TITUS
Mahabharata
Part No. 656
Chapter: 60
Adhyāya
60
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
bʰīṣme
tu
saṃgrāmaśiro
vihāya
;
palāyamāne
dʰetarāṣṭra
putraḥ
bʰīṣme
tu
saṃgrāma-śiras
vihāya
palāyamāne
dʰetarāṣṭra
putraḥ
/
Halfverse: c
uccʰritya
ketuṃ
vinadan
mahātmā
;
svayaṃ
vigr̥hyārjunam
āsasāda
uccʰritya
ketuṃ
vinadan
mahā
_ātmā
svayaṃ
vigr̥hya
_arjunam
āsasāda
/1/
Verse: 2
Halfverse: a
sa
bʰīmadʰanvānam
udagravīryaṃ
;
dʰanaṃjayaṃ
śatrugaṇe
carantam
sa
bʰīma-dʰanvānam
udagra-vīryaṃ
dʰanaṃjayaṃ
śatru-gaṇe
carantam
/
Halfverse: c
ā
karṇa
pūrṇāyatacoditena
;
bʰallena
vivyādʰa
lalāṭamadʰye
ā
karṇa
pūrṇa
_āyata-coditena
bʰallena
vivyādʰa
lalāṭa-madʰye
/2/
Verse: 3
Halfverse: a
sa
tena
bāṇena
samarpitena
;
jāmbūnadābʰena
susaṃśitena
sa
tena
bāṇena
samarpitena
jāmbūnada
_ābʰena
su-saṃśitena
/
Halfverse: c
rarāja
rājan
mahanīya
karmā
;
yatʰaika
parvā
ruciraika
śr̥ṅgaḥ
rarāja
rājan
mahanīya
karmā
yatʰā
_eka
parvā
rucira
_eka
śr̥ṅgaḥ
/3/
Verse: 4
Halfverse: a
atʰāsya
bāṇena
vidāritasya
;
prādurbabʰūvāsr̥g
ajasram
uṣṇam
{!}
atʰa
_asya
bāṇena
vidāritasya
prādus-babʰūva
_asr̥g
ajasram
uṣṇam
/
{!}
Halfverse: c
sā
tasya
jāmbūnadapuṣpacitrā
;
māleva
citrābʰivirājate
sma
sā
tasya
jāmbūnada-puṣpa-citrā
mālā
_iva
citrā
_abʰivirājate
sma
/4/
Verse: 5
Halfverse: a
sa
tena
bāṇābʰihatas
tarasvī
;
duryodʰanenoddʰata
manyuvegaḥ
sa
tena
bāṇa
_abʰihatas
tarasvī
duryodʰanena
_uddʰata
manyu-vegaḥ
/
Halfverse: c
śarān
upādāya
viṣāgnikalpān
;
vivyādʰa
rājānam
adīnasattvaḥ
śarān
upādāya
viṣa
_agni-kalpān
vivyādʰa
rājānam
adīna-sattvaḥ
/5/
Verse: 6
Halfverse: a
duryodʰanaś
cāpi
tam
ugratejāḥ
;
pārtʰaś
ca
duryodʰanam
ekavīraḥ
duryodʰanaś
ca
_api
tam
ugra-tejāḥ
pārtʰaś
ca
duryodʰanam
eka-vīraḥ
/
Halfverse: c
anyonyam
ājau
puruṣapravīrau
;
samaṃ
samājagʰnatur
ājamīḍʰau
anyonyam
ājau
puruṣa-pravīrau
samaṃ
samājagʰnatur
ājamīḍʰau
/6/
Verse: 7
Halfverse: a
tataḥ
prabʰinnena
mahāgajena
;
mahīdʰarābʰena
punar
vikarṇaḥ
tataḥ
prabʰinnena
mahā-gajena
mahī-dʰara
