: 12
Halfverse: a
evam
uktvā
tu
taṃ
vipram
abʰipūjya
yatʰāvidʰi
evam
uktvā
tu
taṃ
vipram
abʰipūjya
yatʰā-vidʰi
/
Halfverse: c
uvāca
kanyām
abʰyetya
pr̥tʰāṃ
pr̥tʰula
locanām
uvāca
kanyām
abʰyetya
pr̥tʰāṃ
pr̥tʰula
locanām
/
՚
Verse: 13
Halfverse: a
ayaṃ
vatse
mahābʰāgo
brāhmaṇo
vastum
iccʰati
ayaṃ
vatse
mahā-bʰāgo
brāhmaṇo
vastum
iccʰati
/
Halfverse: c
mama
gehe
mayā
cāsya
tatʰety
evaṃ
pratiśrutam
mama
gehe
mayā
ca
_asya
tatʰā
_ity
evaṃ
pratiśrutam
/
՚
Verse: 14
Halfverse: a
tvayi
vatse
parāśvasya
brāhmaṇasyābʰirādʰanam
tvayi
vatse
parāśvasya
brāhmaṇasya
_abʰirādʰanam
/
Halfverse: c
tan
me
vākyaṃ
na
mitʰyā
tvaṃ
kartum
arhasi
karhi
cit
tan
me
vākyaṃ
na
mitʰyā
tvaṃ
kartum
arhasi
karhicit
/
՚
Verse: 15
Halfverse: a
ayaṃ
tapasvī
bʰagavān
svādʰyāyaniyato
dvijaḥ
ayaṃ
tapasvī
bʰagavān
svādʰyāya-niyato
dvijaḥ
/
Halfverse: c
yad
yad
brūyān
mahātejās
tat
tad
deyam
amatsarāt
yad
yad
brūyān
mahā-tejās
tat
tad
deyam
amatsarāt
/
՚ՙ
Verse: 16
Halfverse: a
brāhmaṇā
hi
paraṃ
tejo
brāhmaṇā
hi
paraṃtapaḥ
brāhmaṇā
hi
paraṃ
tejo
brāhmaṇā
hi
paraṃ-tapaḥ
/
Halfverse: c
brāhmaṇānāṃ
namaḥ
kārair
sūryo
divi
virājate
brāhmaṇānāṃ
namaḥ
kārair
sūryo
divi
virājate
/
՚
Verse: 17
Halfverse: a
amānayan
hi
mānārhān
vātāpiś
ca
mahāsuraḥ
amānayan
hi
māna
_arhān
vātāpiś
ca
mahā
_asuraḥ
/
Halfverse: c
nihato
brahmadaṇḍena
tālajaṅgʰas
tatʰaiva
ca
nihato
brahma-daṇḍena
tāla-jaṅgʰas
tatʰaiva
ca
/
՚
Verse: 18
Halfverse: a
so
'yaṃ
vatse
mahābʰāra
āhitas
tvayi
sāmpratam
so
_ayaṃ
vatse
mahā-bʰāra
āhitas
tvayi
sāmpratam
/
ՙ
Halfverse: c
tvaṃ
sadā
niyatā
kuryā
brāhmaṇasyābʰirādʰanam
tvaṃ
sadā
niyatā
kuryā
brāhmaṇasya
_abʰirādʰanam
/
՚
Verse: 19
Halfverse: a
jānāmi
praṇidʰānaṃ
te
bālyāt
prabʰr̥ti
nandini
jānāmi
praṇidʰānaṃ
te
bālyāt
prabʰr̥ti
nandini
/
Halfverse: c
brāhmaṇeṣv
iha
sarveṣu
guru
bandʰuṣu
caiva
ha
brāhmaṇeṣv
iha
sarveṣu
guru
bandʰuṣu
caiva
ha
/19/
Verse: 20
Halfverse: a
tatʰā
preṣyeṣu
sarveṣu
mitra
saṃbandʰimātr̥ṣu
tatʰā
preṣyeṣu
sarveṣu
mitra
saṃbandʰi-mātr̥ṣu
/
Halfverse: c
mayi
caiva
yatʰāvat
tvaṃ
sarvam
ādr̥tya
vartase
mayi
caiva
yatʰāvat
tvaṃ
sarvam
ādr̥tya
vartase
/
՚20
Verse: 21
Halfverse: a
na
hy
