TITUS
Mahabharata
Part No. 587
Chapter: 290
Adhyāya
290
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
gate
tasmin
dvijaśreṣṭʰe
kasmiṃś
cit
kālaparyaye
gate
tasmin
dvija-śreṣṭʰe
kasmiṃścit
kāla-paryaye
/
Halfverse: c
cintayām
āsa
sā
kanyā
mantragrāma
balābalam
cintayāmāsa
sā
kanyā
mantra-grāma
bala
_abalam
/
՚
Verse: 2
Halfverse: a
ayaṃ
vai
kīdr̥śas
tena
mama
datto
mahātmanā
ayaṃ
vai
kīdr̥śas
tena
mama
datto
mahātmanā
/
Halfverse: c
mantragrāmo
balaṃ
tasya
jñāsye
nāticirād
iva
mantra-grāmo
balaṃ
tasya
jñāsye
na
_aticirād
iva
/
՚
Verse: 3
Halfverse: a
evaṃ
saṃcintayantī
sā
dadarśartuṃ
yadr̥ccʰayā
evaṃ
saṃcintayantī
sā
dadarśa-r̥tuṃ
yadr̥ccʰayā
/
ՙ
Halfverse: c
vrīḍitā
sābʰavad
bālā
kanyā
bʰāve
rajasvalā
vrīḍitā
sā
_abʰavad
bālā
kanyā
bʰāve
rajasvalā
/
՚
Verse: 4
Halfverse: a
atʰodyantaṃ
sahasrāṃśuṃ
pr̥tʰā
dīptaṃ
dadarśa
ha
atʰa
_udyantaṃ
sahasra
_aṃśuṃ
pr̥tʰā
dīptaṃ
dadarśa
ha
/
Halfverse: c
na
tatarpa
ca
rūpeṇa
bʰānoḥ
saṃdʰyāgatasya
sā
na
tatarpa
ca
rūpeṇa
bʰānoḥ
saṃdʰyā
_āgatasya
sā
/
՚ՙ
Verse: 5
Halfverse: a
tasyā
dr̥ṣṭir
abʰūd
divyā
sāpaśyad
divyadarśanam
tasyā
dr̥ṣṭir
abʰūd
divyā
sā
_apaśyad
divya-darśanam
/
Halfverse: c
āmuktakavacaṃ
devaṃ
kuṇḍalābʰyāṃ
vibʰūṣitam
āmukta-kavacaṃ
devaṃ
kuṇḍalābʰyāṃ
vibʰūṣitam
/
՚
Verse: 6
Halfverse: a
tasyāḥ
kautūhalaṃ
tv
āsīn
mantraṃ
prati
narādʰipa
tasyāḥ
kautūhalaṃ
tv
āsīn
mantraṃ
prati
nara
_adʰipa
/
Halfverse: c
āhvānam
akarot
sātʰa
tasya
devasya
bʰāminī
āhvānam
akarot
sā
_atʰa
tasya
devasya
bʰāminī
/
՚
Verse: 7
Halfverse: a
prāṇān
upaspr̥śya
tadā
ājuhāva
divākaram
prāṇān
upaspr̥śya
tadā
ājuhāva
divākaram
/
ՙ
Halfverse: c
ājagāma
tato
rājaṃs
tvaramāṇo
divākaraḥ
ājagāma
tato
rājaṃs
tvaramāṇo
divākaraḥ
/
՚
Verse: 8
Halfverse: a
madʰu
piṅgo
mahābāhuḥ
kambugrīvo
hasann
iva
madʰu
piṅgo
mahā-bāhuḥ
kambu-grīvo
hasann
iva
/
Halfverse: c
aṅgadī
baddʰamukuṭo
diśaḥ
prajvālayann
iva
aṅgadī
baddʰa-mukuṭo
diśaḥ
prajvālayann
iva
/
՚
Verse: 9
Halfverse: a
yogāt
kr̥tvā
dvitʰātmānam
ājagāma
tatāpa
ca
yogāt
kr̥tvā
dvitʰā
_ātmānam
ājagāma
tatāpa
ca
/
Halfverse: c
ābabʰāṣe
tataḥ
kuntīṃ
sāmnā
paramavalgunā
ābabʰāṣe
tataḥ
kuntīṃ
sāmnā
parama-valgunā
/
՚ՙ
Verse: 10
Halfverse: a
āgato
'smi
vaśaṃ
bʰadre
tava
mantrabalāt
kr̥taḥ
āgato
_asmi
vaśaṃ
bʰadre
