TITUS
Mahabharata
Part No. 661
Chapter: 65
Adhyāya
65
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tatas
tr̥tīye
divase
bʰrātaraḥ
pañca
pāṇḍavāḥ
tatas
tr̥tīye
divase
bʰrātaraḥ
pañca
pāṇḍavāḥ
/
Halfverse: c
snātāḥ
śuklāmbara
dʰarāḥ
samaye
caritavratāḥ
snātāḥ
śukla
_ambara
dʰarāḥ
samaye
carita-vratāḥ
/1/
Verse: 2
Halfverse: a
yudʰiṣṭʰiraṃ
puraskr̥tya
sarvābʰaraṇabʰūṣitāḥ
yudʰiṣṭʰiraṃ
puras-kr̥tya
sarva
_ābʰaraṇa-bʰūṣitāḥ
/
Halfverse: c
abʰipadmā
yatʰā
nāgā
bʰrājamānā
mahāratʰāḥ
abʰipadmā
yatʰā
nāgā
bʰrājamānā
mahā-ratʰāḥ
/2/
Verse: 3
Halfverse: a
virāṭasya
sabʰāṃ
gatvā
bʰūmipālāsaneṣv
atʰa
virāṭasya
sabʰāṃ
gatvā
bʰūmi-pāla
_āsaneṣv
atʰa
/
Halfverse: c
niṣeduḥ
pāvakaprakʰyāḥ
sarve
dʰiṣṇyeṣv
ivāgnayaḥ
niṣeduḥ
pāvaka-prakʰyāḥ
sarve
dʰiṣṇyeṣv
iva
_agnayaḥ
/3/
Verse: 4
Halfverse: a
teṣu
tatropaviṣṭeṣu
virāṭaḥ
pr̥tʰivīpatiḥ
teṣu
tatra
_upaviṣṭeṣu
virāṭaḥ
pr̥tʰivī-patiḥ
/
Halfverse: c
ājagāma
sabʰāṃ
kartuṃ
rājakāryāṇi
sarvaśaḥ
ājagāma
sabʰāṃ
kartuṃ
rāja-kāryāṇi
sarvaśaḥ
/4/
Verse: 5
Halfverse: a
śrīmataḥ
pāṇḍavān
dr̥ṣṭvā
jvalataḥ
pāvakān
iva
śrīmataḥ
pāṇḍavān
dr̥ṣṭvā
jvalataḥ
pāvakān
iva
/
ՙ
Halfverse: c
atʰa
matsyo
'bravīt
kaṅkaṃ
devarūpam
avastʰitam
atʰa
matsyo
_abravīt
kaṅkaṃ
deva-rūpam
avastʰitam
/
Halfverse: e
marudgaṇair
upāsīnaṃ
tridaśānām
iveśvaram
marut-gaṇair
upāsīnaṃ
tridaśānām
iva
_īśvaram
/5/
Verse: 6
Halfverse: a
sa
kilākṣāti
vāpas
tvaṃ
sabʰāstāro
mayā
kr̥taḥ
sa
kila
_akṣa
_ati
vāpas
tvaṃ
sabʰā
_āstāras
mayā
kr̥taḥ
/
Halfverse: c
atʰa
rājāsane
kasmād
upaviṣṭo
'sy
alaṃ
kr̥taḥ
atʰa
rāja
_āsane
kasmāt
upaviṣṭo
_asy
alaṃ
kr̥taḥ
/6/
Verse: 7
Halfverse: a
parihāsepsayā
vākyaṃ
virāṭasya
niśamya
ta
parihāsa
_īpsayā
vākyaṃ
virāṭasya
niśamya
ta
/
Halfverse: c
smayamāno
'rjuno
rājann
idaṃ
vacanam
abravīt
smayamāno
_arjuno
rājann
idaṃ
vacanam
abravīt
/7/
Verse: 8
Halfverse: a
indrasyāpy
āsanaṃ
rājann
ayam
āroḍʰum
arhati
indrasya
_apy
āsanaṃ
rājann
ayam
āroḍʰum
arhati
/
Halfverse: c
brahmaṇyaḥ
śutavāṃs
tyāgī
yajñaśīlo
dr̥ḍʰavrataḥ
brahmaṇyaḥ
śutavāṃs
tyāgī
yajña-śīlo
dr̥ḍʰa-vrataḥ
/8/
Verse: 9
Halfverse: a
ayaṃ
kurūṇām
r̥ṣabʰaḥ
kuntīputro
yudʰiṣṭʰiraḥ
ayaṃ
kurūṇām
r̥ṣabʰaḥ
kuntī-putras
yudʰiṣṭʰiraḥ
/
Halfverse: c
asya
kīrtiḥ
stʰitā
loke
sūryasyevodyataḥ
prabʰā
asya
kīrtiḥ
stʰitā
loke
sūryasya
_iva
_udyataḥ
prabʰā
/9/
Verse: 10
Halfverse: a
saṃsaranti
diśaḥ
sarvā
yaśaso
'sya
gabʰastayaḥ
saṃsaranti
diśaḥ
sarvā
yaśaso
_asya
gabʰastayaḥ
/
Halfverse: c
uditasyeva
sūryasya
tejaso
'nu
gabʰastayaḥ
uditasya
_iva
sūryasya
tejaso
_anu
gabʰastayaḥ
/10/
10
Verse: 11
Halfverse: a
enaṃ
