TITUS
Mahabharata
Part No. 587
Previous part

Chapter: 290 
Adhyāya 290


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
gate tasmin dvijaśreṣṭʰe   kasmiṃś cit kālaparyaye
   
gate tasmin dvija-śreṣṭʰe   kasmiṃścit kāla-paryaye /
Halfverse: c    
cintayām āsa kanyā   mantragrāma balābalam
   
cintayāmāsa kanyā   mantra-grāma bala_abalam / ՚

Verse: 2 
Halfverse: a    
ayaṃ vai kīdr̥śas tena   mama datto mahātmanā
   
ayaṃ vai kīdr̥śas tena   mama datto mahātmanā /
Halfverse: c    
mantragrāmo balaṃ tasya   jñāsye nāticirād iva
   
mantra-grāmo balaṃ tasya   jñāsye na_aticirād iva / ՚

Verse: 3 
Halfverse: a    
evaṃ saṃcintayantī    dadarśartuṃ yadr̥ccʰayā
   
evaṃ saṃcintayantī    dadarśa-r̥tuṃ yadr̥ccʰayā / ՙ
Halfverse: c    
vrīḍitā sābʰavad bālā   kanyā bʰāve rajasvalā
   
vrīḍitā _abʰavad bālā   kanyā bʰāve rajasvalā / ՚

Verse: 4 
Halfverse: a    
atʰodyantaṃ sahasrāṃśuṃ   pr̥tʰā dīptaṃ dadarśa ha
   
atʰa_udyantaṃ sahasra_aṃśuṃ   pr̥tʰā dīptaṃ dadarśa ha /
Halfverse: c    
na tatarpa ca rūpeṇa   bʰānoḥ saṃdʰyāgatasya
   
na tatarpa ca rūpeṇa   bʰānoḥ saṃdʰyā_āgatasya / ՚ՙ

Verse: 5 
Halfverse: a    
tasyā dr̥ṣṭir abʰūd divyā   sāpaśyad divyadarśanam
   
tasyā dr̥ṣṭir abʰūd divyā   _apaśyad divya-darśanam /
Halfverse: c    
āmuktakavacaṃ devaṃ   kuṇḍalābʰyāṃ vibʰūṣitam
   
āmukta-kavacaṃ devaṃ   kuṇḍalābʰyāṃ vibʰūṣitam / ՚

Verse: 6 
Halfverse: a    
tasyāḥ kautūhalaṃ tv āsīn   mantraṃ prati narādʰipa
   
tasyāḥ kautūhalaṃ tv āsīn   mantraṃ prati nara_adʰipa /
Halfverse: c    
āhvānam akarot sātʰa   tasya devasya bʰāminī
   
āhvānam akarot _atʰa   tasya devasya bʰāminī / ՚

Verse: 7 
Halfverse: a    
prāṇān upaspr̥śya tadā   ājuhāva divākaram
   
prāṇān upaspr̥śya tadā ājuhāva divākaram / ՙ
Halfverse: c    
ājagāma tato rājaṃs   tvaramāṇo divākaraḥ
   
ājagāma tato rājaṃs   tvaramāṇo divākaraḥ / ՚

Verse: 8 
Halfverse: a    
madʰu piṅgo mahābāhuḥ   kambugrīvo hasann iva
   
madʰu piṅgo mahā-bāhuḥ   kambu-grīvo hasann iva /
Halfverse: c    
aṅgadī baddʰamukuṭo   diśaḥ prajvālayann iva
   
aṅgadī baddʰa-mukuṭo   diśaḥ prajvālayann iva / ՚

Verse: 9 
Halfverse: a    
yogāt kr̥tvā dvitʰātmānam   ājagāma tatāpa ca
   
yogāt kr̥tvā dvitʰā_ātmānam   ājagāma tatāpa ca /
Halfverse: c    
ābabʰāṣe tataḥ kuntīṃ   sāmnā paramavalgunā
   
