TITUS
Mahabharata
Part No. 586
Chapter: 289
Adhyāya
289
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
sā
tu
kanyā
mahārāja
brāhmaṇaṃ
saṃśitavratam
sā
tu
kanyā
mahā-rāja
brāhmaṇaṃ
saṃśita-vratam
/
Halfverse: c
toṣayām
āsa
śuddʰena
manasā
saṃśitavratā
toṣayāmāsa
śuddʰena
manasā
saṃśita-vratā
/
՚
Verse: 2
Halfverse: a
prātar
āyāsya
ity
uktvā
kadā
cid
dvijasattamaḥ
prātar
āyāsya\
ity
uktvā
kadācid
dvija-sattamaḥ
/
ՙ
Halfverse: c
tata
āyāti
rājendra
sāye
rātrāv
atʰo
punaḥ
tata\
āyāti
rāja
_indra
sāye
rātrāv
atʰo
punaḥ
/
՚ՙ
Verse: 3
Halfverse: a
taṃ
ca
sarvāsu
velāsu
bʰakṣyabʰojya
pratiśrayaiḥ
taṃ
ca
sarvāsu
velāsu
bʰakṣya-bʰojya
pratiśrayaiḥ
/
Halfverse: c
pūjayām
āsa
sā
kanyā
vardʰamānais
tu
sarvadā
pūjayāmāsa
sā
kanyā
vardʰamānais
tu
sarvadā
/
՚
Verse: 4
Halfverse: a
annādi
samudācāraḥ
śayyāsanakr̥tas
tatʰā
anna
_ādi
samudācāraḥ
śayyā
_āsana-kr̥tas
tatʰā
/
Halfverse: c
divase
divase
tasya
vardʰate
na
tu
hīyate
divase
divase
tasya
vardʰate
na
tu
hīyate
/
՚
Verse: 5
Halfverse: a
nirbʰartsanāpavādaiś
ca
tatʰaivāpriyayā
girā
nirbʰartsanā
_apavādaiś
ca
tatʰaiva
_apriyayā
girā
/
Halfverse: c
brāhmaṇasya
pr̥tʰā
rājan
na
cakārāpriyaṃ
tadā
brāhmaṇasya
pr̥tʰā
rājan
na
cakāra
_apriyaṃ
tadā
/
՚
Verse: 6
Halfverse: a
vyaste
kāle
puno
caiti
na
caiti
bahuśo
dvijaḥ
vyaste
kāle
puno
ca
_eti
na
ca
_eti
bahuśo
dvijaḥ
/
Halfverse: c
durlabʰyam
api
caivānnaṃ
dīyatām
iti
so
'bravīt
durlabʰyam
api
ca
_eva
_annaṃ
dīyatām
iti
so
_abravīt
/
՚
Verse: 7
Halfverse: a
kr̥tam
eva
ca
tat
sarvaṃ
pr̥tʰā
tasmai
nyavedayat
kr̥tam
eva
ca
tat
sarvaṃ
pr̥tʰā
tasmai
nyavedayat
/
Halfverse: c
śiṣyavat
putravac
caiva
svasr̥vac
ca
susaṃyatā
śiṣyavat
putravac
caiva
svasr̥vac
ca
susaṃyatā
/
՚
Verse: 8
Halfverse: a
yatʰopajoṣaṃ
rājendra
dvijātipravarasya
sā
yatʰā
_upajoṣaṃ
rāja
_indra
dvijātipravarasya
sā
/
Halfverse: c
prītim
utpādayām
āsa
kanyā
yatnair
aninditā
prītim
utpādayāmāsa
kanyā
yatnair
aninditā
/
՚
Verse: 9
Halfverse: a
tasyās
tu
śīlavr̥ttena
tutoṣa
dvijasattamaḥ
tasyās
tu
śīla-vr̥ttena
tutoṣa
dvija-sattamaḥ
/
Halfverse: c
avadʰānena
bʰūyo
'sya
paraṃ
yatnam
atʰākarot
avadʰānena
bʰūyo
_asya
paraṃ
yatnam
atʰa
_akarot
/
՚
Verse: 10
Halfverse: a
tāṃ
prabʰāte
ca
sāye
ca
pitā
papraccʰa
bʰārata
tāṃ
prabʰāte
ca
sāye
ca
pitā
papraccʰa
bʰārata
/
ՙ
Halfverse: c
api
tuṣyati
te
putri
brāhmaṇaḥ
paricaryayā
api
tuṣyati
te
putri
brāhmaṇaḥ
paricaryayā
/
՚10
Verse: 11
Halfverse: a
taṃ
sā
paramam
ity
eva
pratyuvāca
yaśasvinī
taṃ
sā
paramam
ity
eva
pratyuvāca
yaśasvinī
/
Halfverse: c
tataḥ
prītim
avāpāgryāṃ
kuntibʰojo
mahāmanaḥ
tataḥ
prītim
avāpa
_agryāṃ
kuntibʰojo
mahā-manaḥ
/
՚
Verse: 12
Halfverse: a
tataḥ
saṃvatsare
pūrṇe
yadāsau
japatāṃ
varaḥ
tataḥ
saṃvatsare
pūrṇe
yadā
_asau
japatāṃ
varaḥ
/
Halfverse: c
nāpaśyad
duṣkr̥taṃ
