TITUS
Mahabharata
Part No. 588
Chapter: 291
Adhyāya
291
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
sā
tu
kanyā
bahuvidʰaṃ
bruvantī
madʰuraṃ
vacaḥ
sā
tu
kanyā
bahu-vidʰaṃ
bruvantī
madʰuraṃ
vacaḥ
/
Halfverse: c
anunetuṃ
sahasrāṃśuṃ
na
śaśāka
manasvinī
anunetuṃ
sahasra
_aṃśuṃ
na
śaśāka
manasvinī
/
՚
Verse: 2
Halfverse: a
na
śaśāka
yadā
bālā
pratyākʰyātuṃ
tamonudam
na
śaśāka
yadā
bālā
pratyākʰyātuṃ
tamas-nudam
/
Halfverse: c
bʰītā
śāpāt
tato
rājan
dadʰyau
dīrgʰam
atʰāntaram
bʰītā
śāpāt
tato
rājan
dadʰyau
dīrgʰam
atʰa
_antaram
/
՚ՙ
Verse: 3
Halfverse: a
anāgasaḥ
pituḥ
śāpo
brāhmaṇasya
tatʰaiva
ca
anāgasaḥ
pituḥ
śāpo
brāhmaṇasya
tatʰaiva
ca
/
Halfverse: c
mannimittaḥ
katʰaṃ
na
syāt
kruddʰād
asmād
vibʰāvasoḥ
mat-nimittaḥ
katʰaṃ
na
syāt
kruddʰād
asmād
vibʰāvasoḥ
/
՚ՙ
Verse: 4
Halfverse: a
bālenāpi
satā
mohād
bʰr̥śaṃ
sāpahnavāny
api
bālena
_api
satā
mohād
bʰr̥śaṃ
sa
_apahnavāny
api
/
Halfverse: c
nātyāsādayitavyāni
tejāṃsi
ca
tapāṃsi
ca
na
_atyāsādayitavyāni
tejāṃsi
ca
tapāṃsi
ca
/
՚ՙ
Verse: 5
Halfverse: a
sāham
adya
bʰr̥śaṃ
bʰītā
gr̥hītā
ca
kare
bʰr̥śam
sā
_aham
adya
bʰr̥śaṃ
bʰītā
gr̥hītā
ca
kare
bʰr̥śam
/
Halfverse: c
katʰaṃ
tv
akāryaṃ
kuryāṃ
vai
pradānaṃ
hy
ātmanaḥ
svayam
katʰaṃ
tv
akāryaṃ
kuryāṃ
vai
pradānaṃ
hy
ātmanaḥ
svayam
/
՚
Verse: 6
Halfverse: a
saivaṃ
śāpaparitrastā
bahu
cintayatī
tadā
sā
_evaṃ
śāpa-paritrastā
bahu
cintayatī
tadā
/
ՙ
Halfverse: c
mohenābʰiparītāṅgī
smayamānā
punaḥ
punaḥ
mohena
_abʰiparīta
_aṅgī
smayamānā
punaḥ
punaḥ
/
՚
Verse: 7
Halfverse: a
taṃ
devam
abravīd
bʰītā
bandʰūnāṃ
rājasattama
taṃ
devam
abravīd
bʰītā
bandʰūnāṃ
rāja-sattama
/
Halfverse: c
vrīḍā
vihvalayā
vācā
śāpatrastā
viśāṃ
pate
vrīḍā
vihvalayā
vācā
śāpa-trastā
viśāṃ
pate
/
՚
Verse: 8
{Kunty
uvāca}
Halfverse: a
pitā
me
dʰriyate
deva
mātā
cānye
ca
bāndʰavāḥ
pitā
me
dʰriyate
deva
mātā
ca
_anye
ca
bāndʰavāḥ
/
ՙ
Halfverse: c
na
teṣu
dʰriyamāṇeṣu
vidʰilopo
bʰaved
ayam
na
teṣu
dʰriyamāṇeṣu
vidʰi-lopo
bʰaved
ayam
/
՚
Verse: 9
Halfverse: a
tvayā
me
saṃgamo
devayadi
syād
vidʰivarjitaḥ
tvayā
me
saṃgamo
deva-yadi
syād
vidʰi-varjitaḥ
/
Halfverse: c
mannimittaṃ
kulasyāsya
loke
kīrtir
naśet
tataḥ
mat-nimittaṃ
kulasya
_asya
loke
kīrtir
naśet
tataḥ
/
՚
Verse: 10
Halfverse: a
atʰa
vā
dʰarmam
etaṃ
tvaṃ
manyase
tapasāṃ
vara
atʰa
vā
dʰarmam
etaṃ
tvaṃ
manyase
tapasāṃ
vara
/
Halfverse: c
r̥te
pradānād
