TITUS
Mahabharata
Part No. 585
Previous part

Chapter: 288 
Adhyāya 288


Verse: 1  {Kunty uvāca}
Halfverse: a    
brāhmaṇaṃ yantritā rājan   upastʰāsyāmi pūjayā
   
brāhmaṇaṃ yantritā rājan   upastʰāsyāmi pūjayā /
Halfverse: c    
yatʰā pratijñaṃ rājendra   na ca mitʰyā bravīmy aham
   
yatʰā pratijñaṃ rāja_indra   na ca mitʰyā bravīmy aham / ՚

Verse: 2 
Halfverse: a    
eṣa caiva svabʰāvo me   pūjayeyaṃ dvijān iti
   
eṣa ca_eva sva-bʰāvo me   pūjayeyaṃ dvijān iti /
Halfverse: c    
tava caiva priyaṃ kāryaṃ   śreyo caitat paraṃ mama
   
tava ca_eva priyaṃ kāryaṃ   śreyo ca_etat paraṃ mama / ՚ՙ

Verse: 3 
Halfverse: a    
yady evaiṣyati sāyāhne   yadi prātar atʰo niśi
   
yady eva_eṣyati sāya_ahne   yadi prātar atʰo niśi /
Halfverse: c    
yady ardʰarātre bʰagavān   na me kopaṃ kariṣyati
   
yady ardʰa-rātre bʰagavān   na me kopaṃ kariṣyati / ՚

Verse: 4 
Halfverse: a    
lābʰo mamaiṣa rājendra   yad vai pūjayatī dvijān
   
lābʰo mama_eṣa rāja_indra   yad vai pūjayatī dvijān /
Halfverse: c    
ādeśe tava tiṣṭʰantī   hitaṃ kuryāṃ narottama
   
ādeśe tava tiṣṭʰantī   hitaṃ kuryāṃ nara_uttama / ՚

Verse: 5 
Halfverse: a    
visrabdʰo bʰava rājendra   na vyalīkaṃ dvijottamaḥ
   
visrabdʰo bʰava rāja_indra   na vyalīkaṃ dvija_uttamaḥ /
Halfverse: c    
vasan prāpsyati te gehe   satyam etad bravīmi te
   
vasan prāpsyati te gehe   satyam etad bravīmi te / ՚

Verse: 6 
Halfverse: a    
yat priyaṃ ca dvijasyāsya   hitaṃ caiva tavānagʰa
   
yat priyaṃ ca dvijasya_asya   hitaṃ caiva tava_anagʰa /
Halfverse: c    
yatiṣyāmi tatʰā rājan   vyetu te mānaso jvaraḥ
   
yatiṣyāmi tatʰā rājan   vyetu te mānaso jvaraḥ / ՚

Verse: 7 
Halfverse: a    
brāhmaṇā hi mahābʰāgāḥ   pūjitāḥ pr̥tʰivīpate
   
brāhmaṇā hi mahā-bʰāgāḥ   pūjitāḥ pr̥tʰivī-pate /
Halfverse: c    
tāraṇāya samartʰāḥ syur   viparīte vadʰāya ca
   
tāraṇāya samartʰāḥ syur   viparīte vadʰāya ca / ՚

Verse: 8 
Halfverse: a    
sāham etad vijānantī   toṣayiṣye dvijottamam
   
_aham etad vijānantī   toṣayiṣye dvija_uttamam /
Halfverse: c    
na matkr̥te vyatʰāṃ rājan   prāpsyasi dvijasattamāt
   
na mat-kr̥te vyatʰāṃ rājan   prāpsyasi dvija-sattamāt / ՚

Verse: 9 
Halfverse: a    
aparādʰe hi rājendra   rājñām aśreyase dvijāḥ
   
aparādʰe hi rāja_indra   rājñām aśreyase dvijāḥ /
Halfverse: c    
bʰavanti cyavano yadvat   sukanyāyāḥ kr̥te purā
   
bʰavanti cyavano yadvat   sukanyāyāḥ kr̥te purā / ՚

Verse: 10 
Halfverse: a    
niyamena pareṇāham   upastʰāsye dvijottamam
   
niyamena pareṇa_aham   upastʰāsye dvija_uttamam /
Halfverse: c    
yatʰā tvayā narendredaṃ   bʰāṣitaṃ brāhmaṇaṃ prati
   
