TITUS
Mahabharata
Part No. 662
Previous part

Chapter: 66 
Adhyāya 66


Verse: 1  {Virāṭa uvāca}
Halfverse: a    
yady eṣa rājā kauravyaḥ   kuntīputro yudʰiṣṭʰiraḥ
   
yady eṣa rājā kauravyaḥ   kuntī-putras yudʰiṣṭʰiraḥ /
Halfverse: c    
katamo 'syārjuno bʰrātā   bʰīmaś ca katamo balī
   
katamo_asya_arjuno bʰrātā   bʰīmaś ca katamas balī /1/

Verse: 2 
Halfverse: a    
nakulaḥ sahadevo    draupadī yaśasvinī
   
nakulaḥ sahadevas    draupadī yaśasvinī /
Halfverse: c    
yadā dyūte jitāḥ pārtʰā   na prajñāyanta te kva cit
   
yadā dyūte jitāḥ pārtʰā   na prajñāyanta te kvacit /2/

Verse: 3 
{Arjuna uvāca}
Halfverse: a    
ya eṣa ballavo brūte   sūdas tava narādʰipa {!}
   
ya\ eṣa ballavo brūte   sūdas tava nara_adʰipa / ՙ {!}
Halfverse: c    
eṣa bʰīmo mahābāhur   bʰīmavegaparākramaḥ
   
eṣa bʰīmas mahā-bāhur   bʰīma-vega-parākramaḥ /3/

Verse: 4 
Halfverse: a    
eṣa krodʰavaśān hatvā   parvate gandʰamādane
   
eṣa krodʰa-vaśān hatvā   parvate gandʰa-mādane /
Halfverse: c    
saugandʰikāni divyāni   kr̥ṣṇārtʰe samupāharat
   
saugandʰikāni divyāni   kr̥ṣṇā_artʰe samupāharat /4/

Verse: 5 
Halfverse: a    
gaṅgʰarva eṣa vai hantā   kīcakānāṃ durātmanām
   
gaṅgʰarva\ eṣa vai hantā   kīcakānāṃ durātmanām / ՙ
Halfverse: c    
vyāgʰrān r̥kṣān varāhāṃś ca   hatavān strī pure tava
   
vyāgʰrān r̥kṣān varāhāṃś ca   hatavān strī pure tava /5/

Verse: 6 
Halfverse: a    
yaś cāsīd aśvabandʰas te   nakulo 'yaṃ paraṃtapaḥ
   
yaś ca_āsīt aśva-bandʰas te   nakulo_ayaṃ paraṃtapaḥ /
Halfverse: c    
gosaṃkʰyaḥ sahadevaś ca   mādrīputrau mahāratʰau
   
go-saṃkʰyaḥ sahadevaś ca   mādrī-putrau mahā-ratʰau /6/

Verse: 7 
Halfverse: a    
śr̥ṅgāraveṣābʰaraṇau   rūpavantau yaśasvinau
   
śr̥ṅgāra-veṣa_ābʰaraṇau   rūpavantau yaśasvinau /
Halfverse: c    
nānā ratʰasahasrāṇāṃ   samartʰau puruṣarṣabʰau
   
nānā ratʰa-sahasrāṇāṃ   samartʰau puruṣa-rṣabʰau /7/

Verse: 8 
Halfverse: a    
eṣā padmapalāśākṣī   sumadʰyā cāruhāsinī
   
eṣā padma-palāśa_akṣī   su-madʰyā cāru-hāsinī /
Halfverse: c    
sairandʰrī draupadī rājan   yatkr̥te kīcakā hatāḥ
   
sairandʰrī draupadī rājan   yat-kr̥te kīcakā hatāḥ /8/

Verse: 9 
Halfverse: a    
arjuno 'haṃ mahārāja   vyaktaṃ te śrotram āgataḥ
   
arjuno_ahaṃ mahā-rāja   vyaktaṃ te śrotram āgataḥ /
Halfverse: c    
bʰīmād avarajaḥ pārtʰo   yamābʰyāṃ cāpi pūrvajaḥ
   
bʰīmād avarajaḥ pārtʰas   yamābʰyāṃ ca_api pūrvajaḥ /9/

Verse: 10 
Halfverse: a    
uṣitāḥ sma mahārāja   sukʰaṃ tava niveśane
   
uṣitāḥ sma mahā-rāja   sukʰaṃ tava niveśane /
Halfverse: c    
ajñātavāsam uṣitā   garbʰavāsa iva prajāḥ
   
ajñāta-vāsam uṣitā   garbʰa-vāsa\ iva prajāḥ /10/ 10ՙ

Verse: 11 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
yadārjunena te vīrāḥ   katʰitāḥ pañca pāṇḍavāḥ
   
