TITUS
Mahabharata
Part No. 585
Chapter: 288
Adhyāya
288
Verse: 1
{Kunty
uvāca}
Halfverse: a
brāhmaṇaṃ
yantritā
rājan
upastʰāsyāmi
pūjayā
brāhmaṇaṃ
yantritā
rājan
upastʰāsyāmi
pūjayā
/
Halfverse: c
yatʰā
pratijñaṃ
rājendra
na
ca
mitʰyā
bravīmy
aham
yatʰā
pratijñaṃ
rāja
_indra
na
ca
mitʰyā
bravīmy
aham
/
՚
Verse: 2
Halfverse: a
eṣa
caiva
svabʰāvo
me
pūjayeyaṃ
dvijān
iti
eṣa
ca
_eva
sva-bʰāvo
me
pūjayeyaṃ
dvijān
iti
/
Halfverse: c
tava
caiva
priyaṃ
kāryaṃ
śreyo
caitat
paraṃ
mama
tava
ca
_eva
priyaṃ
kāryaṃ
śreyo
ca
_etat
paraṃ
mama
/
՚ՙ
Verse: 3
Halfverse: a
yady
evaiṣyati
sāyāhne
yadi
prātar
atʰo
niśi
yady
eva
_eṣyati
sāya
_ahne
yadi
prātar
atʰo
niśi
/
Halfverse: c
yady
ardʰarātre
bʰagavān
na
me
kopaṃ
kariṣyati
yady
ardʰa-rātre
bʰagavān
na
me
kopaṃ
kariṣyati
/
՚
Verse: 4
Halfverse: a
lābʰo
mamaiṣa
rājendra
yad
vai
pūjayatī
dvijān
lābʰo
mama
_eṣa
rāja
_indra
yad
vai
pūjayatī
dvijān
/
Halfverse: c
ādeśe
tava
tiṣṭʰantī
hitaṃ
kuryāṃ
narottama
ādeśe
tava
tiṣṭʰantī
hitaṃ
kuryāṃ
nara
_uttama
/
՚
Verse: 5
Halfverse: a
visrabdʰo
bʰava
rājendra
na
vyalīkaṃ
dvijottamaḥ
visrabdʰo
bʰava
rāja
_indra
na
vyalīkaṃ
dvija
_uttamaḥ
/
Halfverse: c
vasan
prāpsyati
te
gehe
satyam
etad
bravīmi
te
vasan
prāpsyati
te
gehe
satyam
etad
bravīmi
te
/
՚
Verse: 6
Halfverse: a
yat
priyaṃ
ca
dvijasyāsya
hitaṃ
caiva
tavānagʰa
yat
priyaṃ
ca
dvijasya
_asya
hitaṃ
caiva
tava
_anagʰa
/
Halfverse: c
yatiṣyāmi
tatʰā
rājan
vyetu
te
mānaso
jvaraḥ
yatiṣyāmi
tatʰā
rājan
vyetu
te
mānaso
jvaraḥ
/
՚
Verse: 7
Halfverse: a
brāhmaṇā
hi
mahābʰāgāḥ
pūjitāḥ
pr̥tʰivīpate
brāhmaṇā
hi
mahā-bʰāgāḥ
pūjitāḥ
pr̥tʰivī-pate
/
Halfverse: c
tāraṇāya
samartʰāḥ
syur
viparīte
vadʰāya
ca
tāraṇāya
samartʰāḥ
syur
viparīte
vadʰāya
ca
/
՚
Verse: 8
Halfverse: a
sāham
etad
vijānantī
toṣayiṣye
dvijottamam
sā
_aham
etad
vijānantī
toṣayiṣye
dvija
_uttamam
/
Halfverse: c
na
matkr̥te
vyatʰāṃ
rājan
prāpsyasi
dvijasattamāt
na
mat-kr̥te
vyatʰāṃ
rājan
prāpsyasi
dvija-sattamāt
/
՚
Verse: 9
Halfverse: a
aparādʰe
hi
rājendra
rājñām
aśreyase
dvijāḥ
aparādʰe
hi
rāja
_indra
rājñām
aśreyase
dvijāḥ
/
Halfverse: c
bʰavanti
cyavano
yadvat
sukanyāyāḥ
kr̥te
purā
bʰavanti
cyavano
yadvat
sukanyāyāḥ
kr̥te
purā
/
՚
Verse: 10
Halfverse: a
niyamena
pareṇāham
upastʰāsye
dvijottamam
niyamena
pareṇa
_aham
upastʰāsye
dvija
_uttamam
/
Halfverse: c
yatʰā
tvayā
