TITUS
Mahabharata
Part No. 659
Previous part

Chapter: 63 
Adhyāya 63


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
avajitya dʰanaṃ cāpi   virāṭo vāhinīpatiḥ
   
avajitya dʰanaṃ ca_api   virāṭas vāhinī-patiḥ /
Halfverse: c    
prāviśan nagaraṃ hr̥ṣṭaś   caturbʰiḥ saha pāṇḍavaiḥ
   
prāviśat nagaraṃ hr̥ṣṭaś   caturbʰiḥ saha pāṇḍavaiḥ /1/

Verse: 2 
Halfverse: a    
jitvā trigartān saṃgrāme   gāś caivādāya kevalāḥ
   
jitvā trigartān saṃgrāme   gāś ca_eva_ādāya kevalāḥ /
Halfverse: c    
aśobʰata mahārājaḥ   saha pārtʰaiḥ śriyā vr̥taḥ
   
aśobʰata mahā-rājaḥ   saha pārtʰaiḥ śriyā vr̥taḥ /2/

Verse: 3 
Halfverse: a    
tam āsanagataṃ vīraṃ   suhr̥dāṃ prītivardʰanam
   
tam āsana-gataṃ vīraṃ   suhr̥dāṃ prīti-vardʰanam /
Halfverse: c    
upatastʰuḥ prakr̥tayaḥ   samastā brāhmaṇaiḥ saha
   
upatastʰuḥ prakr̥tayaḥ   samastā brāhmaṇaiḥ saha /3/

Verse: 4 
Halfverse: a    
sabʰājitaḥ sa sainyas tu   pratinandyātʰa matsyarāj
   
sabʰājitaḥ sa sainyas tu   pratinandya_atʰa matsya-rāj /
Halfverse: c    
visarjayām āsa tadā   dvijāṃś ca prakr̥tīs tatʰā
   
visarjayāmāsa tadā   dvijāṃś ca prakr̥tīs tatʰā /4/

Verse: 5 
Halfverse: a    
tataḥ sa rājā matsyānāṃ   virāṭo vāhinīpatiḥ
   
tataḥ sa rājā matsyānāṃ   virāṭas vāhinī-patiḥ /
Halfverse: c    
uttaraṃ paripapraccʰa   kva yāta iti cābravīt
   
uttaraṃ paripapraccʰa   kva yāta\ iti ca_abravīt /5/ ՙ

Verse: 6 
Halfverse: a    
ācakʰyus tasya saṃhr̥ṣṭāḥ   striyaḥ kanyāś ca veśmani
   
ācakʰyus tasya saṃhr̥ṣṭāḥ   striyaḥ kanyāś ca veśmani /
Halfverse: c    
antaḥpura carāś caiva   kurubʰir godʰanaṃ hr̥tam
   
antaḥpura carāś caiva   kurubʰir go-dʰanaṃ hr̥tam /6/

Verse: 7 
Halfverse: a    
vijetum abʰisaṃrabdʰa   eka evāti sāhasāt
   
vijetum abʰisaṃrabdʰa eka\ eva_ati sāhasāt / ՙ
Halfverse: c    
br̥hannaḍā sahāyaś ca   niryātaḥ pr̥tʰivīṃ jayaḥ {!}
   
br̥hannaḍā sahāyaś ca   niryātaḥ pr̥tʰivīṃ jayaḥ /7/ {!}

Verse: 8 
Halfverse: a    
upayātān ati ratʰān   droṇaṃ śāṃtanavaṃ kr̥pam
   
upayātān ati ratʰān   droṇaṃ śāṃtanavaṃ kr̥pam /
Halfverse: c    
karṇaṃ duryodʰanaṃ caiva   droṇaputraṃ ca ṣaḍ ratʰān
   
karṇaṃ duryodʰanaṃ caiva   droṇa-putraṃ ca ṣaḍ ratʰān /8/


Verse: 9 
Halfverse: a    
rājā virāṭo 'tʰa bʰr̥śaṃ prataptaḥ; śrutvā sutaṃ hy ekaratʰena yātam
   
rājā virāṭo_atʰa bʰr̥śaṃ prataptaḥ   śrutvā sutaṃ hy eka-ratʰena yātam /
Halfverse: c    
br̥hannaḍā sāratʰim ājivardʰanaṃ; provāca sarvān atʰa mantrimukʰyān {!}
   