atuṣṭo
jano
'stīha
pare
cāntaḥpure
ca
te
na
hy
atuṣṭo
jano
_asti
_iha
pare
ca
_antaḥ-pure
ca
te
/
Halfverse: c
samyagvr̥ttyānavadyāṅgi
tava
bʰr̥tyajaneṣv
api
samyag-vr̥ttyā
_anavadya
_aṅgi
tava
bʰr̥tya-janeṣv
api
/
՚ՙ
Verse: 22
Halfverse: a
saṃdeṣṭavyāṃ
tu
manye
tvāṃ
dvijātiṃ
kopanaṃ
prati
saṃdeṣṭavyāṃ
tu
manye
tvāṃ
dvijātiṃ
kopanaṃ
prati
/
Halfverse: c
pr̥tʰe
bāleti
kr̥tvā
vai
sutā
cāsi
mameti
ca
pr̥tʰe
bāleti
kr̥tvā
vai
sutā
ca
_asi
mama
_iti
ca
/
՚ՙ
Verse: 23
Halfverse: a
vr̥ṣṇīnāṃ
tvaṃ
kule
jātā
śūrasya
dayitā
sutā
vr̥ṣṇīnāṃ
tvaṃ
kule
jātā
śūrasya
dayitā
sutā
/
Halfverse: c
dattā
prītimatā
mahyaṃ
pitrā
bālā
purā
svayam
dattā
prītimatā
mahyaṃ
pitrā
bālā
purā
svayam
/
՚ՙ
Verse: 24
Halfverse: a
vasudevasya
bʰaginī
sutānāṃ
pravarā
mama
vasudevasya
bʰaginī
sutānāṃ
pravarā
mama
/
Halfverse: c
agryam
agre
pratijñāya
tenāsi
duhitā
mama
agryam
agre
pratijñāya
tena
_asi
duhitā
mama
/
՚ՙ
Verse: 25
Halfverse: a
tādr̥śe
hi
kule
jātā
kule
caiva
vivardʰitā
tādr̥śe
hi
kule
jātā
kule
caiva
vivardʰitā
/
Halfverse: c
sukʰāt
sukʰam
anuprāptā
hradād
dʰradam
ivāgatā
sukʰāt
sukʰam
anuprāptā
hradādd^hradam
iva
_āgatā
/
՚
Verse: 26
Halfverse: a
dauṣkuleyā
viśeṣeṇa
katʰaṃ
cit
pragrahaṃ
gatāḥ
{!}
dauṣkuleyā
viśeṣeṇa
katʰaṃcit
pragrahaṃ
gatāḥ
/
{!}
Halfverse: c
bālabʰāvād
vikurvanti
prāyaśaḥ
pramadāḥ
śubʰe
bāla-bʰāvād
vikurvanti
prāyaśaḥ
pramadāḥ
śubʰe
/
՚
Verse: 27
Halfverse: a
pr̥tʰe
rājakule
janma
rūpaṃ
cādbʰutadarśanam
pr̥tʰe
rāja-kule
janma
rūpaṃ
ca
_adbʰuta-darśanam
/
Halfverse: c
tena
tenāsi
saṃpannā
samupetā
ca
bʰāminī
tena
tena
_asi
saṃpannā
samupetā
ca
bʰāminī
/
՚
Verse: 28
Halfverse: a
sā
tvaṃ
darpaṃ
parityajya
dambʰaṃ
mānaṃ
ca
bʰāmini
sā
tvaṃ
darpaṃ
parityajya
dambʰaṃ
mānaṃ
ca
bʰāmini
/
Halfverse: c
ārādʰya
varadaṃ
vipraṃ
śreyasā
yokṣyase
pr̥tʰe
ārādʰya
varadaṃ
vipraṃ
śreyasā
yokṣyase
pr̥tʰe
/
՚
Verse: 29
Halfverse: a
evaṃ
prāpsyasi
kalyāṇi
kalyāṇam
anagʰe
dʰruvam
evaṃ
prāpsyasi
kalyāṇi
kalyāṇam
anagʰe
dʰruvam
/
Halfverse: c
kopite
tu
dvijaśreṣṭʰe
kr̥tsnaṃ
dahyeta
me
kulam
kopite
tu
dvija-śreṣṭʰe
kr̥tsnaṃ
dahyeta
me
kulam
/
՚E29
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.