TITUS
Mahabharata
Part No. 586
Previous part

Chapter: 289 
Adhyāya 289


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tu kanyā mahārāja   brāhmaṇaṃ saṃśitavratam
   
tu kanyā mahā-rāja   brāhmaṇaṃ saṃśita-vratam /
Halfverse: c    
toṣayām āsa śuddʰena   manasā saṃśitavratā
   
toṣayāmāsa śuddʰena   manasā saṃśita-vratā / ՚

Verse: 2 
Halfverse: a    
prātar āyāsya ity uktvā   kadā cid dvijasattamaḥ
   
prātar āyāsya\ ity uktvā   kadācid dvija-sattamaḥ / ՙ
Halfverse: c    
tata āyāti rājendra   sāye rātrāv atʰo punaḥ
   
tata\ āyāti rāja_indra   sāye rātrāv atʰo punaḥ / ՚ՙ

Verse: 3 
Halfverse: a    
taṃ ca sarvāsu velāsu   bʰakṣyabʰojya pratiśrayaiḥ
   
taṃ ca sarvāsu velāsu   bʰakṣya-bʰojya pratiśrayaiḥ /
Halfverse: c    
pūjayām āsa kanyā   vardʰamānais tu sarvadā
   
pūjayāmāsa kanyā   vardʰamānais tu sarvadā / ՚

Verse: 4 
Halfverse: a    
annādi samudācāraḥ   śayyāsanakr̥tas tatʰā
   
anna_ādi samudācāraḥ   śayyā_āsana-kr̥tas tatʰā /
Halfverse: c    
divase divase tasya   vardʰate na tu hīyate
   
divase divase tasya   vardʰate na tu hīyate / ՚

Verse: 5 
Halfverse: a    
nirbʰartsanāpavādaiś ca   tatʰaivāpriyayā girā
   
nirbʰartsanā_apavādaiś ca   tatʰaiva_apriyayā girā /
Halfverse: c    
brāhmaṇasya pr̥tʰā rājan   na cakārāpriyaṃ tadā
   
brāhmaṇasya pr̥tʰā rājan   na cakāra_apriyaṃ tadā / ՚

Verse: 6 
Halfverse: a    
vyaste kāle puno caiti   na caiti bahuśo dvijaḥ
   
vyaste kāle puno ca_eti   na ca_eti bahuśo dvijaḥ /
Halfverse: c    
durlabʰyam api caivānnaṃ   dīyatām iti so 'bravīt
   
durlabʰyam api ca_eva_annaṃ   dīyatām iti so_abravīt / ՚

Verse: 7 
Halfverse: a    
kr̥tam eva ca tat sarvaṃ   pr̥tʰā tasmai nyavedayat
   
kr̥tam eva ca tat sarvaṃ   pr̥tʰā tasmai nyavedayat /
Halfverse: c    
śiṣyavat putravac caiva   svasr̥vac ca susaṃyatā
   
śiṣyavat putravac caiva   svasr̥vac ca susaṃyatā / ՚

Verse: 8 
Halfverse: a    
yatʰopajoṣaṃ rājendra   dvijātipravarasya
   
yatʰā_upajoṣaṃ rāja_indra   dvijātipravarasya /
Halfverse: c    
prītim utpādayām āsa   kanyā yatnair aninditā
   
prītim utpādayāmāsa   kanyā yatnair aninditā / ՚

Verse: 9 
Halfverse: a    
tasyās tu śīlavr̥ttena   tutoṣa dvijasattamaḥ
   
tasyās tu śīla-vr̥ttena   tutoṣa dvija-sattamaḥ /
Halfverse: c    
avadʰānena bʰūyo 'sya   paraṃ yatnam atʰākarot
   
avadʰānena bʰūyo_asya   paraṃ yatnam atʰa_akarot / ՚

Verse: 10 
Halfverse: a    
tāṃ prabʰāte ca sāye ca   pitā papraccʰa bʰārata
   
tāṃ prabʰāte ca sāye ca   pitā papraccʰa bʰārata / ՙ
Halfverse: c    
api tuṣyati te putri   brāhmaṇaḥ paricaryayā
   
api tuṣyati te putri   brāhmaṇaḥ paricaryayā / ՚10

Verse: 11 
Halfverse: a    
taṃ paramam ity eva   pratyuvāca yaśasvinī
   
taṃ paramam ity eva   pratyuvāca yaśasvinī /
Halfverse: c    
tataḥ prītim avāpāgryāṃ   kuntibʰojo mahāmanaḥ
   
tataḥ prītim avāpa_agryāṃ   kuntibʰojo mahā-manaḥ / ՚

Verse: 12 
Halfverse: a    
tataḥ saṃvatsare pūrṇe   yadāsau japatāṃ varaḥ
   
tataḥ saṃvatsare pūrṇe   yadā_asau japatāṃ varaḥ /
Halfverse: c    
nāpaśyad duṣkr̥taṃ kiṃ cit   pr̥tʰāyāḥ sauhr̥de rataḥ
   
