TITUS
Mahabharata
Part No. 584
Previous part

Chapter: 287 
Adhyāya 287


Verse: 1  {Janamejaya uvāca}
Halfverse: a    
kiṃ tad guhyaṃ na cākʰyātaṃ   karṇāyehoṣṇa raśminā
   
kiṃ tad guhyaṃ na ca_ākʰyātaṃ   karṇāya_iha_uṣṇa raśminā / ՙ
Halfverse: c    
kīdr̥śe kuṇḍale te ca   kavacaṃ caiva kīdr̥śam
   
kīdr̥śe kuṇḍale te ca   kavacaṃ caiva kīdr̥śam / ՚ՙ

Verse: 2 
Halfverse: a    
kutaś ca kavacaṃ tasya   kuṇḍale caiva sattama
   
kutaś ca kavacaṃ tasya   kuṇḍale ca_eva sattama / ՙ
Halfverse: c    
etad iccʰāmy ahaṃ śrotuṃ   tan me brūhi tapodʰana
   
etad iccʰāmy ahaṃ śrotuṃ   tan me brūhi tapo-dʰana / ՚

Verse: 3 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
ayaṃ rājan bravīmy etad   yat tad guhyaṃ vibʰāvasoḥ
   
ayaṃ rājan bravīmy etad   yat tad guhyaṃ vibʰāvasoḥ / ՙ
Halfverse: c    
yādr̥śe kuṇḍale caiva   kavacaṃ caiva yādr̥śam
   
yādr̥śe kuṇḍale caiva   kavacaṃ caiva yādr̥śam / ՚ՙ

Verse: 4 
Halfverse: a    
kuntibʰojaṃ purā rājan   brāhmaṇaḥ samupastʰitaḥ
   
kuntibʰojaṃ purā rājan   brāhmaṇaḥ samupastʰitaḥ /
Halfverse: c    
tigmatejā mahāprāṃśuḥ   śmaśrudaṇḍajaṭā dʰaraḥ
   
tigma-tejā mahā-prāṃśuḥ   śmaśru-daṇḍa-jaṭā dʰaraḥ / ՚

Verse: 5 
Halfverse: a    
darśanīyo 'navadyāṅgas   tejasā prajvalann iva
   
darśanīyo_anavadya_aṅgas   tejasā prajvalann iva /
Halfverse: c    
madʰu piṅgo madʰuravāk   tapaḥ svyādʰyāya bʰūṣaṇaḥ
   
madʰu piṅgo madʰura-vāk   tapaḥ svyādʰyāya bʰūṣaṇaḥ / ՚

Verse: 6 
Halfverse: a    
sa rājānaṃ kuntibʰojam   abravīt sumahātapāḥ
   
sa rājānaṃ kuntibʰojam   abravīt sumahā-tapāḥ / ՙ
Halfverse: c    
bʰikṣām iccʰāmy ahaṃ bʰoktuṃ   tava gehe vimatsara
   
bʰikṣām iccʰāmy ahaṃ bʰoktuṃ   tava gehe vimatsara / ՚

Verse: 7 
Halfverse: a    
na me vyalīkaṃ kartavyaṃ   tvayā tava cānugaiḥ
   
na me vyalīkaṃ kartavyaṃ   tvayā tava ca_anugaiḥ /
Halfverse: c    
evaṃ vatsyāmi te gehe   yadi te rocate 'nagʰa
   
evaṃ vatsyāmi te gehe   yadi te rocate_anagʰa / ՚

Verse: 8 
Halfverse: a    
yatʰākāmaṃ ca gaccʰeyam   āgaccʰeyaṃ tatʰaiva ca
   
yatʰā-kāmaṃ ca gaccʰeyam   āgaccʰeyaṃ tatʰaiva ca /
Halfverse: c    
śayyāsane ca me rājan   nāparādʰyeta kaś cana
   
śayyā_āsane ca me rājan   na_aparādʰyeta kaścana / ՚ՙ

Verse: 9 
Halfverse: a    
tam abravīt kuntibʰojaḥ   prītiyuktam idaṃ vacaḥ
   
tam abravīt kuntibʰojaḥ   prīti-yuktam idaṃ vacaḥ /
Halfverse: c    
evam astu paraṃ ceti   punaś cainam atʰābravīt
   
evam astu paraṃ ca_iti   punaś ca_enam atʰa_abravīt / ՚

Verse: 10 
Halfverse: a    
mama kanyā mahābrahman   pr̥tʰā nāma yaśasvinī
   
mama kanyā mahā-brahman   pr̥tʰā nāma yaśasvinī /
Halfverse: c    
śīlavr̥ttānvitā sādʰvī   niyatā na ca māninī
   
