TITUS
Mahabharata
Part No. 655
Previous part

Chapter: 59 
Adhyāya 59


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tataḥ śāṃtanavo bʰīṣmo   durādʰarṣaḥ pratāpavān
   
tataḥ śāṃtanavo bʰīṣmo   durādʰarṣaḥ pratāpavān /
Halfverse: c    
vadʰyamāneṣu yodʰeṣu   dʰanaṃjayam upādravat
   
vadʰyamāneṣu yodʰeṣu   dʰanaṃjayam upādravat /1/

Verse: 2 
Halfverse: a    
pragr̥hya kārmukaśreṣṭʰaṃ   jātarūpapariṣkr̥tam
   
pragr̥hya kārmuka-śreṣṭʰaṃ   jāta-rūpa-pariṣkr̥tam / ՙ
Halfverse: c    
śarān ādāya tīkṣṇāgnān   marmabʰeda pramātʰinaḥ
   
śarān ādāya tīkṣṇa_agnān   marma-bʰeda pramātʰinaḥ /2/

Verse: 3 
Halfverse: a    
pāṇḍureṇātapatreṇa   dʰriyamāṇena mūrdʰani
   
pāṇḍureṇa_ātapatreṇa   dʰriyamāṇena mūrdʰani /
Halfverse: c    
śuśubʰe sa naravyāgʰro   giriḥ sūryodaye yatʰā
   
śuśubʰe sa nara-vyāgʰro   giriḥ sūrya_udaye yatʰā /3/

Verse: 4 
Halfverse: a    
pradʰmāya śaṅkʰaṃ gāṅgeyo   dʰārtarāṣṭrān praharṣayan
   
pradʰmāya śaṅkʰaṃ gāṅgeyo   dʰārtarāṣṭrān praharṣayan /
Halfverse: c    
pradakṣiṇam upāvr̥tya   bībʰatsuṃ samavārayat
   
pradakṣiṇam upāvr̥tya   bībʰatsuṃ samavārayat /4/

Verse: 5 
Halfverse: a    
tam udvīkṣya tatʰāyāntaṃ   kaunteyaḥ paravīra
   
tam udvīkṣya tatʰā_āyāntaṃ   kaunteyaḥ para-vīra /
Halfverse: c    
pratyagr̥hṇāt prahr̥ṣṭātmā   dʰārā dʰaram ivācalaḥ
   
pratyagr̥hṇāt prahr̥ṣṭa_ātmā   dʰārā dʰaram iva_acalaḥ /5/

Verse: 6 
Halfverse: a    
tato bʰīṣmaḥ śarān aṣṭau   dʰvaje pārtʰasya vīryavān
   
tato bʰīṣmaḥ śarān aṣṭau   dʰvaje pārtʰasya vīryavān /
Halfverse: c    
samaparyan mahāvegāñ   śvasamānān ivoragān
   
samaparyan mahā-vegān   śvasamānān iva_uragān /6/

Verse: 7 
Halfverse: a    
te dʰvajaṃ pāṇḍuputrasya   samāsādya patatriṇaḥ
   
te dʰvajaṃ pāṇḍu-putrasya   samāsādya patatriṇaḥ /
Halfverse: c    
jvalantaḥ kapim ājagʰnur   dʰvajāgra nilayāṃś ca tān
   
jvalantaḥ kapim ājagʰnur   dʰvaja_agra nilayāṃś ca tān /7/

Verse: 8 
Halfverse: a    
tato bʰallena mahatā   pr̥tʰu dʰāreṇa pāṇḍavaḥ
   
tato bʰallena mahatā   pr̥tʰu dʰāreṇa pāṇḍavaḥ /
Halfverse: c    
cʰatraṃ ciccʰeda bʰīṣmasya   tūrṇaṃ tad apatad bʰuvi
   
cʰatraṃ ciccʰeda bʰīṣmasya   tūrṇaṃ tad apatat bʰuvi /8/

Verse: 9 
Halfverse: a    
dʰvajaṃ caivāsya kaunteyaḥ   śarair abʰyahanad dr̥ḍʰam
   
dʰvajaṃ ca_eva_asya kaunteyaḥ   śarair abʰyahanat dr̥ḍʰam /
Halfverse: c    
śīgʰrakr̥d ratʰavāhāṃś ca   tatʰobʰau pārṣṇisāratʰī
   
