TITUS
Mahabharata
Part No. 657
Chapter: 61
Adhyāya
61
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
āhūyamānas
tu
sa
tena
saṃkʰye
;
mahāmanā
dʰr̥tarāṣṭrasya
putraḥ
āhūyamānas
tu
sa
tena
saṃkʰye
mahā-manā
dʰr̥tarāṣṭrasya
putraḥ
/
Halfverse: c
nivartitas
tasya
girāṅkuśena
;
gajo
yatʰāmatta
ivāṅkuśena
nivartitas
tasya
girā
_aṅkuśena
gajas
yatʰā-matta\
iva
_aṅkuśena
/1/
ՙ
Verse: 2
Halfverse: a
so
'mr̥ṣyamāṇo
vacasābʰimr̥ṣṭo
;
mahāratʰenāti
ratʰas
tarasvī
so
_amr̥ṣyamāṇas
vacasā
_abʰimr̥ṣṭo
mahā-ratʰena
_ati
ratʰas
tarasvī
/
Halfverse: c
paryāvavartātʰa
ratʰena
vīro
;
bʰogī
yatʰā
pādatalābʰimr̥ṣṭaḥ
paryāvavarta
_atʰa
ratʰena
vīro
bʰogī
yatʰā
pāda-tala
_abʰimr̥ṣṭaḥ
/2/
Verse: 3
Halfverse: a
taṃ
prekṣya
karṇaḥ
parivartamānaṃ
;
nivartya
saṃstabʰya
ca
viddʰa
gātraḥ
taṃ
prekṣya
karṇaḥ
parivartamānaṃ
nivartya
saṃstabʰya
ca
viddʰa
gātraḥ
/
Halfverse: c
duryodʰanaṃ
dakṣiṇato
'bʰyagaccʰat
;
pārtʰaṃ
nr̥vīro
yudʰi
hemamālī
duryodʰanaṃ
dakṣiṇato
_abʰyagaccʰat
pārtʰaṃ
nr̥-vīras
yudʰi
hema-mālī
/3/
Verse: 4
Halfverse: a
bʰīṣmas
tataḥ
śāṃtanavo
nivr̥tya
;
hiraṇyakakṣyāṃs
tvarayaṃs
turaṃgān
bʰīṣmas
tataḥ
śāṃtanavas
nivr̥tya
hiraṇya-kakṣyāṃs
tvarayaṃs
turaṃgān
/
Halfverse: c
duryodʰanaṃ
paścimato
'bʰyarakṣat
;
pārtʰān
mahābāhur
adʰijya
dʰanvā
duryodʰanaṃ
paścimato
_abʰyarakṣat
pārtʰān
mahā-bāhur
adʰijya
dʰanvā
/4/
Verse: 5
Halfverse: a
droṇaḥ
kr̥paś
caiva
viviṃśatiś
ca
;
duḥśāsanaś
caiva
nivr̥tya
śīgʰram
droṇaḥ
kr̥paś
caiva
viviṃśatiś
ca
duḥśāsanaś
caiva
nivr̥tya
śīgʰram
/
Halfverse: c
sarve
purastād
vitateṣu
cāpā
;
duryodʰanārtʰaṃ
tvaritābʰyupeyuḥ
sarve
purastāt
vitata
_iṣu
cāpā
duryodʰana
_artʰaṃ
tvaritā
_abʰyupeyuḥ
/5/
Verse: 6
Halfverse: a
sa
tāny
anīkāni
nivartamānāny
;
ālokya
pūrṇaugʰanibʰāni
pārtʰaḥ
sa
tāny
anīkāni
nivartamānāny
ālokya
pūrṇa
_ogʰa-nibʰāni
pārtʰaḥ
/
Halfverse: c
haṃso
yatʰā
megʰam
ivāpatantaṃ
;
dʰanaṃjayaḥ
pratyapatat
tarasvī
haṃsas
yatʰā
megʰam
iva
_āpatantaṃ
dʰanaṃjayaḥ
pratyapatat
tarasvī
/6/
Verse: 7
Halfverse: a
te
sarvataḥ
saṃparivārya
pārtʰam
;
astrāṇi
divyāni
samādadānāḥ
te
sarvataḥ
saṃparivārya
pārtʰam
astrāṇi
divyāni
samādadānāḥ
/
Halfverse: c
vavarṣur
abʰyetya
śaraiḥ
samantān
;
megʰā
yatʰā
bʰūdʰaram
ambuvegaiḥ
vavarṣur
abʰyetya
śaraiḥ
samantān
megʰā
yatʰā
bʰū-dʰaram
ambu-vegaiḥ
/7/
Verse: 8
Halfverse: a
tato
'stram
astreṇa
nivārya
