TITUS
Mahabharata
Part No. 656
Previous part

Chapter: 60 
Adhyāya 60


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
bʰīṣme tu saṃgrāmaśiro vihāya; palāyamāne dʰetarāṣṭra putraḥ
   
bʰīṣme tu saṃgrāma-śiras vihāya   palāyamāne dʰetarāṣṭra putraḥ /
Halfverse: c    
uccʰritya ketuṃ vinadan mahātmā; svayaṃ vigr̥hyārjunam āsasāda
   
uccʰritya ketuṃ vinadan mahā_ātmā   svayaṃ vigr̥hya_arjunam āsasāda /1/

Verse: 2 
Halfverse: a    
sa bʰīmadʰanvānam udagravīryaṃ; dʰanaṃjayaṃ śatrugaṇe carantam
   
sa bʰīma-dʰanvānam udagra-vīryaṃ   dʰanaṃjayaṃ śatru-gaṇe carantam /
Halfverse: c    
ā karṇa pūrṇāyatacoditena; bʰallena vivyādʰa lalāṭamadʰye
   
ā karṇa pūrṇa_āyata-coditena   bʰallena vivyādʰa lalāṭa-madʰye /2/

Verse: 3 
Halfverse: a    
sa tena bāṇena samarpitena; jāmbūnadābʰena susaṃśitena
   
sa tena bāṇena samarpitena   jāmbūnada_ābʰena su-saṃśitena /
Halfverse: c    
rarāja rājan mahanīya karmā; yatʰaika parvā ruciraika śr̥ṅgaḥ
   
rarāja rājan mahanīya karmā   yatʰā_eka parvā rucira_eka śr̥ṅgaḥ /3/

Verse: 4 
Halfverse: a    
atʰāsya bāṇena vidāritasya; prādurbabʰūvāsr̥g ajasram uṣṇam {!}
   
atʰa_asya bāṇena vidāritasya   prādus-babʰūva_asr̥g ajasram uṣṇam / {!}
Halfverse: c    
tasya jāmbūnadapuṣpacitrā; māleva citrābʰivirājate sma
   
tasya jāmbūnada-puṣpa-citrā   mālā_iva citrā_abʰivirājate sma /4/

Verse: 5 
Halfverse: a    
sa tena bāṇābʰihatas tarasvī; duryodʰanenoddʰata manyuvegaḥ
   
sa tena bāṇa_abʰihatas tarasvī   duryodʰanena_uddʰata manyu-vegaḥ /
Halfverse: c    
śarān upādāya viṣāgnikalpān; vivyādʰa rājānam adīnasattvaḥ
   
śarān upādāya viṣa_agni-kalpān   vivyādʰa rājānam adīna-sattvaḥ /5/

Verse: 6 
Halfverse: a    
duryodʰanaś cāpi tam ugratejāḥ; pārtʰaś ca duryodʰanam ekavīraḥ
   
duryodʰanaś ca_api tam ugra-tejāḥ   pārtʰaś ca duryodʰanam eka-vīraḥ /
Halfverse: c    
anyonyam ājau puruṣapravīrau; samaṃ samājagʰnatur ājamīḍʰau
   
anyonyam ājau puruṣa-pravīrau   samaṃ samājagʰnatur ājamīḍʰau /6/

Verse: 7 
Halfverse: a    
tataḥ prabʰinnena mahāgajena; mahīdʰarābʰena punar vikarṇaḥ
   
tataḥ prabʰinnena mahā-gajena   mahī-dʰara_ābʰena punar vikarṇaḥ /
Halfverse: c    
ratʰaiś caturbʰir gajapādarakṣaiḥ; kuntīsutaṃ jiṣṇum atʰābʰyadʰāvat
   
ratʰaiś caturbʰir gaja-pāda-rakṣaiḥ   kuntī-sutaṃ jiṣṇum atʰa_abʰyadʰāvat /7/ ՙ

Verse: 8 
Halfverse: a    
tam āpatantaṃ tvaritaṃ gajendraṃ; dʰanaṃjayaḥ kumbʰavibʰāgamadʰye
   
tam āpatantaṃ tvaritaṃ gaja_indraṃ   dʰanaṃjayaḥ kumbʰa-vibʰāga-madʰye /
Halfverse: c    
ā karṇa pūrṇena dr̥ḍʰāyasena; bāṇena vivyādʰa mahājavena
   
ā karṇa pūrṇena dr̥ḍʰa_āyasena   bāṇena vivyādʰa mahā-javena /8/

Verse: 9 
Halfverse: a    
pārtʰena sr̥ṣṭaḥ sa tu gārdʰra patra; ā puṅkʰadeśāt praviveśa nāgam
   
pārtʰena sr̥ṣṭaḥ sa tu gārdʰra patra   ā puṅkʰa-deśāt praviveśa nāgam /
Halfverse: c    
vidārya śailapravara prakāśaṃ; yatʰāśaniḥ parvatam indra sr̥ṣṭaḥ
   
vidārya śaila-pravara prakāśaṃ   yatʰā_aśaniḥ parvatam indra sr̥ṣṭaḥ /9/

Verse: 10 
Halfverse: a    
śaraprataptaḥ sa tu nāgarājaḥ; pravepitāṅgo vyatʰitāntar ātmā
   
