TITUS
Mahabharata
Part No. 588
Previous part

Chapter: 291 
Adhyāya 291


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tu kanyā bahuvidʰaṃ   bruvantī madʰuraṃ vacaḥ
   
tu kanyā bahu-vidʰaṃ   bruvantī madʰuraṃ vacaḥ /
Halfverse: c    
anunetuṃ sahasrāṃśuṃ   na śaśāka manasvinī
   
anunetuṃ sahasra_aṃśuṃ   na śaśāka manasvinī / ՚

Verse: 2 
Halfverse: a    
na śaśāka yadā bālā   pratyākʰyātuṃ tamonudam
   
na śaśāka yadā bālā   pratyākʰyātuṃ tamas-nudam /
Halfverse: c    
bʰītā śāpāt tato rājan   dadʰyau dīrgʰam atʰāntaram
   
bʰītā śāpāt tato rājan   dadʰyau dīrgʰam atʰa_antaram / ՚ՙ

Verse: 3 
Halfverse: a    
anāgasaḥ pituḥ śāpo   brāhmaṇasya tatʰaiva ca
   
anāgasaḥ pituḥ śāpo   brāhmaṇasya tatʰaiva ca /
Halfverse: c    
mannimittaḥ katʰaṃ na syāt   kruddʰād asmād vibʰāvasoḥ
   
mat-nimittaḥ katʰaṃ na syāt   kruddʰād asmād vibʰāvasoḥ / ՚ՙ

Verse: 4 
Halfverse: a    
bālenāpi satā mohād   bʰr̥śaṃ sāpahnavāny api
   
bālena_api satā mohād   bʰr̥śaṃ sa_apahnavāny api /
Halfverse: c    
nātyāsādayitavyāni   tejāṃsi ca tapāṃsi ca
   
na_atyāsādayitavyāni   tejāṃsi ca tapāṃsi ca / ՚ՙ

Verse: 5 
Halfverse: a    
sāham adya bʰr̥śaṃ bʰītā   gr̥hītā ca kare bʰr̥śam
   
_aham adya bʰr̥śaṃ bʰītā   gr̥hītā ca kare bʰr̥śam /
Halfverse: c    
katʰaṃ tv akāryaṃ kuryāṃ vai   pradānaṃ hy ātmanaḥ svayam
   
katʰaṃ tv akāryaṃ kuryāṃ vai   pradānaṃ hy ātmanaḥ svayam / ՚

Verse: 6 
Halfverse: a    
saivaṃ śāpaparitrastā   bahu cintayatī tadā
   
_evaṃ śāpa-paritrastā   bahu cintayatī tadā / ՙ
Halfverse: c    
mohenābʰiparītāṅgī   smayamānā punaḥ punaḥ
   
mohena_abʰiparīta_aṅgī   smayamānā punaḥ punaḥ / ՚

Verse: 7 
Halfverse: a    
taṃ devam abravīd bʰītā   bandʰūnāṃ rājasattama
   
taṃ devam abravīd bʰītā   bandʰūnāṃ rāja-sattama /
Halfverse: c    
vrīḍā vihvalayā vācā   śāpatrastā viśāṃ pate
   
vrīḍā vihvalayā vācā   śāpa-trastā viśāṃ pate / ՚

Verse: 8 
{Kunty uvāca}
Halfverse: a    
pitā me dʰriyate deva   mātā cānye ca bāndʰavāḥ
   
pitā me dʰriyate deva   mātā ca_anye ca bāndʰavāḥ / ՙ
Halfverse: c    
na teṣu dʰriyamāṇeṣu   vidʰilopo bʰaved ayam
   
na teṣu dʰriyamāṇeṣu   vidʰi-lopo bʰaved ayam / ՚

Verse: 9 
Halfverse: a    
tvayā me saṃgamo devayadi   syād vidʰivarjitaḥ
   
tvayā me saṃgamo deva-yadi   syād vidʰi-varjitaḥ /
Halfverse: c    
mannimittaṃ kulasyāsya   loke kīrtir naśet tataḥ
   
mat-nimittaṃ kulasya_asya   loke kīrtir naśet tataḥ / ՚

Verse: 10 
Halfverse: a    
atʰa dʰarmam etaṃ tvaṃ   manyase tapasāṃ vara
   
atʰa dʰarmam etaṃ tvaṃ   manyase tapasāṃ vara /
Halfverse: c    
r̥te pradānād bandʰubʰyas   tava kāmaṃ karomy aham
   
