TITUS
Mahabharata
Part No. 658
Chapter: 62
Adhyāya
62
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tato
vijitya
saṃgrāme
kurūn
govr̥ṣabʰekṣaṇaḥ
tato
vijitya
saṃgrāme
kurūn
go-vr̥ṣabʰa
_īkṣaṇaḥ
/
Halfverse: c
samānayām
āsa
tadā
virāṭasya
dʰanaṃ
mahat
samānayāmāsa
tadā
virāṭasya
dʰanaṃ
mahat
/1/
Verse: 2
Halfverse: a
gateṣu
ca
prabʰagneṣu
dʰārtarāṣṭreṣu
sarvaśaḥ
gateṣu
ca
prabʰagneṣu
dʰārtarāṣṭreṣu
sarvaśaḥ
/
Halfverse: c
vanān
niṣkramya
gahanād
bahavaḥ
kuru
sainikāḥ
vanān
niṣkramya
gahanād
bahavaḥ
kuru
sainikāḥ
/2/
Verse: 3
Halfverse: a
bʰayāt
saṃtrastamanasaḥ
samājagmus
tatas
tataḥ
bʰayāt
saṃtrasta-manasaḥ
samājagmus
tatas
tataḥ
/
Halfverse: c
muktakeśā
vyadr̥śyanta
stʰitāḥ
prāñjalayas
tadā
mukta-keśā
vyadr̥śyanta
stʰitāḥ
prāñjalayas
tadā
/3/
Verse: 4
Halfverse: a
kṣutpipāsāpariśrāntā
videśa
stʰā
vicetasaḥ
kṣut-pipāsā-pariśrāntā
videśa
stʰā
vicetasaḥ
/
Halfverse: c
ūcuḥ
praṇamya
saṃbʰrāntāḥ
pārtʰa
kiṃ
karavām
ate
ūcuḥ
praṇamya
saṃbʰrāntāḥ
pārtʰa
kiṃ
karavām
ate
/4/
Verse: 5
{Arjuna
uvāca}
Halfverse: a
svasti
vrajata
bʰadraṃ
vo
na
bʰetavyaṃ
katʰaṃ
cana
svasti
vrajata
bʰadraṃ
vo
na
bʰetavyaṃ
katʰaṃcana
/
Halfverse: c
nāham
ārtāñ
jigʰāṃsāmi
bʰr̥śam
āśvāsayāmi
vaḥ
na
_aham
ārtān
jigʰāṃsāmi
bʰr̥śam
āśvāsayāmi
vaḥ
/5/
Verse: 6
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tasya
tām
abʰayāṃ
vācaṃ
śrutvā
yodʰāḥ
samāgatāḥ
tasya
tām
abʰayāṃ
vācaṃ
śrutvā
yodʰāḥ
samāgatāḥ
/
Halfverse: c
āyuḥ
kīrtiyaśo
dābʰis
tam
āśir
bʰir
anandayan
āyuḥ
kīrti-yaśo
dābʰis
tam
āśis
bʰir
anandayan
/6/
Verse: 7
Halfverse: a
tato
nivr̥ttāḥ
kuravaḥ
prabʰagnā
vaśam
āstʰitāḥ
tato
nivr̥ttāḥ
kuravaḥ
prabʰagnā
vaśam
āstʰitāḥ
/
Halfverse: c
pantʰānam
upasaṃgamya
pʰalguno
vākyam
abravīt
pantʰānam
upasaṃgamya
pʰalgunas
vākyam
abravīt
/7/
Verse: 8
Halfverse: a
rājaputra
pratyavekṣa
samānītāni
sarvaśaḥ
rāja-putra
pratyavekṣa
samānītāni
sarvaśaḥ
/
Halfverse: c
gokulāni
mahābāho
vīra
gopālakaiḥ
saha
go-kulāni
mahā-bāho
vīra
go-pālakaiḥ
saha
/8/
Verse: 9
Halfverse: a
tato
'harāhṇe
yāsyāmo
virāṭa
nagaraṃ
prati
tato
_ahara
_ahṇe
yāsyāmas
virāṭa
nagaraṃ
prati
/
Halfverse: c
āśvāsya
pāyayitvā
ca
pariplāvya
ca
vājinaḥ
āśvāsya
pāyayitvā
ca
pariplāvya
ca
vājinaḥ
/9/
Verse: 10
Halfverse: a
gaccʰantu
tvaritāś
caiva
gopālāḥ
preṣitās
tvayā
gaccʰantu
tvaritāś
caiva
go-pālāḥ
preṣitās
tvayā
/
Halfverse: c
nagare
priyam
ākʰyātuṃ
gʰoṣayantu
ca
te
jayam
nagare
priyam
ākʰyātuṃ
gʰoṣayantu
ca
te
jayam
/10/
10
Verse: 11
{Vaiśaṃpāyana
uvāca}
Halfverse: a
uttaras
tvaramāṇo
'tʰa
dūtān
ājñāpayat
tataḥ
uttaras
tvaramāṇo
_atʰa
dūtān
ājñāpayat
tataḥ
/
Halfverse: c
vacanād
arjunasyaiva
ācakṣadʰvaṃ
jayaṃ
mama
vacanād
arjunasya
_eva
ācakṣadʰvaṃ
jayaṃ
mama
/11/
(E)11ՙ
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.