daśasahasrāṇi
kuñjarāṇāṃ
tarasvinām
enaṃ
daśa-sahasrāṇi
kuñjarāṇāṃ
tarasvinām
/
Halfverse: c
anvayuḥ
pr̥ṣṭʰato
rājan
yāvad
adʰyāvasat
kurūn
anvayuḥ
pr̥ṣṭʰato
rājan
yāvad
adʰyāvasat
kurūn
/11/
Verse: 12
Halfverse: a
triṃśad
enaṃ
sahasrāṇi
ratʰāḥ
kāñcanamālinaḥ
triṃśat
enaṃ
sahasrāṇi
ratʰāḥ
kāñcana-mālinaḥ
/
Halfverse: c
sadaśvair
upasaṃpannāḥ
pr̥tṭʰato
'nuyayuḥ
sadā
sat-aśvair
upasaṃpannāḥ
pr̥tṭʰato
_anuyayuḥ
sadā
/12/
Verse: 13
Halfverse: a
enam
aṣṭa
śatāḥ
sūtāḥ
sumr̥ṣṭamaṇikuṇḍalāḥ
enam
aṣṭa
śatāḥ
sūtāḥ
sumr̥ṣṭa-maṇi-kuṇḍalāḥ
/
Halfverse: c
astuvan
māgadʰair
sārdʰaṃ
purā
śakram
ivarṣayaḥ
astuvan
māgadʰair
sārdʰaṃ
purā
śakram
iva-r̥ṣayaḥ
/13/
Verse: 14
Halfverse: a
enaṃ
nityam
upāsand
akuravaḥ
kiṃkarā
yatʰā
enaṃ
nityam
upāsant
akuravaḥ
kiṃkarā
yatʰā
/
Halfverse: c
sarve
ca
rājan
rājāno
dʰaneśvaram
ivāmarāḥ
sarve
ca
rājan
rājāno
dʰana
_īśvaram
iva
_amarāḥ
/14/
Verse: 15
Halfverse: a
eṣa
sarvān
mahīpālān
karam
āhārayat
tadā
eṣa
sarvān
mahī-pālān
karam
āhārayat
tadā
/
Halfverse: c
vaiśyān
iva
mahārāja
vivaśān
svavaśān
api
vaiśyān
iva
mahā-rāja
vivaśān
sva-vaśān
api
/15/
Verse: 16
Halfverse: a
aṣṭāśīti
sahasrāṇi
snātakānāṃ
mahātmanām
aṣṭa
_aśīti
sahasrāṇi
snātakānāṃ
mahā
_ātmanām
/
Halfverse: c
upajīvanti
rājānam
enaṃ
sucaritavratam
upajīvanti
rājānam
enaṃ
su-carita-vratam
/16/
Verse: 17
Halfverse: a
eṣa
vr̥ddʰān
anātʰāṃś
ca
vyaṅgān
paṅgūṃś
ca
mānavān
eṣa
vr̥ddʰān
anātʰāṃś
ca
vyaṅgān
paṅgūṃś
ca
mānavān
/
Halfverse: c
putravat
pālayām
āsa
prajā
dʰarmeṇa
cābʰibʰo
putravat
pālayāmāsa
prajā
dʰarmeṇa
ca
_abʰibʰo
/17/
Verse: 18
Halfverse: a
eṣa
dʰarme
dame
caiva
krodʰe
cāpi
yatavrataḥ
eṣa
dʰarme
dame
caiva
krodʰe
ca
_api
yata-vrataḥ
/
Halfverse: c
mahāprasāda
brahmaṇyaḥ
satyavādī
ca
pārtʰivaḥ
mahā-prasāda
brahmaṇyaḥ
satya-vādī
ca
pārtʰivaḥ
/18/
Verse: 19
Halfverse: a
śrīpratāpena
caitasya
tapyate
sa
suyodʰanaḥ
śrī-pratāpena
ca
_etasya
tapyate
sa
suyodʰanaḥ
/
Halfverse: c
sagaṇaḥ
saha
karṇena
saubalenāpi
vā
vibʰuḥ
sa-gaṇaḥ
saha
karṇena
saubalena
_api
vā
vibʰuḥ
/19/
Verse: 20
Halfverse: a
na
śakyante
hy
asy
aguṇāḥ
prasaṃkʰyātuṃ
nareśvara
na
śakyante
hy
asya-guṇāḥ
prasaṃkʰyātuṃ
nara
_īśvara
/
Halfverse: c
eṣa
dʰarmaparo
nityam
ānr̥śaṃsyaś
ca
pāṇḍavaḥ
eṣa
dʰarma-paras
nityam
ānr̥śaṃsyaś
ca
pāṇḍavaḥ
/20/
20
Verse: 21
Halfverse: a
evaṃ
yukto
mahārājaḥ
pāṇḍavaḥ
pārtʰivarṣabʰaḥ
evaṃ
yuktas
mahā-rājaḥ
pāṇḍavaḥ
pārtʰiva-r̥ṣabʰaḥ
/
Halfverse: c
katʰaṃ
nārhati
rājārham
āsanaṃ
pr̥tʰivīpatiḥ
katʰaṃ
na
_arhati
rāja
_arham
āsanaṃ
pr̥tʰivī-patiḥ
/21/
(E)21
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.