TITUS
Mahabharata
Part No. 657
Previous part

Chapter: 61 
Adhyāya 61


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
āhūyamānas tu sa tena saṃkʰye; mahāmanā dʰr̥tarāṣṭrasya putraḥ
   
āhūyamānas tu sa tena saṃkʰye   mahā-manā dʰr̥tarāṣṭrasya putraḥ /
Halfverse: c    
nivartitas tasya girāṅkuśena; gajo yatʰāmatta ivāṅkuśena
   
nivartitas tasya girā_aṅkuśena   gajas yatʰā-matta\ iva_aṅkuśena /1/ ՙ

Verse: 2 
Halfverse: a    
so 'mr̥ṣyamāṇo vacasābʰimr̥ṣṭo; mahāratʰenāti ratʰas tarasvī
   
so_amr̥ṣyamāṇas vacasā_abʰimr̥ṣṭo   mahā-ratʰena_ati ratʰas tarasvī /
Halfverse: c    
paryāvavartātʰa ratʰena vīro; bʰogī yatʰā pādatalābʰimr̥ṣṭaḥ
   
paryāvavarta_atʰa ratʰena vīro   bʰogī yatʰā pāda-tala_abʰimr̥ṣṭaḥ /2/

Verse: 3 
Halfverse: a    
taṃ prekṣya karṇaḥ parivartamānaṃ; nivartya saṃstabʰya ca viddʰa gātraḥ
   
taṃ prekṣya karṇaḥ parivartamānaṃ   nivartya saṃstabʰya ca viddʰa gātraḥ /
Halfverse: c    
duryodʰanaṃ dakṣiṇato 'bʰyagaccʰat; pārtʰaṃ nr̥vīro yudʰi hemamālī
   
duryodʰanaṃ dakṣiṇato_abʰyagaccʰat   pārtʰaṃ nr̥-vīras yudʰi hema-mālī /3/

Verse: 4 
Halfverse: a    
bʰīṣmas tataḥ śāṃtanavo nivr̥tya; hiraṇyakakṣyāṃs tvarayaṃs turaṃgān
   
bʰīṣmas tataḥ śāṃtanavas nivr̥tya   hiraṇya-kakṣyāṃs tvarayaṃs turaṃgān /
Halfverse: c    
duryodʰanaṃ paścimato 'bʰyarakṣat; pārtʰān mahābāhur adʰijya dʰanvā
   
duryodʰanaṃ paścimato_abʰyarakṣat   pārtʰān mahā-bāhur adʰijya dʰanvā /4/

Verse: 5 
Halfverse: a    
droṇaḥ kr̥paś caiva viviṃśatiś ca; duḥśāsanaś caiva nivr̥tya śīgʰram
   
droṇaḥ kr̥paś caiva viviṃśatiś ca   duḥśāsanaś caiva nivr̥tya śīgʰram /
Halfverse: c    
sarve purastād vitateṣu cāpā; duryodʰanārtʰaṃ tvaritābʰyupeyuḥ
   
sarve purastāt vitata_iṣu cāpā   duryodʰana_artʰaṃ tvaritā_abʰyupeyuḥ /5/

Verse: 6 
Halfverse: a    
sa tāny anīkāni nivartamānāny; ālokya pūrṇaugʰanibʰāni pārtʰaḥ
   
sa tāny anīkāni nivartamānāny   ālokya pūrṇa_ogʰa-nibʰāni pārtʰaḥ /
Halfverse: c    
haṃso yatʰā megʰam ivāpatantaṃ; dʰanaṃjayaḥ pratyapatat tarasvī
   
haṃsas yatʰā megʰam iva_āpatantaṃ   dʰanaṃjayaḥ pratyapatat tarasvī /6/

Verse: 7 
Halfverse: a    
te sarvataḥ saṃparivārya pārtʰam; astrāṇi divyāni samādadānāḥ
   
te sarvataḥ saṃparivārya pārtʰam   astrāṇi divyāni samādadānāḥ /
Halfverse: c    
vavarṣur abʰyetya śaraiḥ samantān; megʰā yatʰā bʰūdʰaram ambuvegaiḥ
   
vavarṣur abʰyetya śaraiḥ samantān   megʰā yatʰā bʰū-dʰaram ambu-vegaiḥ /7/

Verse: 8 
Halfverse: a    
tato 'stram astreṇa nivārya teṣāṃ; gāṇḍīva dʰanvā kurupuṃgavānām
   
