TITUS
Mahabharata
Part No. 653
Previous part

Chapter: 57 
Adhyāya 57


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
atʰa saṃgamya sarve tu   kauravāṇāṃ mahāratʰāḥ
   
atʰa saṃgamya sarve tu   kauravāṇāṃ mahā-ratʰāḥ / ՙ
Halfverse: c    
arjunaṃ sahitā yattāḥ   pratyayudʰyanta bʰārata
   
arjunaṃ sahitā yattāḥ   pratyayudʰyanta bʰārata /1/

Verse: 2 
Halfverse: a    
sa sāyakamayair jālaiḥ   sarvatas tān mahāratʰān
   
sa sāyaka-mayair jālaiḥ   sarvatas tān mahā-ratʰān /
Halfverse: c    
prācʰādayad ameyātmā   nīhāra iva parvatān
   
prācʰādayat ameya_ātmā   nīhāra\ iva parvatān /2/ ՙ

Verse: 3 
Halfverse: a    
narad bʰiś ca mahānāgair   heṣamāṇaiś ca vājibʰiḥ
   
narad bʰiś ca mahā-nāgair   heṣamāṇaiś ca vājibʰiḥ /
Halfverse: c    
bʰerīśaṅkʰaninādaiś ca   sa śabdas tumulo 'bʰavat
   
bʰerī-śaṅkʰa-ninādaiś ca   sa śabdas tumulo_abʰavat /3/

Verse: 4 
Halfverse: a    
narāśvakāyān nirbʰidya   lohāni kavacāni ca
   
nara_aśva-kāyān nirbʰidya   lohāni kavacāni ca /
Halfverse: c    
pārtʰasya śarajālāni   viniṣpetuḥ sahasraśaḥ
   
pārtʰasya śara-jālāni   viniṣpetuḥ sahasraśaḥ /4/

Verse: 5 
Halfverse: a    
tvaramāṇaḥ śarān asyān   pāṇḍavaḥ sa babʰau raṇe
   
tvaramāṇaḥ śarān asyān   pāṇḍavaḥ sa babʰau raṇe /
Halfverse: c    
madʰyaṃ dinagato 'rciṣmān   pāṇḍavaḥ sa babʰau raṇe
   
madʰyaṃ dina-gato_arciṣmān   pāṇḍavaḥ sa babʰau raṇe /

Verse: 6 
Halfverse: a    
upaplavanta vitrastā   ratʰebʰyo ratʰinas tadā
   
upaplavanta vitrastā   ratʰebʰyo ratʰinas tadā /
Halfverse: c    
sādinaś cāśvapr̥ṣṭʰebʰyo   bʰūmau cāpi padātayaḥ
   
sādinaś ca_aśva-pr̥ṣṭʰebʰyo   bʰūmau ca_api padātayaḥ /6/

Verse: 7 
Halfverse: a    
śaraiḥ saṃtāḍyamānānāṃ   kavacānāṃ mahātmanām
   
śaraiḥ saṃtāḍyamānānāṃ   kavacānāṃ mahā_ātmanām /
Halfverse: c    
tāmrarājatalohānāṃ   prādur āsīn mahāsvanaḥ
   
tāmra-rājata-lohānāṃ   prādus āsīt mahā-svanaḥ /7/

Verse: 8 
Halfverse: a    
cʰannam āyodʰanaṃ sarvaṃ   śarīrair gatacetasām
   
cʰannam āyodʰanaṃ sarvaṃ   śarīrair gata-cetasām / ՙ
Halfverse: c    
gajāśvasādibʰis tatra   śitabāṇātta jīvitaiḥ
   
gaja_aśva-sādibʰis tatra   śita-bāṇa_atta jīvitaiḥ /8/

Verse: 9 
Halfverse: a    
ratʰopastʰābʰipatitair   āstr̥tā mānavair mahī
   
ratʰa_upastʰa_abʰipatitair   āstr̥tā mānavair mahī /
Halfverse: c    
pranr̥tyad iva saṃgrāme   cāpahasto dʰanaṃjayaḥ
   
pranr̥tyat iva saṃgrāme   cāpa-hasto dʰanaṃjayaḥ /9/

Verse: 10 
Halfverse: a    
śrutvā gāṇḍīva nirgʰoṣaṃ   vispʰūrjitam ivāśaneḥ
   
śrutvā gāṇḍīva nirgʰoṣaṃ   vispʰūrjitam iva_aśaneḥ /
Halfverse: c    
trastāni sarvabʰūtāni   vyagaccʰanta mahāhavāt
   
