TITUS
Mahabharata
Part No. 660
Previous part

Chapter: 64 
Adhyāya 64


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tato rājñaḥ suto jyeṣṭʰaḥ   prāviśat pr̥tʰivīṃ jayaḥ
   
tato rājñaḥ suto jyeṣṭʰaḥ   prāviśat pr̥tʰivīṃ jayaḥ /
Halfverse: c    
so 'bʰivādya pituḥ pādau   dʰarmarājam apaśyata
   
so_abʰivādya pituḥ pādau   dʰarma-rājam apaśyata /1/

Verse: 2 
Halfverse: a    
sa taṃ rudʰirasaṃsiktam   anekāgram anāgasam
   
sa taṃ rudʰira-saṃsiktam   aneka_agram anāgasam /
Halfverse: c    
bʰūmāv āsīnam ekānte   sairandʰryā samupastʰitam
   
bʰūmāv āsīnam eka_ante   sairandʰryā samupastʰitam /2/

Verse: 3 
Halfverse: a    
tataḥ papraccʰa pitaraṃ   tvaramāṇa ivottaraḥ
   
tataḥ papraccʰa pitaraṃ   tvaramāṇa\ iva_uttaraḥ / ՙ
Halfverse: c    
kenāyaṃ tāḍito rājan   kena pāpam idaṃ kr̥tam
   
kena_ayaṃ tāḍito rājan   kena pāpam idaṃ kr̥tam /3/

Verse: 4 
{Virāṭa uvāca}
Halfverse: a    
mayāyaṃ tāḍito jihmo   na cāpy etāvad arhati
   
mayā_ayaṃ tāḍito jihmas   na ca_apy etāvat arhati /
Halfverse: c    
praśasyamāne yaḥ śūre   tvayi ṣaṇḍʰaṃ praśaṃsati
   
praśasyamāne yaḥ śūre   tvayi ṣaṇḍʰaṃ praśaṃsati /4/

Verse: 5 
{Uttara uvāca}
Halfverse: a    
akāryaṃ te kr̥taṃ rājan   kṣipram eva prasādyatām
   
akāryaṃ te kr̥taṃ rājan   kṣipram eva prasādyatām /
Halfverse: c    
tvā brahma viṣaṃ gʰoraṃ   sa mūlam api nirdahet
   
tvā brahma viṣaṃ gʰoraṃ   sa mūlam api nirdahet /5/

Verse: 6 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
saputrasya vacaḥ śrutvā   virāṭo rāṣṭravardʰanaḥ
   
sa-putrasya vacaḥ śrutvā   virāṭo rāṣṭra-vardʰanaḥ /
Halfverse: c    
kṣamayām āsa kaunteyaṃ   bʰasma cʰannam ivānalam
   
kṣamayāmāsa kaunteyaṃ   bʰasma cʰannam iva_analam /6/

Verse: 7 
Halfverse: a    
kṣamayantaṃ tu rājānaṃ   pāṇḍavaḥ pratyabʰāṣata
   
kṣamayantaṃ tu rājānaṃ   pāṇḍavaḥ pratyabʰāṣata /
Halfverse: c    
ciraṃ kṣāntam idaṃ rājan   na manyur vidyate mama
   
ciraṃ kṣāntam idaṃ rājan   na manyur vidyate mama /7/

Verse: 8 
Halfverse: a    
yadi hy etat pated bʰūmau   rudʰiraṃ mama nastataḥ
   
yadi hy etat patet bʰūmau   rudʰiraṃ mama nastataḥ /
Halfverse: c    
sarāṣṭras tvaṃ mahārāja   vinaśyetʰā na saṃśayaḥ
   
sa-rāṣṭras tvaṃ mahā-rāja   vinaśyetʰā na saṃśayaḥ /8/

Verse: 9 
Halfverse: a    
na dūṣayāmi te rājan   yac ca hanyād adūṣakam
   
na dūṣayāmi te rājan   yac ca hanyāt adūṣakam /
Halfverse: c    
balavantaṃ mahārāja   kṣipraṃ dāruṇam āpnuyāt
   