teṣāṃ
;
gāṇḍīva
dʰanvā
kurupuṃgavānām
tato
_astram
astreṇa
nivārya
teṣāṃ
gāṇḍīva
dʰanvā
kuru-puṃgavānām
/
Halfverse: c
saṃmohanaṃ
śatrusaho
'nyad
astraṃ
;
prāduś
cakāraindrir
apāraṇīyam
saṃmohanaṃ
śatru-saho
_anyat
astraṃ
prādus
cakāra
_aindrir
apāraṇīyam
/8/
Verse: 9
Halfverse: a
tato
diśaś
cānudiśo
vivr̥tya
;
śaraiḥ
sudʰārair
niśitaiḥ
supuṅkʰaiḥ
tato
diśaś
ca
_anudiśas
vivr̥tya
śaraiḥ
su-dʰārair
niśitaiḥ
su-puṅkʰaiḥ
/
Halfverse: c
gāṇḍīva
gʰoṣeṇa
manāṃsi
teṣāṃ
;
mahābalaḥ
pravyatʰayāṃ
cakāra
gāṇḍīva
gʰoṣeṇa
manāṃsi
teṣāṃ
mahā-balaḥ
pravyatʰayāṃ
cakāra
/9/
Verse: 10
Halfverse: a
tataḥ
punar
bʰīmaravaṃ
pragr̥hya
;
dorbʰyāṃ
mahāśaṅkʰam
udāragʰoṣam
tataḥ
punar
bʰīma-ravaṃ
pragr̥hya
dorbʰyāṃ
mahā-śaṅkʰam
udāra-gʰoṣam
/
ՙ
Halfverse: c
vyanādayat
sa
pradiśo
diśaḥ
kʰaṃ
;
bʰuvaṃ
ca
pārtʰo
dviṣatāṃ
nihantā
vyanādayat
sa
pradiśo
diśaḥ
kʰaṃ
bʰuvaṃ
ca
pārtʰo
dviṣatāṃ
nihantā
/10/
10
Verse: 11
Halfverse: a
te
śaṅkʰanādena
kurupravīrāḥ
;
saṃmohitāḥ
pārtʰa
samīritena
te
śaṅkʰa-nādena
kuru-pravīrāḥ
saṃmohitāḥ
pārtʰa
samīritena
/
Halfverse: c
utsr̥jya
cāpāni
durāsadāni
;
sarve
tadā
śānti
parā
babʰūvuḥ
utsr̥jya
cāpāni
durāsadāni
sarve
tadā
śānti
parā
babʰūvuḥ
/11/
Verse: 12
Halfverse: a
tatʰā
visaṃjñeṣu
pareṣu
pārtʰaḥ
;
smr̥tvā
tu
vākyāni
tatʰottarāyāḥ
tatʰā
visaṃjñeṣu
pareṣu
pārtʰaḥ
smr̥tvā
tu
vākyāni
tatʰā
_uttarāyāḥ
/
ՙ
Halfverse: c
niryāhi
madʰyād
iti
matsyaputram
;
uvāca
yāvat
kuravo
visaṃjñāḥ
niryāhi
madʰyāt
iti
matsya-putram
uvāca
yāvat
kuravo
visaṃjñāḥ
/12/
ՙ
Verse: 13
Halfverse: a
ācārya
śāradvatayoḥ
suśukle
;
karṇasya
pītaṃ
ruciraṃ
ca
vastram
ācārya
śāradvatayoḥ
su-śukle
karṇasya
pītaṃ
ruciraṃ
ca
vastram
/
ՙ
Halfverse: c
drauṇeś
ca
rājñaś
ca
tatʰaiva
nīle
;
vastre
samādatsva
narapravīra
drauṇeś
ca
rājñaś
ca
tatʰā
_eva
nīle
vastre
samādatsva
nara-pravīra
/13/
Verse: 14
Halfverse: a
bʰīṣmasya
saṃjñāṃ
tu
tatʰaiva
manya
;
jānāti
me
'strapratigʰātam
eṣaḥ
bʰīṣmasya
saṃjñāṃ
tu
tatʰaiva
manya
jānāti
me
_astra-pratigʰātam
eṣaḥ
/
Halfverse: c
etasya
vāhān
kuru
savyatas
tvam
;
evaṃ
hi
yātavyam
amūḍʰa
saṃjñaiḥ
etasya
vāhān
kuru
savyatas
tvam
evaṃ
hi
yātavyam
amūḍʰa
saṃjñaiḥ
/14/
Verse: 15
Halfverse: a
raśmīn
samutsr̥jya
tato
mahātmā
;
ratʰād
avaplutya
virāṭa
putraḥ
raśmīn
samutsr̥jya
tato
mahā
_ātmā
ratʰāt
avaplutya
virāṭa
putraḥ
/
Halfverse: c
vastrāṇy
upādāya
mahāratʰānāṃ