śīgʰra-kr̥t ratʰa-vāhāṃś ca   tatʰā_ubʰau pārṣṇi-sāratʰī /9/

Verse: 10 
Halfverse: a    
tayos tad abʰavad yuddʰaṃ   tumulaṃ lomaharṣaṇam
   
tayos tad abʰavat yuddʰaṃ   tumulaṃ loma-harṣaṇam /
Halfverse: c    
bʰīṣmasya saha pārtʰena   balivāsavayor iva
   
bʰīṣmasya saha pārtʰena   bali-vāsavayor iva /10/ 10

Verse: 11 
Halfverse: a    
bʰallair bʰallāḥ samāgamya   bʰīṣma pāṇḍavayor yudʰi
   
bʰallair bʰallāḥ samāgamya   bʰīṣma pāṇḍavayor yudʰi /
Halfverse: c    
antarikṣe vyarājanta   kʰadyotāḥ prāvr̥ṣīva hi
   
antarikṣe vyarājanta   kʰa-dyotāḥ prāvr̥ṣi_iva hi /11/

Verse: 12 
Halfverse: a    
agnicakram ivāviddʰaṃ   savyadakṣiṇam asyataḥ
   
agni-cakram iva_āviddʰaṃ   savya-dakṣiṇam asyataḥ /
Halfverse: c    
gāṇḍīvam abʰavad rājan   pārtʰasya sr̥jataḥ śarān
   
gāṇḍīvam abʰavat rājan   pārtʰasya sr̥jataḥ śarān /12/

Verse: 13 
Halfverse: a    
sa taiḥ saṃcʰādayām āsa   bʰīṣmaṃ śaraśataiḥ śitaiḥ
   
sa taiḥ saṃcʰādayāmāsa   bʰīṣmaṃ śara-śataiḥ śitaiḥ /
Halfverse: c    
parvataṃ vāridʰārābʰiś   cʰādayann iva toyadaḥ
   
parvataṃ vāri-dʰārābʰiś   cʰādayann iva toyadaḥ /13/

Verse: 14 
Halfverse: a    
tāṃ sa velām ivoddʰūtāṃ   śaravr̥ṣṭiṃ samuttʰitām
   
tāṃ sa velām iva_uddʰūtāṃ   śara-vr̥ṣṭiṃ samuttʰitām /
Halfverse: c    
vyadʰamat sāyakair bʰīṣmo   arjunaṃ saṃnivārayat
   
vyadʰamat sāyakair bʰīṣmo arjunaṃ saṃnivārayat /14/ ՙ

Verse: 15 
Halfverse: a    
tatas tāni nikr̥ttāni   śarajālāni bʰāgaśaḥ
   
tatas tāni nikr̥ttāni   śara-jālāni bʰāgaśaḥ /
Halfverse: c    
samare 'bʰivyaśīryanta   pʰalgunasya ratʰaṃ prati
   
samare_abʰivyaśīryanta   pʰalgunasya ratʰaṃ prati /15/

Verse: 16 
Halfverse: a    
tataḥ kanakapuṅkʰānāṃ   śaravr̥ṣṭiṃ samuttʰitām
   
tataḥ kanaka-puṅkʰānāṃ   śara-vr̥ṣṭiṃ samuttʰitām /
Halfverse: c    
pāṇḍavasya ratʰāt tūrṇaṃ   śalabʰānāṃm ivāyatim
   
pāṇḍavasya ratʰāt tūrṇaṃ   śalabʰānāṃm iva_āyatim /
Halfverse: e    
vyadʰamat tāṃ punas tasya   bʰīṣmaḥ śaraśataiḥ śitaiḥ
   
vyadʰamat tāṃ punas tasya   bʰīṣmaḥ śara-śataiḥ śitaiḥ /16/

Verse: 17 
Halfverse: a    
tatas te kuravaḥ sarve   sādʰu sādʰv iti cābruvan
   
tatas te kuravaḥ sarve   sādʰu sādʰv iti ca_abruvan /
Halfverse: c    
duṣkaraṃ kr̥tavān bʰīṣmo   yad arjunam ayodʰayat
   
duṣkaraṃ kr̥tavān bʰīṣmas   yad arjunam ayodʰayat /17/

Verse: 18 
Halfverse: a    
balavāṃs taruṇo dakṣaḥ   kṣiprakārī ca pāṇḍavaḥ
   
balavāṃs taruṇo dakṣaḥ   kṣipra-kārī ca pāṇḍavaḥ /
Halfverse: c    
ko 'nyaḥ samartʰaḥ pārtʰasya   vegaṃ dʰārayituṃ raṇe
   