tava
mantra-balāt
kr̥taḥ
/
Halfverse: c
kiṃ
karomy
avaśo
rājñi
brūhi
kartā
tad
asmi
te
kiṃ
karomy
avaśo
rājñi
brūhi
kartā
tad
asmi
te
/
՚10ՙ
Verse: 11
{Kunty
uvāca}
Halfverse: a
gamyatāṃ
bʰagavaṃs
tatra
yato
'si
samupāgataḥ
gamyatāṃ
bʰagavaṃs
tatra
yato
_asi
samupāgataḥ
/
Halfverse: c
kautūhalāt
samāhūtaḥ
prasīda
bʰagavann
iti
kautūhalāt
samāhūtaḥ
prasīda
bʰagavann
iti
/
՚ՙ
Verse: 12
{Sūrya
uvāca}
Halfverse: a
gamiṣye
'haṃ
yatʰā
māṃ
tvaṃ
bravīṣi
tanumadʰyame
gamiṣye
_ahaṃ
yatʰā
māṃ
tvaṃ
bravīṣi
tanu-madʰyame
/
Halfverse: c
na
tu
devaṃ
samāhūya
nyāyyaṃ
preṣayituṃ
vr̥tʰā
na
tu
devaṃ
samāhūya
nyāyyaṃ
preṣayituṃ
vr̥tʰā
/
՚ՙ
Verse: 13
Halfverse: a
tavābʰisaṃdʰiḥ
subʰage
sūryāt
putro
bʰaved
iti
tava
_abʰisaṃdʰiḥ
subʰage
sūryāt
putro
bʰaved
iti
/
Halfverse: c
vīryeṇāpratimo
loke
kavacī
kuṇḍalīti
ca
vīryeṇa
_apratimo
loke
kavacī
kuṇḍalī
_iti
ca
/
՚
Verse: 14
Halfverse: a
sā
tvam
ātmapradānaṃ
vai
kuruṣva
gajagāmini
sā
tvam
ātma-pradānaṃ
vai
kuruṣva
gaja-gāmini
/
ՙ
Halfverse: c
utpatsyati
hi
putras
te
yatʰā
saṃkalpam
aṅgane
utpatsyati
hi
putras
te
yatʰā
saṃkalpam
aṅgane
/
՚
Verse: 15
Halfverse: a
atʰa
gaccʰāmy
ahaṃ
bʰadre
tvayāsaṃgamya
susmite
atʰa
gaccʰāmy
ahaṃ
bʰadre
tvayā
_asaṃgamya
susmite
/
Halfverse: c
śapsyāmi
tvām
ahaṃ
kruddʰo
brāhmaṇaṃ
pitaraṃ
ca
te
śapsyāmi
tvām
ahaṃ
kruddʰo
brāhmaṇaṃ
pitaraṃ
ca
te
/
՚
Verse: 16
Halfverse: a
tvatkr̥te
tān
pradʰakṣyāmi
sarvān
api
na
saṃśayaḥ
tvat-kr̥te
tān
pradʰakṣyāmi
sarvān
api
na
saṃśayaḥ
/
Halfverse: c
pitaraṃ
caiva
te
mūḍʰaṃ
yo
na
vetti
tavānayam
pitaraṃ
caiva
te
mūḍʰaṃ
yo
na
vetti
tava
_anayam
/
՚
Verse: 17
Halfverse: a
tasya
ca
brāhmaṇasyādya
yo
'sau
mantram
adāt
tava
tasya
ca
brāhmaṇasya
_adya
yo
_asau
mantram
adāt
tava
/
Halfverse: c
śīlavr̥ttam
avijñāya
dʰāsyāmi
vinayaṃ
param
śīla-vr̥ttam
avijñāya
dʰāsyāmi
vinayaṃ
param
/
՚
Verse: 18
Halfverse: a
ete
hi
vibudʰāḥ
sarve
puraṃdara
mukʰā
divi
ete
hi
vibudʰāḥ
sarve
puraṃdara
mukʰā
divi
/
Halfverse: c
tvayā
pralabdʰaṃ
paśyanti
smayanta
iva
bʰāmini
tvayā
pralabdʰaṃ
paśyanti
smayanta\
iva
bʰāmini
/
՚ՙ
Verse: 19
Halfverse: a
paśya
cainān
suragaṇān
divyaṃ
cakṣur
idaṃ
hi
te
paśya
ca
_enān
sura-gaṇān
divyaṃ
cakṣur
idaṃ
hi
te
/
Halfverse: c
pūrvam
eva
mayā
dattaṃ
dr̥ṣṭavaty
asi
yena
mām
pūrvam
eva
