TITUS
Mahabharata
Part No. 654
Previous part

Chapter: 58 
Adhyāya 58


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
atʰa duryodʰanaḥ karṇo   duḥśāsana viviṃśatī
   
atʰa duryodʰanaḥ karṇo   duḥśāsana viviṃśatī /
Halfverse: c    
droṇaś ca saha putreṇa   kr̥paś cātiratʰo raṇe
   
droṇaś ca saha putreṇa   kr̥paś ca_atiratʰo raṇe /1/

Verse: 2 
Halfverse: a    
punar īyuḥ susaṃrabdʰā   dʰanaṃjaya jigʰāṃsayā
   
punar īyuḥ su-saṃrabdʰā   dʰanaṃjaya jigʰāṃsayā /
Halfverse: c    
vispʰārayantaś cāpānibalavanti   dr̥ḍʰāni ca
   
vispʰārayantaś cāpānibalavanti   dr̥ḍʰāni ca /2/

Verse: 3 
Halfverse: a    
tān prakīrṇapatākena   ratʰenādityavarcasā
   
tān prakīrṇa-patākena   ratʰena_āditya-varcasā /
Halfverse: c    
pratyudyayau mahārājan   samastān vānaradʰvajaḥ
   
pratyudyayau mahā-rājan   samastān vānara-dʰvajaḥ /3/

Verse: 4 
Halfverse: a    
tataḥ kr̥paś ca karṇaś ca   droṇaś ca ratʰināṃ varaḥ
   
tataḥ kr̥paś ca karṇaś ca   droṇaś ca ratʰināṃ varaḥ /
Halfverse: c    
taṃ mahāstrair mahāvīryaṃ   parivārya dʰanaṃjayam
   
taṃ mahā_astrair mahā-vīryaṃ   parivārya dʰanaṃjayam /4/

Verse: 5 
Halfverse: a    
śaraugʰān samyag asyanto   jīmūtā iva vārṣikāḥ
   
śara_ogʰān samyag asyanto   jīmūtā\ iva vārṣikāḥ / ՙ
Halfverse: c    
vavarṣuḥ śaravarṣāṇi   prapatantaṃ kirīṭinam
   
vavarṣuḥ śara-varṣāṇi   prapatantaṃ kirīṭinam /5/

Verse: 6 
Halfverse: a    
iṣubʰir bahubʰis tūrṇaṃ   samare lomavāhibʰiḥ
   
iṣubʰir bahubʰis tūrṇaṃ   samare loma-vāhibʰiḥ /
Halfverse: c    
adūrāt paryavastʰāya   pūrayām āsur ādr̥tāḥ
   
adūrāt paryavastʰāya   pūrayāmāsur ādr̥tāḥ /6/

Verse: 7 
Halfverse: a    
tatʰāvakīrṇasya hi tair   divyair astraiḥ samantataḥ
   
tatʰā_avakīrṇasya hi tair   divyair astraiḥ samantataḥ /
Halfverse: c    
na tasya dvyaṅgulam api   vivr̥taṃ samadr̥śyata
   
na tasya dvyaṅgulam api   vivr̥taṃ samadr̥śyata /7/

Verse: 8 
Halfverse: a    
tataḥ prahasya bībʰatsur   divyam aindraṃ mahāratʰaḥ
   
tataḥ prahasya bībʰatsur   divyam aindraṃ mahā-ratʰaḥ /
Halfverse: c    
astram ādityasaṃkāśaṃ   gāṇḍīve samayojayat
   
astram āditya-saṃkāśaṃ   gāṇḍīve samayojayat /8/

Verse: 9 
Halfverse: a    
sa raśmibʰir ivādityaḥ   pratapan samare balī
   
sa raśmibʰir iva_ādityaḥ   pratapan samare balī /
Halfverse: c    
kirīṭamālī kaunteyaḥ   sarvān prāccʰādayat kurūn
   
kirīṭa-mālī kaunteyaḥ   sarvān prāccʰādayat kurūn /9/

Verse: 10 
Halfverse: a    
yatʰābalāhake vidyūt   pāvako śiloccaye
   
yatʰā-balāhake vidyūt   pāvakas śilā_uccaye /
Halfverse: c    
tatʰā gāṇḍīvam abʰavad   indrāyudʰam ivātatam
   
tatʰā gāṇḍīvam abʰavat   indra_āyudʰam iva_ātatam /10/ 10

Verse: 11 
Halfverse: a    
yatʰā varṣati parjanye   vidyud vibʰrājate divi
   
yatʰā varṣati parjanye   vidyut vibʰrājate divi /
Halfverse: c    
tatʰā daśa diśaḥ sarvāḥ   patad gāṇḍīvam āvr̥ṇot
   
tatʰā daśa diśaḥ sarvāḥ   patat gāṇḍīvam āvr̥ṇot /11/

Verse: 12 
Halfverse: a    
trastāś ca ratʰinaḥ sarve   babʰūvus tatra sarvaśaḥ
   
trastāś ca ratʰinaḥ sarve   babʰūvus tatra sarvaśaḥ /
Halfverse: c    
sarve śānti parā bʰūtvā   svacittāni na lebʰire
   
sarve śānti parā bʰūtvā   sva-cittāni na lebʰire /
Halfverse: e    
saṃgrāmavimukʰāḥ sarve   yodʰās te hatacetasaḥ
   
saṃgrāma-vimukʰāḥ sarve   yodʰās te hata-cetasaḥ /12/

Verse: 13 
Halfverse: a    
evaṃ sarvāṇi sainyāni   bʰagnāni bʰaratarṣabʰa
   
evaṃ sarvāṇi sainyāni   bʰagnāni bʰarata-r̥ṣabʰa /
Halfverse: c    
prādravanta diśaḥ sarvā   nirāśāni svajīvite
   
prādravanta diśaḥ sarvā   nirāśāni sva-jīvite /13/ (E)13



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.