r̥te pradānād bandʰubʰyas   tava kāmaṃ karomy aham / ՚10

Verse: 11 
Halfverse: a    
ātmapradānaṃ durdʰarṣa   tava kr̥tvā satī tv aham
   
ātma-pradānaṃ durdʰarṣa   tava kr̥tvā satī tv aham /
Halfverse: c    
tvayi dʰarmo yaśo caiva   kīrtir āyuś ca dehinām
   
tvayi dʰarmo yaśo caiva   kīrtir āyuś ca dehinām / ՚

Verse: 12 
{Sūrya uvāca}
Halfverse: a    
na te pitā na te mātā   guravo śucismite
   
na te pitā na te mātā   guravo śuci-smite / ՙ
Halfverse: c    
prabʰavanti varārohe   bʰadraṃ te śr̥ṇu me vacaḥ {!}
   
prabʰavanti vara_ārohe   bʰadraṃ te śr̥ṇu me vacaḥ / ՚ {!}

Verse: 13 
Halfverse: a    
sarvān kāmayate yasmāt   kaner dʰātoś ca bʰāmini
   
sarvān kāmayate yasmāt   kaner dʰātoś ca bʰāmini / ՙ
Halfverse: c    
tasmāt kanyeha suśroṇi   svatantrā varavarṇini
   
tasmāt kanyā_iha suśroṇi   sva-tantrā vara-varṇini / ՚

Verse: 14 
Halfverse: a    
nādʰarmaś caritaḥ kaś cit   tvayā bʰavati bʰāmini
   
na_adʰarmaś caritaḥ kaścit   tvayā bʰavati bʰāmini /
Halfverse: c    
adʰarmaṃ kuta evāhaṃ   careyaṃ lokakāmyayā
   
adʰarmaṃ kuta\ eva_ahaṃ   careyaṃ loka-kāmyayā / ՚ՙ

Verse: 15 
Halfverse: a    
anāvr̥tāḥ striyaḥ sarvā   narāś ca varavarṇini
   
anāvr̥tāḥ striyaḥ sarvā   narāś ca vara-varṇini /
Halfverse: c    
svabʰāva eṣa lokānāṃ   vikāro 'nya iti smr̥taḥ
   
sva-bʰāva\ eṣa lokānāṃ   vikāro_anya\ iti smr̥taḥ / ՚ՙ

Verse: 16 
Halfverse: a    
mayā saha saṃgamya   punaḥ kanyā bʰaviṣyasi
   
mayā saha saṃgamya   punaḥ kanyā bʰaviṣyasi /
Halfverse: c    
putraś ca te mahābāhur   bʰaviṣyati mahāyaśāḥ
   
putraś ca te mahā-bāhur   bʰaviṣyati mahā-yaśāḥ / ՚ՙ

Verse: 17 
{Kunty uvāca}
Halfverse: a    
yadi putro mama bʰavet   tvattaḥ sarvatamo 'paha
   
yadi putro mama bʰavet   tvattaḥ sarva-tamo_apaha / ՙ
Halfverse: c    
kuṇḍalī kavacī śūro   mahābāhur mahābalaḥ
   
kuṇḍalī kavacī śūro   mahā-bāhur mahā-balaḥ / ՚

Verse: 18 
{Sūrya uvāca}
Halfverse: a    
bʰaviṣyati mahābāhuḥ   kuṇḍalī divyavarma bʰr̥t
   
bʰaviṣyati mahā-bāhuḥ   kuṇḍalī divya-varma bʰr̥t /
Halfverse: c    
ubʰayaṃ cāmr̥tamayaṃ   tasya bʰadre bʰaviṣyati
   
ubʰayaṃ ca_amr̥tamayaṃ   tasya bʰadre bʰaviṣyati / ՚

Verse: 19 
{Kunty uvāca}
Halfverse: a    
yady etad amr̥tād asti   kuṇḍale varma cottamam
   
yady etad amr̥tād asti   kuṇḍale varma ca_uttamam / ՙ
Halfverse: c    
mama putrasya yaṃ vai tvaṃ   matta utpādyayiṣyasi
   
