TITUS
Mahabharata
Part No. 655
Chapter: 59
Adhyāya
59
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tataḥ
śāṃtanavo
bʰīṣmo
durādʰarṣaḥ
pratāpavān
tataḥ
śāṃtanavo
bʰīṣmo
durādʰarṣaḥ
pratāpavān
/
Halfverse: c
vadʰyamāneṣu
yodʰeṣu
dʰanaṃjayam
upādravat
vadʰyamāneṣu
yodʰeṣu
dʰanaṃjayam
upādravat
/1/
Verse: 2
Halfverse: a
pragr̥hya
kārmukaśreṣṭʰaṃ
jātarūpapariṣkr̥tam
pragr̥hya
kārmuka-śreṣṭʰaṃ
jāta-rūpa-pariṣkr̥tam
/
ՙ
Halfverse: c
śarān
ādāya
tīkṣṇāgnān
marmabʰeda
pramātʰinaḥ
śarān
ādāya
tīkṣṇa
_agnān
marma-bʰeda
pramātʰinaḥ
/2/
Verse: 3
Halfverse: a
pāṇḍureṇātapatreṇa
dʰriyamāṇena
mūrdʰani
pāṇḍureṇa
_ātapatreṇa
dʰriyamāṇena
mūrdʰani
/
Halfverse: c
śuśubʰe
sa
naravyāgʰro
giriḥ
sūryodaye
yatʰā
śuśubʰe
sa
nara-vyāgʰro
giriḥ
sūrya
_udaye
yatʰā
/3/
Verse: 4
Halfverse: a
pradʰmāya
śaṅkʰaṃ
gāṅgeyo
dʰārtarāṣṭrān
praharṣayan
pradʰmāya
śaṅkʰaṃ
gāṅgeyo
dʰārtarāṣṭrān
praharṣayan
/
Halfverse: c
pradakṣiṇam
upāvr̥tya
bībʰatsuṃ
samavārayat
pradakṣiṇam
upāvr̥tya
bībʰatsuṃ
samavārayat
/4/
Verse: 5
Halfverse: a
tam
udvīkṣya
tatʰāyāntaṃ
kaunteyaḥ
paravīra
hā
tam
udvīkṣya
tatʰā
_āyāntaṃ
kaunteyaḥ
para-vīra
hā
/
Halfverse: c
pratyagr̥hṇāt
prahr̥ṣṭātmā
dʰārā
dʰaram
ivācalaḥ
pratyagr̥hṇāt
prahr̥ṣṭa
_ātmā
dʰārā
dʰaram
iva
_acalaḥ
/5/
Verse: 6
Halfverse: a
tato
bʰīṣmaḥ
śarān
aṣṭau
dʰvaje
pārtʰasya
vīryavān
tato
bʰīṣmaḥ
śarān
aṣṭau
dʰvaje
pārtʰasya
vīryavān
/
Halfverse: c
samaparyan
mahāvegāñ
śvasamānān
ivoragān
samaparyan
mahā-vegān
śvasamānān
iva
_uragān
/6/
Verse: 7
Halfverse: a
te
dʰvajaṃ
pāṇḍuputrasya
samāsādya
patatriṇaḥ
te
dʰvajaṃ
pāṇḍu-putrasya
samāsādya
patatriṇaḥ
/
Halfverse: c
jvalantaḥ
kapim
ājagʰnur
dʰvajāgra
nilayāṃś
ca
tān
jvalantaḥ
kapim
ājagʰnur
dʰvaja
_agra
nilayāṃś
ca
tān
/7/
Verse: 8
Halfverse: a
tato
bʰallena
mahatā
pr̥tʰu
dʰāreṇa
pāṇḍavaḥ
tato
bʰallena
mahatā
pr̥tʰu
dʰāreṇa
pāṇḍavaḥ
/
Halfverse: c
cʰatraṃ
ciccʰeda
bʰīṣmasya
tūrṇaṃ
tad
apatad
bʰuvi
cʰatraṃ
ciccʰeda
bʰīṣmasya
tūrṇaṃ
tad
apatat
bʰuvi
/8/
Verse: 9
Halfverse: a
dʰvajaṃ
caivāsya
kaunteyaḥ
śarair
abʰyahanad
dr̥ḍʰam
dʰvajaṃ
ca
_eva
_asya
kaunteyaḥ
śarair
abʰyahanat
dr̥ḍʰam
/
Halfverse: c
śīgʰrakr̥d
ratʰavāhāṃś
ca
tatʰobʰau
pārṣṇisāratʰī
śīgʰra-kr̥t
ratʰa-vāhāṃś
ca
tatʰā
_ubʰau
pārṣṇi-sāratʰī