ābabʰāṣe tataḥ kuntīṃ   sāmnā parama-valgunā / ՚ՙ

Verse: 10 
Halfverse: a    
āgato 'smi vaśaṃ bʰadre   tava mantrabalāt kr̥taḥ
   
āgato_asmi vaśaṃ bʰadre   tava mantra-balāt kr̥taḥ /
Halfverse: c    
kiṃ karomy avaśo rājñi   brūhi kartā tad asmi te
   
kiṃ karomy avaśo rājñi   brūhi kartā tad asmi te / ՚10ՙ

Verse: 11 
{Kunty uvāca}
Halfverse: a    
gamyatāṃ bʰagavaṃs tatra   yato 'si samupāgataḥ
   
gamyatāṃ bʰagavaṃs tatra   yato_asi samupāgataḥ /
Halfverse: c    
kautūhalāt samāhūtaḥ   prasīda bʰagavann iti
   
kautūhalāt samāhūtaḥ   prasīda bʰagavann iti / ՚ՙ

Verse: 12 
{Sūrya uvāca}
Halfverse: a    
gamiṣye 'haṃ yatʰā māṃ tvaṃ   bravīṣi tanumadʰyame
   
gamiṣye_ahaṃ yatʰā māṃ tvaṃ   bravīṣi tanu-madʰyame /
Halfverse: c    
na tu devaṃ samāhūya   nyāyyaṃ preṣayituṃ vr̥tʰā
   
na tu devaṃ samāhūya   nyāyyaṃ preṣayituṃ vr̥tʰā / ՚ՙ

Verse: 13 
Halfverse: a    
tavābʰisaṃdʰiḥ subʰage   sūryāt putro bʰaved iti
   
tava_abʰisaṃdʰiḥ subʰage   sūryāt putro bʰaved iti /
Halfverse: c    
vīryeṇāpratimo loke   kavacī kuṇḍalīti ca
   
vīryeṇa_apratimo loke   kavacī kuṇḍalī_iti ca / ՚

Verse: 14 
Halfverse: a    
tvam ātmapradānaṃ vai   kuruṣva gajagāmini
   
tvam ātma-pradānaṃ vai   kuruṣva gaja-gāmini / ՙ
Halfverse: c    
utpatsyati hi putras te   yatʰā saṃkalpam aṅgane
   
utpatsyati hi putras te   yatʰā saṃkalpam aṅgane / ՚

Verse: 15 
Halfverse: a    
atʰa gaccʰāmy ahaṃ bʰadre   tvayāsaṃgamya susmite
   
atʰa gaccʰāmy ahaṃ bʰadre   tvayā_asaṃgamya susmite /
Halfverse: c    
śapsyāmi tvām ahaṃ kruddʰo   brāhmaṇaṃ pitaraṃ ca te
   
śapsyāmi tvām ahaṃ kruddʰo   brāhmaṇaṃ pitaraṃ ca te / ՚

Verse: 16 
Halfverse: a    
tvatkr̥te tān pradʰakṣyāmi   sarvān api na saṃśayaḥ
   
tvat-kr̥te tān pradʰakṣyāmi   sarvān api na saṃśayaḥ /
Halfverse: c    
pitaraṃ caiva te mūḍʰaṃ   yo na vetti tavānayam
   
pitaraṃ caiva te mūḍʰaṃ   yo na vetti tava_anayam / ՚

Verse: 17 
Halfverse: a    
tasya ca brāhmaṇasyādya   yo 'sau mantram adāt tava
   
tasya ca brāhmaṇasya_adya   yo_asau mantram adāt tava /
Halfverse: c    
śīlavr̥ttam avijñāya   dʰāsyāmi vinayaṃ param
   
śīla-vr̥ttam avijñāya   dʰāsyāmi vinayaṃ param / ՚

Verse: 18 
Halfverse: a    
ete hi vibudʰāḥ sarve   puraṃdara mukʰā divi
   
ete hi vibudʰāḥ sarve   puraṃdara mukʰā divi /
Halfverse: c    
tvayā pralabdʰaṃ paśyanti   smayanta iva bʰāmini
   
tvayā pralabdʰaṃ paśyanti   smayanta\ iva bʰāmini / ՚ՙ

Verse: 19 
Halfverse: a    
paśya cainān suragaṇān   divyaṃ cakṣur idaṃ hi te
   
paśya ca_enān sura-gaṇān   divyaṃ cakṣur idaṃ hi te /
Halfverse: c    
pūrvam eva mayā dattaṃ   dr̥ṣṭavaty asi yena mām
   