balavantaṃ mahā-rāja   kṣipraṃ dāruṇam āpnuyāt /9/

Verse: 10 
Halfverse: a    
śoṇite tu vyatikrānte   praviveśa br̥hannaḍā {!}
   
śoṇite tu vyatikrānte   praviveśa br̥hannaḍā / ՙ {!}
Halfverse: c    
abʰivādya virāṭaṃ ca   kaṅkaṃ cāpy upatiṣṭʰata
   
abʰivādya virāṭaṃ ca   kaṅkaṃ ca_apy upatiṣṭʰata /10/ 10

Verse: 11 
Halfverse: a    
kṣamayitvā tu kauravyaṃ   raṇād uttaram āgatam
   
kṣamayitvā tu kauravyaṃ   raṇād uttaram āgatam /
Halfverse: c    
praśaśaṃsa tato matsyaḥ   śr̥ṇvataḥ savyasācinaḥ
   
praśaśaṃsa tato matsyaḥ   śr̥ṇvataḥ savya-sācinaḥ /11/

Verse: 12 
Halfverse: a    
tvayā dāyādavān asmi   kaikeyīnandivardʰana
   
tvayā dāyādavān asmi   kaikeyī-nandi-vardʰana /
Halfverse: c    
tvayā me sadr̥śaḥ putro   na bʰūto na bʰaviṣyati
   
tvayā me sadr̥śaḥ putras   na bʰūtas na bʰaviṣyati /12/

Verse: 13 
Halfverse: a    
padaṃ padasahasreṇa   yaś caran nāparādʰnuyāt
   
padaṃ pada-sahasreṇa   yaś caran na_aparādʰnuyāt /
Halfverse: c    
tena karṇena te tāta   katʰam āsīt samāgamaḥ
   
tena karṇena te tāta   katʰam āsīt samāgamaḥ /13/

Verse: 14 
Halfverse: a    
manuṣyaloke sakale   yasya tulyo na vidyate
   
manuṣya-loke sakale   yasya tulyas na vidyate /
Halfverse: c    
yaḥ samudra ivākṣobʰyaḥ   kālāgnir iva duḥsahaḥ
   
yaḥ samudra\ iva_akṣobʰyaḥ   kāla_agnir iva duḥsahaḥ / ՙ
Halfverse: e    
tena bʰīṣmeṇa te tāta   katʰam āsīt samāgamaḥ
   
tena bʰīṣmeṇa te tāta   katʰam āsīt samāgamaḥ /14/

Verse: 15 
Halfverse: a    
ācāryo vr̥ṣṇivīrāṇāṃ   pāṇḍavānāṃ ca yo dvijaḥ
   
ācāryas vr̥ṣṇi-vīrāṇāṃ   pāṇḍavānāṃ ca yo dvijaḥ /
Halfverse: c    
sarvakṣatrasya cācāryaḥ   sarvaśasta bʰr̥tāṃ varaḥ
   
sarva-kṣatrasya ca_ācāryaḥ   sarva-śasta bʰr̥tāṃ varaḥ /
Halfverse: e    
tena droṇena te tāta   katʰam āsīt samāgamaḥ
   
tena droṇena te tāta   katʰam āsīt samāgamaḥ /15/

Verse: 16 
Halfverse: a    
ācārya putro yaḥ śūraḥ   sarvaśasta bʰr̥tām api
   
ācārya putras yaḥ śūraḥ   sarva-śasta bʰr̥tām api /
Halfverse: c    
aśvattʰāmeti vikʰyātaḥ   katʰaṃ tena samāgamaḥ
   
aśvattʰāmā_iti vikʰyātaḥ   katʰaṃ tena samāgamaḥ /16/

Verse: 17 
Halfverse: a    
raṇe yaṃ prekṣya sīdanti   hr̥tasvā vaṇijo yatʰā
   
raṇe yaṃ prekṣya sīdanti   hr̥ta-svā vaṇijas yatʰā /
Halfverse: c    
kr̥peṇa tena te tāta   katʰam āsīt samāgamaḥ
   
kr̥peṇa tena te tāta   katʰam āsīt samāgamaḥ /17/

Verse: 18 
Halfverse: a    
parvataṃ yo 'bʰividʰyeta   rājaputro maheṣubʰiḥ
   
parvataṃ yo_abʰividʰyeta   rāja-putras mahā_iṣubʰiḥ /
Halfverse: c    
duryodʰanena te tāta   katʰam āsīt samāgamaḥ
   