ko_anyaḥ samartʰaḥ pārtʰasya   vegaṃ dʰārayituṃ raṇe /18/

Verse: 19 
Halfverse: a    
r̥te śāṃtanavād bʰīṣmāt   kr̥ṣṇād devakī sutāt
   
r̥te śāṃtanavād bʰīṣmāt   kr̥ṣṇād devakī sutāt /
Halfverse: c    
ācārya pravarād vāpi   bʰāradvājān mahābalāt
   
ācārya pravarād _api   bʰāradvājān mahā-balāt /
Halfverse: e    
ācārya pravarād vāpi   bʰāradvājān mahābalāt
   
ācārya pravarād _api   bʰāradvājān mahā-balāt /19/

Verse: 20 
Halfverse: a    
astrair astrāṇi saṃvārya   krīḍataḥ puruṣarṣabʰau
   
astrais astrāṇi saṃvārya   krīḍataḥ puruṣa-rṣabʰau /
Halfverse: c    
cakṣūṃṣi sarvabʰūtānāṃ   mohayantau mahābalau
   
cakṣūṃṣi sarva-bʰūtānāṃ   mohayantau mahā-balau /20/ 20

Verse: 21 
Halfverse: a    
prājāpatyaṃ tatʰaivaindram   āgneyaṃ ca sudāruṇam
   
prājāpatyaṃ tatʰaiva_aindram   āgneyaṃ ca su-dāruṇam /
Halfverse: c    
vauberaṃ vāruṇaṃ caiva   yāmya vāyavyam eva ca
   
vauberaṃ vāruṇaṃ caiva   yāmya vāyavyam eva ca /
Halfverse: e    
prayujñānau mahātmānau   samare tau viceratuḥ
   
prayujñānau mahā_ātmānau   samare tau viceratuḥ /21/

Verse: 22 
Halfverse: a    
vismitāny atʰa bʰūtāni   tau dr̥ṣṭvā saṃyuge tadā
   
vismitāny atʰa bʰūtāni   tau dr̥ṣṭvā saṃyuge tadā /
Halfverse: c    
sādʰu pārtʰa mahābāho   sādʰu bīṣmeti cābruvan
   
sādʰu pārtʰa mahā-bāho   sādʰu bīṣma_iti ca_abruvan /22/

Verse: 23 
Halfverse: a    
nedaṃ yuktaṃ manuṣyeṣu   yo 'yaṃ saṃdr̥śyate mahān
   
na_idaṃ yuktaṃ manuṣyeṣu   yo_ayaṃ saṃdr̥śyate mahān / ՙ
Halfverse: c    
mahāstrāṇāṃ saṃprayogaḥ   samare bʰīṣma pārtʰayoḥ
   
mahā_astrāṇāṃ saṃprayogaḥ   samare bʰīṣma pārtʰayoḥ /23/

Verse: 24 
Halfverse: a    
evaṃ sarvāstraviduṣor   astrayuddʰam avartata
   
evaṃ sarva_astra-viduṣor   astra-yuddʰam avartata /
Halfverse: c    
atʰa jiṣṇur upāvr̥tya   pr̥tʰu dʰāreṇa kārmukam
   
atʰa jiṣṇur upāvr̥tya   pr̥tʰu dʰāreṇa kārmukam /
Halfverse: e    
cakarta bʰīṣmasya tadā   jātarūpapariṣkr̥tam
   
cakarta bʰīṣmasya tadā   jāta-rūpa-pariṣkr̥tam /24/

Verse: 25 
Halfverse: a    
nimeṣāntaramātreṇa   bʰīṣmo 'nyat kārmukaṃ raṇe
   
nimeṣa_antara-mātreṇa   bʰīṣmo_anyat kārmukaṃ raṇe /
Halfverse: c    
samādāya mahābāhuḥ   sa jyaṃ cakre mahābalaḥ
   
samādāya mahā-bāhuḥ   sa jyaṃ cakre mahā-balaḥ /
Halfverse: e    
śarāṃś ca subahūn kruddʰo   mumocāśu dʰanaṃjaye
   