;
tūrṇaṃ
punaḥ
svaṃ
ratʰam
āruroha
vastrāṇy
upādāya
mahā-ratʰānāṃ
tūrṇaṃ
punaḥ
svaṃ
ratʰam
āruroha
/15/
Verse: 16
Halfverse: a
tato
'nvaśāsac
caturaḥ
sadaśvān
;
putro
virāṭasya
hiraṇyakakṣyān
tato
_anvaśāsat
caturaḥ
sat-aśvān
putras
virāṭasya
hiraṇya-kakṣyān
/
Halfverse: c
te
tad
vyatīyur
dʰvajinām
anīkaṃ
;
śvetā
vahanto
'rjunam
ājimadʰyāt
te
tad
vyatīyur
dʰvajinām
anīkaṃ
śvetā
vahanto
_arjunam
āji-madʰyāt
/16/
Verse: 17
Halfverse: a
tatʰā
tu
yāntaṃ
puruṣapravīraṃ
;
bʰīṣmaḥ
śarair
abʰyahanat
tarasvī
tatʰā
tu
yāntaṃ
puruṣa-pravīraṃ
bʰīṣmaḥ
śarair
abʰyahanat
tarasvī
/
Halfverse: c
sa
cāpi
bʰīṣmasya
hayān
nihatya
;
vivyādʰa
pārśve
daśabʰiḥ
pr̥ṣatkaiḥ
sa
ca
_api
bʰīṣmasya
hayān
nihatya
vivyādʰa
pārśve
daśabʰiḥ
pr̥ṣatkaiḥ
/17/
Verse: 18
Halfverse: a
tato
'rjuno
bʰīṣmam
apāsya
yuddʰe
;
viddʰvāsya
yantāram
ariṣṭadʰanvā
tato
_arjunas
bʰīṣmam
apāsya
yuddʰe
viddʰvā
_asya
yantāram
ariṣṭa-dʰanvā
/
Halfverse: c
tastʰau
vimukto
ratʰavr̥ndamadʰyād
;
rāhuṃ
vidāryeva
sahasraraśmiḥ
tastʰau
vimukto
ratʰa-vr̥nda-madʰyād
rāhuṃ
vidārya
_iva
sahasra-raśmiḥ
/18/
Verse: 19
Halfverse: a
labdʰvā
tu
saṃjñāṃ
ca
kurupravīraḥ
;
pārtʰaṃ
samīkṣyātʰa
mahendrakalpam
labdʰvā
tu
saṃjñāṃ
ca
kuru-pravīraḥ
pārtʰaṃ
samīkṣya
_atʰa
mahā
_indra-kalpam
/
Halfverse: c
raṇād
vimuktaṃ
stʰitam
ekam
ājau
;
sa
dʰārtarāṣṭras
tvarito
babʰāṣe
raṇād
vimuktaṃ
stʰitam
ekam
ājau
sa
dʰārtarāṣṭras
tvarito
babʰāṣe
/19/
Verse: 20
Halfverse: a
ayaṃ
katʰaṃ
svid
bʰavatāṃ
vimuktas
;
taṃ
vai
prabadʰnīta
yatʰā
na
mucyet
ayaṃ
katʰaṃ
svit
bʰavatāṃ
vimuktas
taṃ
vai
prabadʰnīta
yatʰā
na
mucyet
/
Halfverse: c
tam
abravīc
cʰāṃtanavaḥ
prahasya
;
kva
te
gatā
buddʰir
abʰūt
kva
vīryam
tam
abravīt
śāṃtanavaḥ
prahasya
kva
te
gatā
buddʰir
abʰūt
kva
vīryam
/20/
20
Verse: 21
Halfverse: a
śāntiṃ
parāśvasya
yatʰā
stʰito
'bʰūr
;
utsr̥jya
bāṇāṃś
ca
dʰanuś
ca
citram
śāntiṃ
parāśvasya
yatʰā
stʰito
_abʰūr
utsr̥jya
bāṇāṃś
ca
dʰanus
ca
citram
/
Halfverse: c
na
tv
eva
bībʰatsur
alaṃ
nr̥śaṃsaṃ
;
kartuṃ
na
pāpe
'sya
mano
niviṣṭam
na
tv
eva
bībʰatsur
alaṃ
nr̥śaṃsaṃ
kartuṃ
na
pāpe
_asya
manas
niviṣṭam
/21/
Verse: 22
Halfverse: a
trailokyahetor
na
jahet
svadʰarmaṃ
;
tasmān
na
sarve
nihatā
raṇe
'smin
trailokya-hetor
na
jahet
sva-dʰarmaṃ
tasmān
na
sarve
nihatā
raṇe
_asmin
/
Halfverse: c
kṣipraṃ
kurūn
yāhi
kurupravīra
;
vijitya
gāś
ca
pratiyātu
pārtʰaḥ