bandʰubʰyas
tava
kāmaṃ
karomy
aham
r̥te
pradānād
bandʰubʰyas
tava
kāmaṃ
karomy
aham
/
՚10
Verse: 11
Halfverse: a
ātmapradānaṃ
durdʰarṣa
tava
kr̥tvā
satī
tv
aham
ātma-pradānaṃ
durdʰarṣa
tava
kr̥tvā
satī
tv
aham
/
Halfverse: c
tvayi
dʰarmo
yaśo
caiva
kīrtir
āyuś
ca
dehinām
tvayi
dʰarmo
yaśo
caiva
kīrtir
āyuś
ca
dehinām
/
՚
Verse: 12
{Sūrya
uvāca}
Halfverse: a
na
te
pitā
na
te
mātā
guravo
vā
śucismite
na
te
pitā
na
te
mātā
guravo
vā
śuci-smite
/
ՙ
Halfverse: c
prabʰavanti
varārohe
bʰadraṃ
te
śr̥ṇu
me
vacaḥ
{!}
prabʰavanti
vara
_ārohe
bʰadraṃ
te
śr̥ṇu
me
vacaḥ
/
՚
{!}
Verse: 13
Halfverse: a
sarvān
kāmayate
yasmāt
kaner
dʰātoś
ca
bʰāmini
sarvān
kāmayate
yasmāt
kaner
dʰātoś
ca
bʰāmini
/
ՙ
Halfverse: c
tasmāt
kanyeha
suśroṇi
svatantrā
varavarṇini
tasmāt
kanyā
_iha
suśroṇi
sva-tantrā
vara-varṇini
/
՚
Verse: 14
Halfverse: a
nādʰarmaś
caritaḥ
kaś
cit
tvayā
bʰavati
bʰāmini
na
_adʰarmaś
caritaḥ
kaścit
tvayā
bʰavati
bʰāmini
/
Halfverse: c
adʰarmaṃ
kuta
evāhaṃ
careyaṃ
lokakāmyayā
adʰarmaṃ
kuta\
eva
_ahaṃ
careyaṃ
loka-kāmyayā
/
՚ՙ
Verse: 15
Halfverse: a
anāvr̥tāḥ
striyaḥ
sarvā
narāś
ca
varavarṇini
anāvr̥tāḥ
striyaḥ
sarvā
narāś
ca
vara-varṇini
/
Halfverse: c
svabʰāva
eṣa
lokānāṃ
vikāro
'nya
iti
smr̥taḥ
sva-bʰāva\
eṣa
lokānāṃ
vikāro
_anya\
iti
smr̥taḥ
/
՚ՙ
Verse: 16
Halfverse: a
sā
mayā
saha
saṃgamya
punaḥ
kanyā
bʰaviṣyasi
sā
mayā
saha
saṃgamya
punaḥ
kanyā
bʰaviṣyasi
/
Halfverse: c
putraś
ca
te
mahābāhur
bʰaviṣyati
mahāyaśāḥ
putraś
ca
te
mahā-bāhur
bʰaviṣyati
mahā-yaśāḥ
/
՚ՙ
Verse: 17
{Kunty
uvāca}
Halfverse: a
yadi
putro
mama
bʰavet
tvattaḥ
sarvatamo
'paha
yadi
putro
mama
bʰavet
tvattaḥ
sarva-tamo
_apaha
/
ՙ
Halfverse: c
kuṇḍalī
kavacī
śūro
mahābāhur
mahābalaḥ
kuṇḍalī
kavacī
śūro
mahā-bāhur
mahā-balaḥ
/
՚
Verse: 18
{Sūrya
uvāca}
Halfverse: a
bʰaviṣyati
mahābāhuḥ
kuṇḍalī
divyavarma
bʰr̥t
bʰaviṣyati
mahā-bāhuḥ
kuṇḍalī
divya-varma
bʰr̥t
/
Halfverse: c
ubʰayaṃ
cāmr̥tamayaṃ
tasya
bʰadre
bʰaviṣyati
ubʰayaṃ
ca
_amr̥tamayaṃ
tasya
bʰadre
bʰaviṣyati
/
՚
Verse: 19
{Kunty
uvāca}
Halfverse: a
yady
etad
amr̥tād
asti
kuṇḍale
varma
cottamam
yady
etad
amr̥tād
asti
kuṇḍale
varma
ca
_uttamam
/
ՙ
Halfverse: c
mama
putrasya
yaṃ
vai
tvaṃ
matta
utpādyayiṣyasi
mama
putrasya
yaṃ
vai
tvaṃ
matta\
utpādyayiṣyasi
/
՚ՙ
Verse: 20
Halfverse: a
astu
me
saṃgamo
deva
yatʰoktaṃ
bʰagavaṃs
tvayā
astu
me
saṃgamo
deva
yatʰā
_uktaṃ
bʰagavaṃs
