TITUS
Mahabharata
Part No. 661
Previous part

Chapter: 65 
Adhyāya 65


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tatas tr̥tīye divase   bʰrātaraḥ pañca pāṇḍavāḥ
   
tatas tr̥tīye divase   bʰrātaraḥ pañca pāṇḍavāḥ /
Halfverse: c    
snātāḥ śuklāmbara dʰarāḥ   samaye caritavratāḥ
   
snātāḥ śukla_ambara dʰarāḥ   samaye carita-vratāḥ /1/

Verse: 2 
Halfverse: a    
yudʰiṣṭʰiraṃ puraskr̥tya   sarvābʰaraṇabʰūṣitāḥ
   
yudʰiṣṭʰiraṃ puras-kr̥tya   sarva_ābʰaraṇa-bʰūṣitāḥ /
Halfverse: c    
abʰipadmā yatʰā nāgā   bʰrājamānā mahāratʰāḥ
   
abʰipadmā yatʰā nāgā   bʰrājamānā mahā-ratʰāḥ /2/

Verse: 3 
Halfverse: a    
virāṭasya sabʰāṃ gatvā   bʰūmipālāsaneṣv atʰa
   
virāṭasya sabʰāṃ gatvā   bʰūmi-pāla_āsaneṣv atʰa /
Halfverse: c    
niṣeduḥ pāvakaprakʰyāḥ   sarve dʰiṣṇyeṣv ivāgnayaḥ
   
niṣeduḥ pāvaka-prakʰyāḥ   sarve dʰiṣṇyeṣv iva_agnayaḥ /3/

Verse: 4 
Halfverse: a    
teṣu tatropaviṣṭeṣu   virāṭaḥ pr̥tʰivīpatiḥ
   
teṣu tatra_upaviṣṭeṣu   virāṭaḥ pr̥tʰivī-patiḥ /
Halfverse: c    
ājagāma sabʰāṃ kartuṃ   rājakāryāṇi sarvaśaḥ
   
ājagāma sabʰāṃ kartuṃ   rāja-kāryāṇi sarvaśaḥ /4/

Verse: 5 
Halfverse: a    
śrīmataḥ pāṇḍavān dr̥ṣṭvā   jvalataḥ pāvakān iva
   
śrīmataḥ pāṇḍavān dr̥ṣṭvā   jvalataḥ pāvakān iva / ՙ
Halfverse: c    
atʰa matsyo 'bravīt kaṅkaṃ   devarūpam avastʰitam
   
atʰa matsyo_abravīt kaṅkaṃ   deva-rūpam avastʰitam /
Halfverse: e    
marudgaṇair upāsīnaṃ   tridaśānām iveśvaram
   
marut-gaṇair upāsīnaṃ   tridaśānām iva_īśvaram /5/

Verse: 6 
Halfverse: a    
sa kilākṣāti vāpas tvaṃ   sabʰāstāro mayā kr̥taḥ
   
sa kila_akṣa_ati vāpas tvaṃ   sabʰā_āstāras mayā kr̥taḥ /
Halfverse: c    
atʰa rājāsane kasmād   upaviṣṭo 'sy alaṃ kr̥taḥ
   
atʰa rāja_āsane kasmāt   upaviṣṭo_asy alaṃ kr̥taḥ /6/

Verse: 7 
Halfverse: a    
parihāsepsayā vākyaṃ   virāṭasya niśamya ta
   
parihāsa_īpsayā vākyaṃ   virāṭasya niśamya ta /
Halfverse: c    
smayamāno 'rjuno rājann   idaṃ vacanam abravīt
   
smayamāno_arjuno rājann   idaṃ vacanam abravīt /7/

Verse: 8 
Halfverse: a    
indrasyāpy āsanaṃ rājann   ayam āroḍʰum arhati
   
indrasya_apy āsanaṃ rājann   ayam āroḍʰum arhati /
Halfverse: c    
brahmaṇyaḥ śutavāṃs tyāgī   yajñaśīlo dr̥ḍʰavrataḥ
   
brahmaṇyaḥ śutavāṃs tyāgī   yajña-śīlo dr̥ḍʰa-vrataḥ /8/

Verse: 9 
Halfverse: a    
ayaṃ kurūṇām r̥ṣabʰaḥ   kuntīputro yudʰiṣṭʰiraḥ
   
ayaṃ kurūṇām r̥ṣabʰaḥ   kuntī-putras yudʰiṣṭʰiraḥ /
Halfverse: c    
asya kīrtiḥ stʰitā loke   sūryasyevodyataḥ prabʰā
   
asya kīrtiḥ stʰitā loke   sūryasya_iva_udyataḥ prabʰā /9/

Verse: 10 
Halfverse: a    
saṃsaranti diśaḥ sarvā   yaśaso 'sya gabʰastayaḥ
   
saṃsaranti diśaḥ sarvā   yaśaso_asya gabʰastayaḥ /
Halfverse: c    
uditasyeva sūryasya   tejaso 'nu gabʰastayaḥ
   