tato_astram astreṇa nivārya teṣāṃ   gāṇḍīva dʰanvā kuru-puṃgavānām /
Halfverse: c    
saṃmohanaṃ śatrusaho 'nyad astraṃ; prāduś cakāraindrir apāraṇīyam
   
saṃmohanaṃ śatru-saho_anyat astraṃ   prādus cakāra_aindrir apāraṇīyam /8/

Verse: 9 
Halfverse: a    
tato diśaś cānudiśo vivr̥tya; śaraiḥ sudʰārair niśitaiḥ supuṅkʰaiḥ
   
tato diśaś ca_anudiśas vivr̥tya   śaraiḥ su-dʰārair niśitaiḥ su-puṅkʰaiḥ /
Halfverse: c    
gāṇḍīva gʰoṣeṇa manāṃsi teṣāṃ; mahābalaḥ pravyatʰayāṃ cakāra
   
gāṇḍīva gʰoṣeṇa manāṃsi teṣāṃ   mahā-balaḥ pravyatʰayāṃ cakāra /9/

Verse: 10 
Halfverse: a    
tataḥ punar bʰīmaravaṃ pragr̥hya; dorbʰyāṃ mahāśaṅkʰam udāragʰoṣam
   
tataḥ punar bʰīma-ravaṃ pragr̥hya   dorbʰyāṃ mahā-śaṅkʰam udāra-gʰoṣam / ՙ
Halfverse: c    
vyanādayat sa pradiśo diśaḥ kʰaṃ; bʰuvaṃ ca pārtʰo dviṣatāṃ nihantā
   
vyanādayat sa pradiśo diśaḥ kʰaṃ   bʰuvaṃ ca pārtʰo dviṣatāṃ nihantā /10/ 10

Verse: 11 
Halfverse: a    
te śaṅkʰanādena kurupravīrāḥ; saṃmohitāḥ pārtʰa samīritena
   
te śaṅkʰa-nādena kuru-pravīrāḥ   saṃmohitāḥ pārtʰa samīritena /
Halfverse: c    
utsr̥jya cāpāni durāsadāni; sarve tadā śānti parā babʰūvuḥ
   
utsr̥jya cāpāni durāsadāni   sarve tadā śānti parā babʰūvuḥ /11/

Verse: 12 
Halfverse: a    
tatʰā visaṃjñeṣu pareṣu pārtʰaḥ; smr̥tvā tu vākyāni tatʰottarāyāḥ
   
tatʰā visaṃjñeṣu pareṣu pārtʰaḥ   smr̥tvā tu vākyāni tatʰā_uttarāyāḥ / ՙ
Halfverse: c    
niryāhi madʰyād iti matsyaputram; uvāca yāvat kuravo visaṃjñāḥ
   
niryāhi madʰyāt iti matsya-putram   uvāca yāvat kuravo visaṃjñāḥ /12/ ՙ

Verse: 13 
Halfverse: a    
ācārya śāradvatayoḥ suśukle; karṇasya pītaṃ ruciraṃ ca vastram
   
ācārya śāradvatayoḥ su-śukle   karṇasya pītaṃ ruciraṃ ca vastram / ՙ
Halfverse: c    
drauṇeś ca rājñaś ca tatʰaiva nīle; vastre samādatsva narapravīra
   
drauṇeś ca rājñaś ca tatʰā_eva nīle   vastre samādatsva nara-pravīra /13/

Verse: 14 
Halfverse: a    
bʰīṣmasya saṃjñāṃ tu tatʰaiva manya; jānāti me 'strapratigʰātam eṣaḥ
   
bʰīṣmasya saṃjñāṃ tu tatʰaiva manya   jānāti me_astra-pratigʰātam eṣaḥ /
Halfverse: c    
etasya vāhān kuru savyatas tvam; evaṃ hi yātavyam amūḍʰa saṃjñaiḥ
   
etasya vāhān kuru savyatas tvam   evaṃ hi yātavyam amūḍʰa saṃjñaiḥ /14/

Verse: 15 
Halfverse: a    
raśmīn samutsr̥jya tato mahātmā; ratʰād avaplutya virāṭa putraḥ
   
raśmīn samutsr̥jya tato mahā_ātmā   ratʰāt avaplutya virāṭa putraḥ /
Halfverse: c    
vastrāṇy upādāya mahāratʰānāṃ; tūrṇaṃ punaḥ svaṃ ratʰam āruroha
   