_ābʰena
punar
vikarṇaḥ
/
Halfverse: c
ratʰaiś
caturbʰir
gajapādarakṣaiḥ
;
kuntīsutaṃ
jiṣṇum
atʰābʰyadʰāvat
ratʰaiś
caturbʰir
gaja-pāda-rakṣaiḥ
kuntī-sutaṃ
jiṣṇum
atʰa
_abʰyadʰāvat
/7/
ՙ
Verse: 8
Halfverse: a
tam
āpatantaṃ
tvaritaṃ
gajendraṃ
;
dʰanaṃjayaḥ
kumbʰavibʰāgamadʰye
tam
āpatantaṃ
tvaritaṃ
gaja
_indraṃ
dʰanaṃjayaḥ
kumbʰa-vibʰāga-madʰye
/
Halfverse: c
ā
karṇa
pūrṇena
dr̥ḍʰāyasena
;
bāṇena
vivyādʰa
mahājavena
ā
karṇa
pūrṇena
dr̥ḍʰa
_āyasena
bāṇena
vivyādʰa
mahā-javena
/8/
Verse: 9
Halfverse: a
pārtʰena
sr̥ṣṭaḥ
sa
tu
gārdʰra
patra
;
ā
puṅkʰadeśāt
praviveśa
nāgam
pārtʰena
sr̥ṣṭaḥ
sa
tu
gārdʰra
patra
ā
puṅkʰa-deśāt
praviveśa
nāgam
/
Halfverse: c
vidārya
śailapravara
prakāśaṃ
;
yatʰāśaniḥ
parvatam
indra
sr̥ṣṭaḥ
vidārya
śaila-pravara
prakāśaṃ
yatʰā
_aśaniḥ
parvatam
indra
sr̥ṣṭaḥ
/9/
Verse: 10
Halfverse: a
śaraprataptaḥ
sa
tu
nāgarājaḥ
;
pravepitāṅgo
vyatʰitāntar
ātmā
śara-prataptaḥ
sa
tu
nāga-rājaḥ
pravepita
_aṅgas
vyatʰita
_antar
ātmā
/
ՙ
Halfverse: c
saṃsīdamāno
nipapāta
mahyāṃ
;
vajrāhataṃ
śr̥ṅgam
ivācalasya
saṃsīdamānas
nipapāta
mahyāṃ
vajra
_āhataṃ
śr̥ṅgam
iva
_acalasya
/10/
10
Verse: 11
Halfverse: a
nipātite
dantivare
pr̥tʰivyāṃ
;
trāsād
vikarṇaḥ
sahasāvatīrya
nipātite
danti-vare
pr̥tʰivyāṃ
trāsād
vikarṇaḥ
sahasā
_avatīrya
/
ՙ
Halfverse: c
tūrṇaṃ
padāny
aṣṭa
śatāni
gatvā
;
viviṃśateḥ
syandanam
āruroha
tūrṇaṃ
padāny
aṣṭa
śatāni
gatvā
viviṃśateḥ
syandanam
āruroha
/11/
Verse: 12
Halfverse: a
nihatya
nāgaṃ
tu
śareṇa
tena
;
vajropamenādrivarāmbudābʰam
nihatya
nāgaṃ
tu
śareṇa
tena
vajra
_upamena
_adri-vara
_ambuda
_ābʰam
/
Halfverse: c
tatʰāvidʰenaiva
śareṇa
pārtʰo
;
duryodʰanaṃ
vakṣasi
nirbibʰeda
tatʰā-vidʰena
_eva
śareṇa
pārtʰo
duryodʰanaṃ
vakṣasi
nirbibʰeda
/12/
Verse: 13
Halfverse: a
tato
gaje
rājani
caiva
bʰinne
;
bʰagne
vikarṇe
ca
sa
pādarakṣe
tato
gaje
rājani
caiva
bʰinne
bʰagne
vikarṇe
ca
sa
pāda-rakṣe
/
Halfverse: c
gāṇḍīva
muktair
viśikʰaiḥ
praṇunnās
;
te
yudʰa
mukʰyāḥ
sahasāpajagmuḥ
gāṇḍīva
muktair
viśikʰaiḥ
praṇunnās
te
yudʰa