uditasya_iva sūryasya   tejaso_anu gabʰastayaḥ /10/ 10

Verse: 11 
Halfverse: a    
enaṃ daśasahasrāṇi   kuñjarāṇāṃ tarasvinām
   
enaṃ daśa-sahasrāṇi   kuñjarāṇāṃ tarasvinām /
Halfverse: c    
anvayuḥ pr̥ṣṭʰato rājan   yāvad adʰyāvasat kurūn
   
anvayuḥ pr̥ṣṭʰato rājan   yāvad adʰyāvasat kurūn /11/

Verse: 12 
Halfverse: a    
triṃśad enaṃ sahasrāṇi   ratʰāḥ kāñcanamālinaḥ
   
triṃśat enaṃ sahasrāṇi   ratʰāḥ kāñcana-mālinaḥ /
Halfverse: c    
sadaśvair upasaṃpannāḥ   pr̥tṭʰato 'nuyayuḥ sadā
   
sat-aśvair upasaṃpannāḥ   pr̥tṭʰato_anuyayuḥ sadā /12/

Verse: 13 
Halfverse: a    
enam aṣṭa śatāḥ sūtāḥ   sumr̥ṣṭamaṇikuṇḍalāḥ
   
enam aṣṭa śatāḥ sūtāḥ   sumr̥ṣṭa-maṇi-kuṇḍalāḥ /
Halfverse: c    
astuvan māgadʰair sārdʰaṃ   purā śakram ivarṣayaḥ
   
astuvan māgadʰair sārdʰaṃ   purā śakram iva-r̥ṣayaḥ /13/

Verse: 14 
Halfverse: a    
enaṃ nityam upāsand akuravaḥ   kiṃkarā yatʰā
   
enaṃ nityam upāsant akuravaḥ   kiṃkarā yatʰā /
Halfverse: c    
sarve ca rājan rājāno   dʰaneśvaram ivāmarāḥ
   
sarve ca rājan rājāno   dʰana_īśvaram iva_amarāḥ /14/

Verse: 15 
Halfverse: a    
eṣa sarvān mahīpālān   karam āhārayat tadā
   
eṣa sarvān mahī-pālān   karam āhārayat tadā /
Halfverse: c    
vaiśyān iva mahārāja   vivaśān svavaśān api
   
vaiśyān iva mahā-rāja   vivaśān sva-vaśān api /15/

Verse: 16 
Halfverse: a    
aṣṭāśīti sahasrāṇi   snātakānāṃ mahātmanām
   
aṣṭa_aśīti sahasrāṇi   snātakānāṃ mahā_ātmanām /
Halfverse: c    
upajīvanti rājānam   enaṃ sucaritavratam
   
upajīvanti rājānam   enaṃ su-carita-vratam /16/

Verse: 17 
Halfverse: a    
eṣa vr̥ddʰān anātʰāṃś ca   vyaṅgān paṅgūṃś ca mānavān
   
eṣa vr̥ddʰān anātʰāṃś ca   vyaṅgān paṅgūṃś ca mānavān /
Halfverse: c    
putravat pālayām āsa   prajā dʰarmeṇa cābʰibʰo
   
putravat pālayāmāsa   prajā dʰarmeṇa ca_abʰibʰo /17/

Verse: 18 
Halfverse: a    
eṣa dʰarme dame caiva   krodʰe cāpi yatavrataḥ
   
eṣa dʰarme dame caiva   krodʰe ca_api yata-vrataḥ /
Halfverse: c    
mahāprasāda brahmaṇyaḥ   satyavādī ca pārtʰivaḥ
   
mahā-prasāda brahmaṇyaḥ   satya-vādī ca pārtʰivaḥ /18/

Verse: 19 
Halfverse: a    
śrīpratāpena caitasya   tapyate sa suyodʰanaḥ
   
śrī-pratāpena ca_etasya   tapyate sa suyodʰanaḥ /
Halfverse: c    
sagaṇaḥ saha karṇena   saubalenāpi vibʰuḥ
   
sa-gaṇaḥ saha karṇena   saubalena_api vibʰuḥ /19/

Verse: 20 
Halfverse: a    
na śakyante hy asy aguṇāḥ   prasaṃkʰyātuṃ nareśvara
   
na śakyante hy asya-guṇāḥ   prasaṃkʰyātuṃ nara_īśvara /
Halfverse: c    
eṣa dʰarmaparo nityam   ānr̥śaṃsyaś ca pāṇḍavaḥ
   
eṣa dʰarma-paras nityam   ānr̥śaṃsyaś ca pāṇḍavaḥ /20/ 20

Verse: 21 
Halfverse: a    
evaṃ yukto mahārājaḥ   pāṇḍavaḥ pārtʰivarṣabʰaḥ
   
evaṃ yuktas mahā-rājaḥ   pāṇḍavaḥ pārtʰiva-r̥ṣabʰaḥ /
Halfverse: c    
katʰaṃ nārhati rājārham   āsanaṃ pr̥tʰivīpatiḥ
   
katʰaṃ na_arhati rāja_arham   āsanaṃ pr̥tʰivī-patiḥ /21/ (E)21



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.