br̥hannaḍā sāratʰim āji-vardʰanaṃ   provāca sarvān atʰa mantri-mukʰyān /9/ q {!}


Verse: 10 
Halfverse: a    
sarvatʰā kuravas te hi   ye cānye vasudʰādʰipāḥ
   
sarvatʰā kuravas te hi   ye ca_anye vasudʰa_adʰipāḥ /
Halfverse: c    
trigartān nirjitāñ śrutvā   na stʰāsyanti kadā cana
   
trigartān nirjitān śrutvā   na stʰāsyanti kadācana /10/ 10

Verse: 11 
Halfverse: a    
tasmād gaccʰantu me yodʰā   baleṇa mahatā vr̥tāḥ
   
tasmāt gaccʰantu me yodʰā   baleṇa mahatā vr̥tāḥ /
Halfverse: c    
uttarasya parīpsārtʰaṃ   ye trigartair avikṣatāḥ
   
uttarasya parīpsā_artʰaṃ   ye trigartair avikṣatāḥ /11/


Verse: 12 
Halfverse: a    
hayāṃś ca nāgāṃś ca ratʰāṃś ca śīgʰraṃ; padātisaṃgʰāṃś ca tataḥ pravīrān
   
hayāṃś ca nāgāṃś ca ratʰāṃś ca śīgʰraṃ   padāti-saṃgʰāṃś ca tataḥ pravīrān / ՙ
Halfverse: c    
prastʰāpayām āsa sutasya hetor; vicitraśastrābʰaraṇopapannān
   
prastʰāpayāmāsa sutasya hetor   vicitra-śastra_ābʰaraṇa_upapannān /12/


Verse: 13 
Halfverse: a    
evaṃ sa rājā matsyānāṃ   virāṭo 'kṣauhiṇīpatiḥ
   
evaṃ sa rājā matsyānāṃ   virāṭo_akṣauhiṇī-patiḥ /
Halfverse: c    
vyādideśātʰa tāṃ kṣipraṃ   vāhinīṃ caturagniṇīm
   
vyādideśa_atʰa tāṃ kṣipraṃ   vāhinīṃ catur-agniṇīm /13/

Verse: 14 
Halfverse: a    
kumāram āśu jānīta   yadi jīvati na
   
kumāram āśu jānīta   yadi jīvati na /
Halfverse: c    
yasya yantā gataḥ ṣaṇḍʰo   manye 'haṃ na sa jīvati
   
yasya yantā gataḥ ṣaṇḍʰo   manye_ahaṃ na sa jīvati /14/


Verse: 15 
Halfverse: a    
tam abravīd dʰarmarājaḥ prahasya; virāṭam ārtaṃ kurubʰiḥ prataptam
   
tam abravīt dʰarma-rājaḥ prahasya   virāṭam ārtaṃ kurubʰiḥ prataptam /
Halfverse: c    
br̥hannaḍā sāratʰiś cen narendra; pare na neṣyanti tavādya gās tāḥ {!}
   
br̥hannaḍā sāratʰiś cet nara_indra   pare na neṣyanti tava_adya gās tāḥ /15/ {!}

Verse: 16 
Halfverse: a    
sarvān mahī pān sahitān kurūṃś ca; tatʰaiva devāsurayakṣanāgān
   
sarvān mahī pān sahitān kurūṃś ca   tatʰaiva deva_asura-yakṣa-nāgān /
Halfverse: c    
alaṃ vijetuṃ samare sutas te; svanuṣṭʰitaḥ sāratʰinā hi tena
   
alaṃ vijetuṃ samare sutas te   svanuṣṭʰitaḥ sāratʰinā hi tena /16/


Verse: 17 
Halfverse: a    
atʰottareṇa prahitā   dūtās te śīgʰragāminaḥ
   
atʰa_uttareṇa prahitā   dūtās te śīgʰra-gāminaḥ /
Halfverse: c    
virāṭa nagaraṃ prāpya   jayam āvedayaṃs tadā
   
virāṭa nagaraṃ prāpya   jayam āvedayaṃs tadā /17/

Verse: 18 
Halfverse: a    
rājñas tataḥ samācakʰyau   mantrī vijayam uttamam
   
rājñas tataḥ samācakʰyau   mantrī vijayam uttamam /
Halfverse: c    
parājayaṃ kurūṇāṃ cāpy   upāyāntaṃ tatʰottaram
   
