TITUS
Mahabharata
Part No. 660
Chapter: 64
Adhyāya
64
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tato
rājñaḥ
suto
jyeṣṭʰaḥ
prāviśat
pr̥tʰivīṃ
jayaḥ
tato
rājñaḥ
suto
jyeṣṭʰaḥ
prāviśat
pr̥tʰivīṃ
jayaḥ
/
Halfverse: c
so
'bʰivādya
pituḥ
pādau
dʰarmarājam
apaśyata
so
_abʰivādya
pituḥ
pādau
dʰarma-rājam
apaśyata
/1/
Verse: 2
Halfverse: a
sa
taṃ
rudʰirasaṃsiktam
anekāgram
anāgasam
sa
taṃ
rudʰira-saṃsiktam
aneka
_agram
anāgasam
/
Halfverse: c
bʰūmāv
āsīnam
ekānte
sairandʰryā
samupastʰitam
bʰūmāv
āsīnam
eka
_ante
sairandʰryā
samupastʰitam
/2/
Verse: 3
Halfverse: a
tataḥ
papraccʰa
pitaraṃ
tvaramāṇa
ivottaraḥ
tataḥ
papraccʰa
pitaraṃ
tvaramāṇa\
iva
_uttaraḥ
/
ՙ
Halfverse: c
kenāyaṃ
tāḍito
rājan
kena
pāpam
idaṃ
kr̥tam
kena
_ayaṃ
tāḍito
rājan
kena
pāpam
idaṃ
kr̥tam
/3/
Verse: 4
{Virāṭa
uvāca}
Halfverse: a
mayāyaṃ
tāḍito
jihmo
na
cāpy
etāvad
arhati
mayā
_ayaṃ
tāḍito
jihmas
na
ca
_apy
etāvat
arhati
/
Halfverse: c
praśasyamāne
yaḥ
śūre
tvayi
ṣaṇḍʰaṃ
praśaṃsati
praśasyamāne
yaḥ
śūre
tvayi
ṣaṇḍʰaṃ
praśaṃsati
/4/
Verse: 5
{Uttara
uvāca}
Halfverse: a
akāryaṃ
te
kr̥taṃ
rājan
kṣipram
eva
prasādyatām
akāryaṃ
te
kr̥taṃ
rājan
kṣipram
eva
prasādyatām
/
Halfverse: c
mā
tvā
brahma
viṣaṃ
gʰoraṃ
sa
mūlam
api
nirdahet
mā
tvā
brahma
viṣaṃ
gʰoraṃ
sa
mūlam
api
nirdahet
/5/
Verse: 6
{Vaiśaṃpāyana
uvāca}
Halfverse: a
saputrasya
vacaḥ
śrutvā
virāṭo
rāṣṭravardʰanaḥ
sa-putrasya
vacaḥ
śrutvā
virāṭo
rāṣṭra-vardʰanaḥ
/
Halfverse: c
kṣamayām
āsa
kaunteyaṃ
bʰasma
cʰannam
ivānalam
kṣamayāmāsa
kaunteyaṃ
bʰasma
cʰannam
iva
_analam
/6/
Verse: 7
Halfverse: a
kṣamayantaṃ
tu
rājānaṃ
pāṇḍavaḥ
pratyabʰāṣata
kṣamayantaṃ
tu
rājānaṃ
pāṇḍavaḥ
pratyabʰāṣata
/
Halfverse: c
ciraṃ
kṣāntam
idaṃ
rājan
na
manyur
vidyate
mama
ciraṃ
kṣāntam
idaṃ
rājan
na
manyur
vidyate
mama
/7/
Verse: 8
Halfverse: a
yadi
hy
etat
pated
bʰūmau
rudʰiraṃ
mama
nastataḥ
yadi
hy
etat
patet
bʰūmau
rudʰiraṃ
mama
nastataḥ
/
Halfverse: c
sarāṣṭras
tvaṃ
mahārāja
vinaśyetʰā
na
saṃśayaḥ
sa-rāṣṭras
tvaṃ
mahā-rāja
vinaśyetʰā
na
saṃśayaḥ
/8/
Verse: 9
Halfverse: a
na
dūṣayāmi
te
rājan
yac
ca
hanyād
adūṣakam
na
dūṣayāmi
te
rājan
yac
ca
hanyāt
adūṣakam
/
Halfverse: c
balavantaṃ
mahārāja
kṣipraṃ
dāruṇam
āpnuyāt
balavantaṃ
mahā-rāja
kṣipraṃ
dāruṇam
āpnuyāt
/9/
Verse: 10
Halfverse: a
śoṇite
tu
vyatikrānte
