TITUS
Mahabharata
Part No. 659
Chapter: 63
Adhyāya
63
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
avajitya
dʰanaṃ
cāpi
virāṭo
vāhinīpatiḥ
avajitya
dʰanaṃ
ca
_api
virāṭas
vāhinī-patiḥ
/
Halfverse: c
prāviśan
nagaraṃ
hr̥ṣṭaś
caturbʰiḥ
saha
pāṇḍavaiḥ
prāviśat
nagaraṃ
hr̥ṣṭaś
caturbʰiḥ
saha
pāṇḍavaiḥ
/1/
Verse: 2
Halfverse: a
jitvā
trigartān
saṃgrāme
gāś
caivādāya
kevalāḥ
jitvā
trigartān
saṃgrāme
gāś
ca
_eva
_ādāya
kevalāḥ
/
Halfverse: c
aśobʰata
mahārājaḥ
saha
pārtʰaiḥ
śriyā
vr̥taḥ
aśobʰata
mahā-rājaḥ
saha
pārtʰaiḥ
śriyā
vr̥taḥ
/2/
Verse: 3
Halfverse: a
tam
āsanagataṃ
vīraṃ
suhr̥dāṃ
prītivardʰanam
tam
āsana-gataṃ
vīraṃ
suhr̥dāṃ
prīti-vardʰanam
/
Halfverse: c
upatastʰuḥ
prakr̥tayaḥ
samastā
brāhmaṇaiḥ
saha
upatastʰuḥ
prakr̥tayaḥ
samastā
brāhmaṇaiḥ
saha
/3/
Verse: 4
Halfverse: a
sabʰājitaḥ
sa
sainyas
tu
pratinandyātʰa
matsyarāj
sabʰājitaḥ
sa
sainyas
tu
pratinandya
_atʰa
matsya-rāj
/
Halfverse: c
visarjayām
āsa
tadā
dvijāṃś
ca
prakr̥tīs
tatʰā
visarjayāmāsa
tadā
dvijāṃś
ca
prakr̥tīs
tatʰā
/4/
Verse: 5
Halfverse: a
tataḥ
sa
rājā
matsyānāṃ
virāṭo
vāhinīpatiḥ
tataḥ
sa
rājā
matsyānāṃ
virāṭas
vāhinī-patiḥ
/
Halfverse: c
uttaraṃ
paripapraccʰa
kva
yāta
iti
cābravīt
uttaraṃ
paripapraccʰa
kva
yāta\
iti
ca
_abravīt
/5/
ՙ
Verse: 6
Halfverse: a
ācakʰyus
tasya
saṃhr̥ṣṭāḥ
striyaḥ
kanyāś
ca
veśmani
ācakʰyus
tasya
saṃhr̥ṣṭāḥ
striyaḥ
kanyāś
ca
veśmani
/
Halfverse: c
antaḥpura
carāś
caiva
kurubʰir
godʰanaṃ
hr̥tam
antaḥpura
carāś
caiva
kurubʰir
go-dʰanaṃ
hr̥tam
/6/
Verse: 7
Halfverse: a
vijetum
abʰisaṃrabdʰa
eka
evāti
sāhasāt
vijetum
abʰisaṃrabdʰa
eka\
eva
_ati
sāhasāt
/
ՙ
Halfverse: c
br̥hannaḍā
sahāyaś
ca
niryātaḥ
pr̥tʰivīṃ
jayaḥ
{!}
br̥hannaḍā
sahāyaś
ca
niryātaḥ
pr̥tʰivīṃ
jayaḥ
/7/
{!}
Verse: 8
Halfverse: a
upayātān
ati
ratʰān
droṇaṃ
śāṃtanavaṃ
kr̥pam
upayātān
ati
ratʰān
droṇaṃ
śāṃtanavaṃ
kr̥pam
/
Halfverse: c
karṇaṃ
duryodʰanaṃ
caiva
droṇaputraṃ
ca
ṣaḍ
ratʰān
karṇaṃ
duryodʰanaṃ
caiva
droṇa-putraṃ
ca
ṣaḍ
ratʰān
/8/
Verse: 9
Halfverse: a
rājā
virāṭo
'tʰa