parājayaṃ kurūṇāṃ ca_apy   upāyāntaṃ tatʰā_uttaram /18/

Verse: 19 
Halfverse: a    
sarvā vinirjitā gāvaḥ   kuravaś ca parājitāḥ
   
sarvā vinirjitā gāvaḥ   kuravaś ca parājitāḥ /
Halfverse: c    
uttaraḥ saha sūtena   kuśalī ca paraṃtapa
   
uttaraḥ saha sūtena   kuśalī ca paraṃtapa /19/

Verse: 20 
{Kaṅka uvāca}
Halfverse: a    
diṣṭyā te nirjitā gāvaḥ   kuravaś ca parājitāḥ
   
diṣṭyā te nirjitā gāvaḥ   kuravaś ca parājitāḥ /
Halfverse: c    
diṣṭyā te jīvitaḥ putraḥ   śrūyate pārtʰivarṣabʰa
   
diṣṭyā te jīvitaḥ putraḥ   śrūyate pārtʰiva-r̥ṣabʰa /20/ 20

Verse: 21 
Halfverse: a    
nādbʰutaṃ tv eva manye 'haṃ   yat te putro 'jayat kurūn
   
na_adbʰutaṃ tv eva manye_ahaṃ   yat te putro_ajayat kurūn /
Halfverse: c    
dʰruva eva jayas tasya   yasya yantā br̥hannaḍā {!}
   
dʰruva\ eva jayas tasya   yasya yantā br̥hannaḍā /21/ ՙ {!}

Verse: 22 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tato virāṭo nr̥patiḥ   saṃprahr̥ṣṭatanū ruhaḥ
   
tato virāṭas nr̥-patiḥ   saṃprahr̥ṣṭa-tanū ruhaḥ /
Halfverse: c    
śrutvā tu vijayaṃ tasya   kumārasyāmitaujasaḥ
   
śrutvā tu vijayaṃ tasya   kumārasya_amita_ojasaḥ /
Halfverse: e    
ācʰādayitvā dūtāṃs tān   mantriṇaḥ so 'bʰyacodayat
   
ācʰādayitvā dūtāṃs tān   mantriṇaḥ so_abʰyacodayat /22/ ՙ

Verse: 23 
Halfverse: a    
rājamārgāḥ kriyantāṃ me   patākābʰir alaṃ kr̥tāḥ
   
rāja-mārgāḥ kriyantāṃ me   patākābʰir alaṃ kr̥tāḥ /
Halfverse: c    
puṣpopahārair arcyantāṃ   devatāś cāpi sarvaśaḥ
   
puṣpa_upahārair arcyantāṃ   devatāś ca_api sarvaśaḥ /23/ ՙ

Verse: 24 
Halfverse: a    
kumārā yodʰamukʰyāś ca   gaṇikāś ca svalaṃ kr̥tāḥ
   
kumārā yodʰa-mukʰyāś ca   gaṇikāś ca sv-alaṃ kr̥tāḥ / ՙ
Halfverse: c    
vāditrāṇi ca sarvāṇi   pratyudyāntu sutaṃ mama
   
vāditrāṇi ca sarvāṇi   pratyudyāntu sutaṃ mama /24/

Verse: 25 
Halfverse: a    
gʰaṇḍā paṇavakaḥ śīgʰraṃ   mattam āruhya vāraṇam
   
gʰaṇḍā paṇavakaḥ śīgʰraṃ   mattam āruhya vāraṇam /
Halfverse: c    
śr̥ṅgāṭakeṣu sarveṣu   ākʰyātu vijayaṃ mama
   
śr̥ṅgāṭakeṣu sarveṣu ākʰyātu vijayaṃ mama /25/ ՙ

Verse: 26 
Halfverse: a    
uttarā ca kumārībʰir   bahvībʰir abʰisaṃvr̥tā
   
uttarā ca kumārībʰir   bahvībʰir abʰisaṃvr̥tā /
Halfverse: c    
śr̥ṅgāraveṣābʰaraṇā   pratyudyātu br̥hannaḍām {!}
   
śr̥ṅgāra-veṣa_ābʰaraṇā   pratyudyātu br̥hannaḍām /26/ {!}


Verse: 27 
Halfverse: a    
śrutvā tu tad vacanaṃ pārtʰivasya; sarve punaḥ svastikapāṇayaś ca
   