yadā_arjunena te vīrāḥ   katʰitāḥ pañca pāṇḍavāḥ /
Halfverse: c    
tadārjunasya vairāṭiḥ   katʰayām āsa vikramam
   
tadā_arjunasya vairāṭiḥ   katʰayāmāsa vikramam /11/

Verse: 12 
Halfverse: a    
ayaṃ sa dviṣatāṃ madʰye   mr̥gāṇām iva kesarī {!}
   
ayaṃ sa dviṣatāṃ madʰye   mr̥gāṇām iva kesarī / {!}
Halfverse: c    
acarad ratʰavr̥ndeṣu   nigʰnaṃs teṣāṃ varān varān
   
acarat ratʰa-vr̥ndeṣu   nigʰnaṃs teṣāṃ varān varān /12/

Verse: 13 
Halfverse: a    
anena viddʰo mātaṅgo   mahān ekkeṣuṇā hataḥ
   
anena viddʰas mātaṅgas   mahān ekka_iṣuṇā hataḥ /
Halfverse: c    
hiraṇyakakṣyaḥ saṃgrāme   dantābʰyām agaman mahīm
   
hiraṇya-kakṣyaḥ saṃgrāme   dantābʰyām agaman mahīm /13/

Verse: 14 
Halfverse: a    
anena vijitā gāvo   jitāś ca kuravo yudʰi
   
anena vijitā gāvo   jitāś ca kuravas yudʰi /
Halfverse: c    
asya śaṅkʰapraṇādena   karṇau me badʰirī kr̥tau
   
asya śaṅkʰa-praṇādena   karṇau me badʰirī kr̥tau /14/

Verse: 15 
Halfverse: a    
tasya tad vacanaṃ śrutvā   matsyarājaḥ pratāpavān
   
tasya tad vacanaṃ śrutvā   matsya-rājaḥ pratāpavān /
Halfverse: c    
uttaraṃ pratyuvācedam   abʰipanno yudʰiṣṭʰire
   
uttaraṃ pratyuvāca_idam   abʰipannas yudʰiṣṭʰire /15/

Verse: 16 
Halfverse: a    
prasādanaṃ pāṇḍavasya   prāptakālaṃ hi rocaye
   
prasādanaṃ pāṇḍavasya   prāpta-kālaṃ hi rocaye /
Halfverse: c    
uttarāṃ ca prayaccʰāmi   pārtʰāya yadi te matam
   
uttarāṃ ca prayaccʰāmi   pārtʰāya yadi te matam /16/

Verse: 17 
{Uttara uvāca}
Halfverse: a    
arcyāḥ pūjyāś ca mānyāś ca   prāptakālaṃ ca me matam
   
arcyāḥ pūjyāś ca mānyāś ca   prāpta-kālaṃ ca me matam /
Halfverse: c    
pūjyantāṃ pūjanārhāś ca   mahābʰāgāś ca pāṇḍavāḥ
   
pūjyantāṃ pūjana_arhāś ca   mahā-bʰāgāś ca pāṇḍavāḥ /17/

Verse: 18 
{Virāṭa uvāca}
Halfverse: a    
ahaṃ kʰalv api saṃgrāme   śatrūṇāṃ vaśam āgataḥ
   
ahaṃ kʰalv api saṃgrāme   śatrūṇāṃ vaśam āgataḥ /
Halfverse: c    
mokṣito bʰīmasenena   gāvaś ca vijitās tatʰā
   
mokṣito bʰīmasenena   gāvaś ca vijitās tatʰā /18/

Verse: 19 
Halfverse: a    
eteṣāṃ bāhuvīryeṇa   yad asmākaṃ jayo mr̥dʰe
   
eteṣāṃ bāhu-vīryeṇa   yad asmākaṃ jayas mr̥dʰe /
Halfverse: c    
vayaṃ sarve sahāmātyāḥ   kuntīputraṃ yudʰiṣṭʰiram
   
vayaṃ sarve saha_amātyāḥ   kuntī-putraṃ yudʰiṣṭʰiram /
Halfverse: e    
prasādayāmo bʰadraṃ te   sānujaṃ pāṇḍavarṣabʰam
   
prasādayāmo bʰadraṃ te   sa_anujaṃ pāṇḍava-r̥ṣabʰam /19/

Verse: 20 
Halfverse: a    
yad asmābʰir ajānad bʰiḥ   kiṃ cid ukto narādʰipaḥ
   
yad asmābʰir ajānat bʰiḥ   kiṃcit uktas nara_adʰipaḥ /
Halfverse: c    
kṣantum arhati tat sarvaṃ   dʰarmātmā hy eṣa pāṇḍavaḥ
   
