TITUS
Mahabharata
Part No. 658
Previous part

Chapter: 62 
Adhyāya 62


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tato vijitya saṃgrāme   kurūn govr̥ṣabʰekṣaṇaḥ
   
tato vijitya saṃgrāme   kurūn go-vr̥ṣabʰa_īkṣaṇaḥ /
Halfverse: c    
samānayām āsa tadā   virāṭasya dʰanaṃ mahat
   
samānayāmāsa tadā   virāṭasya dʰanaṃ mahat /1/

Verse: 2 
Halfverse: a    
gateṣu ca prabʰagneṣu   dʰārtarāṣṭreṣu sarvaśaḥ
   
gateṣu ca prabʰagneṣu   dʰārtarāṣṭreṣu sarvaśaḥ /
Halfverse: c    
vanān niṣkramya gahanād   bahavaḥ kuru sainikāḥ
   
vanān niṣkramya gahanād   bahavaḥ kuru sainikāḥ /2/

Verse: 3 
Halfverse: a    
bʰayāt saṃtrastamanasaḥ   samājagmus tatas tataḥ
   
bʰayāt saṃtrasta-manasaḥ   samājagmus tatas tataḥ /
Halfverse: c    
muktakeśā vyadr̥śyanta   stʰitāḥ prāñjalayas tadā
   
mukta-keśā vyadr̥śyanta   stʰitāḥ prāñjalayas tadā /3/

Verse: 4 
Halfverse: a    
kṣutpipāsāpariśrāntā   videśa stʰā vicetasaḥ
   
kṣut-pipāsā-pariśrāntā   videśa stʰā vicetasaḥ /
Halfverse: c    
ūcuḥ praṇamya saṃbʰrāntāḥ   pārtʰa kiṃ karavām ate
   
ūcuḥ praṇamya saṃbʰrāntāḥ   pārtʰa kiṃ karavām ate /4/

Verse: 5 
{Arjuna uvāca}
Halfverse: a    
svasti vrajata bʰadraṃ vo   na bʰetavyaṃ katʰaṃ cana
   
svasti vrajata bʰadraṃ vo   na bʰetavyaṃ katʰaṃcana /
Halfverse: c    
nāham ārtāñ jigʰāṃsāmi   bʰr̥śam āśvāsayāmi vaḥ
   
na_aham ārtān jigʰāṃsāmi   bʰr̥śam āśvāsayāmi vaḥ /5/

Verse: 6 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tasya tām abʰayāṃ vācaṃ   śrutvā yodʰāḥ samāgatāḥ
   
tasya tām abʰayāṃ vācaṃ   śrutvā yodʰāḥ samāgatāḥ /
Halfverse: c    
āyuḥ kīrtiyaśo dābʰis   tam āśir bʰir anandayan
   
āyuḥ kīrti-yaśo dābʰis   tam āśis bʰir anandayan /6/

Verse: 7 
Halfverse: a    
tato nivr̥ttāḥ kuravaḥ   prabʰagnā vaśam āstʰitāḥ
   
tato nivr̥ttāḥ kuravaḥ   prabʰagnā vaśam āstʰitāḥ /
Halfverse: c    
pantʰānam upasaṃgamya   pʰalguno vākyam abravīt
   
pantʰānam upasaṃgamya   pʰalgunas vākyam abravīt /7/

Verse: 8 
Halfverse: a    
rājaputra pratyavekṣa   samānītāni sarvaśaḥ
   
rāja-putra pratyavekṣa   samānītāni sarvaśaḥ /
Halfverse: c    
gokulāni mahābāho   vīra gopālakaiḥ saha
   
go-kulāni mahā-bāho   vīra go-pālakaiḥ saha /8/

Verse: 9 
Halfverse: a    
tato 'harāhṇe yāsyāmo   virāṭa nagaraṃ prati
   
tato_ahara_ahṇe yāsyāmas   virāṭa nagaraṃ prati /
Halfverse: c    
āśvāsya pāyayitvā ca   pariplāvya ca vājinaḥ
   
āśvāsya pāyayitvā ca   pariplāvya ca vājinaḥ /9/

Verse: 10 
Halfverse: a    
gaccʰantu tvaritāś caiva   gopālāḥ preṣitās tvayā
   
gaccʰantu tvaritāś caiva   go-pālāḥ preṣitās tvayā /
Halfverse: c    
nagare priyam ākʰyātuṃ   gʰoṣayantu ca te jayam
   
nagare priyam ākʰyātuṃ   gʰoṣayantu ca te jayam /10/ 10

Verse: 11 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
uttaras tvaramāṇo 'tʰa   dūtān ājñāpayat tataḥ
   
uttaras tvaramāṇo_atʰa   dūtān ājñāpayat tataḥ /
Halfverse: c    
vacanād arjunasyaiva   ācakṣadʰvaṃ jayaṃ mama
   
vacanād arjunasya_eva ācakṣadʰvaṃ jayaṃ mama /11/ (E)11ՙ



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.