śrutvā tu tad vacanaṃ pārtʰivasya   sarve punaḥ svastika-pāṇayaś ca /
Halfverse: c    
bʰeryaś ca tūryāṇi ca vārijāś ca; veṣaiḥ parārdʰyaiḥ pramadāḥ śubʰāś ca
   
bʰeryaś ca tūryāṇi ca vārijāś ca   veṣaiḥ parārdʰyaiḥ pramadāḥ śubʰāś ca /27/

Verse: 28 
Halfverse: a    
tatʰaiva sūtāḥ saha māgadʰaiś ca; nandī vādyāḥ praṇavās tūryavādyāḥ
   
tatʰaiva sūtāḥ saha māgadʰaiś ca   nandī vādyāḥ praṇavās tūrya-vādyāḥ /
Halfverse: c    
purād virāṭasya mahābalasya; pratyudyayuḥ putram anantavīryam
   
purād virāṭasya mahā-balasya   pratyudyayuḥ putram ananta-vīryam /28/


Verse: 29 
Halfverse: a    
prastʰāpya senāṃ kanyāś ca   gaṇikāś ca svalaṃkr̥tāḥ
   
prastʰāpya senāṃ kanyāś ca   gaṇikāś ca sv-alaṃkr̥tāḥ / ՙ
Halfverse: c    
matsyarājo mahāprājñaḥ   prahr̥ṣṭa idam abravīt
   
matsya-rājas mahā-prājñaḥ   prahr̥ṣṭa\ idam abravīt / ՙ
Halfverse: e    
akṣān āhara sairandʰir   kaṅkadyūtaṃ pravartatām
   
akṣān āhara sairandʰir   kaṅka-dyūtaṃ pravartatām /29/

Verse: 30 
Halfverse: a    
taṃ tatʰā vādinaṃ dr̥ṣṭvā   pāṇḍavaḥ pratyabʰāṣata
   
taṃ tatʰā vādinaṃ dr̥ṣṭvā   pāṇḍavaḥ pratyabʰāṣata /
Halfverse: c    
na devitavyaṃ hr̥ṣṭena   kitaveneti naḥ śrutam
   
na devitavyaṃ hr̥ṣṭena   kitavena_iti naḥ śrutam /30/ 30

Verse: 31 
Halfverse: a    
na tvām adya mudā yuktam   ahaṃ devitum utsahe
   
na tvām adya mudā yuktam   ahaṃ devitum utsahe /
Halfverse: c    
priyaṃ tu te cikīrṣāmi   vartatāṃ yadi manyase
   
priyaṃ tu te cikīrṣāmi   vartatāṃ yadi manyase /31/

Verse: 32 
{Virāṭa uvāca}
Halfverse: a    
striyo gāvo hiraṇyaṃ ca   yac cānyad vasu kiṃ cana
   
striyo gāvo hiraṇyaṃ ca   yac ca_anyat vasu kiṃcana /
Halfverse: c    
na me kiṃ cit tvayā rakṣyam   antareṇāpi devitum
   
na me kiṃcit tvayā rakṣyam   antareṇa_api devitum /32/

Verse: 33 
{Kaṅka uvāca}
Halfverse: a    
kiṃ te dyūtena rājendra   bahudoṣeṇa mānada
   
kiṃ te dyūtena rāja_indra   bahu-doṣeṇa mānada /
Halfverse: c    
devane bahavo doṣās   tasmāt tatparivarjayet
   
devane bahavo doṣās   tasmāt tat-parivarjayet /33/ ՙ

Verse: 34 
Halfverse: a    
śrutas te yadi dr̥ṣṭaḥ   pāṇḍavo vai yudʰiṣṭʰiraḥ
   
śrutas te yadi dr̥ṣṭaḥ   pāṇḍavas vai yudʰiṣṭʰiraḥ /
Halfverse: c    
sa rājyaṃ sumahat spʰītaṃ   bʰrātr̥̄ṃś ca tridaśopamān
   
sa rājyaṃ su-mahat spʰītaṃ   bʰrātr̥̄ṃś ca tridaśa_upamān /34/

Verse: 35 
Halfverse: a    
dyūte hāritavān sarvaṃ   tasmād dyūtaṃ na rocaye
   
dyūte hāritavān sarvaṃ   tasmād dyūtaṃ na rocaye /
Halfverse: c    
atʰa manyase rājan   dīvyāva yadi rocate
   
atʰa manyase rājan   dīvyāva yadi rocate /35/

Verse: 36 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
pravartamāne dyūte tu   matsyaḥ pāṇḍavam abravīt
   