/9/
Verse: 10
Halfverse: a
tayos
tad
abʰavad
yuddʰaṃ
tumulaṃ
lomaharṣaṇam
tayos
tad
abʰavat
yuddʰaṃ
tumulaṃ
loma-harṣaṇam
/
Halfverse: c
bʰīṣmasya
saha
pārtʰena
balivāsavayor
iva
bʰīṣmasya
saha
pārtʰena
bali-vāsavayor
iva
/10/
10
Verse: 11
Halfverse: a
bʰallair
bʰallāḥ
samāgamya
bʰīṣma
pāṇḍavayor
yudʰi
bʰallair
bʰallāḥ
samāgamya
bʰīṣma
pāṇḍavayor
yudʰi
/
Halfverse: c
antarikṣe
vyarājanta
kʰadyotāḥ
prāvr̥ṣīva
hi
antarikṣe
vyarājanta
kʰa-dyotāḥ
prāvr̥ṣi
_iva
hi
/11/
Verse: 12
Halfverse: a
agnicakram
ivāviddʰaṃ
savyadakṣiṇam
asyataḥ
agni-cakram
iva
_āviddʰaṃ
savya-dakṣiṇam
asyataḥ
/
Halfverse: c
gāṇḍīvam
abʰavad
rājan
pārtʰasya
sr̥jataḥ
śarān
gāṇḍīvam
abʰavat
rājan
pārtʰasya
sr̥jataḥ
śarān
/12/
Verse: 13
Halfverse: a
sa
taiḥ
saṃcʰādayām
āsa
bʰīṣmaṃ
śaraśataiḥ
śitaiḥ
sa
taiḥ
saṃcʰādayāmāsa
bʰīṣmaṃ
śara-śataiḥ
śitaiḥ
/
Halfverse: c
parvataṃ
vāridʰārābʰiś
cʰādayann
iva
toyadaḥ
parvataṃ
vāri-dʰārābʰiś
cʰādayann
iva
toyadaḥ
/13/
Verse: 14
Halfverse: a
tāṃ
sa
velām
ivoddʰūtāṃ
śaravr̥ṣṭiṃ
samuttʰitām
tāṃ
sa
velām
iva
_uddʰūtāṃ
śara-vr̥ṣṭiṃ
samuttʰitām
/
Halfverse: c
vyadʰamat
sāyakair
bʰīṣmo
arjunaṃ
saṃnivārayat
vyadʰamat
sāyakair
bʰīṣmo
arjunaṃ
saṃnivārayat
/14/
ՙ
Verse: 15
Halfverse: a
tatas
tāni
nikr̥ttāni
śarajālāni
bʰāgaśaḥ
tatas
tāni
nikr̥ttāni
śara-jālāni
bʰāgaśaḥ
/
Halfverse: c
samare
'bʰivyaśīryanta
pʰalgunasya
ratʰaṃ
prati
samare
_abʰivyaśīryanta
pʰalgunasya
ratʰaṃ
prati
/15/
Verse: 16
Halfverse: a
tataḥ
kanakapuṅkʰānāṃ
śaravr̥ṣṭiṃ
samuttʰitām
tataḥ
kanaka-puṅkʰānāṃ
śara-vr̥ṣṭiṃ
samuttʰitām
/
Halfverse: c
pāṇḍavasya
ratʰāt
tūrṇaṃ
śalabʰānāṃm
ivāyatim
pāṇḍavasya
ratʰāt
tūrṇaṃ
śalabʰānāṃm
iva
_āyatim
/
Halfverse: e
vyadʰamat
tāṃ
punas
tasya
bʰīṣmaḥ
śaraśataiḥ
śitaiḥ
vyadʰamat
tāṃ
punas
tasya
bʰīṣmaḥ
śara-śataiḥ
śitaiḥ
/16/
Verse: 17
Halfverse: a
tatas
te
kuravaḥ
sarve
sādʰu
sādʰv
iti
cābruvan
tatas
te
kuravaḥ
sarve
sādʰu
sādʰv
iti
ca
_abruvan
/
Halfverse: c
duṣkaraṃ
kr̥tavān
bʰīṣmo
yad
arjunam
ayodʰayat
duṣkaraṃ
kr̥tavān
bʰīṣmas
yad
arjunam
ayodʰayat
/17/
Verse: 18
Halfverse: a
balavāṃs
taruṇo
dakṣaḥ
kṣiprakārī
ca
pāṇḍavaḥ
balavāṃs
taruṇo
dakṣaḥ
kṣipra-kārī
ca
pāṇḍavaḥ
/
Halfverse: c
ko
'nyaḥ
samartʰaḥ
pārtʰasya
vegaṃ
dʰārayituṃ
raṇe
ko
_anyaḥ
samartʰaḥ