na_apaśyad duṣkr̥taṃ kiṃcit   pr̥tʰāyāḥ sauhr̥de rataḥ / ՚

Verse: 13 
Halfverse: a    
tataḥ prītamanā bʰūtvā   sa enāṃ brāhmaṇo 'bravīt
   
tataḥ prīta-manā bʰūtvā   sa\ enāṃ brāhmaṇo_abravīt / ՙ
Halfverse: c    
prīto 'smi paramaṃ bʰadre   paricāreṇa te śubʰe
   
prīto_asmi paramaṃ bʰadre   paricāreṇa te śubʰe / ՚

Verse: 14 
Halfverse: a    
varān vr̥ṇīṣva kalyāṇi   durāpān mānuṣair iha
   
varān vr̥ṇīṣva kalyāṇi   durāpān mānuṣair iha /
Halfverse: c    
yais tvaṃ sīmantinīḥ sarvā   yaśasābʰibʰaviṣyasi
   
yais tvaṃ sīmantinīḥ sarvā   yaśasā_abʰibʰaviṣyasi / ՚

Verse: 15 
{Kunty uvāca}
Halfverse: a    
kr̥tāni mama sarvāṇi   yasyā me vedavittama
   
kr̥tāni mama sarvāṇi   yasyā me vedavittama /
Halfverse: c    
tvaṃ prasannaḥ pitā caiva   kr̥taṃ vipra varair mama
   
tvaṃ prasannaḥ pitā caiva   kr̥taṃ vipra varair mama / ՚ՙ

Verse: 16 
{Brāhmaṇa uvāca}
Halfverse: a    
yadi neccʰasi bʰadre tvaṃ   varaṃ mattaḥ śucismite
   
yadi na_iccʰasi bʰadre tvaṃ   varaṃ mattaḥ śuci-smite /
Halfverse: c    
imaṃ mantraṃ gr̥hāṇa tvam   āhvānāya divaukasām
   
imaṃ mantraṃ gr̥hāṇa tvam   āhvānāya diva_okasām / ՚

Verse: 17 
Halfverse: a    
yaṃ yaṃ devaṃ tvam etena   mantreṇāvāhayiṣyasi
   
yaṃ yaṃ devaṃ tvam etena   mantreṇa_āvāhayiṣyasi /
Halfverse: c    
tena tena vaśe bʰadre   stʰātavyaṃ te bʰaviṣyati
   
tena tena vaśe bʰadre   stʰātavyaṃ te bʰaviṣyati / ՚

Verse: 18 
Halfverse: a    
akāmo sakāmo    na sa naiṣyati te vaśam
   
akāmo sakāmo    na sa na_eṣyati te vaśam /
Halfverse: c    
vibudʰo mantrasaṃśānto   vākye bʰr̥tya ivānataḥ
   
vibudʰo mantra-saṃśānto   vākye bʰr̥tya\ iva_ānataḥ / ՚ՙ

Verse: 19 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
na śaśāka dvitīyaṃ    pratyākʰyātum aninditā
   
na śaśāka dvitīyaṃ    pratyākʰyātum aninditā /
Halfverse: c    
taṃ vai dvijātipravaraṃ   tadā śāpabʰayān nr̥pa
   
taṃ vai dvijāti-pravaraṃ   tadā śāpa-bʰayān nr̥pa / ՚

Verse: 20 
Halfverse: a    
tatas tām anavadyāṅgīṃ   grāhayām āsa vai dvijaḥ
   
tatas tām anavadya_aṅgīṃ   grāhayāmāsa vai dvijaḥ /
Halfverse: c    
mantragrāmaṃ tadā rājann   atʰarvaśirasi śrutam
   
mantra-grāmaṃ tadā rājann   atʰarva-śirasi śrutam / ՚20

Verse: 21 
Halfverse: a    
taṃ pradāya tu rājendra   kuntibʰojam uvāca ha
   
taṃ pradāya tu rāja_indra   kuntibʰojam uvāca ha /
Halfverse: c    
uṣito 'smi sukʰaṃ rājan   kanyayā paritoṣitaḥ
   
uṣito_asmi sukʰaṃ rājan   kanyayā paritoṣitaḥ / ՚

Verse: 22 
Halfverse: a    
tava gehe suvihitaḥ   sadā supratipūjitaḥ
   
tava gehe suvihitaḥ   sadā supratipūjitaḥ /
Halfverse: c    
sādʰayiṣyāmahe tāvad   ity uktvāntaradʰīyata
   
sādʰayiṣyāmahe tāvad   ity uktvā_antar-adʰīyata / ՚

Verse: 23 
Halfverse: a    
sa tu rājā dvijaṃ dr̥ṣṭvā   tatraivāntar hitaṃ tadā
   
sa tu rājā dvijaṃ dr̥ṣṭvā   tatra_eva_antar hitaṃ tadā /
Halfverse: c    
babʰūva vismayāviṣṭaḥ   pr̥tʰāṃ ca samapūjayat
   
babʰūva vismaya_āviṣṭaḥ   pr̥tʰāṃ ca samapūjayat / ՚E23



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.