yatʰā tvayā nara_indra_idaṃ   bʰāṣitaṃ brāhmaṇaṃ prati / ՚10

Verse: 11 
{Rājovāca}
Halfverse: a    
evam etat tvayā bʰadre   kartavyam aviśaṅkayā
   
evam etat tvayā bʰadre   kartavyam aviśaṅkayā /
Halfverse: c    
mad dʰitārtʰaṃ kulārtʰaṃ ca   tatʰātmārtʰaṃ ca nandini
   
madd^hita_artʰaṃ kula_artʰaṃ ca   tatʰā_ātma_artʰaṃ ca nandini / ՚

Verse: 12 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evam uktvā tu taṃ kanyāṃ   kuntibʰojo mahāyaśāḥ
   
evam uktvā tu taṃ kanyāṃ   kuntibʰojo mahā-yaśāḥ / ՙ
Halfverse: c    
pr̥tʰāṃ paridadau tasmai   dvijāya suta vatsalaḥ
   
pr̥tʰāṃ paridadau tasmai   dvijāya suta vatsalaḥ / ՚

Verse: 13 
Halfverse: a    
iyaṃ brahman mama sutā   bālā sukʰavivardʰitā
   
iyaṃ brahman mama sutā   bālā sukʰa-vivardʰitā /
Halfverse: c    
aparādʰyeta yat kiṃ cin   na tat kāryaṃ hr̥di tvayā
   
aparādʰyeta yat kiṃcin   na tat kāryaṃ hr̥di tvayā / ՚

Verse: 14 
Halfverse: a    
dvijātayo mahābʰāgā   vr̥ddʰabāla tapasviṣu
   
dvijātayo mahā-bʰāgā   vr̥ddʰa-bāla tapasviṣu / ՙ
Halfverse: c    
bʰavanty akrodʰanāḥ prāyo   viruddʰeṣv api nityadā
   
bʰavanty akrodʰanāḥ prāyo   viruddʰeṣv api nityadā / ՚

Verse: 15 
Halfverse: a    
sumahaty aparādʰe 'pi   kṣāntiḥ kāryā dvijātibʰiḥ
   
sumahaty aparādʰe_api   kṣāntiḥ kāryā dvijātibʰiḥ /
Halfverse: c    
yatʰāśakti yatʰotsāhaṃ   pūjā grāhyā dvijottama
   
yatʰā-śakti yatʰā_utsāhaṃ   pūjā grāhyā dvija_uttama / ՚

Verse: 16 
Halfverse: a    
tatʰeti brāhmaṇenokte   sa rājā prītimānasaḥ
   
tatʰā_iti brāhmaṇena_ukte   sa rājā prīti-mānasaḥ /
Halfverse: c    
haṃsacandrāśmu saṃkāśaṃ   gr̥ham asya nyavedayat
   
haṃsa-candra_aśmu saṃkāśaṃ   gr̥ham asya nyavedayat / ՚

Verse: 17 
Halfverse: a    
tatrāgniśaraṇe kl̥ptam ānasaṃ   tasya bʰānumat
   
tatra_agni-śaraṇe kl̥ptam ānasaṃ   tasya bʰānumat /
Halfverse: c    
āhārādi ca sarvaṃ tat   tatʰaiva pratyavedayat
   
āhāra_ādi ca sarvaṃ tat   tatʰaiva pratyavedayat / ՚

Verse: 18 
Halfverse: a    
nikṣipya rājaputrī tu   tandrīṃ mānaṃ tatʰaiva ca
   
nikṣipya rāja-putrī tu   tandrīṃ mānaṃ tatʰaiva ca /
Halfverse: c    
ātastʰe paramaṃ yatnaṃ   brāhmaṇasyābʰirādʰane
   
ātastʰe paramaṃ yatnaṃ   brāhmaṇasya_abʰirādʰane / ՚

Verse: 19 
Halfverse: a    
tatra brāhmaṇaṃ gatvā   pr̥tʰā śaucaparā satī
   
tatra brāhmaṇaṃ gatvā   pr̥tʰā śauca-parā satī /
Halfverse: c    
vidʰivat paricārārhaṃ   devavat paryatoṣayat
   
vidʰivat paricāra_arhaṃ   devavat paryatoṣayat / ՚E19



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.