praviveśa
br̥hannaḍā
{!}
śoṇite
tu
vyatikrānte
praviveśa
br̥hannaḍā
/
ՙ
{!}
Halfverse: c
abʰivādya
virāṭaṃ
ca
kaṅkaṃ
cāpy
upatiṣṭʰata
abʰivādya
virāṭaṃ
ca
kaṅkaṃ
ca
_apy
upatiṣṭʰata
/10/
10
Verse: 11
Halfverse: a
kṣamayitvā
tu
kauravyaṃ
raṇād
uttaram
āgatam
kṣamayitvā
tu
kauravyaṃ
raṇād
uttaram
āgatam
/
Halfverse: c
praśaśaṃsa
tato
matsyaḥ
śr̥ṇvataḥ
savyasācinaḥ
praśaśaṃsa
tato
matsyaḥ
śr̥ṇvataḥ
savya-sācinaḥ
/11/
Verse: 12
Halfverse: a
tvayā
dāyādavān
asmi
kaikeyīnandivardʰana
tvayā
dāyādavān
asmi
kaikeyī-nandi-vardʰana
/
Halfverse: c
tvayā
me
sadr̥śaḥ
putro
na
bʰūto
na
bʰaviṣyati
tvayā
me
sadr̥śaḥ
putras
na
bʰūtas
na
bʰaviṣyati
/12/
Verse: 13
Halfverse: a
padaṃ
padasahasreṇa
yaś
caran
nāparādʰnuyāt
padaṃ
pada-sahasreṇa
yaś
caran
na
_aparādʰnuyāt
/
Halfverse: c
tena
karṇena
te
tāta
katʰam
āsīt
samāgamaḥ
tena
karṇena
te
tāta
katʰam
āsīt
samāgamaḥ
/13/
Verse: 14
Halfverse: a
manuṣyaloke
sakale
yasya
tulyo
na
vidyate
manuṣya-loke
sakale
yasya
tulyas
na
vidyate
/
Halfverse: c
yaḥ
samudra
ivākṣobʰyaḥ
kālāgnir
iva
duḥsahaḥ
yaḥ
samudra\
iva
_akṣobʰyaḥ
kāla
_agnir
iva
duḥsahaḥ
/
ՙ
Halfverse: e
tena
bʰīṣmeṇa
te
tāta
katʰam
āsīt
samāgamaḥ
tena
bʰīṣmeṇa
te
tāta
katʰam
āsīt
samāgamaḥ
/14/
Verse: 15
Halfverse: a
ācāryo
vr̥ṣṇivīrāṇāṃ
pāṇḍavānāṃ
ca
yo
dvijaḥ
ācāryas
vr̥ṣṇi-vīrāṇāṃ
pāṇḍavānāṃ
ca
yo
dvijaḥ
/
Halfverse: c
sarvakṣatrasya
cācāryaḥ
sarvaśasta
bʰr̥tāṃ
varaḥ
sarva-kṣatrasya
ca
_ācāryaḥ
sarva-śasta
bʰr̥tāṃ
varaḥ
/
Halfverse: e
tena
droṇena
te
tāta
katʰam
āsīt
samāgamaḥ
tena
droṇena
te
tāta
katʰam
āsīt
samāgamaḥ
/15/
Verse: 16
Halfverse: a
ācārya
putro
yaḥ
śūraḥ
sarvaśasta
bʰr̥tām
api
ācārya
putras
yaḥ
śūraḥ
sarva-śasta
bʰr̥tām
api
/
Halfverse: c
aśvattʰāmeti
vikʰyātaḥ
katʰaṃ
tena
samāgamaḥ
aśvattʰāmā
_iti
vikʰyātaḥ
katʰaṃ
tena
samāgamaḥ
/16/
Verse: 17
Halfverse: a
raṇe
yaṃ
prekṣya
sīdanti
hr̥tasvā
vaṇijo
yatʰā
raṇe
yaṃ
prekṣya
sīdanti
hr̥ta-svā
vaṇijas
yatʰā
/
Halfverse: c
kr̥peṇa
tena
te
tāta
katʰam
āsīt
samāgamaḥ
kr̥peṇa
tena
te
tāta
katʰam
āsīt
samāgamaḥ
/17/
Verse: 18
Halfverse: a
parvataṃ
yo
'bʰividʰyeta
rājaputro
maheṣubʰiḥ
parvataṃ
yo
_abʰividʰyeta
rāja-putras
mahā
_iṣubʰiḥ
/
Halfverse: c
duryodʰanena
te
tāta
katʰam
āsīt
samāgamaḥ
duryodʰanena
te
tāta
katʰam
āsīt
samāgamaḥ
/18/
Verse: 19
{Uttara
uvāca}