pārtʰasya
vegaṃ
dʰārayituṃ
raṇe
/18/
Verse: 19
Halfverse: a
r̥te
śāṃtanavād
bʰīṣmāt
kr̥ṣṇād
vā
devakī
sutāt
r̥te
śāṃtanavād
bʰīṣmāt
kr̥ṣṇād
vā
devakī
sutāt
/
Halfverse: c
ācārya
pravarād
vāpi
bʰāradvājān
mahābalāt
ācārya
pravarād
vā
_api
bʰāradvājān
mahā-balāt
/
Halfverse: e
ācārya
pravarād
vāpi
bʰāradvājān
mahābalāt
ācārya
pravarād
vā
_api
bʰāradvājān
mahā-balāt
/19/
Verse: 20
Halfverse: a
astrair
astrāṇi
saṃvārya
krīḍataḥ
puruṣarṣabʰau
astrais
astrāṇi
saṃvārya
krīḍataḥ
puruṣa-rṣabʰau
/
Halfverse: c
cakṣūṃṣi
sarvabʰūtānāṃ
mohayantau
mahābalau
cakṣūṃṣi
sarva-bʰūtānāṃ
mohayantau
mahā-balau
/20/
20
Verse: 21
Halfverse: a
prājāpatyaṃ
tatʰaivaindram
āgneyaṃ
ca
sudāruṇam
prājāpatyaṃ
tatʰaiva
_aindram
āgneyaṃ
ca
su-dāruṇam
/
Halfverse: c
vauberaṃ
vāruṇaṃ
caiva
yāmya
vāyavyam
eva
ca
vauberaṃ
vāruṇaṃ
caiva
yāmya
vāyavyam
eva
ca
/
Halfverse: e
prayujñānau
mahātmānau
samare
tau
viceratuḥ
prayujñānau
mahā
_ātmānau
samare
tau
viceratuḥ
/21/
Verse: 22
Halfverse: a
vismitāny
atʰa
bʰūtāni
tau
dr̥ṣṭvā
saṃyuge
tadā
vismitāny
atʰa
bʰūtāni
tau
dr̥ṣṭvā
saṃyuge
tadā
/
Halfverse: c
sādʰu
pārtʰa
mahābāho
sādʰu
bīṣmeti
cābruvan
sādʰu
pārtʰa
mahā-bāho
sādʰu
bīṣma
_iti
ca
_abruvan
/22/
Verse: 23
Halfverse: a
nedaṃ
yuktaṃ
manuṣyeṣu
yo
'yaṃ
saṃdr̥śyate
mahān
na
_idaṃ
yuktaṃ
manuṣyeṣu
yo
_ayaṃ
saṃdr̥śyate
mahān
/
ՙ
Halfverse: c
mahāstrāṇāṃ
saṃprayogaḥ
samare
bʰīṣma
pārtʰayoḥ
mahā
_astrāṇāṃ
saṃprayogaḥ
samare
bʰīṣma
pārtʰayoḥ
/23/
Verse: 24
Halfverse: a
evaṃ
sarvāstraviduṣor
astrayuddʰam
avartata
evaṃ
sarva
_astra-viduṣor
astra-yuddʰam
avartata
/
Halfverse: c
atʰa
jiṣṇur
upāvr̥tya
pr̥tʰu
dʰāreṇa
kārmukam
atʰa
jiṣṇur
upāvr̥tya
pr̥tʰu
dʰāreṇa
kārmukam
/
Halfverse: e
cakarta
bʰīṣmasya
tadā
jātarūpapariṣkr̥tam
cakarta
bʰīṣmasya
tadā
jāta-rūpa-pariṣkr̥tam
/24/
Verse: 25
Halfverse: a
nimeṣāntaramātreṇa
bʰīṣmo
'nyat
kārmukaṃ
raṇe
nimeṣa
_antara-mātreṇa
bʰīṣmo
_anyat
kārmukaṃ
raṇe
/
Halfverse: c
samādāya
mahābāhuḥ
sa
jyaṃ
cakre
mahābalaḥ
samādāya
mahā-bāhuḥ
sa
jyaṃ
cakre
mahā-balaḥ
/
Halfverse: e
śarāṃś
ca
subahūn
kruddʰo
mumocāśu
dʰanaṃjaye
śarāṃś
ca
su-bahūn
kruddʰas
mumoca
_āśu
dʰanaṃjaye
/25/
Verse: 26
Halfverse: a
arjuno
'pi
śarāṃś
citrān
bʰīṣmāya
niśitān
bahūn
arjuno
_api
śarāṃś