śarāṃś ca su-bahūn kruddʰas   mumoca_āśu dʰanaṃjaye /25/

Verse: 26 
Halfverse: a    
arjuno 'pi śarāṃś citrān   bʰīṣmāya niśitān bahūn
   
arjuno_api śarāṃś citrān   bʰīṣmāya niśitān bahūn /
Halfverse: c    
cikṣepa sumahātejās   tatʰā bʰīṣmaś ca pāṇḍave
   
cikṣepa su-mahā-tejās   tatʰā bʰīṣmaś ca pāṇḍave /26/

Verse: 27 
Halfverse: a    
tayor divyāstraviduṣor   asyator aniśaṃ śarān
   
tayor divya_astra-viduṣor   asyator aniśaṃ śarān /
Halfverse: c    
na viśeṣas tadā rājam̐l   lakṣyate sma mahātmanoḥ
   
na viśeṣas tadā rājam̐l   lakṣyate sma mahā_ātmanoḥ /27/

Verse: 28 
Halfverse: a    
atʰāvr̥ṇod daśa diśaḥ   śarair ati ratʰais tadā
   
atʰa_avr̥ṇot daśa diśaḥ   śarair ati ratʰais tadā / ՙ
Halfverse: c    
kirīṭamālī kaunteyaḥ   śūraḥ śāṃtanavas tatʰā
   
kirīṭa-mālī kaunteyaḥ   śūraḥ śāṃtanavas tatʰā /28/

Verse: 29 
Halfverse: a    
atīva pāṇḍavo bʰīṣmaṃ   bʰīṣmaś cātīva pāṇḍavam
   
atīva pāṇḍavo bʰīṣmaṃ   bʰīṣmaś ca_atīva pāṇḍavam /
Halfverse: c    
babʰūva tasmin saṃgrāme   rājam̐l loke tad adbʰutam
   
babʰūva tasmin saṃgrāme   rājam̐l loke tad adbʰutam /29/

Verse: 30 
Halfverse: a    
pāṇḍavena hatāḥ śūrā   bʰīṣmasya ratʰarakṣiṇaḥ
   
pāṇḍavena hatāḥ śūrā   bʰīṣmasya ratʰa-rakṣiṇaḥ /
Halfverse: c    
śerate sma tadā rājan   kaunteyasyābʰito ratʰam
   
śerate sma tadā rājan   kaunteyasya_abʰito ratʰam /30/ 30

Verse: 31 
Halfverse: a    
tato gāṇḍīva nirmuktā   niramitraṃ cikīrṣavaḥ
   
tato gāṇḍīva nirmuktā   niramitraṃ cikīrṣavaḥ /
Halfverse: c    
āgaccʰan puṅkʰasaṃśliṣṭāḥ   śvetavāhana patriṇaḥ
   
āgaccʰan puṅkʰa-saṃśliṣṭāḥ   śveta-vāhana patriṇaḥ /31/

Verse: 32 
Halfverse: a    
niṣpatanto ratʰāt tasya   dʰautā hairaṇyavāsasaḥ
   
niṣpatanto ratʰāt tasya   dʰautā hairaṇya-vāsasaḥ /
Halfverse: c    
ākāśe samadr̥śyanta   haṃsānām iva paṅktayaḥ
   
ākāśe samadr̥śyanta   haṃsānām iva paṅktayaḥ /32/

Verse: 33 
Halfverse: a    
tasya tad divyam astraṃ hi   pragāḍʰaṃ citram asyataḥ
   
tasya tad divyam astraṃ hi   pragāḍʰaṃ citram asyataḥ /
Halfverse: c    
prekṣante smāntarikṣa stʰāḥ   sarve devāḥ sa vāsavāḥ
   
prekṣante sma_antarikṣa stʰāḥ   sarve devāḥ sa vāsavāḥ /33/

Verse: 34 
Halfverse: a    
tad dr̥ṣṭvā paramaprīto   gandʰarvaś citram adbʰutam
   
tad dr̥ṣṭvā parama-prīto   gandʰarvaś citram adbʰutam /
Halfverse: c    
śaśaṃsa devarājāya   citrasenaḥ pratāpavān
   