Halfverse: a
na
mayā
nirjitā
gāvo
na
mayā
nirjitāḥ
pare
na
mayā
nirjitā
gāvas
na
mayā
nirjitāḥ
pare
/
Halfverse: c
kr̥taṃ
tu
karma
tat
sarvaṃ
devaputreṇa
kena
cit
kr̥taṃ
tu
karma
tat
sarvaṃ
deva-putreṇa
kenacit
/19/
Verse: 20
Halfverse: a
sa
hi
bʰītaṃ
dravantaṃ
māṃ
devaputro
nyavārayat
sa
hi
bʰītaṃ
dravantaṃ
māṃ
deva-putras
nyavārayat
/
Halfverse: c
sa
cātiṣṭʰad
ratʰopastʰe
vajrahastanibʰo
yuvā
sa
ca
_atiṣṭʰat
ratʰa
_upastʰe
vajra-hasta-nibʰas
yuvā
/20/
20
Verse: 21
Halfverse: a
tena
tā
nirjitā
gāvas
tena
te
kuravo
jitāḥ
tena
tā
nirjitā
gāvas
tena
te
kuravo
jitāḥ
/
Halfverse: c
tasya
tat
karma
vīrasya
na
mayā
tāta
tat
kr̥tam
tasya
tat
karma
vīrasya
na
mayā
tāta
tat
kr̥tam
/21/
Verse: 22
Halfverse: a
sa
hi
śāradvataṃ
droṇaṃ
droṇaputraṃ
ca
vīryavān
sa
hi
śāradvataṃ
droṇaṃ
droṇa-putraṃ
ca
vīryavān
/
Halfverse: c
sūtaputraṃ
ca
bʰīṣmaṃ
ca
cakāra
vimukʰāñ
śaraiḥ
sūta-putraṃ
ca
bʰīṣmaṃ
ca
cakāra
vimukʰān
śaraiḥ
/22/
Verse: 23
Halfverse: a
duryodʰanaṃ
ca
samare
sa
nāgam
iva
yūtʰapam
duryodʰanaṃ
ca
samare
sa
nāgam
iva
yūtʰapam
/
Halfverse: c
prabʰagnam
abravīd
bʰītaṃ
rājaputraṃ
mahābalam
prabʰagnam
abravīt
bʰītaṃ
rāja-putraṃ
mahā-balam
/23/
Verse: 24
Halfverse: a
na
hāstinapure
trāṇaṃ
tava
paśyāmi
kiṃ
cana
na
hāstina-pure
trāṇaṃ
tava
paśyāmi
kiṃcana
/
Halfverse: c
vyāyāmena
parīpsasva
jīvitaṃ
kauravātma
ja
vyāyāmena
parīpsasva
jīvitaṃ
kaurava
_ātmaja
/24/
Verse: 25
Halfverse: a
na
mokṣyase
palāyaṃs
tvaṃ
rājan
yuddʰe
manaḥ
kuru
na
mokṣyase
palāyaṃs
tvaṃ
rājan
yuddʰe
manaḥ
kuru
/
Halfverse: c
pr̥tʰivīṃ
bʰokṣyase
jitvā
hato
vā
svargam
āpsyasi
pr̥tʰivīṃ
bʰokṣyase
jitvā
hatas
vā
svargam
āpsyasi
/25/
Verse: 26
Halfverse: a
sa
nivr̥tto
naravyāgʰro
muñcan
vajranibʰāñ
śarān
sa
nivr̥ttas
nara-vyāgʰras
muñcan
vajra-nibʰān
śarān
/
Halfverse: c
sacivaiḥ
saṃvr̥to
rājā
ratʰe
nāga
iva
śvasan
sacivaiḥ
saṃvr̥to
rājā
ratʰe
nāga\
iva
śvasan
/26/
ՙ
Verse: 27
Halfverse: a
tatra
me
romaharṣo
'bʰūd
ūrustambʰaś
ca
māriṣa
tatra
me
roma-harṣo
_abʰūt
ūru-stambʰaś
ca
māriṣa
/
Halfverse: c
yad
abʰragʰanasaṃkāśam
anīkaṃ
vyadʰamac
cʰaraiḥ
yad
abʰra-gʰana-saṃkāśam
anīkaṃ
vyadʰamat
śaraiḥ
/27/
Verse: 28
Halfverse: a
tat
praṇudya
ratʰānīkaṃ
siṃhasaṃhanano
yuvā
tat
praṇudya
ratʰa
_anīkaṃ
siṃha-saṃhananas
yuvā
/
Halfverse: c
kurūṃs
tān
prahasan
rājan
vāsāṃsy
