TITUS
Mahabharata
Part No. 662
Chapter: 66
Adhyāya
66
Verse: 1
{Virāṭa
uvāca}
Halfverse: a
yady
eṣa
rājā
kauravyaḥ
kuntīputro
yudʰiṣṭʰiraḥ
yady
eṣa
rājā
kauravyaḥ
kuntī-putras
yudʰiṣṭʰiraḥ
/
Halfverse: c
katamo
'syārjuno
bʰrātā
bʰīmaś
ca
katamo
balī
katamo
_asya
_arjuno
bʰrātā
bʰīmaś
ca
katamas
balī
/1/
Verse: 2
Halfverse: a
nakulaḥ
sahadevo
vā
draupadī
vā
yaśasvinī
nakulaḥ
sahadevas
vā
draupadī
vā
yaśasvinī
/
Halfverse: c
yadā
dyūte
jitāḥ
pārtʰā
na
prajñāyanta
te
kva
cit
yadā
dyūte
jitāḥ
pārtʰā
na
prajñāyanta
te
kvacit
/2/
Verse: 3
{Arjuna
uvāca}
Halfverse: a
ya
eṣa
ballavo
brūte
sūdas
tava
narādʰipa
{!}
ya\
eṣa
ballavo
brūte
sūdas
tava
nara
_adʰipa
/
ՙ
{!}
Halfverse: c
eṣa
bʰīmo
mahābāhur
bʰīmavegaparākramaḥ
eṣa
bʰīmas
mahā-bāhur
bʰīma-vega-parākramaḥ
/3/
Verse: 4
Halfverse: a
eṣa
krodʰavaśān
hatvā
parvate
gandʰamādane
eṣa
krodʰa-vaśān
hatvā
parvate
gandʰa-mādane
/
Halfverse: c
saugandʰikāni
divyāni
kr̥ṣṇārtʰe
samupāharat
saugandʰikāni
divyāni
kr̥ṣṇā
_artʰe
samupāharat
/4/
Verse: 5
Halfverse: a
gaṅgʰarva
eṣa
vai
hantā
kīcakānāṃ
durātmanām
gaṅgʰarva\
eṣa
vai
hantā
kīcakānāṃ
durātmanām
/
ՙ
Halfverse: c
vyāgʰrān
r̥kṣān
varāhāṃś
ca
hatavān
strī
pure
tava
vyāgʰrān
r̥kṣān
varāhāṃś
ca
hatavān
strī
pure
tava
/5/
Verse: 6
Halfverse: a
yaś
cāsīd
aśvabandʰas
te
nakulo
'yaṃ
paraṃtapaḥ
yaś
ca
_āsīt
aśva-bandʰas
te
nakulo
_ayaṃ
paraṃtapaḥ
/
Halfverse: c
gosaṃkʰyaḥ
sahadevaś
ca
mādrīputrau
mahāratʰau
go-saṃkʰyaḥ
sahadevaś
ca
mādrī-putrau
mahā-ratʰau
/6/
Verse: 7
Halfverse: a
śr̥ṅgāraveṣābʰaraṇau
rūpavantau
yaśasvinau
śr̥ṅgāra-veṣa
_ābʰaraṇau
rūpavantau
yaśasvinau
/
Halfverse: c
nānā
ratʰasahasrāṇāṃ
samartʰau
puruṣarṣabʰau
nānā
ratʰa-sahasrāṇāṃ
samartʰau
puruṣa-rṣabʰau
/7/
Verse: 8
Halfverse: a
eṣā
padmapalāśākṣī
sumadʰyā
cāruhāsinī
eṣā
padma-palāśa
_akṣī
su-madʰyā
cāru-hāsinī
/
Halfverse: c
sairandʰrī
draupadī
rājan
yatkr̥te
kīcakā
hatāḥ
sairandʰrī
draupadī
rājan
yat-kr̥te
kīcakā
hatāḥ
/8/
Verse: 9
Halfverse: a
arjuno
'haṃ
mahārāja
vyaktaṃ
te
śrotram
āgataḥ
arjuno
_ahaṃ
mahā-rāja
vyaktaṃ
te
śrotram
āgataḥ
/
Halfverse: c
bʰīmād
avarajaḥ
pārtʰo
yamābʰyāṃ
cāpi
pūrvajaḥ
bʰīmād
avarajaḥ
pārtʰas
yamābʰyāṃ
ca
_api
pūrvajaḥ
/9/
Verse: 10
Halfverse: a
uṣitāḥ
sma
mahārāja
sukʰaṃ
tava
niveśane
uṣitāḥ
sma
mahā-rāja
sukʰaṃ
tava
niveśane
/
Halfverse: c
ajñātavāsam
uṣitā
garbʰavāsa
iva
prajāḥ
ajñāta-vāsam
uṣitā
garbʰa-vāsa\
iva
prajāḥ
/10/
10ՙ
Verse: 11
{Vaiśaṃpāyana