bʰr̥śaṃ
prataptaḥ
;
śrutvā
sutaṃ
hy
ekaratʰena
yātam
rājā
virāṭo
_atʰa
bʰr̥śaṃ
prataptaḥ
śrutvā
sutaṃ
hy
eka-ratʰena
yātam
/
Halfverse: c
br̥hannaḍā
sāratʰim
ājivardʰanaṃ
;
provāca
sarvān
atʰa
mantrimukʰyān
{!}
br̥hannaḍā
sāratʰim
āji-vardʰanaṃ
provāca
sarvān
atʰa
mantri-mukʰyān
/9/
q
{!}
Verse: 10
Halfverse: a
sarvatʰā
kuravas
te
hi
ye
cānye
vasudʰādʰipāḥ
sarvatʰā
kuravas
te
hi
ye
ca
_anye
vasudʰa
_adʰipāḥ
/
Halfverse: c
trigartān
nirjitāñ
śrutvā
na
stʰāsyanti
kadā
cana
trigartān
nirjitān
śrutvā
na
stʰāsyanti
kadācana
/10/
10
Verse: 11
Halfverse: a
tasmād
gaccʰantu
me
yodʰā
baleṇa
mahatā
vr̥tāḥ
tasmāt
gaccʰantu
me
yodʰā
baleṇa
mahatā
vr̥tāḥ
/
Halfverse: c
uttarasya
parīpsārtʰaṃ
ye
trigartair
avikṣatāḥ
uttarasya
parīpsā
_artʰaṃ
ye
trigartair
avikṣatāḥ
/11/
Verse: 12
Halfverse: a
hayāṃś
ca
nāgāṃś
ca
ratʰāṃś
ca
śīgʰraṃ
;
padātisaṃgʰāṃś
ca
tataḥ
pravīrān
hayāṃś
ca
nāgāṃś
ca
ratʰāṃś
ca
śīgʰraṃ
padāti-saṃgʰāṃś
ca
tataḥ
pravīrān
/
ՙ
Halfverse: c
prastʰāpayām
āsa
sutasya
hetor
;
vicitraśastrābʰaraṇopapannān
prastʰāpayāmāsa
sutasya
hetor
vicitra-śastra
_ābʰaraṇa
_upapannān
/12/
Verse: 13
Halfverse: a
evaṃ
sa
rājā
matsyānāṃ
virāṭo
'kṣauhiṇīpatiḥ
evaṃ
sa
rājā
matsyānāṃ
virāṭo
_akṣauhiṇī-patiḥ
/
Halfverse: c
vyādideśātʰa
tāṃ
kṣipraṃ
vāhinīṃ
caturagniṇīm
vyādideśa
_atʰa
tāṃ
kṣipraṃ
vāhinīṃ
catur-agniṇīm
/13/
Verse: 14
Halfverse: a
kumāram
āśu
jānīta
yadi
jīvati
vā
na
vā
kumāram
āśu
jānīta
yadi
jīvati
vā
na
vā
/
Halfverse: c
yasya
yantā
gataḥ
ṣaṇḍʰo
manye
'haṃ
na
sa
jīvati
yasya
yantā
gataḥ
ṣaṇḍʰo
manye
_ahaṃ
na
sa
jīvati
/14/
Verse: 15
Halfverse: a
tam
abravīd
dʰarmarājaḥ
prahasya
;
virāṭam
ārtaṃ
kurubʰiḥ
prataptam
tam
abravīt
dʰarma-rājaḥ
prahasya
virāṭam
ārtaṃ
kurubʰiḥ
prataptam
/
Halfverse: c
br̥hannaḍā
sāratʰiś
cen
narendra
;
pare
na
neṣyanti
tavādya
gās
tāḥ
{!}
br̥hannaḍā
sāratʰiś
cet
nara
_indra
pare
na
neṣyanti
tava
_adya
gās
tāḥ
/15/
{!}
Verse: 16
Halfverse: a
sarvān
mahī
pān
sahitān
kurūṃś
ca
;
tatʰaiva
devāsurayakṣanāgān
sarvān
mahī
pān
sahitān
kurūṃś