śīla-vr̥tta_anvitā sādʰvī   niyatā na ca māninī / ՚10

Verse: 11 
Halfverse: a    
upastʰāsyati tvāṃ vai   pūjayānavamanya ca
   
upastʰāsyati tvāṃ vai   pūjayā_anavamanya ca /
Halfverse: c    
tasyāś ca śīlavr̥ttena   tuṣṭiṃ samupayāsyasi
   
tasyāś ca śīla-vr̥ttena   tuṣṭiṃ samupayāsyasi / ՚

Verse: 12 
Halfverse: a    
evam uktvā tu taṃ vipram   abʰipūjya yatʰāvidʰi
   
evam uktvā tu taṃ vipram   abʰipūjya yatʰā-vidʰi /
Halfverse: c    
uvāca kanyām abʰyetya   pr̥tʰāṃ pr̥tʰula locanām
   
uvāca kanyām abʰyetya   pr̥tʰāṃ pr̥tʰula locanām / ՚

Verse: 13 
Halfverse: a    
ayaṃ vatse mahābʰāgo   brāhmaṇo vastum iccʰati
   
ayaṃ vatse mahā-bʰāgo   brāhmaṇo vastum iccʰati /
Halfverse: c    
mama gehe mayā cāsya   tatʰety evaṃ pratiśrutam
   
mama gehe mayā ca_asya   tatʰā_ity evaṃ pratiśrutam / ՚

Verse: 14 
Halfverse: a    
tvayi vatse parāśvasya   brāhmaṇasyābʰirādʰanam
   
tvayi vatse parāśvasya   brāhmaṇasya_abʰirādʰanam /
Halfverse: c    
tan me vākyaṃ na mitʰyā tvaṃ   kartum arhasi karhi cit
   
tan me vākyaṃ na mitʰyā tvaṃ   kartum arhasi karhicit / ՚

Verse: 15 
Halfverse: a    
ayaṃ tapasvī bʰagavān   svādʰyāyaniyato dvijaḥ
   
ayaṃ tapasvī bʰagavān   svādʰyāya-niyato dvijaḥ /
Halfverse: c    
yad yad brūyān mahātejās   tat tad deyam amatsarāt
   
yad yad brūyān mahā-tejās   tat tad deyam amatsarāt / ՚ՙ

Verse: 16 
Halfverse: a    
brāhmaṇā hi paraṃ tejo   brāhmaṇā hi paraṃtapaḥ
   
brāhmaṇā hi paraṃ tejo   brāhmaṇā hi paraṃ-tapaḥ /
Halfverse: c    
brāhmaṇānāṃ namaḥ kārair   sūryo divi virājate
   
brāhmaṇānāṃ namaḥ kārair   sūryo divi virājate / ՚

Verse: 17 
Halfverse: a    
amānayan hi mānārhān   vātāpiś ca mahāsuraḥ
   
amānayan hi māna_arhān   vātāpiś ca mahā_asuraḥ /
Halfverse: c    
nihato brahmadaṇḍena   tālajaṅgʰas tatʰaiva ca
   
nihato brahma-daṇḍena   tāla-jaṅgʰas tatʰaiva ca / ՚

Verse: 18 
Halfverse: a    
so 'yaṃ vatse mahābʰāra   āhitas tvayi sāmpratam
   
so_ayaṃ vatse mahā-bʰāra āhitas tvayi sāmpratam / ՙ
Halfverse: c    
tvaṃ sadā niyatā kuryā   brāhmaṇasyābʰirādʰanam
   
tvaṃ sadā niyatā kuryā   brāhmaṇasya_abʰirādʰanam / ՚

Verse: 19 
Halfverse: a    
jānāmi praṇidʰānaṃ te   bālyāt prabʰr̥ti nandini
   
jānāmi praṇidʰānaṃ te   bālyāt prabʰr̥ti nandini /
Halfverse: c    
brāhmaṇeṣv iha sarveṣu   guru bandʰuṣu caiva ha
   