uvāca}
Halfverse: a
yadārjunena
te
vīrāḥ
katʰitāḥ
pañca
pāṇḍavāḥ
yadā
_arjunena
te
vīrāḥ
katʰitāḥ
pañca
pāṇḍavāḥ
/
Halfverse: c
tadārjunasya
vairāṭiḥ
katʰayām
āsa
vikramam
tadā
_arjunasya
vairāṭiḥ
katʰayāmāsa
vikramam
/11/
Verse: 12
Halfverse: a
ayaṃ
sa
dviṣatāṃ
madʰye
mr̥gāṇām
iva
kesarī
{!}
ayaṃ
sa
dviṣatāṃ
madʰye
mr̥gāṇām
iva
kesarī
/
{!}
Halfverse: c
acarad
ratʰavr̥ndeṣu
nigʰnaṃs
teṣāṃ
varān
varān
acarat
ratʰa-vr̥ndeṣu
nigʰnaṃs
teṣāṃ
varān
varān
/12/
Verse: 13
Halfverse: a
anena
viddʰo
mātaṅgo
mahān
ekkeṣuṇā
hataḥ
anena
viddʰas
mātaṅgas
mahān
ekka
_iṣuṇā
hataḥ
/
Halfverse: c
hiraṇyakakṣyaḥ
saṃgrāme
dantābʰyām
agaman
mahīm
hiraṇya-kakṣyaḥ
saṃgrāme
dantābʰyām
agaman
mahīm
/13/
Verse: 14
Halfverse: a
anena
vijitā
gāvo
jitāś
ca
kuravo
yudʰi
anena
vijitā
gāvo
jitāś
ca
kuravas
yudʰi
/
Halfverse: c
asya
śaṅkʰapraṇādena
karṇau
me
badʰirī
kr̥tau
asya
śaṅkʰa-praṇādena
karṇau
me
badʰirī
kr̥tau
/14/
Verse: 15
Halfverse: a
tasya
tad
vacanaṃ
śrutvā
matsyarājaḥ
pratāpavān
tasya
tad
vacanaṃ
śrutvā
matsya-rājaḥ
pratāpavān
/
Halfverse: c
uttaraṃ
pratyuvācedam
abʰipanno
yudʰiṣṭʰire
uttaraṃ
pratyuvāca
_idam
abʰipannas
yudʰiṣṭʰire
/15/
Verse: 16
Halfverse: a
prasādanaṃ
pāṇḍavasya
prāptakālaṃ
hi
rocaye
prasādanaṃ
pāṇḍavasya
prāpta-kālaṃ
hi
rocaye
/
Halfverse: c
uttarāṃ
ca
prayaccʰāmi
pārtʰāya
yadi
te
matam
uttarāṃ
ca
prayaccʰāmi
pārtʰāya
yadi
te
matam
/16/
Verse: 17
{Uttara
uvāca}
Halfverse: a
arcyāḥ
pūjyāś
ca
mānyāś
ca
prāptakālaṃ
ca
me
matam
arcyāḥ
pūjyāś
ca
mānyāś
ca
prāpta-kālaṃ
ca
me
matam
/
Halfverse: c
pūjyantāṃ
pūjanārhāś
ca
mahābʰāgāś
ca
pāṇḍavāḥ
pūjyantāṃ
pūjana
_arhāś
ca
mahā-bʰāgāś
ca
pāṇḍavāḥ
/17/
Verse: 18
{Virāṭa
uvāca}
Halfverse: a
ahaṃ
kʰalv
api
saṃgrāme
śatrūṇāṃ
vaśam
āgataḥ
ahaṃ
kʰalv
api
saṃgrāme
śatrūṇāṃ
vaśam
āgataḥ
/
Halfverse: c
mokṣito
bʰīmasenena
gāvaś
ca
vijitās
tatʰā
mokṣito
bʰīmasenena
gāvaś
ca
vijitās
tatʰā
/18/
Verse: 19
Halfverse: a
eteṣāṃ
bāhuvīryeṇa
yad
asmākaṃ
jayo
mr̥dʰe
eteṣāṃ
bāhu-vīryeṇa
yad
asmākaṃ
jayas
mr̥dʰe
/
Halfverse: c
vayaṃ
sarve
sahāmātyāḥ
kuntīputraṃ
yudʰiṣṭʰiram
vayaṃ
sarve
saha
_amātyāḥ
kuntī-putraṃ
yudʰiṣṭʰiram
/
Halfverse: e
prasādayāmo
bʰadraṃ
te
sānujaṃ
pāṇḍavarṣabʰam
prasādayāmo
bʰadraṃ
te
sa
_anujaṃ
pāṇḍava-r̥ṣabʰam
/19/
Verse: 20
Halfverse: a
yad
asmābʰir
ajānad
bʰiḥ
kiṃ
cid
ukto
narādʰipaḥ
yad
asmābʰir
ajānat
bʰiḥ
kiṃcit
uktas
nara
_adʰipaḥ
/
Halfverse: c
kṣantum
arhati
tat
sarvaṃ
dʰarmātmā
hy
eṣa