narendredaṃ
bʰāṣitaṃ
brāhmaṇaṃ
prati
yatʰā
tvayā
nara
_indra
_idaṃ
bʰāṣitaṃ
brāhmaṇaṃ
prati
/
՚10
Verse: 11
{Rājovāca}
Halfverse: a
evam
etat
tvayā
bʰadre
kartavyam
aviśaṅkayā
evam
etat
tvayā
bʰadre
kartavyam
aviśaṅkayā
/
Halfverse: c
mad
dʰitārtʰaṃ
kulārtʰaṃ
ca
tatʰātmārtʰaṃ
ca
nandini
madd^hita
_artʰaṃ
kula
_artʰaṃ
ca
tatʰā
_ātma
_artʰaṃ
ca
nandini
/
՚
Verse: 12
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evam
uktvā
tu
taṃ
kanyāṃ
kuntibʰojo
mahāyaśāḥ
evam
uktvā
tu
taṃ
kanyāṃ
kuntibʰojo
mahā-yaśāḥ
/
ՙ
Halfverse: c
pr̥tʰāṃ
paridadau
tasmai
dvijāya
suta
vatsalaḥ
pr̥tʰāṃ
paridadau
tasmai
dvijāya
suta
vatsalaḥ
/
՚
Verse: 13
Halfverse: a
iyaṃ
brahman
mama
sutā
bālā
sukʰavivardʰitā
iyaṃ
brahman
mama
sutā
bālā
sukʰa-vivardʰitā
/
Halfverse: c
aparādʰyeta
yat
kiṃ
cin
na
tat
kāryaṃ
hr̥di
tvayā
aparādʰyeta
yat
kiṃcin
na
tat
kāryaṃ
hr̥di
tvayā
/
՚
Verse: 14
Halfverse: a
dvijātayo
mahābʰāgā
vr̥ddʰabāla
tapasviṣu
dvijātayo
mahā-bʰāgā
vr̥ddʰa-bāla
tapasviṣu
/
ՙ
Halfverse: c
bʰavanty
akrodʰanāḥ
prāyo
viruddʰeṣv
api
nityadā
bʰavanty
akrodʰanāḥ
prāyo
viruddʰeṣv
api
nityadā
/
՚
Verse: 15
Halfverse: a
sumahaty
aparādʰe
'pi
kṣāntiḥ
kāryā
dvijātibʰiḥ
sumahaty
aparādʰe
_api
kṣāntiḥ
kāryā
dvijātibʰiḥ
/
Halfverse: c
yatʰāśakti
yatʰotsāhaṃ
pūjā
grāhyā
dvijottama
yatʰā-śakti
yatʰā
_utsāhaṃ
pūjā
grāhyā
dvija
_uttama
/
՚
Verse: 16
Halfverse: a
tatʰeti
brāhmaṇenokte
sa
rājā
prītimānasaḥ
tatʰā
_iti
brāhmaṇena
_ukte
sa
rājā
prīti-mānasaḥ
/
Halfverse: c
haṃsacandrāśmu
saṃkāśaṃ
gr̥ham
asya
nyavedayat
haṃsa-candra
_aśmu
saṃkāśaṃ
gr̥ham
asya
nyavedayat
/
՚
Verse: 17
Halfverse: a
tatrāgniśaraṇe
kl̥ptam
ānasaṃ
tasya
bʰānumat
tatra
_agni-śaraṇe
kl̥ptam
ānasaṃ
tasya
bʰānumat
/
Halfverse: c
āhārādi
ca
sarvaṃ
tat
tatʰaiva
pratyavedayat
āhāra
_ādi
ca
sarvaṃ
tat
tatʰaiva
pratyavedayat
/
՚
Verse: 18
Halfverse: a
nikṣipya
rājaputrī
tu
tandrīṃ
mānaṃ
tatʰaiva
ca
nikṣipya
rāja-putrī
tu
tandrīṃ
mānaṃ
tatʰaiva
ca
/
Halfverse: c
ātastʰe
paramaṃ
yatnaṃ
brāhmaṇasyābʰirādʰane
ātastʰe
paramaṃ
yatnaṃ
brāhmaṇasya
_abʰirādʰane
/
՚
Verse: 19
Halfverse: a
tatra
sā
brāhmaṇaṃ
gatvā
pr̥tʰā
śaucaparā
satī
tatra
sā
brāhmaṇaṃ
gatvā
pr̥tʰā
śauca-parā
satī
/
Halfverse: c
vidʰivat
paricārārhaṃ
devavat
paryatoṣayat
vidʰivat
paricāra
_arhaṃ
devavat
paryatoṣayat
/
՚E19
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.