mukʰyāḥ
sahasā
_apajagmuḥ
/13/
Verse: 14
Halfverse: a
dr̥ṣṭvaiva
bāṇena
hataṃ
tu
nāgaṃ
;
yodʰāṃś
ca
sarvān
dravato
niśamya
dr̥ṣṭvā
_eva
bāṇena
hataṃ
tu
nāgaṃ
yodʰāṃś
ca
sarvān
dravato
niśamya
/
Halfverse: c
ratʰaṃ
samāvr̥tya
kurupravīro
;
raṇāt
pradudrāva
yato
na
pārtʰaḥ
ratʰaṃ
samāvr̥tya
kuru-pravīro
raṇāt
pradudrāva
yato
na
pārtʰaḥ
/14/
Verse: 15
Halfverse: a
taṃ
bʰīmarūpaṃ
tvaritaṃ
dravantaṃ
;
duryodʰanaṃ
śatrusaho
niṣaṅgī
taṃ
bʰīma-rūpaṃ
tvaritaṃ
dravantaṃ
duryodʰanaṃ
śatru-sahas
niṣaṅgī
/
Halfverse: c
prākṣveḍayad
yoddʰumanāḥ
kirīṭī
;
bāṇena
viddʰaṃ
rudʰiraṃ
vamantam
prākṣveḍayat
yoddʰu-manāḥ
kirīṭī
bāṇena
viddʰaṃ
rudʰiraṃ
vamantam
/15/
Verse: 16
{Arjuna
uvāca}
Halfverse: a
vihāya
kīrtiṃ
vipulaṃ
yaśaś
ca
;
yuddʰāt
parāvr̥tya
palāyase
kim
vihāya
kīrtiṃ
vipulaṃ
yaśas
ca
yuddʰāt
parāvr̥tya
palāyase
kim
/
Halfverse: c
na
te
'dya
tūryāṇi
samāhatāni
;
yatʰāvad
udyānti
gatasya
yuddʰe
na
te
_adya
tūryāṇi
samāhatāni
yatʰāvat
udyānti
gatasya
yuddʰe
/16/
Verse: 17
Halfverse: a
yudʰiṣṭʰirasyāsmi
nideśakārī
;
pārtʰas
tr̥tīyo
yudʰi
ca
stʰiro
'smi
yudʰiṣṭʰirasya
_asmi
nideśa-kārī
pārtʰas
tr̥tīyas
yudʰi
ca
stʰiro
_asmi
/
Halfverse: c
tadartʰam
āvr̥tya
mukʰaṃ
prayaccʰa
;
narendra
vr̥ttaṃ
smara
dʰārtarāṣṭra
tad-artʰam
āvr̥tya
mukʰaṃ
prayaccʰa
nara
_indra
vr̥ttaṃ
smara
dʰārtarāṣṭra
/17/
Verse: 18
Halfverse: a
mogʰaṃ
tavedaṃ
bʰuvi
nāmadʰeyaṃ
;
duryodʰanetīha
kr̥taṃ
purastāt
mogʰaṃ
tava
_idaṃ
bʰuvi
nāmadʰeyaṃ
duryodʰana
_iti
_iha
kr̥taṃ
purastāt
/
(checked)
Halfverse: c
na
hīha
duryodʰanatā
tavāsti
;
palāyamānasya
raṇaṃ
vihāya
na
hi
_iha
duryodʰanatā
tava
_asti
palāyamānasya
raṇaṃ
vihāya
/18/
ՙ
Verse: 19
Halfverse: a
na
te
purastād
atʰa
pr̥ṣṭʰato
vā
;
paśyāmi
duryodʰana
rakṣitāram
na
te
purastāt
atʰa
pr̥ṣṭʰatas
vā
paśyāmi
duryodʰana
rakṣitāram
/
Halfverse: c
paraihi
yuddʰena
kurupravīra
;
prāṇān
priyān
pāṇḍavato
'dya
rakṣa
paraihi
yuddʰena
kuru-pravīra
prāṇān
priyān
pāṇḍavato
_adya
rakṣa
/19/
(E)19
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.