kṣipraṃ
kurūn
yāhi
kuru-pravīra
vijitya
gāś
ca
pratiyātu
pārtʰaḥ
/22/
Verse: 23
Halfverse: a
duryodʰanas
tasya
tu
tan
niśamya
;
pitāmahasyātma
hitaṃ
vaco
'tʰa
duryodʰanas
tasya
tu
tan
niśamya
pitāmahasya
_ātma
hitaṃ
vaco
_atʰa
/
Halfverse: c
atītakāmo
yudʰi
so
'ty
amarṣī
;
rājā
viniḥśvasya
babʰūva
tūṣṇīm
atīta-kāmas
yudʰi
so
_aty
amarṣī
rājā
viniḥśvasya
babʰūva
tūṣṇīm
/23/
ՙ
Verse: 24
Halfverse: a
tad
bʰīṣma
vākyaṃ
hitam
īkṣya
sarve
;
dʰanaṃjayāgniṃ
ca
vivardʰamānam
tad
bʰīṣma
vākyaṃ
hitam
īkṣya
sarve
dʰanaṃjaya
_agniṃ
ca
vivardʰamānam
/
Halfverse: c
nivartanāyaiva
mano
nidadʰyur
;
duryodʰanaṃ
te
parirakṣamāṇāḥ
nivartanāya
_eva
manas
nidadʰyur
duryodʰanaṃ
te
parirakṣamāṇāḥ
/24/
Verse: 25
Halfverse: a
tān
prastʰitān
prītamanāḥ
sa
pārtʰo
;
dʰanaṃjayaḥ
prekṣya
kurupravīrān
tān
prastʰitān
prīta-manāḥ
sa
pārtʰo
dʰanaṃjayaḥ
prekṣya
kuru-pravīrān
/
Halfverse: c
ābʰāṣamāṇo
'nuyayau
muhūrtaṃ
;
saṃpūjayaṃs
tatra
gurūn
mahātmā
ābʰāṣamāṇo
_anuyayau
muhūrtaṃ
saṃpūjayaṃs
tatra
gurūn
mahā
_ātmā
/25/
Verse: 26
Halfverse: a
pitāmahaṃ
śāṃtanavaṃ
sa
vr̥ddʰaṃ
;
droṇaṃ
guruṃ
ca
pratipūjya
mūrdʰnā
pitāmahaṃ
śāṃtanavaṃ
sa
vr̥ddʰaṃ
droṇaṃ
guruṃ
ca
pratipūjya
mūrdʰnā
/
Halfverse: c
drauṇiṃ
kr̥paṃ
caiva
gurūṃś
ca
sarvāñ
;
śarair
vicitrair
abʰivādya
caiva
drauṇiṃ
kr̥paṃ
caiva
gurūṃś
ca
sarvāñ
śarair
vicitrair
abʰivādya
caiva
/26/
Verse: 27
Halfverse: a
duryodʰanasyottama
ratnacitraṃ
;
ciccʰeda
pārtʰo
mukuṭaṃ
śareṇa
duryodʰanasya
_uttama
ratna-citraṃ
ciccʰeda
pārtʰas
mukuṭaṃ
śareṇa
/
Halfverse: c
āmantrya
vīrāṃś
ca
tatʰaiva
mānyān
;
gāṇḍīva
gʰoṣeṇa
vinādya
lokān
āmantrya
vīrāṃś
ca
tatʰaiva
mānyān
gāṇḍīva
gʰoṣeṇa
vinādya
lokān
/27/
Verse: 28
Halfverse: a
sa
devadattaṃ
sahasā
vinādya
;
vidārya
vīro
dviṣatāṃ
manāṃsi
sa
deva-dattaṃ
sahasā
vinādya
vidārya
vīro
dviṣatāṃ
manāṃsi
/
Halfverse: c
dʰvajena
sarvān
abʰibʰūya
śatrūn
;
sa
hemajālena
virājamānaḥ
dʰvajena
sarvān
abʰibʰūya
śatrūn
sa
hema-jālena
virājamānaḥ
/28/
Verse: 29
Halfverse: a
dr̥ṣṭvā
prayātāṃs
tu
kurūn
kirīṭī
;
hr̥ṣṭo
'bravīt
tatra
sa
matsyaputram
dr̥ṣṭvā
prayātāṃs
tu
kurūn
kirīṭī
hr̥ṣṭo
_abravīt
tatra
sa
matsya-putram
/
Halfverse: c
āvartayāśvān
paśavo
jitās
te
;
yātāḥ
pare
yāhi
puraṃ
prahr̥ṣṭaḥ
āvartaya
_aśvān
paśavo
jitās
te
yātāḥ
pare
yāhi
puraṃ
prahr̥ṣṭaḥ
/29/
(E)29ՙ
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.