ca
tatʰaiva
deva
_asura-yakṣa-nāgān
/
Halfverse: c
alaṃ
vijetuṃ
samare
sutas
te
;
svanuṣṭʰitaḥ
sāratʰinā
hi
tena
alaṃ
vijetuṃ
samare
sutas
te
svanuṣṭʰitaḥ
sāratʰinā
hi
tena
/16/
Verse: 17
Halfverse: a
atʰottareṇa
prahitā
dūtās
te
śīgʰragāminaḥ
atʰa
_uttareṇa
prahitā
dūtās
te
śīgʰra-gāminaḥ
/
Halfverse: c
virāṭa
nagaraṃ
prāpya
jayam
āvedayaṃs
tadā
virāṭa
nagaraṃ
prāpya
jayam
āvedayaṃs
tadā
/17/
Verse: 18
Halfverse: a
rājñas
tataḥ
samācakʰyau
mantrī
vijayam
uttamam
rājñas
tataḥ
samācakʰyau
mantrī
vijayam
uttamam
/
Halfverse: c
parājayaṃ
kurūṇāṃ
cāpy
upāyāntaṃ
tatʰottaram
parājayaṃ
kurūṇāṃ
ca
_apy
upāyāntaṃ
tatʰā
_uttaram
/18/
Verse: 19
Halfverse: a
sarvā
vinirjitā
gāvaḥ
kuravaś
ca
parājitāḥ
sarvā
vinirjitā
gāvaḥ
kuravaś
ca
parājitāḥ
/
Halfverse: c
uttaraḥ
saha
sūtena
kuśalī
ca
paraṃtapa
uttaraḥ
saha
sūtena
kuśalī
ca
paraṃtapa
/19/
Verse: 20
{Kaṅka
uvāca}
Halfverse: a
diṣṭyā
te
nirjitā
gāvaḥ
kuravaś
ca
parājitāḥ
diṣṭyā
te
nirjitā
gāvaḥ
kuravaś
ca
parājitāḥ
/
Halfverse: c
diṣṭyā
te
jīvitaḥ
putraḥ
śrūyate
pārtʰivarṣabʰa
diṣṭyā
te
jīvitaḥ
putraḥ
śrūyate
pārtʰiva-r̥ṣabʰa
/20/
20
Verse: 21
Halfverse: a
nādbʰutaṃ
tv
eva
manye
'haṃ
yat
te
putro
'jayat
kurūn
na
_adbʰutaṃ
tv
eva
manye
_ahaṃ
yat
te
putro
_ajayat
kurūn
/
Halfverse: c
dʰruva
eva
jayas
tasya
yasya
yantā
br̥hannaḍā
{!}
dʰruva\
eva
jayas
tasya
yasya
yantā
br̥hannaḍā
/21/
ՙ
{!}
Verse: 22
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tato
virāṭo
nr̥patiḥ
saṃprahr̥ṣṭatanū
ruhaḥ
tato
virāṭas
nr̥-patiḥ
saṃprahr̥ṣṭa-tanū
ruhaḥ
/
Halfverse: c
śrutvā
tu
vijayaṃ
tasya
kumārasyāmitaujasaḥ
śrutvā
tu
vijayaṃ
tasya
kumārasya
_amita
_ojasaḥ
/
Halfverse: e
ācʰādayitvā
dūtāṃs
tān
mantriṇaḥ
so
'bʰyacodayat
ācʰādayitvā
dūtāṃs
tān
mantriṇaḥ
so
_abʰyacodayat
/22/
ՙ
Verse: 23
Halfverse: a
rājamārgāḥ
kriyantāṃ
me
patākābʰir
alaṃ
kr̥tāḥ
rāja-mārgāḥ
kriyantāṃ
me
patākābʰir
alaṃ
kr̥tāḥ
/
Halfverse: c
puṣpopahārair
arcyantāṃ
devatāś
cāpi
sarvaśaḥ
puṣpa
_upahārair
arcyantāṃ
devatāś
ca
_api
sarvaśaḥ
/23/
ՙ
Verse: 24