kiṃ
cit
pr̥tʰāyāḥ
sauhr̥de
rataḥ
na
_apaśyad
duṣkr̥taṃ
kiṃcit
pr̥tʰāyāḥ
sauhr̥de
rataḥ
/
՚
Verse: 13
Halfverse: a
tataḥ
prītamanā
bʰūtvā
sa
enāṃ
brāhmaṇo
'bravīt
tataḥ
prīta-manā
bʰūtvā
sa\
enāṃ
brāhmaṇo
_abravīt
/
ՙ
Halfverse: c
prīto
'smi
paramaṃ
bʰadre
paricāreṇa
te
śubʰe
prīto
_asmi
paramaṃ
bʰadre
paricāreṇa
te
śubʰe
/
՚
Verse: 14
Halfverse: a
varān
vr̥ṇīṣva
kalyāṇi
durāpān
mānuṣair
iha
varān
vr̥ṇīṣva
kalyāṇi
durāpān
mānuṣair
iha
/
Halfverse: c
yais
tvaṃ
sīmantinīḥ
sarvā
yaśasābʰibʰaviṣyasi
yais
tvaṃ
sīmantinīḥ
sarvā
yaśasā
_abʰibʰaviṣyasi
/
՚
Verse: 15
{Kunty
uvāca}
Halfverse: a
kr̥tāni
mama
sarvāṇi
yasyā
me
vedavittama
kr̥tāni
mama
sarvāṇi
yasyā
me
vedavittama
/
Halfverse: c
tvaṃ
prasannaḥ
pitā
caiva
kr̥taṃ
vipra
varair
mama
tvaṃ
prasannaḥ
pitā
caiva
kr̥taṃ
vipra
varair
mama
/
՚ՙ
Verse: 16
{Brāhmaṇa
uvāca}
Halfverse: a
yadi
neccʰasi
bʰadre
tvaṃ
varaṃ
mattaḥ
śucismite
yadi
na
_iccʰasi
bʰadre
tvaṃ
varaṃ
mattaḥ
śuci-smite
/
Halfverse: c
imaṃ
mantraṃ
gr̥hāṇa
tvam
āhvānāya
divaukasām
imaṃ
mantraṃ
gr̥hāṇa
tvam
āhvānāya
diva
_okasām
/
՚
Verse: 17
Halfverse: a
yaṃ
yaṃ
devaṃ
tvam
etena
mantreṇāvāhayiṣyasi
yaṃ
yaṃ
devaṃ
tvam
etena
mantreṇa
_āvāhayiṣyasi
/
Halfverse: c
tena
tena
vaśe
bʰadre
stʰātavyaṃ
te
bʰaviṣyati
tena
tena
vaśe
bʰadre
stʰātavyaṃ
te
bʰaviṣyati
/
՚
Verse: 18
Halfverse: a
akāmo
vā
sakāmo
vā
na
sa
naiṣyati
te
vaśam
akāmo
vā
sakāmo
vā
na
sa
na
_eṣyati
te
vaśam
/
Halfverse: c
vibudʰo
mantrasaṃśānto
vākye
bʰr̥tya
ivānataḥ
vibudʰo
mantra-saṃśānto
vākye
bʰr̥tya\
iva
_ānataḥ
/
՚ՙ
Verse: 19
{Vaiśaṃpāyana
uvāca}
Halfverse: a
na
śaśāka
dvitīyaṃ
sā
pratyākʰyātum
aninditā
na
śaśāka
dvitīyaṃ
sā
pratyākʰyātum
aninditā
/
Halfverse: c
taṃ
vai
dvijātipravaraṃ
tadā
śāpabʰayān
nr̥pa
taṃ
vai
dvijāti-pravaraṃ
tadā
śāpa-bʰayān
nr̥pa
/
՚
Verse: 20
Halfverse: a
tatas
tām
anavadyāṅgīṃ
grāhayām
āsa
vai
dvijaḥ
tatas
tām
anavadya
_aṅgīṃ
grāhayāmāsa
vai
dvijaḥ
/
Halfverse: c
mantragrāmaṃ
tadā
rājann
atʰarvaśirasi
śrutam
mantra-grāmaṃ
tadā
rājann
atʰarva-śirasi
śrutam
/
՚20
Verse: 21
Halfverse: a
taṃ
pradāya
tu
rājendra
kuntibʰojam
uvāca
ha
taṃ
pradāya
tu
rāja
_indra
kuntibʰojam
uvāca
ha
/
Halfverse: c
uṣito
'smi
sukʰaṃ
rājan
kanyayā
paritoṣitaḥ
uṣito
_asmi
sukʰaṃ
rājan
kanyayā
paritoṣitaḥ
/
՚
Verse: 22
Halfverse: a
tava
gehe
suvihitaḥ
sadā
supratipūjitaḥ
tava
gehe
suvihitaḥ
sadā
supratipūjitaḥ
/
Halfverse: c
sādʰayiṣyāmahe
tāvad
ity
uktvāntaradʰīyata
sādʰayiṣyāmahe
tāvad
ity
uktvā
_antar-adʰīyata
/
՚
Verse: 23
Halfverse: a
sa
tu
rājā
dvijaṃ
dr̥ṣṭvā
tatraivāntar
hitaṃ
tadā
sa
tu
rājā
dvijaṃ
dr̥ṣṭvā
tatra
_eva
_antar
hitaṃ
tadā
/
Halfverse: c
babʰūva
vismayāviṣṭaḥ
pr̥tʰāṃ
ca
samapūjayat
babʰūva
vismaya
_āviṣṭaḥ
pr̥tʰāṃ
ca
samapūjayat
/
՚E23
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.