apaharad
balī
kurūṃs
tān
prahasan
rājan
vāsāṃsy
apaharat
balī
/28/
Verse: 29
Halfverse: a
ekena
tena
vīreṇa
ṣaḍ
ratʰāḥ
parivāritāḥ
ekena
tena
vīreṇa
ṣaḍ
ratʰāḥ
parivāritāḥ
/
Halfverse: c
śārdūleneva
mattena
mr̥gās
tr̥ṇacarā
vane
śārdūlena
_iva
mattena
mr̥gās
tr̥ṇa-carā
vane
/29/
Verse: 30
{Virāṭa
uvāca}
Halfverse: a
kva
sa
vīro
mahābāhur
devaputro
mahāyaśāḥ
kva
sa
vīras
mahā-bāhur
deva-putras
mahā-yaśāḥ
/
Halfverse: c
yo
me
dʰanam
avājaiṣīt
kurubʰir
grastam
āhave
yo
me
dʰanam
avājaiṣīt
kurubʰir
grastam
āhave
/30/
30
Verse: 31
Halfverse: a
iccʰām
itam
ahaṃ
draṣṭum
arcituṃ
ca
mahābalam
iccʰām
itam
ahaṃ
draṣṭum
arcituṃ
ca
mahā-balam
/
Halfverse: c
yena
me
tvaṃ
ca
gāvaś
ca
rakṣitā
deva
sūnunā
yena
me
tvaṃ
ca
gāvaś
ca
rakṣitā
deva
sūnunā
/31/
Verse: 32
{Uttara
uvāca}
Halfverse: a
antardʰānaṃ
gatas
tāta
devaputraḥ
pratāpavān
antar-dʰānaṃ
gatas
tāta
deva-putraḥ
pratāpavān
/
Halfverse: c
sa
tu
śvo
vā
paraṣvo
vā
manye
prādur
bʰaviṣyati
{!}
sa
tu
śvo
vā
paraṣvas
vā
manye
prādus
bʰaviṣyati
/32/
{!}
Verse: 33
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evam
ākʰyāyamānaṃ
tu
cʰannaṃ
satreṇa
pāṇḍavam
evam
ākʰyāyamānaṃ
tu
cʰannaṃ
satreṇa
pāṇḍavam
/
Halfverse: c
vasantaṃ
tatra
nājñāsīd
virāṭaḥ
pārtʰam
arjunam
vasantaṃ
tatra
na
_ajñāsīt
virāṭaḥ
pārtʰam
arjunam
/33/
Verse: 34
Halfverse: a
tataḥ
pārtʰo
'bʰyanujñāto
virāṭena
mahātmanā
{!}
tataḥ
pārtʰo
_abʰyanujñātas
virāṭena
mahā
_ātmanā
/
{!}
Halfverse: c
pradadau
tānivāsāṃsi
virāṭa
duhituḥ
svayam
pradadau
tānivāsāṃsi
virāṭa
duhituḥ
svayam
/34/
Verse: 35
Halfverse: a
uttarā
tu
mahārhāṇi
vividʰāni
tanūni
ca
uttarā
tu
mahā
_arhāṇi
vividʰāni
tanūni
ca
/
Halfverse: c
pratigr̥hyābʰavat
prītā
tani
vāsāṃsi
bʰāminī
pratigr̥hya
_abʰavat
prītā
tani
vāsāṃsi
bʰāminī
/35/
Verse: 36
Halfverse: a
mantrayitvā
tu
kaunteya
uttareṇa
rahas
tadā
mantrayitvā
tu
kaunteya
uttareṇa
rahas
tadā
/
ՙ
Halfverse: c
itikartavyatāṃ
sarvāṃ
rājany
atʰa
yudʰiṣṭʰire
itikartavyatāṃ
sarvāṃ
rājany
atʰa
yudʰiṣṭʰire
/36/
Verse: 37
Halfverse: a
tatas
tatʰā
tad
vyadadʰād
yatʰāvat
puruṣarṣabʰa
tatas
tatʰā
tad
vyadadʰāt
yatʰāvat
puruṣa-r̥ṣabʰa
/
Halfverse: c
saha
putreṇa
matsyasya
prahr̥ṣṭo
bʰaratarṣabʰaḥ
saha
putreṇa
matsyasya
prahr̥ṣṭo
bʰarata-r̥ṣabʰaḥ
/37/
(E)37
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.