TITUS
Mahabharata
Part No. 654
Chapter: 58
Adhyāya
58
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
atʰa
duryodʰanaḥ
karṇo
duḥśāsana
viviṃśatī
atʰa
duryodʰanaḥ
karṇo
duḥśāsana
viviṃśatī
/
Halfverse: c
droṇaś
ca
saha
putreṇa
kr̥paś
cātiratʰo
raṇe
droṇaś
ca
saha
putreṇa
kr̥paś
ca
_atiratʰo
raṇe
/1/
Verse: 2
Halfverse: a
punar
īyuḥ
susaṃrabdʰā
dʰanaṃjaya
jigʰāṃsayā
punar
īyuḥ
su-saṃrabdʰā
dʰanaṃjaya
jigʰāṃsayā
/
Halfverse: c
vispʰārayantaś
cāpānibalavanti
dr̥ḍʰāni
ca
vispʰārayantaś
cāpānibalavanti
dr̥ḍʰāni
ca
/2/
Verse: 3
Halfverse: a
tān
prakīrṇapatākena
ratʰenādityavarcasā
tān
prakīrṇa-patākena
ratʰena
_āditya-varcasā
/
Halfverse: c
pratyudyayau
mahārājan
samastān
vānaradʰvajaḥ
pratyudyayau
mahā-rājan
samastān
vānara-dʰvajaḥ
/3/
Verse: 4
Halfverse: a
tataḥ
kr̥paś
ca
karṇaś
ca
droṇaś
ca
ratʰināṃ
varaḥ
tataḥ
kr̥paś
ca
karṇaś
ca
droṇaś
ca
ratʰināṃ
varaḥ
/
Halfverse: c
taṃ
mahāstrair
mahāvīryaṃ
parivārya
dʰanaṃjayam
taṃ
mahā
_astrair
mahā-vīryaṃ
parivārya
dʰanaṃjayam
/4/
Verse: 5
Halfverse: a
śaraugʰān
samyag
asyanto
jīmūtā
iva
vārṣikāḥ
śara
_ogʰān
samyag
asyanto
jīmūtā\
iva
vārṣikāḥ
/
ՙ
Halfverse: c
vavarṣuḥ
śaravarṣāṇi
prapatantaṃ
kirīṭinam
vavarṣuḥ
śara-varṣāṇi
prapatantaṃ
kirīṭinam
/5/
Verse: 6
Halfverse: a
iṣubʰir
bahubʰis
tūrṇaṃ
samare
lomavāhibʰiḥ
iṣubʰir
bahubʰis
tūrṇaṃ
samare
loma-vāhibʰiḥ
/
Halfverse: c
adūrāt
paryavastʰāya
pūrayām
āsur
ādr̥tāḥ
adūrāt
paryavastʰāya
pūrayāmāsur
ādr̥tāḥ
/6/
Verse: 7
Halfverse: a
tatʰāvakīrṇasya
hi
tair
divyair
astraiḥ
samantataḥ
tatʰā
_avakīrṇasya
hi
tair
divyair
astraiḥ
samantataḥ
/
Halfverse: c
na
tasya
dvyaṅgulam
api
vivr̥taṃ
samadr̥śyata
na
tasya
dvyaṅgulam
api
vivr̥taṃ
samadr̥śyata
/7/
Verse: 8
Halfverse: a
tataḥ
prahasya
bībʰatsur
divyam
aindraṃ
mahāratʰaḥ
tataḥ
prahasya
bībʰatsur
divyam
aindraṃ
mahā-ratʰaḥ
/
Halfverse: c
astram
ādityasaṃkāśaṃ
gāṇḍīve
samayojayat
astram
āditya-saṃkāśaṃ
gāṇḍīve
samayojayat
/8/
Verse: 9
Halfverse: a
sa
raśmibʰir
ivādityaḥ
pratapan
samare
balī
sa
raśmibʰir
iva
_ādityaḥ
pratapan
samare
balī
/
Halfverse: c
kirīṭamālī
kaunteyaḥ
sarvān
prāccʰādayat
kurūn
kirīṭa-mālī
kaunteyaḥ
sarvān
prāccʰādayat
kurūn
/9/
Verse: 10
Halfverse: a
yatʰābalāhake
vidyūt
pāvako
vā
śiloccaye
yatʰā-balāhake
vidyūt
pāvakas
vā
śilā
_uccaye
/
Halfverse: c
tatʰā
gāṇḍīvam
abʰavad
indrāyudʰam
ivātatam
tatʰā
gāṇḍīvam
abʰavat
indra
_āyudʰam
iva
_ātatam
/10/
10
Verse: 11
Halfverse: a
yatʰā
varṣati
parjanye
vidyud
vibʰrājate
divi
yatʰā
varṣati
parjanye
vidyut
vibʰrājate
divi
/
Halfverse: c
tatʰā
daśa
diśaḥ
sarvāḥ
patad
gāṇḍīvam
āvr̥ṇot
tatʰā
daśa
diśaḥ
sarvāḥ
patat
gāṇḍīvam
āvr̥ṇot
/11/
Verse: 12
Halfverse: a
trastāś
ca
ratʰinaḥ
sarve
babʰūvus
tatra
sarvaśaḥ
trastāś
ca
ratʰinaḥ
sarve
babʰūvus
tatra
sarvaśaḥ
/
Halfverse: c
sarve
śānti
parā
bʰūtvā
svacittāni
na
lebʰire
sarve
śānti
parā
bʰūtvā
sva-cittāni
na
lebʰire
/
Halfverse: e
saṃgrāmavimukʰāḥ
sarve
yodʰās
te
hatacetasaḥ
saṃgrāma-vimukʰāḥ
sarve
yodʰās
te
hata-cetasaḥ
/12/
Verse: 13
Halfverse: a
evaṃ
sarvāṇi
sainyāni
bʰagnāni
bʰaratarṣabʰa
evaṃ
sarvāṇi
sainyāni
bʰagnāni
bʰarata-r̥ṣabʰa
/
Halfverse: c
prādravanta
diśaḥ
sarvā
nirāśāni
svajīvite
prādravanta
diśaḥ
sarvā
nirāśāni
sva-jīvite
/13/
(E)13
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.