kṣantum arhati tat sarvaṃ   dʰarma_ātmā hy eṣa pāṇḍavaḥ /20/ 20


Verse: 21 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tato virāṭaḥ paramābʰituṣṭaḥ; sametya rājñā samayaṃ cakāra
   
tato virāṭaḥ parama_abʰituṣṭaḥ   sametya rājñā samayaṃ cakāra /
Halfverse: c    
rājyaṃ ca sarvaṃ visasarja tasmai; sa daṇḍakośaṃ sa puraṃ mahātmā
   
rājyaṃ ca sarvaṃ visasarja tasmai   sa daṇḍa-kośaṃ sa puraṃ mahā_ātmā /21/


Verse: 22 
Halfverse: a    
pāṇḍavāṃś ca tataḥ sarvān   matsyarājaḥ pratāpavān
   
pāṇḍavāṃś ca tataḥ sarvān   matsya-rājaḥ pratāpavān /
Halfverse: c    
dʰanaṃjayaṃ puraskr̥tya   diṣṭyā diṣṭyeti cābracīt
   
dʰanaṃjayaṃ puras-kr̥tya   diṣṭyā diṣṭyā_iti ca_abracīt /22/

Verse: 23 
Halfverse: a    
samupāgʰrāya mūrdʰānaṃ   saṃśliṣya ca punaḥ punaḥ
   
samupāgʰrāya mūrdʰānaṃ   saṃśliṣya ca punaḥ punaḥ /
Halfverse: c    
yudʰiṣṭʰiraṃ ca bʰīmaṃ ca   mādrīputrau ca pāṇḍavau
   
yudʰiṣṭʰiraṃ ca bʰīmaṃ ca   mādrī-putrau ca pāṇḍavau /23/

Verse: 24 
Halfverse: a    
nātr̥pyad darśane teṣāṃ   virāṭo vāhinīpatiḥ
   
na_atr̥pyat darśane teṣāṃ   virāṭas vāhinī-patiḥ /
Halfverse: c    
saṃprīyamāṇo rājānaṃ   yudʰiṣṭʰiram atʰābravīt
   
saṃprīyamāṇo rājānaṃ   yudʰiṣṭʰiram atʰa_abravīt /24/

Verse: 25 
Halfverse: a    
diṣṭyā bʰavantaḥ saṃprāptāḥ   sarve kuśalino vanāt
   
diṣṭyā bʰavantaḥ saṃprāptāḥ   sarve kuśalinas vanāt /
Halfverse: c    
diṣṭyā ca pāritaṃ kr̥ccʰram   ajñātaṃ vai durātmabʰiḥ
   
diṣṭyā ca pāritaṃ kr̥ccʰram   ajñātaṃ vai durātmabʰiḥ /25/

Verse: 26 
Halfverse: a    
idaṃ ca rājyaṃ naḥ pārtʰā   yac cānyad vasu kiṃ cana
   
idaṃ ca rājyaṃ naḥ pārtʰā   yac ca_anyat vasu kiṃcana /
Halfverse: c    
pratigr̥hṇantu sat sarvaṃ   kaunteyā aviśaṅkayā
   
pratigr̥hṇantu sat sarvaṃ   kaunteyā\ aviśaṅkayā /26/ ՙ

Verse: 27 
Halfverse: a    
uttarāṃ pratigr̥hṇātu   savyasācī dʰanaṃjayaḥ
   
uttarāṃ pratigr̥hṇātu   savya-sācī dʰanaṃjayaḥ /
Halfverse: c    
ayaṃ hy aupayiko bʰartā   tasyāḥ puruṣasattamaḥ
   
ayaṃ hy aupayiko bʰartā   tasyāḥ puruṣa-sattamaḥ /27/

Verse: 28 
Halfverse: a    
evam ukto dʰarmarājaḥ   pārtʰam aikṣad dʰanaṃjayam
   
evam ukto dʰarma-rājaḥ   pārtʰam aikṣat dʰanaṃjayam /
Halfverse: c    
īkṣitaś cārjuno bʰrātrā   matsyaṃ vacanam abravīt
   
īkṣitaś ca_arjuno bʰrātrā   matsyaṃ vacanam abravīt /28/

Verse: 29 
Halfverse: a    
pratigr̥hṇāmy ahaṃ rājan   snuṣāṃ duhitaraṃ tava
   
pratigr̥hṇāmy ahaṃ rājan   snuṣāṃ duhitaraṃ tava /
Halfverse: c    
yuktaś cāvāṃ hi saṃbandʰo   matsyabʰāratasattamau
   
yuktaś ca_āvāṃ hi saṃbandʰas   matsya-bʰārata-sattamau /29/ (E)29



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.