vastrāṇy upādāya mahā-ratʰānāṃ   tūrṇaṃ punaḥ svaṃ ratʰam āruroha /15/

Verse: 16 
Halfverse: a    
tato 'nvaśāsac caturaḥ sadaśvān; putro virāṭasya hiraṇyakakṣyān
   
tato_anvaśāsat caturaḥ sat-aśvān   putras virāṭasya hiraṇya-kakṣyān /
Halfverse: c    
te tad vyatīyur dʰvajinām anīkaṃ; śvetā vahanto 'rjunam ājimadʰyāt
   
te tad vyatīyur dʰvajinām anīkaṃ   śvetā vahanto_arjunam āji-madʰyāt /16/

Verse: 17 
Halfverse: a    
tatʰā tu yāntaṃ puruṣapravīraṃ; bʰīṣmaḥ śarair abʰyahanat tarasvī
   
tatʰā tu yāntaṃ puruṣa-pravīraṃ   bʰīṣmaḥ śarair abʰyahanat tarasvī /
Halfverse: c    
sa cāpi bʰīṣmasya hayān nihatya; vivyādʰa pārśve daśabʰiḥ pr̥ṣatkaiḥ
   
sa ca_api bʰīṣmasya hayān nihatya   vivyādʰa pārśve daśabʰiḥ pr̥ṣatkaiḥ /17/

Verse: 18 
Halfverse: a    
tato 'rjuno bʰīṣmam apāsya yuddʰe; viddʰvāsya yantāram ariṣṭadʰanvā
   
tato_arjunas bʰīṣmam apāsya yuddʰe   viddʰvā_asya yantāram ariṣṭa-dʰanvā /
Halfverse: c    
tastʰau vimukto ratʰavr̥ndamadʰyād; rāhuṃ vidāryeva sahasraraśmiḥ
   
tastʰau vimukto ratʰa-vr̥nda-madʰyād   rāhuṃ vidārya_iva sahasra-raśmiḥ /18/

Verse: 19 
Halfverse: a    
labdʰvā tu saṃjñāṃ ca kurupravīraḥ; pārtʰaṃ samīkṣyātʰa mahendrakalpam
   
labdʰvā tu saṃjñāṃ ca kuru-pravīraḥ   pārtʰaṃ samīkṣya_atʰa mahā_indra-kalpam /
Halfverse: c    
raṇād vimuktaṃ stʰitam ekam ājau; sa dʰārtarāṣṭras tvarito babʰāṣe
   
raṇād vimuktaṃ stʰitam ekam ājau   sa dʰārtarāṣṭras tvarito babʰāṣe /19/

Verse: 20 
Halfverse: a    
ayaṃ katʰaṃ svid bʰavatāṃ vimuktas; taṃ vai prabadʰnīta yatʰā na mucyet
   
ayaṃ katʰaṃ svit bʰavatāṃ vimuktas   taṃ vai prabadʰnīta yatʰā na mucyet /
Halfverse: c    
tam abravīc cʰāṃtanavaḥ prahasya; kva te gatā buddʰir abʰūt kva vīryam
   
tam abravīt śāṃtanavaḥ prahasya   kva te gatā buddʰir abʰūt kva vīryam /20/ 20

Verse: 21 
Halfverse: a    
śāntiṃ parāśvasya yatʰā stʰito 'bʰūr; utsr̥jya bāṇāṃś ca dʰanuś ca citram
   
śāntiṃ parāśvasya yatʰā stʰito_abʰūr   utsr̥jya bāṇāṃś ca dʰanus ca citram /
Halfverse: c    
na tv eva bībʰatsur alaṃ nr̥śaṃsaṃ; kartuṃ na pāpe 'sya mano niviṣṭam
   
na tv eva bībʰatsur alaṃ nr̥śaṃsaṃ   kartuṃ na pāpe_asya manas niviṣṭam /21/

Verse: 22 
Halfverse: a    
trailokyahetor na jahet svadʰarmaṃ; tasmān na sarve nihatā raṇe 'smin
   
trailokya-hetor na jahet sva-dʰarmaṃ   tasmān na sarve nihatā raṇe_asmin /
Halfverse: c    
kṣipraṃ kurūn yāhi kurupravīra; vijitya gāś ca pratiyātu pārtʰaḥ
   