Halfverse: a
kumārā
yodʰamukʰyāś
ca
gaṇikāś
ca
svalaṃ
kr̥tāḥ
kumārā
yodʰa-mukʰyāś
ca
gaṇikāś
ca
sv-alaṃ
kr̥tāḥ
/
ՙ
Halfverse: c
vāditrāṇi
ca
sarvāṇi
pratyudyāntu
sutaṃ
mama
vāditrāṇi
ca
sarvāṇi
pratyudyāntu
sutaṃ
mama
/24/
Verse: 25
Halfverse: a
gʰaṇḍā
paṇavakaḥ
śīgʰraṃ
mattam
āruhya
vāraṇam
gʰaṇḍā
paṇavakaḥ
śīgʰraṃ
mattam
āruhya
vāraṇam
/
Halfverse: c
śr̥ṅgāṭakeṣu
sarveṣu
ākʰyātu
vijayaṃ
mama
śr̥ṅgāṭakeṣu
sarveṣu
ākʰyātu
vijayaṃ
mama
/25/
ՙ
Verse: 26
Halfverse: a
uttarā
ca
kumārībʰir
bahvībʰir
abʰisaṃvr̥tā
uttarā
ca
kumārībʰir
bahvībʰir
abʰisaṃvr̥tā
/
Halfverse: c
śr̥ṅgāraveṣābʰaraṇā
pratyudyātu
br̥hannaḍām
{!}
śr̥ṅgāra-veṣa
_ābʰaraṇā
pratyudyātu
br̥hannaḍām
/26/
{!}
Verse: 27
Halfverse: a
śrutvā
tu
tad
vacanaṃ
pārtʰivasya
;
sarve
punaḥ
svastikapāṇayaś
ca
śrutvā
tu
tad
vacanaṃ
pārtʰivasya
sarve
punaḥ
svastika-pāṇayaś
ca
/
Halfverse: c
bʰeryaś
ca
tūryāṇi
ca
vārijāś
ca
;
veṣaiḥ
parārdʰyaiḥ
pramadāḥ
śubʰāś
ca
bʰeryaś
ca
tūryāṇi
ca
vārijāś
ca
veṣaiḥ
parārdʰyaiḥ
pramadāḥ
śubʰāś
ca
/27/
Verse: 28
Halfverse: a
tatʰaiva
sūtāḥ
saha
māgadʰaiś
ca
;
nandī
vādyāḥ
praṇavās
tūryavādyāḥ
tatʰaiva
sūtāḥ
saha
māgadʰaiś
ca
nandī
vādyāḥ
praṇavās
tūrya-vādyāḥ
/
Halfverse: c
purād
virāṭasya
mahābalasya
;
pratyudyayuḥ
putram
anantavīryam
purād
virāṭasya
mahā-balasya
pratyudyayuḥ
putram
ananta-vīryam
/28/
Verse: 29
Halfverse: a
prastʰāpya
senāṃ
kanyāś
ca
gaṇikāś
ca
svalaṃkr̥tāḥ
prastʰāpya
senāṃ
kanyāś
ca
gaṇikāś
ca
sv-alaṃkr̥tāḥ
/
ՙ
Halfverse: c
matsyarājo
mahāprājñaḥ
prahr̥ṣṭa
idam
abravīt
matsya-rājas
mahā-prājñaḥ
prahr̥ṣṭa\
idam
abravīt
/
ՙ
Halfverse: e
akṣān
āhara
sairandʰir
kaṅkadyūtaṃ
pravartatām
akṣān
āhara
sairandʰir
kaṅka-dyūtaṃ
pravartatām
/29/
Verse: 30
Halfverse: a
taṃ
tatʰā
vādinaṃ
dr̥ṣṭvā
pāṇḍavaḥ
pratyabʰāṣata
taṃ
tatʰā
vādinaṃ
dr̥ṣṭvā
pāṇḍavaḥ
pratyabʰāṣata
/
Halfverse: c
na
devitavyaṃ
hr̥ṣṭena
kitaveneti
naḥ
śrutam
na
devitavyaṃ
hr̥ṣṭena
kitavena
_iti
naḥ
śrutam
/30/
30
Verse: 31
Halfverse: a
na
tvām
adya
mudā
yuktam
ahaṃ
devitum
utsahe
na
tvām