śara-prataptaḥ sa tu nāga-rājaḥ   pravepita_aṅgas vyatʰita_antar ātmā / ՙ
Halfverse: c    
saṃsīdamāno nipapāta mahyāṃ; vajrāhataṃ śr̥ṅgam ivācalasya
   
saṃsīdamānas nipapāta mahyāṃ   vajra_āhataṃ śr̥ṅgam iva_acalasya /10/ 10

Verse: 11 
Halfverse: a    
nipātite dantivare pr̥tʰivyāṃ; trāsād vikarṇaḥ sahasāvatīrya
   
nipātite danti-vare pr̥tʰivyāṃ   trāsād vikarṇaḥ sahasā_avatīrya / ՙ
Halfverse: c    
tūrṇaṃ padāny aṣṭa śatāni gatvā; viviṃśateḥ syandanam āruroha
   
tūrṇaṃ padāny aṣṭa śatāni gatvā   viviṃśateḥ syandanam āruroha /11/

Verse: 12 
Halfverse: a    
nihatya nāgaṃ tu śareṇa tena; vajropamenādrivarāmbudābʰam
   
nihatya nāgaṃ tu śareṇa tena   vajra_upamena_adri-vara_ambuda_ābʰam /
Halfverse: c    
tatʰāvidʰenaiva śareṇa pārtʰo; duryodʰanaṃ vakṣasi nirbibʰeda
   
tatʰā-vidʰena_eva śareṇa pārtʰo   duryodʰanaṃ vakṣasi nirbibʰeda /12/

Verse: 13 
Halfverse: a    
tato gaje rājani caiva bʰinne; bʰagne vikarṇe ca sa pādarakṣe
   
tato gaje rājani caiva bʰinne   bʰagne vikarṇe ca sa pāda-rakṣe /
Halfverse: c    
gāṇḍīva muktair viśikʰaiḥ praṇunnās; te yudʰa mukʰyāḥ sahasāpajagmuḥ
   
gāṇḍīva muktair viśikʰaiḥ praṇunnās   te yudʰa mukʰyāḥ sahasā_apajagmuḥ /13/

Verse: 14 
Halfverse: a    
dr̥ṣṭvaiva bāṇena hataṃ tu nāgaṃ; yodʰāṃś ca sarvān dravato niśamya
   
dr̥ṣṭvā_eva bāṇena hataṃ tu nāgaṃ   yodʰāṃś ca sarvān dravato niśamya /
Halfverse: c    
ratʰaṃ samāvr̥tya kurupravīro; raṇāt pradudrāva yato na pārtʰaḥ
   
ratʰaṃ samāvr̥tya kuru-pravīro   raṇāt pradudrāva yato na pārtʰaḥ /14/

Verse: 15 
Halfverse: a    
taṃ bʰīmarūpaṃ tvaritaṃ dravantaṃ; duryodʰanaṃ śatrusaho niṣaṅgī
   
taṃ bʰīma-rūpaṃ tvaritaṃ dravantaṃ   duryodʰanaṃ śatru-sahas niṣaṅgī /
Halfverse: c    
prākṣveḍayad yoddʰumanāḥ kirīṭī; bāṇena viddʰaṃ rudʰiraṃ vamantam
   
prākṣveḍayat yoddʰu-manāḥ kirīṭī   bāṇena viddʰaṃ rudʰiraṃ vamantam /15/

Verse: 16 
{Arjuna uvāca}
Halfverse: a    
vihāya kīrtiṃ vipulaṃ yaśaś ca; yuddʰāt parāvr̥tya palāyase kim
   
vihāya kīrtiṃ vipulaṃ yaśas ca   yuddʰāt parāvr̥tya palāyase kim /
Halfverse: c    
na te 'dya tūryāṇi samāhatāni; yatʰāvad udyānti gatasya yuddʰe
   
na te_adya tūryāṇi samāhatāni   yatʰāvat udyānti gatasya yuddʰe /16/

Verse: 17 
Halfverse: a    
yudʰiṣṭʰirasyāsmi nideśakārī; pārtʰas tr̥tīyo yudʰi ca stʰiro 'smi
   
yudʰiṣṭʰirasya_asmi nideśa-kārī   pārtʰas tr̥tīyas yudʰi ca stʰiro_asmi /
Halfverse: c    
tadartʰam āvr̥tya mukʰaṃ prayaccʰa; narendra vr̥ttaṃ smara dʰārtarāṣṭra
   
tad-artʰam āvr̥tya mukʰaṃ prayaccʰa   nara_indra vr̥ttaṃ smara dʰārtarāṣṭra /17/

Verse: 18 
Halfverse: a    
mogʰaṃ tavedaṃ bʰuvi nāmadʰeyaṃ; duryodʰanetīha kr̥taṃ purastāt
   
mogʰaṃ tava_idaṃ bʰuvi nāmadʰeyaṃ   duryodʰana_iti_iha kr̥taṃ purastāt / (checked)
Halfverse: c    
na hīha duryodʰanatā tavāsti; palāyamānasya raṇaṃ vihāya
   
na hi_iha duryodʰanatā tava_asti   palāyamānasya raṇaṃ vihāya /18/ ՙ

Verse: 19 
Halfverse: a    
na te purastād atʰa pr̥ṣṭʰato ; paśyāmi duryodʰana rakṣitāram
   
na te purastāt atʰa pr̥ṣṭʰatas    paśyāmi duryodʰana rakṣitāram /
Halfverse: c    
paraihi yuddʰena kurupravīra; prāṇān priyān pāṇḍavato 'dya rakṣa
   
paraihi yuddʰena kuru-pravīra   prāṇān priyān pāṇḍavato_adya rakṣa /19/ (E)19



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.