citrān
bʰīṣmāya
niśitān
bahūn
/
Halfverse: c
cikṣepa
sumahātejās
tatʰā
bʰīṣmaś
ca
pāṇḍave
cikṣepa
su-mahā-tejās
tatʰā
bʰīṣmaś
ca
pāṇḍave
/26/
Verse: 27
Halfverse: a
tayor
divyāstraviduṣor
asyator
aniśaṃ
śarān
tayor
divya
_astra-viduṣor
asyator
aniśaṃ
śarān
/
Halfverse: c
na
viśeṣas
tadā
rājam̐l
lakṣyate
sma
mahātmanoḥ
na
viśeṣas
tadā
rājam̐l
lakṣyate
sma
mahā
_ātmanoḥ
/27/
Verse: 28
Halfverse: a
atʰāvr̥ṇod
daśa
diśaḥ
śarair
ati
ratʰais
tadā
atʰa
_avr̥ṇot
daśa
diśaḥ
śarair
ati
ratʰais
tadā
/
ՙ
Halfverse: c
kirīṭamālī
kaunteyaḥ
śūraḥ
śāṃtanavas
tatʰā
kirīṭa-mālī
kaunteyaḥ
śūraḥ
śāṃtanavas
tatʰā
/28/
Verse: 29
Halfverse: a
atīva
pāṇḍavo
bʰīṣmaṃ
bʰīṣmaś
cātīva
pāṇḍavam
atīva
pāṇḍavo
bʰīṣmaṃ
bʰīṣmaś
ca
_atīva
pāṇḍavam
/
Halfverse: c
babʰūva
tasmin
saṃgrāme
rājam̐l
loke
tad
adbʰutam
babʰūva
tasmin
saṃgrāme
rājam̐l
loke
tad
adbʰutam
/29/
Verse: 30
Halfverse: a
pāṇḍavena
hatāḥ
śūrā
bʰīṣmasya
ratʰarakṣiṇaḥ
pāṇḍavena
hatāḥ
śūrā
bʰīṣmasya
ratʰa-rakṣiṇaḥ
/
Halfverse: c
śerate
sma
tadā
rājan
kaunteyasyābʰito
ratʰam
śerate
sma
tadā
rājan
kaunteyasya
_abʰito
ratʰam
/30/
30
Verse: 31
Halfverse: a
tato
gāṇḍīva
nirmuktā
niramitraṃ
cikīrṣavaḥ
tato
gāṇḍīva
nirmuktā
niramitraṃ
cikīrṣavaḥ
/
Halfverse: c
āgaccʰan
puṅkʰasaṃśliṣṭāḥ
śvetavāhana
patriṇaḥ
āgaccʰan
puṅkʰa-saṃśliṣṭāḥ
śveta-vāhana
patriṇaḥ
/31/
Verse: 32
Halfverse: a
niṣpatanto
ratʰāt
tasya
dʰautā
hairaṇyavāsasaḥ
niṣpatanto
ratʰāt
tasya
dʰautā
hairaṇya-vāsasaḥ
/
Halfverse: c
ākāśe
samadr̥śyanta
haṃsānām
iva
paṅktayaḥ
ākāśe
samadr̥śyanta
haṃsānām
iva
paṅktayaḥ
/32/
Verse: 33
Halfverse: a
tasya
tad
divyam
astraṃ
hi
pragāḍʰaṃ
citram
asyataḥ
tasya
tad
divyam
astraṃ
hi
pragāḍʰaṃ
citram
asyataḥ
/
Halfverse: c
prekṣante
smāntarikṣa
stʰāḥ
sarve
devāḥ
sa
vāsavāḥ
prekṣante
sma
_antarikṣa
stʰāḥ
sarve
devāḥ
sa
vāsavāḥ
/33/
Verse: 34
Halfverse: a
tad
dr̥ṣṭvā
paramaprīto
gandʰarvaś
citram
adbʰutam
tad
dr̥ṣṭvā
parama-prīto
gandʰarvaś
citram
adbʰutam
/
Halfverse: c
śaśaṃsa
devarājāya
citrasenaḥ
pratāpavān
śaśaṃsa
deva-rājāya
citrasenaḥ
pratāpavān
/34/
Verse: 35
Halfverse: a
paśyemān
arinirdārān
saṃsaktān
iva
gaccʰataḥ
paśya
_imān
ari-nirdārān
saṃsaktān
iva
gaccʰataḥ
/
Halfverse: c
citrarūpam
idaṃ
jiṣṇor
divyam
astram
udīryataḥ