adya
mudā
yuktam
ahaṃ
devitum
utsahe
/
Halfverse: c
priyaṃ
tu
te
cikīrṣāmi
vartatāṃ
yadi
manyase
priyaṃ
tu
te
cikīrṣāmi
vartatāṃ
yadi
manyase
/31/
Verse: 32
{Virāṭa
uvāca}
Halfverse: a
striyo
gāvo
hiraṇyaṃ
ca
yac
cānyad
vasu
kiṃ
cana
striyo
gāvo
hiraṇyaṃ
ca
yac
ca
_anyat
vasu
kiṃcana
/
Halfverse: c
na
me
kiṃ
cit
tvayā
rakṣyam
antareṇāpi
devitum
na
me
kiṃcit
tvayā
rakṣyam
antareṇa
_api
devitum
/32/
Verse: 33
{Kaṅka
uvāca}
Halfverse: a
kiṃ
te
dyūtena
rājendra
bahudoṣeṇa
mānada
kiṃ
te
dyūtena
rāja
_indra
bahu-doṣeṇa
mānada
/
Halfverse: c
devane
bahavo
doṣās
tasmāt
tatparivarjayet
devane
bahavo
doṣās
tasmāt
tat-parivarjayet
/33/
ՙ
Verse: 34
Halfverse: a
śrutas
te
yadi
vā
dr̥ṣṭaḥ
pāṇḍavo
vai
yudʰiṣṭʰiraḥ
śrutas
te
yadi
vā
dr̥ṣṭaḥ
pāṇḍavas
vai
yudʰiṣṭʰiraḥ
/
Halfverse: c
sa
rājyaṃ
sumahat
spʰītaṃ
bʰrātr̥̄ṃś
ca
tridaśopamān
sa
rājyaṃ
su-mahat
spʰītaṃ
bʰrātr̥̄ṃś
ca
tridaśa
_upamān
/34/
Verse: 35
Halfverse: a
dyūte
hāritavān
sarvaṃ
tasmād
dyūtaṃ
na
rocaye
dyūte
hāritavān
sarvaṃ
tasmād
dyūtaṃ
na
rocaye
/
Halfverse: c
atʰa
vā
manyase
rājan
dīvyāva
yadi
rocate
atʰa
vā
manyase
rājan
dīvyāva
yadi
rocate
/35/
Verse: 36
{Vaiśaṃpāyana
uvāca}
Halfverse: a
pravartamāne
dyūte
tu
matsyaḥ
pāṇḍavam
abravīt
pravartamāne
dyūte
tu
matsyaḥ
pāṇḍavam
abravīt
/
Halfverse: c
paśya
putreṇa
me
yuddʰe
tādr̥śāḥ
kuravo
jitāḥ
paśya
putreṇa
me
yuddʰe
tādr̥śāḥ
kuravo
jitāḥ
/36/
Verse: 37
Halfverse: a
tato
'bravīn
matsyarājaṃ
dʰarmaputro
yudʰiṣṭʰiraḥ
tato
_abravīt
matsya-rājaṃ
dʰarma-putras
yudʰiṣṭʰiraḥ
/
Halfverse: c
br̥hannaḍā
yasya
yantā
katʰaṃ
sa
na
vijeṣyati
{!}
br̥hannaḍā
yasya
yantā
katʰaṃ
sa
na
vijeṣyati
/37/
{!}
Verse: 38
Halfverse: a
ity
uktaḥ
kupito
rājā
matsyaḥ
pāṇḍavam
abravīt
ity
uktaḥ
kupito
rājā
matsyaḥ
pāṇḍavam
abravīt
/
Halfverse: c
samaputreṇa
me
ṣaṇḍʰaṃ
brahma
bandʰo
praśaṃsati
sama-putreṇa
me
ṣaṇḍʰaṃ
brahma
bandʰo
praśaṃsati
/38/
Verse: 39
Halfverse: a
vācyāvācyaṃ
na
jānīṣe
nūnaṃ
mām
avamanyase
vācya
_avācyaṃ
na
jānīṣe
nūnaṃ
mām
avamanyase
/
Halfverse: c
bʰīṣmadroṇamukʰān