duryodʰanena te tāta   katʰam āsīt samāgamaḥ /18/

Verse: 19 
{Uttara uvāca}
Halfverse: a    
na mayā nirjitā gāvo   na mayā nirjitāḥ pare
   
na mayā nirjitā gāvas   na mayā nirjitāḥ pare /
Halfverse: c    
kr̥taṃ tu karma tat sarvaṃ   devaputreṇa kena cit
   
kr̥taṃ tu karma tat sarvaṃ   deva-putreṇa kenacit /19/

Verse: 20 
Halfverse: a    
sa hi bʰītaṃ dravantaṃ māṃ   devaputro nyavārayat
   
sa hi bʰītaṃ dravantaṃ māṃ   deva-putras nyavārayat /
Halfverse: c    
sa cātiṣṭʰad ratʰopastʰe   vajrahastanibʰo yuvā
   
sa ca_atiṣṭʰat ratʰa_upastʰe   vajra-hasta-nibʰas yuvā /20/ 20

Verse: 21 
Halfverse: a    
tena nirjitā gāvas   tena te kuravo jitāḥ
   
tena nirjitā gāvas   tena te kuravo jitāḥ /
Halfverse: c    
tasya tat karma vīrasya   na mayā tāta tat kr̥tam
   
tasya tat karma vīrasya   na mayā tāta tat kr̥tam /21/

Verse: 22 
Halfverse: a    
sa hi śāradvataṃ droṇaṃ   droṇaputraṃ ca vīryavān
   
sa hi śāradvataṃ droṇaṃ   droṇa-putraṃ ca vīryavān /
Halfverse: c    
sūtaputraṃ ca bʰīṣmaṃ ca   cakāra vimukʰāñ śaraiḥ
   
sūta-putraṃ ca bʰīṣmaṃ ca   cakāra vimukʰān śaraiḥ /22/

Verse: 23 
Halfverse: a    
duryodʰanaṃ ca samare   sa nāgam iva yūtʰapam
   
duryodʰanaṃ ca samare   sa nāgam iva yūtʰapam /
Halfverse: c    
prabʰagnam abravīd bʰītaṃ   rājaputraṃ mahābalam
   
prabʰagnam abravīt bʰītaṃ   rāja-putraṃ mahā-balam /23/

Verse: 24 
Halfverse: a    
na hāstinapure trāṇaṃ   tava paśyāmi kiṃ cana
   
na hāstina-pure trāṇaṃ   tava paśyāmi kiṃcana /
Halfverse: c    
vyāyāmena parīpsasva   jīvitaṃ kauravātma ja
   
vyāyāmena parīpsasva   jīvitaṃ kaurava_ātmaja /24/

Verse: 25 
Halfverse: a    
na mokṣyase palāyaṃs tvaṃ   rājan yuddʰe manaḥ kuru
   
na mokṣyase palāyaṃs tvaṃ   rājan yuddʰe manaḥ kuru /
Halfverse: c    
pr̥tʰivīṃ bʰokṣyase jitvā   hato svargam āpsyasi
   
pr̥tʰivīṃ bʰokṣyase jitvā   hatas svargam āpsyasi /25/

Verse: 26 
Halfverse: a    
sa nivr̥tto naravyāgʰro   muñcan vajranibʰāñ śarān
   
sa nivr̥ttas nara-vyāgʰras   muñcan vajra-nibʰān śarān /
Halfverse: c    
sacivaiḥ saṃvr̥to rājā   ratʰe nāga iva śvasan
   
sacivaiḥ saṃvr̥to rājā   ratʰe nāga\ iva śvasan /26/ ՙ

Verse: 27 
Halfverse: a    
tatra me romaharṣo 'bʰūd   ūrustambʰaś ca māriṣa
   
tatra me roma-harṣo_abʰūt   ūru-stambʰaś ca māriṣa /
Halfverse: c    
yad abʰragʰanasaṃkāśam   anīkaṃ vyadʰamac cʰaraiḥ
   
yad abʰra-gʰana-saṃkāśam   anīkaṃ vyadʰamat śaraiḥ /27/

Verse: 28 
Halfverse: a    
tat praṇudya ratʰānīkaṃ   siṃhasaṃhanano yuvā
   
tat praṇudya ratʰa_anīkaṃ   siṃha-saṃhananas yuvā /
Halfverse: c    
kurūṃs tān prahasan rājan   vāsāṃsy apaharad balī
   
kurūṃs tān prahasan rājan   vāsāṃsy apaharat balī /28/

Verse: 29 
Halfverse: a    
ekena tena vīreṇa   ṣaḍ ratʰāḥ parivāritāḥ
   
ekena tena vīreṇa   ṣaḍ ratʰāḥ parivāritāḥ /
Halfverse: c    
śārdūleneva mattena   mr̥gās tr̥ṇacarā vane
   