śaśaṃsa deva-rājāya   citrasenaḥ pratāpavān /34/

Verse: 35 
Halfverse: a    
paśyemān arinirdārān   saṃsaktān iva gaccʰataḥ
   
paśya_imān ari-nirdārān   saṃsaktān iva gaccʰataḥ /
Halfverse: c    
citrarūpam idaṃ jiṣṇor   divyam astram udīryataḥ
   
citra-rūpam idaṃ jiṣṇor   divyam astram udīryataḥ /35/

Verse: 36 
Halfverse: a    
nedaṃ manuṣyāḥ śraddadʰyur   na hīdaṃ teṣu vidyate
   
na_idaṃ manuṣyāḥ śraddadʰyur   na hi_idaṃ teṣu vidyate /
Halfverse: c    
paurāṇānāṃ mahāstrāṇāṃ   vicitrāyaṃ samāgamaḥ
   
paurāṇānāṃ mahā_astrāṇāṃ   vicitra_ayaṃ samāgamaḥ /36/ ՙ

Verse: 37 
Halfverse: a    
madʰyaṃ dinagataṃ sūryaṃ   pratapantam ivāmbare
   
madʰyaṃ dina-gataṃ sūryaṃ   pratapantam iva_ambare /
Halfverse: c    
na śaknuvanti sainyāni   pāṇḍavaṃ prativīkṣitum
   
na śaknuvanti sainyāni   pāṇḍavaṃ prativīkṣitum /37/

Verse: 38 
Halfverse: a    
ubʰau viśrutakarmāṇāv   ubʰau yuddʰaviśāradau
   
ubʰau viśruta-karmāṇāv   ubʰau yuddʰa-viśāradau /
Halfverse: c    
ubʰau sadr̥śakarmāṇāv   ubʰau yudʰi durāsadau
   
ubʰau sadr̥śa-karmāṇāv   ubʰau yudʰi durāsadau /38/

Verse: 39 
Halfverse: a    
ity ukto devarājas tu   pārtʰa bʰīṣma samāgamam
   
ity ukto deva-rājas tu   pārtʰa bʰīṣma samāgamam /
Halfverse: c    
pūjayām āsa divyena   puṣpavarṣeṇa bʰārata
   
pūjayāmāsa divyena   puṣpa-varṣeṇa bʰārata /39/

Verse: 40 
Halfverse: a    
tato bʰīṣmaḥ śāṃtanavo   vāme pārśve samarpayat
   
tato bʰīṣmaḥ śāṃtanavo   vāme pārśve samarpayat /
Halfverse: c    
asyataḥ pratisaṃdʰāya   vivr̥taṃ savyasācinaḥ
   
asyataḥ pratisaṃdʰāya   vivr̥taṃ savya-sācinaḥ /40/ 40

Verse: 41 
Halfverse: a    
tataḥ prahasya bībʰatsuḥ   pr̥tʰu dʰāreṇa kārmukam
   
tataḥ prahasya bībʰatsuḥ   pr̥tʰu dʰāreṇa kārmukam /
Halfverse: c    
nyakr̥ntad gārdʰra patreṇa   bʰīṣmasyāmita tejasaḥ
   
nyakr̥ntat gārdʰra patreṇa   bʰīṣmasya_amita tejasaḥ /41/

Verse: 42 
Halfverse: a    
atʰainaṃ daśabʰir bāṇair   pratyavidʰyat stanāntare
   
atʰa_enaṃ daśabʰir bāṇair   pratyavidʰyat stana_antare /
Halfverse: c    
yatamānaṃ parākrāntaṃ   kuntīputro dʰanaṃjayaḥ
   
yatamānaṃ parākrāntaṃ   kuntī-putro dʰanaṃjayaḥ /42/

Verse: 43 
Halfverse: a    
sa pīḍito mahābāhur   gr̥hītvā ratʰakūbaram
   
sa pīḍitas mahā-bāhur   gr̥hītvā ratʰa-kūbaram /
Halfverse: c    
gāṅgeyo yudʰi durdʰarṣas   tastʰau dīrgʰam ivāturaḥ
   
gāṅgeyas yudʰi durdʰarṣas   tastʰau dīrgʰam iva_āturaḥ /43/

Verse: 44 
Halfverse: a    
taṃ visaṃjñam apovāha   saṃyantā ratʰavājinām
   
taṃ visaṃjñam apovāha   saṃyantā ratʰa-vājinām /
Halfverse: c    
upadeśam anusmr̥tya   rakṣamāṇo mahāratʰam
   
upadeśam anusmr̥tya   rakṣamāṇas mahā-ratʰam /44/ (E)44



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.