sarvān
kasmān
na
sa
vijeṣyati
bʰīṣma-droṇa-mukʰān
sarvān
kasmān
na
sa
vijeṣyati
/39/
Verse: 40
Halfverse: a
vayasyatvāt
tu
te
brahmann
aparādʰam
imaṃ
kṣame
vayasyatvāt
tu
te
brahmann
aparādʰam
imaṃ
kṣame
/
Halfverse: c
nedr̥śaṃ
te
punar
vācyaṃ
yadi
jīvitum
iccʰasi
na
_īdr̥śaṃ
te
punar
vācyaṃ
yadi
jīvitum
iccʰasi
/40/
40
Verse: 41
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
yatra
droṇas
tatʰā
bʰīṣmo
drauṇir
vaikartanaḥ
kr̥paḥ
yatra
droṇas
tatʰā
bʰīṣmo
drauṇir
vaikartanaḥ
kr̥paḥ
/
Halfverse: c
duryodʰanaś
ca
rājendra
tatʰānye
ca
mahāratʰāḥ
duryodʰanaś
ca
rāja
_indra
tatʰā
_anye
ca
mahā-ratʰāḥ
/41/
Verse: 42
Halfverse: a
marudgaṇaiḥ
parivr̥taḥ
sākṣād
api
śatakratuḥ
marut-gaṇaiḥ
parivr̥taḥ
sākṣāt
api
śatakratuḥ
/
Halfverse: c
ko
'nyo
br̥hannaḍāyās
tān
pratiyudʰyeta
saṃgatān
{!}
ko
_anyo
br̥hannaḍāyās
tān
pratiyudʰyeta
saṃgatān
/42/
{!}
Verse: 43
{Virāṭa
uvāca}
Halfverse: a
bahuśaḥ
pratiṣiddʰo
'si
na
ca
vācaṃ
niyaccʰasi
bahuśaḥ
pratiṣiddʰo
_asi
na
ca
vācaṃ
niyaccʰasi
/
Halfverse: c
niyantā
cen
na
vidyeta
na
kaś
cid
dʰarmam
ācaret
niyantā
cen
na
vidyeta
na
kaścit
dʰarmam
ācaret
/43/
Verse: 44
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tataḥ
prakupito
rājā
tam
akṣeṇāhanad
bʰr̥śam
tataḥ
prakupito
rājā
tam
akṣeṇa
_ahanat
bʰr̥śam
/
Halfverse: c
mukʰe
yudʰiṣṭʰiraṃ
kopān
naivam
ity
eva
bʰartsayan
mukʰe
yudʰiṣṭʰiraṃ
kopān
na
_evam
ity
eva
bʰartsayan
/44/
Verse: 45
Halfverse: a
balavat
pratividdʰasya
nastaḥ
śoṇitam
āgamat
balavat
pratividdʰasya
nastaḥ
śoṇitam
āgamat
/
Halfverse: c
tad
aprāptaṃ
mahīṃ
pārtʰaḥ
pāṇibʰyāṃ
pratyagr̥hṇata
tad
aprāptaṃ
mahīṃ
pārtʰaḥ
pāṇibʰyāṃ
pratyagr̥hṇata
/45/
Verse: 46
Halfverse: a
avaikṣata
ca
dʰarmātmā
draupadīṃ
pārśvataḥ
stʰitām
avaikṣata
ca
dʰarma
_ātmā
draupadīṃ
pārśvataḥ
stʰitām
/
Halfverse: c
sā
veda
tam
abʰiprāyaṃ
bʰartuś
cittavaśānugā
sā
veda
tam
abʰiprāyaṃ
bʰartuś
citta-vaśa
_anugā
/46/
Verse: 47
Halfverse: a
pūrayitvā
ca
sauvarṇaṃ
pātraṃ
kāṃsyam
aninditā
pūrayitvā
ca
sauvarṇaṃ
pātraṃ
kāṃsyam