citra-rūpam
idaṃ
jiṣṇor
divyam
astram
udīryataḥ
/35/
Verse: 36
Halfverse: a
nedaṃ
manuṣyāḥ
śraddadʰyur
na
hīdaṃ
teṣu
vidyate
na
_idaṃ
manuṣyāḥ
śraddadʰyur
na
hi
_idaṃ
teṣu
vidyate
/
Halfverse: c
paurāṇānāṃ
mahāstrāṇāṃ
vicitrāyaṃ
samāgamaḥ
paurāṇānāṃ
mahā
_astrāṇāṃ
vicitra
_ayaṃ
samāgamaḥ
/36/
ՙ
Verse: 37
Halfverse: a
madʰyaṃ
dinagataṃ
sūryaṃ
pratapantam
ivāmbare
madʰyaṃ
dina-gataṃ
sūryaṃ
pratapantam
iva
_ambare
/
Halfverse: c
na
śaknuvanti
sainyāni
pāṇḍavaṃ
prativīkṣitum
na
śaknuvanti
sainyāni
pāṇḍavaṃ
prativīkṣitum
/37/
Verse: 38
Halfverse: a
ubʰau
viśrutakarmāṇāv
ubʰau
yuddʰaviśāradau
ubʰau
viśruta-karmāṇāv
ubʰau
yuddʰa-viśāradau
/
Halfverse: c
ubʰau
sadr̥śakarmāṇāv
ubʰau
yudʰi
durāsadau
ubʰau
sadr̥śa-karmāṇāv
ubʰau
yudʰi
durāsadau
/38/
Verse: 39
Halfverse: a
ity
ukto
devarājas
tu
pārtʰa
bʰīṣma
samāgamam
ity
ukto
deva-rājas
tu
pārtʰa
bʰīṣma
samāgamam
/
Halfverse: c
pūjayām
āsa
divyena
puṣpavarṣeṇa
bʰārata
pūjayāmāsa
divyena
puṣpa-varṣeṇa
bʰārata
/39/
Verse: 40
Halfverse: a
tato
bʰīṣmaḥ
śāṃtanavo
vāme
pārśve
samarpayat
tato
bʰīṣmaḥ
śāṃtanavo
vāme
pārśve
samarpayat
/
Halfverse: c
asyataḥ
pratisaṃdʰāya
vivr̥taṃ
savyasācinaḥ
asyataḥ
pratisaṃdʰāya
vivr̥taṃ
savya-sācinaḥ
/40/
40
Verse: 41
Halfverse: a
tataḥ
prahasya
bībʰatsuḥ
pr̥tʰu
dʰāreṇa
kārmukam
tataḥ
prahasya
bībʰatsuḥ
pr̥tʰu
dʰāreṇa
kārmukam
/
Halfverse: c
nyakr̥ntad
gārdʰra
patreṇa
bʰīṣmasyāmita
tejasaḥ
nyakr̥ntat
gārdʰra
patreṇa
bʰīṣmasya
_amita
tejasaḥ
/41/
Verse: 42
Halfverse: a
atʰainaṃ
daśabʰir
bāṇair
pratyavidʰyat
stanāntare
atʰa
_enaṃ
daśabʰir
bāṇair
pratyavidʰyat
stana
_antare
/
Halfverse: c
yatamānaṃ
parākrāntaṃ
kuntīputro
dʰanaṃjayaḥ
yatamānaṃ
parākrāntaṃ
kuntī-putro
dʰanaṃjayaḥ
/42/
Verse: 43
Halfverse: a
sa
pīḍito
mahābāhur
gr̥hītvā
ratʰakūbaram
sa
pīḍitas
mahā-bāhur
gr̥hītvā
ratʰa-kūbaram
/
Halfverse: c
gāṅgeyo
yudʰi
durdʰarṣas
tastʰau
dīrgʰam
ivāturaḥ
gāṅgeyas
yudʰi
durdʰarṣas
tastʰau
dīrgʰam
iva
_āturaḥ
/43/
Verse: 44
Halfverse: a
taṃ
visaṃjñam
apovāha
saṃyantā
ratʰavājinām
taṃ
visaṃjñam
apovāha
saṃyantā
ratʰa-vājinām
/
Halfverse: c
upadeśam
anusmr̥tya
rakṣamāṇo
mahāratʰam
upadeśam
anusmr̥tya
rakṣamāṇas
mahā-ratʰam
/44/
(E)44
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.