tvayā
/
Halfverse: c
tvadvīryarūpasattvaujā
dʰarmayukto
bʰavet
sa
ca
tvat-vīrya-rūpa-sattva
_ojā
dʰarma-yukto
bʰavet
sa
ca
/
՚20ՙ
Verse: 21
{Sūrya
uvāca}
Halfverse: a
adityā
kuṇḍale
rājñi
datte
me
mattakāśini
adityā
kuṇḍale
rājñi
datte
me
matta-kāśini
/
ՙ
Halfverse: c
te
'sya
dāsyāmi
vai
bʰīru
varma
caivedam
uttamam
te
_asya
dāsyāmi
vai
bʰīru
varma
ca
_eva
_idam
uttamam
/
՚
Verse: 22
{Pr̥tʰovāca}
Halfverse: a
paramaṃ
bʰavagan
deva
saṃgamiṣye
tvayā
saha
paramaṃ
bʰavagan
deva
saṃgamiṣye
tvayā
saha
/
Halfverse: c
yadi
putro
bʰaved
evaṃ
yatʰā
vadasi
gopate
yadi
putro
bʰaved
evaṃ
yatʰā
vadasi
go-pate
/
՚
Verse: 23
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tatʰety
uktvā
tu
tāṃ
kuntīm
āviśeṣa
vihaṃgamaḥ
tatʰā
_ity
uktvā
tu
tāṃ
kuntīm
āviśeṣa
vihaṃgamaḥ
/
Halfverse: c
svarbʰānu
śatrur
yogātmā
nābʰyāṃ
pasparśa
caiva
tām
{!}
svarbʰānu
śatrur
yoga
_ātmā
nābʰyāṃ
pasparśa
ca
_eva
tām
/
՚ՙ
{!}
Verse: 24
Halfverse: a
tataḥ
sā
vihvalevāsīt
kanyā
sūryasya
tejasā
tataḥ
sā
vihvalā
_iva
_āsīt
kanyā
sūryasya
tejasā
/
Halfverse: c
papātātʰa
ca
sā
devī
śayane
mūḍʰa
cetanā
papāta
_atʰa
ca
sā
devī
śayane
mūḍʰa
cetanā
/
՚
Verse: 25
{Sūrya
uvāca}
Halfverse: a
sādʰayiṣyāmi
suśroṇi
putraṃ
vai
janayiṣyasi
sādʰayiṣyāmi
suśroṇi
putraṃ
vai
janayiṣyasi
/
Halfverse: c
sarvaśastrabʰr̥tāṃ
śreṣṭʰaṃ
kanyā
caiva
bʰaviṣyasi
sarva-śastra-bʰr̥tāṃ
śreṣṭʰaṃ
kanyā
caiva
bʰaviṣyasi
/
՚
Verse: 26
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tataḥ
sā
vrīḍitā
bālā
tadā
sūryam
atʰābravīt
tataḥ
sā
vrīḍitā
bālā
tadā
sūryam
atʰa
_abravīt
/
Halfverse: c
evam
astv
iti
rājendra
prastʰitaṃ
bʰūri
varcasam
evam
astv
iti
rāja
_indra
prastʰitaṃ
bʰūri
varcasam
/
՚ՙ
Verse: 27
Halfverse: a
iti
smoktā
kunti
rājātmajā
sā
;
vivasvantaṃ
yācamānā
salajjā
iti
sma
_uktā
kunti
rāja
_ātmajā
sā
vivasvantaṃ
yācamānā
salajjā
/
Halfverse: c
tasmin
puṇye
śayanīye
papāta
;
mohāviṣṭā
bʰajyamānā
lateva
tasmin
puṇye
śayanīye
papāta
moha
_āviṣṭā
bʰajyamānā
latā
_iva
/
՚
Verse: 28
Halfverse: a
tāṃ
tigmāṃśus
tejasā
mohayitvā
;
yogenāviṣyātma
saṃstʰāṃ
cakāra
tāṃ
tigma
_aṃśus
tejasā
mohayitvā
yogena
_āviṣya
_ātma
saṃstʰāṃ
cakāra
/
Halfverse: c
na
caivaināṃ
dūṣayām
āsa
bʰānuḥ
;
saṃjñāṃ
lebʰe
bʰūya
evātʰa
bālā
na
ca
_eva
_enāṃ
dūṣayāmāsa
bʰānuḥ
saṃjñāṃ
lebʰe
bʰūya\
eva
_atʰa
bālā
/
՚E28ՙ
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.