aninditā
/
Halfverse: c
tac
cʰoṇitaṃ
pratyagr̥hṇād
yat
prasusrāva
pāṇavāt
tat
śoṇitaṃ
pratyagr̥hṇāt
yat
prasusrāva
pāṇavāt
/47/
Verse: 48
Halfverse: a
atʰottaraḥ
śubʰair
gandʰair
mālyaiś
ca
vividʰais
tatʰā
atʰa
_uttaraḥ
śubʰair
gandʰair
mālyaiś
ca
vividʰais
tatʰā
/
Halfverse: c
avakīryamāṇaḥ
saṃhr̥ṣṭo
nagaraṃ
svairam
āgamat
avakīryamāṇaḥ
saṃhr̥ṣṭas
nagaraṃ
svairam
āgamat
/48/
q
Verse: 49
Halfverse: a
sabʰājyamānaḥ
pauraiś
ca
strībʰir
jānapadais
tatʰā
sabʰājyamānaḥ
pauraiś
ca
strībʰir
jānapadais
tatʰā
/
Halfverse: c
āsādya
bʰavanadvāraṃ
pitre
sa
pratyahārayat
āsādya
bʰavana-dvāraṃ
pitre
sa
pratyahārayat
/49/
Verse: 50
Halfverse: a
tato
dvār
stʰaḥ
praviśyaiva
virāṭam
idam
abravīt
tato
dvār
stʰaḥ
praviśya
_eva
virāṭam
idam
abravīt
/
Halfverse: c
br̥han
naḍā
sahāyas
te
putro
dvāry
uttaraḥ
stʰitaḥ
br̥han
naḍā
sahāyas
te
putro
dvāry
uttaraḥ
stʰitaḥ
/50/
50
Verse: 51
Halfverse: a
tato
hr̥ṣṭo
matsyarājaḥ
kṣattāram
idam
abravīt
tato
hr̥ṣṭas
matsya-rājaḥ
kṣattāram
idam
abravīt
/
Halfverse: c
praveśyatām
ubʰau
tūrṇaṃ
darśanepsur
ahaṃ
tayoḥ
praveśyatām
ubʰau
tūrṇaṃ
darśana
_īpsur
ahaṃ
tayoḥ
/51/
ՙ
Verse: 52
Halfverse: a
kṣattāraṃ
kururājas
tu
śanaiḥ
karṇa
upājapat
kṣattāraṃ
kuru-rājas
tu
śanaiḥ
karṇa\
upājapat
/
ՙ
Halfverse: c
uttaraḥ
praviśatv
eko
na
preveśyā
br̥hannaḍā
{!}
uttaraḥ
praviśatv
ekas
na
preveśyā
br̥hannaḍā
/52/
{!}
Verse: 53
Halfverse: a
etasya
hi
mahābāho
vratam
etat
samāhitam
etasya
hi
mahā-bāho
vratam
etat
samāhitam
/
Halfverse: c
yo
mamāṅge
vraṇaṃ
kuryāc
cʰoṇitaṃ
vāpi
darśayet
yo
mama
_aṅge
vraṇaṃ
kuryāt
śoṇitaṃ
vā
_api
darśayet
/
ՙ
Halfverse: e
anyatra
saṃgrāmaganān
na
sa
jīved
asaṃśayam
anyatra
saṃgrāma-ganāt
na
sa
jīvet
asaṃśayam
/53/
Verse: 54
Halfverse: a
na
mr̥ṣyād
bʰr̥śasaṃkruddʰo
māṃ
dr̥ṣṭvaiva
sa
śoṇitam
na
mr̥ṣyāt
bʰr̥śa-saṃkruddʰas
māṃ
dr̥ṣṭvā
_eva
sa
śoṇitam
/
Halfverse: c
virāṭam
iha
sāmātyaṃ
hanyāt
sa
balavāhanam
virāṭam
iha
sa
_amātyaṃ
hanyāt
sa
bala-vāhanam
/54/
(E)54
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.