śārdūlena_iva mattena   mr̥gās tr̥ṇa-carā vane /29/

Verse: 30 
{Virāṭa uvāca}
Halfverse: a    
kva sa vīro mahābāhur   devaputro mahāyaśāḥ
   
kva sa vīras mahā-bāhur   deva-putras mahā-yaśāḥ /
Halfverse: c    
yo me dʰanam avājaiṣīt   kurubʰir grastam āhave
   
yo me dʰanam avājaiṣīt   kurubʰir grastam āhave /30/ 30

Verse: 31 
Halfverse: a    
iccʰām itam ahaṃ draṣṭum   arcituṃ ca mahābalam
   
iccʰām itam ahaṃ draṣṭum   arcituṃ ca mahā-balam /
Halfverse: c    
yena me tvaṃ ca gāvaś ca   rakṣitā deva sūnunā
   
yena me tvaṃ ca gāvaś ca   rakṣitā deva sūnunā /31/

Verse: 32 
{Uttara uvāca}
Halfverse: a    
antardʰānaṃ gatas tāta   devaputraḥ pratāpavān
   
antar-dʰānaṃ gatas tāta   deva-putraḥ pratāpavān /
Halfverse: c    
sa tu śvo paraṣvo    manye prādur bʰaviṣyati {!}
   
sa tu śvo paraṣvas    manye prādus bʰaviṣyati /32/ {!}

Verse: 33 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evam ākʰyāyamānaṃ tu   cʰannaṃ satreṇa pāṇḍavam
   
evam ākʰyāyamānaṃ tu   cʰannaṃ satreṇa pāṇḍavam /
Halfverse: c    
vasantaṃ tatra nājñāsīd   virāṭaḥ pārtʰam arjunam
   
vasantaṃ tatra na_ajñāsīt   virāṭaḥ pārtʰam arjunam /33/

Verse: 34 
Halfverse: a    
tataḥ pārtʰo 'bʰyanujñāto   virāṭena mahātmanā {!}
   
tataḥ pārtʰo_abʰyanujñātas   virāṭena mahā_ātmanā / {!}
Halfverse: c    
pradadau tānivāsāṃsi   virāṭa duhituḥ svayam
   
pradadau tānivāsāṃsi   virāṭa duhituḥ svayam /34/

Verse: 35 
Halfverse: a    
uttarā tu mahārhāṇi   vividʰāni tanūni ca
   
uttarā tu mahā_arhāṇi   vividʰāni tanūni ca /
Halfverse: c    
pratigr̥hyābʰavat prītā   tani vāsāṃsi bʰāminī
   
pratigr̥hya_abʰavat prītā   tani vāsāṃsi bʰāminī /35/

Verse: 36 
Halfverse: a    
mantrayitvā tu kaunteya   uttareṇa rahas tadā
   
mantrayitvā tu kaunteya uttareṇa rahas tadā / ՙ
Halfverse: c    
itikartavyatāṃ sarvāṃ   rājany atʰa yudʰiṣṭʰire
   
itikartavyatāṃ sarvāṃ   rājany atʰa yudʰiṣṭʰire /36/

Verse: 37 
Halfverse: a    
tatas tatʰā tad vyadadʰād   yatʰāvat puruṣarṣabʰa
   
tatas tatʰā tad vyadadʰāt   yatʰāvat puruṣa-r̥ṣabʰa /
Halfverse: c    
saha putreṇa matsyasya   prahr̥ṣṭo bʰaratarṣabʰaḥ
   
saha putreṇa matsyasya   prahr̥ṣṭo bʰarata-r̥ṣabʰaḥ /37/ (E)37



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.