brāhmaṇeṣv iha sarveṣu   guru bandʰuṣu caiva ha /19/

Verse: 20 
Halfverse: a    
tatʰā preṣyeṣu sarveṣu   mitra saṃbandʰimātr̥ṣu
   
tatʰā preṣyeṣu sarveṣu   mitra saṃbandʰi-mātr̥ṣu /
Halfverse: c    
mayi caiva yatʰāvat tvaṃ   sarvam ādr̥tya vartase
   
mayi caiva yatʰāvat tvaṃ   sarvam ādr̥tya vartase / ՚20

Verse: 21 
Halfverse: a    
na hy atuṣṭo jano 'stīha   pare cāntaḥpure ca te
   
na hy atuṣṭo jano_asti_iha   pare ca_antaḥ-pure ca te /
Halfverse: c    
samyagvr̥ttyānavadyāṅgi   tava bʰr̥tyajaneṣv api
   
samyag-vr̥ttyā_anavadya_aṅgi   tava bʰr̥tya-janeṣv api / ՚ՙ

Verse: 22 
Halfverse: a    
saṃdeṣṭavyāṃ tu manye tvāṃ   dvijātiṃ kopanaṃ prati
   
saṃdeṣṭavyāṃ tu manye tvāṃ   dvijātiṃ kopanaṃ prati /
Halfverse: c    
pr̥tʰe bāleti kr̥tvā vai   sutā cāsi mameti ca
   
pr̥tʰe bāleti kr̥tvā vai   sutā ca_asi mama_iti ca / ՚ՙ

Verse: 23 
Halfverse: a    
vr̥ṣṇīnāṃ tvaṃ kule jātā   śūrasya dayitā sutā
   
vr̥ṣṇīnāṃ tvaṃ kule jātā   śūrasya dayitā sutā /
Halfverse: c    
dattā prītimatā mahyaṃ   pitrā bālā purā svayam
   
dattā prītimatā mahyaṃ   pitrā bālā purā svayam / ՚ՙ

Verse: 24 
Halfverse: a    
vasudevasya bʰaginī   sutānāṃ pravarā mama
   
vasudevasya bʰaginī   sutānāṃ pravarā mama /
Halfverse: c    
agryam agre pratijñāya   tenāsi duhitā mama
   
agryam agre pratijñāya   tena_asi duhitā mama / ՚ՙ

Verse: 25 
Halfverse: a    
tādr̥śe hi kule jātā   kule caiva vivardʰitā
   
tādr̥śe hi kule jātā   kule caiva vivardʰitā /
Halfverse: c    
sukʰāt sukʰam anuprāptā   hradād dʰradam ivāgatā
   
sukʰāt sukʰam anuprāptā   hradādd^hradam iva_āgatā / ՚

Verse: 26 
Halfverse: a    
dauṣkuleyā viśeṣeṇa   katʰaṃ cit pragrahaṃ gatāḥ {!}
   
dauṣkuleyā viśeṣeṇa   katʰaṃcit pragrahaṃ gatāḥ / {!}
Halfverse: c    
bālabʰāvād vikurvanti   prāyaśaḥ pramadāḥ śubʰe
   
bāla-bʰāvād vikurvanti   prāyaśaḥ pramadāḥ śubʰe / ՚

Verse: 27 
Halfverse: a    
pr̥tʰe rājakule janma   rūpaṃ cādbʰutadarśanam
   
pr̥tʰe rāja-kule janma   rūpaṃ ca_adbʰuta-darśanam /
Halfverse: c    
tena tenāsi saṃpannā   samupetā ca bʰāminī
   
tena tena_asi saṃpannā   samupetā ca bʰāminī / ՚

Verse: 28 
Halfverse: a    
tvaṃ darpaṃ parityajya   dambʰaṃ mānaṃ ca bʰāmini
   
tvaṃ darpaṃ parityajya   dambʰaṃ mānaṃ ca bʰāmini /
Halfverse: c    
ārādʰya varadaṃ vipraṃ   śreyasā yokṣyase pr̥tʰe
   
ārādʰya varadaṃ vipraṃ   śreyasā yokṣyase pr̥tʰe / ՚

Verse: 29 
Halfverse: a    
evaṃ prāpsyasi kalyāṇi   kalyāṇam anagʰe dʰruvam
   
evaṃ prāpsyasi kalyāṇi   kalyāṇam anagʰe dʰruvam /
Halfverse: c    
kopite tu dvijaśreṣṭʰe   kr̥tsnaṃ dahyeta me kulam
   
kopite tu dvija-śreṣṭʰe   kr̥tsnaṃ dahyeta me kulam / ՚E29



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.