kṣipraṃ kurūn yāhi kuru-pravīra   vijitya gāś ca pratiyātu pārtʰaḥ /22/

Verse: 23 
Halfverse: a    
duryodʰanas tasya tu tan niśamya; pitāmahasyātma hitaṃ vaco 'tʰa
   
duryodʰanas tasya tu tan niśamya   pitāmahasya_ātma hitaṃ vaco_atʰa /
Halfverse: c    
atītakāmo yudʰi so 'ty amarṣī; rājā viniḥśvasya babʰūva tūṣṇīm
   
atīta-kāmas yudʰi so_aty amarṣī   rājā viniḥśvasya babʰūva tūṣṇīm /23/ ՙ

Verse: 24 
Halfverse: a    
tad bʰīṣma vākyaṃ hitam īkṣya sarve; dʰanaṃjayāgniṃ ca vivardʰamānam
   
tad bʰīṣma vākyaṃ hitam īkṣya sarve   dʰanaṃjaya_agniṃ ca vivardʰamānam /
Halfverse: c    
nivartanāyaiva mano nidadʰyur; duryodʰanaṃ te parirakṣamāṇāḥ
   
nivartanāya_eva manas nidadʰyur   duryodʰanaṃ te parirakṣamāṇāḥ /24/

Verse: 25 
Halfverse: a    
tān prastʰitān prītamanāḥ sa pārtʰo; dʰanaṃjayaḥ prekṣya kurupravīrān
   
tān prastʰitān prīta-manāḥ sa pārtʰo   dʰanaṃjayaḥ prekṣya kuru-pravīrān /
Halfverse: c    
ābʰāṣamāṇo 'nuyayau muhūrtaṃ; saṃpūjayaṃs tatra gurūn mahātmā
   
ābʰāṣamāṇo_anuyayau muhūrtaṃ   saṃpūjayaṃs tatra gurūn mahā_ātmā /25/

Verse: 26 
Halfverse: a    
pitāmahaṃ śāṃtanavaṃ sa vr̥ddʰaṃ; droṇaṃ guruṃ ca pratipūjya mūrdʰnā
   
pitāmahaṃ śāṃtanavaṃ sa vr̥ddʰaṃ   droṇaṃ guruṃ ca pratipūjya mūrdʰnā /
Halfverse: c    
drauṇiṃ kr̥paṃ caiva gurūṃś ca sarvāñ; śarair vicitrair abʰivādya caiva
   
drauṇiṃ kr̥paṃ caiva gurūṃś ca sarvāñ   śarair vicitrair abʰivādya caiva /26/

Verse: 27 
Halfverse: a    
duryodʰanasyottama ratnacitraṃ; ciccʰeda pārtʰo mukuṭaṃ śareṇa
   
duryodʰanasya_uttama ratna-citraṃ   ciccʰeda pārtʰas mukuṭaṃ śareṇa /
Halfverse: c    
āmantrya vīrāṃś ca tatʰaiva mānyān; gāṇḍīva gʰoṣeṇa vinādya lokān
   
āmantrya vīrāṃś ca tatʰaiva mānyān   gāṇḍīva gʰoṣeṇa vinādya lokān /27/

Verse: 28 
Halfverse: a    
sa devadattaṃ sahasā vinādya; vidārya vīro dviṣatāṃ manāṃsi
   
sa deva-dattaṃ sahasā vinādya   vidārya vīro dviṣatāṃ manāṃsi /
Halfverse: c    
dʰvajena sarvān abʰibʰūya śatrūn; sa hemajālena virājamānaḥ
   
dʰvajena sarvān abʰibʰūya śatrūn   sa hema-jālena virājamānaḥ /28/

Verse: 29 
Halfverse: a    
dr̥ṣṭvā prayātāṃs tu kurūn kirīṭī; hr̥ṣṭo 'bravīt tatra sa matsyaputram
   
dr̥ṣṭvā prayātāṃs tu kurūn kirīṭī   hr̥ṣṭo_abravīt tatra sa matsya-putram /
Halfverse: c    
āvartayāśvān paśavo jitās te; yātāḥ pare yāhi puraṃ prahr̥ṣṭaḥ
   
āvartaya_aśvān paśavo jitās te   yātāḥ pare yāhi puraṃ prahr̥ṣṭaḥ /29/ (E)29ՙ



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.