pūrvam eva mayā dattaṃ   dr̥ṣṭavaty asi yena mām / ՚


Verse: 20 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tato 'paśyat tridaśān rājaputrī; sarvān eva sveṣu dʰiṣṇyeṣu kʰastʰān
   
tato_apaśyat tridaśān rāja-putrī   sarvān eva sveṣu dʰiṣṇyeṣu kʰastʰān /
Halfverse: c    
prabʰāsantaṃ bʰānumantaṃ mahāntaṃ; yatʰādityaṃ rocamānaṃ tatʰaiva
   
prabʰāsantaṃ bʰānumantaṃ mahāntaṃ   yatʰā_ādityaṃ rocamānaṃ tatʰaiva / ՚20

Verse: 21 
Halfverse: a    
tān dr̥ṣṭvā vrīḍamāneva bālā; sūryaṃ devī vacanaṃ prāha bʰītā
   
tān dr̥ṣṭvā vrīḍamānā_iva bālā   sūryaṃ devī vacanaṃ prāha bʰītā /
Halfverse: c    
gaccʰa tvaṃ vai gopate svaṃ vimānaṃ; kanyā bʰāvād duḥkʰa eṣopacāraḥ
   
gaccʰa tvaṃ vai go-pate svaṃ vimānaṃ   kanyā bʰāvād duḥkʰa\ eṣa_upacāraḥ / ՚ՙ

Verse: 22 
Halfverse: a    
pitā mātā guravaś caiva ye 'nye; dehasyāsya prabʰavanti pradāne
   
pitā mātā guravaś caiva ye_anye   dehasya_asya prabʰavanti pradāne / ՙ
Halfverse: c    
nāhaṃ dʰarmaṃ lopayiṣyāmi loke; strīṇāṃ vr̥ttaṃ pūjyate deharakṣā
   
na_ahaṃ dʰarmaṃ lopayiṣyāmi loke   strīṇāṃ vr̥ttaṃ pūjyate deha-rakṣā / ՚


Verse: 23 
Halfverse: a    
mayā mantrabalaṃ jñātum   āhūtas tvaṃ vibʰāvaso
   
mayā mantra-balaṃ jñātum   āhūtas tvaṃ vibʰāvaso / ՙ
Halfverse: c    
bālyād bāleti kr̥tvā tat   kṣantum arhasi me vibʰo
   
bālyād bālā_iti kr̥tvā tat   kṣantum arhasi me vibʰo / ՚ՙ


Verse: 24 
{Sūrya uvāca}
Halfverse: a    
bāleti tr̥tvānunayaṃ tavāhaṃ; dadāni nānyānunayaṃ labʰeta
   
bālā_iti tr̥tvā_anunayaṃ tava_ahaṃ   dadāni na_anyā_anunayaṃ labʰeta / ՚
Halfverse: c    
ātmapradānaṃ kuru kunti kanye; śāntis tavaivaṃ hi bʰavec ca bʰīru
   
ātma-pradānaṃ kuru kunti kanye   śāntis tava_evaṃ hi bʰavec ca bʰīru / ՚


Verse: 25 
Halfverse: a    
na cāpi yuktaṃ gantuṃ hi   mayā mitʰyā kr̥tena vai
   
na ca_api yuktaṃ gantuṃ hi   mayā mitʰyā kr̥tena vai /
Halfverse: c    
gamiṣyāmy anavadyāṅgi   loke samavahāsyatām
   
gamiṣyāmy anavadya_aṅgi   loke samavahāsyatām /
Halfverse: e    
sarveṣāṃ vibudʰānāṃ ca   vaktavyaḥ syām ahaṃ śubʰe
   
sarveṣāṃ vibudʰānāṃ ca   vaktavyaḥ syām ahaṃ śubʰe / ՚

Verse: 26 
Halfverse: a    
tvaṃ mayā samāgaccʰa   putraṃ lapsyasi mādr̥śam
   
tvaṃ mayā samāgaccʰa   putraṃ lapsyasi mādr̥śam /
Halfverse: c    
viśiṣṭā sarvalokeṣu   bʰaviṣyasi ca bʰāmini
   
viśiṣṭā sarva-lokeṣu   bʰaviṣyasi ca bʰāmini / ՚E26



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.