pravartamāne dyūte tu   matsyaḥ pāṇḍavam abravīt /
Halfverse: c    
paśya putreṇa me yuddʰe   tādr̥śāḥ kuravo jitāḥ
   
paśya putreṇa me yuddʰe   tādr̥śāḥ kuravo jitāḥ /36/

Verse: 37 
Halfverse: a    
tato 'bravīn matsyarājaṃ   dʰarmaputro yudʰiṣṭʰiraḥ
   
tato_abravīt matsya-rājaṃ   dʰarma-putras yudʰiṣṭʰiraḥ /
Halfverse: c    
br̥hannaḍā yasya yantā   katʰaṃ sa na vijeṣyati {!}
   
br̥hannaḍā yasya yantā   katʰaṃ sa na vijeṣyati /37/ {!}

Verse: 38 
Halfverse: a    
ity uktaḥ kupito rājā   matsyaḥ pāṇḍavam abravīt
   
ity uktaḥ kupito rājā   matsyaḥ pāṇḍavam abravīt /
Halfverse: c    
samaputreṇa me ṣaṇḍʰaṃ   brahma bandʰo praśaṃsati
   
sama-putreṇa me ṣaṇḍʰaṃ   brahma bandʰo praśaṃsati /38/

Verse: 39 
Halfverse: a    
vācyāvācyaṃ na jānīṣe   nūnaṃ mām avamanyase
   
vācya_avācyaṃ na jānīṣe   nūnaṃ mām avamanyase /
Halfverse: c    
bʰīṣmadroṇamukʰān sarvān   kasmān na sa vijeṣyati
   
bʰīṣma-droṇa-mukʰān sarvān   kasmān na sa vijeṣyati /39/

Verse: 40 
Halfverse: a    
vayasyatvāt tu te brahmann   aparādʰam imaṃ kṣame
   
vayasyatvāt tu te brahmann   aparādʰam imaṃ kṣame /
Halfverse: c    
nedr̥śaṃ te punar vācyaṃ   yadi jīvitum iccʰasi
   
na_īdr̥śaṃ te punar vācyaṃ   yadi jīvitum iccʰasi /40/ 40

Verse: 41 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
yatra droṇas tatʰā bʰīṣmo   drauṇir vaikartanaḥ kr̥paḥ
   
yatra droṇas tatʰā bʰīṣmo   drauṇir vaikartanaḥ kr̥paḥ /
Halfverse: c    
duryodʰanaś ca rājendra   tatʰānye ca mahāratʰāḥ
   
duryodʰanaś ca rāja_indra   tatʰā_anye ca mahā-ratʰāḥ /41/

Verse: 42 
Halfverse: a    
marudgaṇaiḥ parivr̥taḥ   sākṣād api śatakratuḥ
   
marut-gaṇaiḥ parivr̥taḥ   sākṣāt api śatakratuḥ /
Halfverse: c    
ko 'nyo br̥hannaḍāyās tān   pratiyudʰyeta saṃgatān {!}
   
ko_anyo br̥hannaḍāyās tān   pratiyudʰyeta saṃgatān /42/ {!}

Verse: 43 
{Virāṭa uvāca}
Halfverse: a    
bahuśaḥ pratiṣiddʰo 'si   na ca vācaṃ niyaccʰasi
   
bahuśaḥ pratiṣiddʰo_asi   na ca vācaṃ niyaccʰasi /
Halfverse: c    
niyantā cen na vidyeta   na kaś cid dʰarmam ācaret
   
niyantā cen na vidyeta   na kaścit dʰarmam ācaret /43/

Verse: 44 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tataḥ prakupito rājā   tam akṣeṇāhanad bʰr̥śam
   
tataḥ prakupito rājā   tam akṣeṇa_ahanat bʰr̥śam /
Halfverse: c    
mukʰe yudʰiṣṭʰiraṃ kopān   naivam ity eva bʰartsayan
   
mukʰe yudʰiṣṭʰiraṃ kopān   na_evam ity eva bʰartsayan /44/

Verse: 45 
Halfverse: a    
balavat pratividdʰasya   nastaḥ śoṇitam āgamat
   
balavat pratividdʰasya   nastaḥ śoṇitam āgamat /
Halfverse: c    
tad aprāptaṃ mahīṃ pārtʰaḥ   pāṇibʰyāṃ pratyagr̥hṇata
   