pāṇḍavaḥ
kṣantum
arhati
tat
sarvaṃ
dʰarma
_ātmā
hy
eṣa
pāṇḍavaḥ
/20/
20
Verse: 21
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tato
virāṭaḥ
paramābʰituṣṭaḥ
;
sametya
rājñā
samayaṃ
cakāra
tato
virāṭaḥ
parama
_abʰituṣṭaḥ
sametya
rājñā
samayaṃ
cakāra
/
Halfverse: c
rājyaṃ
ca
sarvaṃ
visasarja
tasmai
;
sa
daṇḍakośaṃ
sa
puraṃ
mahātmā
rājyaṃ
ca
sarvaṃ
visasarja
tasmai
sa
daṇḍa-kośaṃ
sa
puraṃ
mahā
_ātmā
/21/
Verse: 22
Halfverse: a
pāṇḍavāṃś
ca
tataḥ
sarvān
matsyarājaḥ
pratāpavān
pāṇḍavāṃś
ca
tataḥ
sarvān
matsya-rājaḥ
pratāpavān
/
Halfverse: c
dʰanaṃjayaṃ
puraskr̥tya
diṣṭyā
diṣṭyeti
cābracīt
dʰanaṃjayaṃ
puras-kr̥tya
diṣṭyā
diṣṭyā
_iti
ca
_abracīt
/22/
Verse: 23
Halfverse: a
samupāgʰrāya
mūrdʰānaṃ
saṃśliṣya
ca
punaḥ
punaḥ
samupāgʰrāya
mūrdʰānaṃ
saṃśliṣya
ca
punaḥ
punaḥ
/
Halfverse: c
yudʰiṣṭʰiraṃ
ca
bʰīmaṃ
ca
mādrīputrau
ca
pāṇḍavau
yudʰiṣṭʰiraṃ
ca
bʰīmaṃ
ca
mādrī-putrau
ca
pāṇḍavau
/23/
Verse: 24
Halfverse: a
nātr̥pyad
darśane
teṣāṃ
virāṭo
vāhinīpatiḥ
na
_atr̥pyat
darśane
teṣāṃ
virāṭas
vāhinī-patiḥ
/
Halfverse: c
saṃprīyamāṇo
rājānaṃ
yudʰiṣṭʰiram
atʰābravīt
saṃprīyamāṇo
rājānaṃ
yudʰiṣṭʰiram
atʰa
_abravīt
/24/
Verse: 25
Halfverse: a
diṣṭyā
bʰavantaḥ
saṃprāptāḥ
sarve
kuśalino
vanāt
diṣṭyā
bʰavantaḥ
saṃprāptāḥ
sarve
kuśalinas
vanāt
/
Halfverse: c
diṣṭyā
ca
pāritaṃ
kr̥ccʰram
ajñātaṃ
vai
durātmabʰiḥ
diṣṭyā
ca
pāritaṃ
kr̥ccʰram
ajñātaṃ
vai
durātmabʰiḥ
/25/
Verse: 26
Halfverse: a
idaṃ
ca
rājyaṃ
naḥ
pārtʰā
yac
cānyad
vasu
kiṃ
cana
idaṃ
ca
rājyaṃ
naḥ
pārtʰā
yac
ca
_anyat
vasu
kiṃcana
/
Halfverse: c
pratigr̥hṇantu
sat
sarvaṃ
kaunteyā
aviśaṅkayā
pratigr̥hṇantu
sat
sarvaṃ
kaunteyā\
aviśaṅkayā
/26/
ՙ
Verse: 27
Halfverse: a
uttarāṃ
pratigr̥hṇātu
savyasācī
dʰanaṃjayaḥ
uttarāṃ
pratigr̥hṇātu
savya-sācī
dʰanaṃjayaḥ
/
Halfverse: c
ayaṃ
hy
aupayiko
bʰartā
tasyāḥ
puruṣasattamaḥ
ayaṃ
hy
aupayiko
bʰartā
tasyāḥ
puruṣa-sattamaḥ
/27/
Verse: 28
Halfverse: a
evam
ukto
dʰarmarājaḥ
pārtʰam
aikṣad
dʰanaṃjayam
evam
ukto
dʰarma-rājaḥ
pārtʰam
aikṣat
dʰanaṃjayam
/
Halfverse: c
īkṣitaś
cārjuno
bʰrātrā
matsyaṃ
vacanam
abravīt
īkṣitaś
ca
_arjuno
bʰrātrā
matsyaṃ
vacanam
abravīt
/28/
Verse: 29
Halfverse: a
pratigr̥hṇāmy
ahaṃ
rājan
snuṣāṃ
duhitaraṃ
tava
pratigr̥hṇāmy
ahaṃ
rājan
snuṣāṃ
duhitaraṃ
tava
/
Halfverse: c
yuktaś
cāvāṃ
hi
saṃbandʰo
matsyabʰāratasattamau
yuktaś
ca
_āvāṃ
hi
saṃbandʰas
matsya-bʰārata-sattamau
/29/
(E)29
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.