trastāni sarva-bʰūtāni   vyagaccʰanta mahā-havāt /10/ 10

Verse: 11 
Halfverse: a    
kuṇḍaloṣṇīṣa dʰārīṇi   jātarūpasrajāni ca
   
kuṇḍala_uṣṇīṣa dʰārīṇi   jāta-rūpa-srajāni ca /
Halfverse: c    
patitāni sma dr̥śyante   śirāṃsi raṇamūrdʰani {!}
   
patitāni sma dr̥śyante   śirāṃsi raṇa-mūrdʰani /11/ {!}

Verse: 12 
Halfverse: a    
viśikʰonmatʰitair gātrair   bāhubʰiś ca sa kārmukaiḥ
   
viśikʰa_unmatʰitair gātrair   bāhubʰiś ca sa kārmukaiḥ /
Halfverse: c    
sa hastābʰaraṇaiś cānyaiḥ   praccʰannā bʰāti medinī
   
sa hasta_ābʰaraṇaiś ca_anyaiḥ   praccʰannā bʰāti medinī /12/

Verse: 13 
Halfverse: a    
śirasāṃ pātyamānānām   antarā niśitaiḥ śaraiḥ
   
śirasāṃ pātyamānānām   antarā niśitaiḥ śaraiḥ /
Halfverse: c    
aśvavr̥ṣṭir ivākāśād   abʰavad bʰaratarṣabʰa
   
aśva-vr̥ṣṭir iva_ākāśāt   abʰavat bʰarata-r̥ṣabʰa /13/

Verse: 14 
Halfverse: a    
darśayitvā tatʰātmānaṃ   raudraṃ rudra parākramaḥ
   
darśayitvā tatʰā_ātmānaṃ   raudraṃ rudra parākramaḥ /
Halfverse: c    
avaruddʰaś caran pārtʰo   daśavarṣāṇi trīṇi ca
   
avaruddʰaś caran pārtʰo   daśa-varṣāṇi trīṇi ca / q
Halfverse: e    
krodʰāgnim utsr̥jad gʰoraṃ   dʰārtarāṣṭreṣu pāṇḍavaḥ
   
krodʰa_agnim utsr̥jat gʰoraṃ   dʰārtarāṣṭreṣu pāṇḍavaḥ /14/

Verse: 15 
Halfverse: a    
tasya tad dahataḥ sainyaṃ   dr̥ṣṭvā caiva parākramam
   
tasya tad dahataḥ sainyaṃ   dr̥ṣṭvā ca_eva parākramam /
Halfverse: c    
sarve śānti parā yodʰā   dʰārtarāṣṭrasya paśyataḥ
   
sarve śānti parā yodʰā   dʰārtarāṣṭrasya paśyataḥ /15/

Verse: 16 
Halfverse: a    
vitrāsayitvā tat sainyaṃ   drāvayitvā mahāratʰān
   
vitrāsayitvā tat sainyaṃ   drāvayitvā mahā-ratʰān /
Halfverse: c    
arjuno jayatāṃ śreṣṭʰaḥ   paryavartata bʰārata
   
arjuno jayatāṃ śreṣṭʰaḥ   paryavartata bʰārata /16/

Verse: 17 
Halfverse: a    
prāvartayan nadīṃ gʰorāṃ   śoṇitaugʰataraṅgiṇīm
   
prāvartayan nadīṃ gʰorāṃ   śoṇita_ogʰa-taraṅgiṇīm /
Halfverse: c    
astʰi śaivalasaṃbādʰāṃ   yugānte kālanirmitām
   
astʰi śaivala-saṃbādʰāṃ   yuga_ante kāla-nirmitām /17/

Verse: 18 
Halfverse: a    
śaracāpa plavāṃ gʰorāṃ   māṃsaśoṇitakardamām
   
śara-cāpa plavāṃ gʰorāṃ   māṃsa-śoṇita-kardamām /
Halfverse: c    
mahāratʰamahādvīpāṃ   śaṅkʰadundubʰi nisvanām
   
mahā-ratʰa-mahā-dvīpāṃ   śaṅkʰa-dundubʰi nisvanām /
Halfverse: e    
cakāra mahatīṃ pārtʰo   nadīm uttaraśoṇitām
   
cakāra mahatīṃ pārtʰas   nadīm uttara-śoṇitām /18/

Verse: 19 
Halfverse: a    
ādadānasya hi śarān   saṃdʰāya ca vimuñcataḥ
   
ādadānasya hi śarān   saṃdʰāya ca vimuñcataḥ /
Halfverse: c    
vikarṣataś ca gāṇḍīvaṃ   na kiṃ cid dr̥śyate 'ntaram
   
vikarṣataś ca gāṇḍīvaṃ   na kiṃcit dr̥śyate_antaram /19/ (E)19



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.