mayā
dattaṃ
dr̥ṣṭavaty
asi
yena
mām
/
՚
Verse: 20
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tato
'paśyat
tridaśān
rājaputrī
;
sarvān
eva
sveṣu
dʰiṣṇyeṣu
kʰastʰān
tato
_apaśyat
tridaśān
rāja-putrī
sarvān
eva
sveṣu
dʰiṣṇyeṣu
kʰastʰān
/
Halfverse: c
prabʰāsantaṃ
bʰānumantaṃ
mahāntaṃ
;
yatʰādityaṃ
rocamānaṃ
tatʰaiva
prabʰāsantaṃ
bʰānumantaṃ
mahāntaṃ
yatʰā
_ādityaṃ
rocamānaṃ
tatʰaiva
/
՚20
Verse: 21
Halfverse: a
sā
tān
dr̥ṣṭvā
vrīḍamāneva
bālā
;
sūryaṃ
devī
vacanaṃ
prāha
bʰītā
sā
tān
dr̥ṣṭvā
vrīḍamānā
_iva
bālā
sūryaṃ
devī
vacanaṃ
prāha
bʰītā
/
Halfverse: c
gaccʰa
tvaṃ
vai
gopate
svaṃ
vimānaṃ
;
kanyā
bʰāvād
duḥkʰa
eṣopacāraḥ
gaccʰa
tvaṃ
vai
go-pate
svaṃ
vimānaṃ
kanyā
bʰāvād
duḥkʰa\
eṣa
_upacāraḥ
/
՚ՙ
Verse: 22
Halfverse: a
pitā
mātā
guravaś
caiva
ye
'nye
;
dehasyāsya
prabʰavanti
pradāne
pitā
mātā
guravaś
caiva
ye
_anye
dehasya
_asya
prabʰavanti
pradāne
/
ՙ
Halfverse: c
nāhaṃ
dʰarmaṃ
lopayiṣyāmi
loke
;
strīṇāṃ
vr̥ttaṃ
pūjyate
deharakṣā
na
_ahaṃ
dʰarmaṃ
lopayiṣyāmi
loke
strīṇāṃ
vr̥ttaṃ
pūjyate
deha-rakṣā
/
՚
Verse: 23
Halfverse: a
mayā
mantrabalaṃ
jñātum
āhūtas
tvaṃ
vibʰāvaso
mayā
mantra-balaṃ
jñātum
āhūtas
tvaṃ
vibʰāvaso
/
ՙ
Halfverse: c
bālyād
bāleti
kr̥tvā
tat
kṣantum
arhasi
me
vibʰo
bālyād
bālā
_iti
kr̥tvā
tat
kṣantum
arhasi
me
vibʰo
/
՚ՙ
Verse: 24
{Sūrya
uvāca}
Halfverse: a
bāleti
tr̥tvānunayaṃ
tavāhaṃ
;
dadāni
nānyānunayaṃ
labʰeta
bālā
_iti
tr̥tvā
_anunayaṃ
tava
_ahaṃ
dadāni
na
_anyā
_anunayaṃ
labʰeta
/
՚
Halfverse: c
ātmapradānaṃ
kuru
kunti
kanye
;
śāntis
tavaivaṃ
hi
bʰavec
ca
bʰīru
ātma-pradānaṃ
kuru
kunti
kanye
śāntis
tava
_evaṃ
hi
bʰavec
ca
bʰīru
/
՚
Verse: 25
Halfverse: a
na
cāpi
yuktaṃ
gantuṃ
hi
mayā
mitʰyā
kr̥tena
vai
na
ca
_api
yuktaṃ
gantuṃ
hi
mayā
mitʰyā
kr̥tena
vai
/
Halfverse: c
gamiṣyāmy
anavadyāṅgi
loke
samavahāsyatām
gamiṣyāmy
anavadya
_aṅgi
loke
samavahāsyatām
/
Halfverse: e
sarveṣāṃ
vibudʰānāṃ
ca
vaktavyaḥ
syām
ahaṃ
śubʰe
sarveṣāṃ
vibudʰānāṃ
ca
vaktavyaḥ
syām
ahaṃ
śubʰe
/
՚
Verse: 26
Halfverse: a
sā
tvaṃ
mayā
samāgaccʰa
putraṃ
lapsyasi
mādr̥śam
sā
tvaṃ
mayā
samāgaccʰa
putraṃ
lapsyasi
mādr̥śam
/
Halfverse: c
viśiṣṭā
sarvalokeṣu
bʰaviṣyasi
ca
bʰāmini
viśiṣṭā
sarva-lokeṣu
bʰaviṣyasi
ca
bʰāmini
/
՚E26
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.