mama putrasya yaṃ vai tvaṃ   matta\ utpādyayiṣyasi / ՚ՙ

Verse: 20 
Halfverse: a    
astu me saṃgamo deva   yatʰoktaṃ bʰagavaṃs tvayā
   
astu me saṃgamo deva   yatʰā_uktaṃ bʰagavaṃs tvayā /
Halfverse: c    
tvadvīryarūpasattvaujā   dʰarmayukto bʰavet sa ca
   
tvat-vīrya-rūpa-sattva_ojā   dʰarma-yukto bʰavet sa ca / ՚20ՙ

Verse: 21 
{Sūrya uvāca}
Halfverse: a    
adityā kuṇḍale rājñi   datte me mattakāśini
   
adityā kuṇḍale rājñi   datte me matta-kāśini / ՙ
Halfverse: c    
te 'sya dāsyāmi vai bʰīru   varma caivedam uttamam
   
te_asya dāsyāmi vai bʰīru   varma ca_eva_idam uttamam / ՚

Verse: 22 
{Pr̥tʰovāca}
Halfverse: a    
paramaṃ bʰavagan deva   saṃgamiṣye tvayā saha
   
paramaṃ bʰavagan deva   saṃgamiṣye tvayā saha /
Halfverse: c    
yadi putro bʰaved evaṃ   yatʰā vadasi gopate
   
yadi putro bʰaved evaṃ   yatʰā vadasi go-pate / ՚

Verse: 23 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tatʰety uktvā tu tāṃ kuntīm   āviśeṣa vihaṃgamaḥ
   
tatʰā_ity uktvā tu tāṃ kuntīm   āviśeṣa vihaṃgamaḥ /
Halfverse: c    
svarbʰānu śatrur yogātmā   nābʰyāṃ pasparśa caiva tām {!}
   
svarbʰānu śatrur yoga_ātmā   nābʰyāṃ pasparśa ca_eva tām / ՚ՙ {!}

Verse: 24 
Halfverse: a    
tataḥ vihvalevāsīt   kanyā sūryasya tejasā
   
tataḥ vihvalā_iva_āsīt   kanyā sūryasya tejasā /
Halfverse: c    
papātātʰa ca devī   śayane mūḍʰa cetanā
   
papāta_atʰa ca devī   śayane mūḍʰa cetanā / ՚

Verse: 25 
{Sūrya uvāca}
Halfverse: a    
sādʰayiṣyāmi suśroṇi   putraṃ vai janayiṣyasi
   
sādʰayiṣyāmi suśroṇi   putraṃ vai janayiṣyasi /
Halfverse: c    
sarvaśastrabʰr̥tāṃ śreṣṭʰaṃ   kanyā caiva bʰaviṣyasi
   
sarva-śastra-bʰr̥tāṃ śreṣṭʰaṃ   kanyā caiva bʰaviṣyasi / ՚

Verse: 26 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tataḥ vrīḍitā bālā   tadā sūryam atʰābravīt
   
tataḥ vrīḍitā bālā   tadā sūryam atʰa_abravīt /
Halfverse: c    
evam astv iti rājendra   prastʰitaṃ bʰūri varcasam
   
evam astv iti rāja_indra   prastʰitaṃ bʰūri varcasam / ՚ՙ


Verse: 27 
Halfverse: a    
iti smoktā kunti rājātmajā ; vivasvantaṃ yācamānā salajjā
   
iti sma_uktā kunti rāja_ātmajā    vivasvantaṃ yācamānā salajjā /
Halfverse: c    
tasmin puṇye śayanīye papāta; mohāviṣṭā bʰajyamānā lateva
   
tasmin puṇye śayanīye papāta   moha_āviṣṭā bʰajyamānā latā_iva / ՚

Verse: 28 
Halfverse: a    
tāṃ tigmāṃśus tejasā mohayitvā; yogenāviṣyātma saṃstʰāṃ cakāra
   
tāṃ tigma_aṃśus tejasā mohayitvā   yogena_āviṣya_ātma saṃstʰāṃ cakāra /
Halfverse: c    
na caivaināṃ dūṣayām āsa bʰānuḥ; saṃjñāṃ lebʰe bʰūya evātʰa bālā
   
na ca_eva_enāṃ dūṣayāmāsa bʰānuḥ   saṃjñāṃ lebʰe bʰūya\ eva_atʰa bālā / ՚E28ՙ



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.