tad aprāptaṃ mahīṃ pārtʰaḥ   pāṇibʰyāṃ pratyagr̥hṇata /45/

Verse: 46 
Halfverse: a    
avaikṣata ca dʰarmātmā   draupadīṃ pārśvataḥ stʰitām
   
avaikṣata ca dʰarma_ātmā   draupadīṃ pārśvataḥ stʰitām /
Halfverse: c    
veda tam abʰiprāyaṃ   bʰartuś cittavaśānugā
   
veda tam abʰiprāyaṃ   bʰartuś citta-vaśa_anugā /46/

Verse: 47 
Halfverse: a    
pūrayitvā ca sauvarṇaṃ   pātraṃ kāṃsyam aninditā
   
pūrayitvā ca sauvarṇaṃ   pātraṃ kāṃsyam aninditā /
Halfverse: c    
tac cʰoṇitaṃ pratyagr̥hṇād   yat prasusrāva pāṇavāt
   
tat śoṇitaṃ pratyagr̥hṇāt   yat prasusrāva pāṇavāt /47/

Verse: 48 
Halfverse: a    
atʰottaraḥ śubʰair gandʰair   mālyaiś ca vividʰais tatʰā
   
atʰa_uttaraḥ śubʰair gandʰair   mālyaiś ca vividʰais tatʰā /
Halfverse: c    
avakīryamāṇaḥ saṃhr̥ṣṭo   nagaraṃ svairam āgamat
   
avakīryamāṇaḥ saṃhr̥ṣṭas   nagaraṃ svairam āgamat /48/ q

Verse: 49 
Halfverse: a    
sabʰājyamānaḥ pauraiś ca   strībʰir jānapadais tatʰā
   
sabʰājyamānaḥ pauraiś ca   strībʰir jānapadais tatʰā /
Halfverse: c    
āsādya bʰavanadvāraṃ   pitre sa pratyahārayat
   
āsādya bʰavana-dvāraṃ   pitre sa pratyahārayat /49/

Verse: 50 
Halfverse: a    
tato dvār stʰaḥ praviśyaiva   virāṭam idam abravīt
   
tato dvār stʰaḥ praviśya_eva   virāṭam idam abravīt /
Halfverse: c    
br̥han naḍā sahāyas te   putro dvāry uttaraḥ stʰitaḥ
   
br̥han naḍā sahāyas te   putro dvāry uttaraḥ stʰitaḥ /50/ 50

Verse: 51 
Halfverse: a    
tato hr̥ṣṭo matsyarājaḥ   kṣattāram idam abravīt
   
tato hr̥ṣṭas matsya-rājaḥ   kṣattāram idam abravīt /
Halfverse: c    
praveśyatām ubʰau tūrṇaṃ   darśanepsur ahaṃ tayoḥ
   
praveśyatām ubʰau tūrṇaṃ   darśana_īpsur ahaṃ tayoḥ /51/ ՙ

Verse: 52 
Halfverse: a    
kṣattāraṃ kururājas tu   śanaiḥ karṇa upājapat
   
kṣattāraṃ kuru-rājas tu   śanaiḥ karṇa\ upājapat / ՙ
Halfverse: c    
uttaraḥ praviśatv eko   na preveśyā br̥hannaḍā {!}
   
uttaraḥ praviśatv ekas   na preveśyā br̥hannaḍā /52/ {!}

Verse: 53 
Halfverse: a    
etasya hi mahābāho   vratam etat samāhitam
   
etasya hi mahā-bāho   vratam etat samāhitam /
Halfverse: c    
yo mamāṅge vraṇaṃ kuryāc   cʰoṇitaṃ vāpi darśayet
   
yo mama_aṅge vraṇaṃ kuryāt   śoṇitaṃ _api darśayet / ՙ
Halfverse: e    
anyatra saṃgrāmaganān   na sa jīved asaṃśayam
   
anyatra saṃgrāma-ganāt   na sa jīvet asaṃśayam /53/

Verse: 54 
Halfverse: a    
na mr̥ṣyād bʰr̥śasaṃkruddʰo   māṃ dr̥ṣṭvaiva sa śoṇitam
   
na mr̥ṣyāt bʰr̥śa-saṃkruddʰas   māṃ dr̥ṣṭvā_eva sa śoṇitam /
Halfverse: c    
virāṭam iha sāmātyaṃ   hanyāt sa balavāhanam
   
virāṭam iha sa_amātyaṃ   hanyāt sa bala-vāhanam /54/ (E)54



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.