TITUS
Mahabharata
Part No. 653
Chapter: 57
Adhyāya
57
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
atʰa
saṃgamya
sarve
tu
kauravāṇāṃ
mahāratʰāḥ
atʰa
saṃgamya
sarve
tu
kauravāṇāṃ
mahā-ratʰāḥ
/
ՙ
Halfverse: c
arjunaṃ
sahitā
yattāḥ
pratyayudʰyanta
bʰārata
arjunaṃ
sahitā
yattāḥ
pratyayudʰyanta
bʰārata
/1/
Verse: 2
Halfverse: a
sa
sāyakamayair
jālaiḥ
sarvatas
tān
mahāratʰān
sa
sāyaka-mayair
jālaiḥ
sarvatas
tān
mahā-ratʰān
/
Halfverse: c
prācʰādayad
ameyātmā
nīhāra
iva
parvatān
prācʰādayat
ameya
_ātmā
nīhāra\
iva
parvatān
/2/
ՙ
Verse: 3
Halfverse: a
narad
bʰiś
ca
mahānāgair
heṣamāṇaiś
ca
vājibʰiḥ
narad
bʰiś
ca
mahā-nāgair
heṣamāṇaiś
ca
vājibʰiḥ
/
Halfverse: c
bʰerīśaṅkʰaninādaiś
ca
sa
śabdas
tumulo
'bʰavat
bʰerī-śaṅkʰa-ninādaiś
ca
sa
śabdas
tumulo
_abʰavat
/3/
Verse: 4
Halfverse: a
narāśvakāyān
nirbʰidya
lohāni
kavacāni
ca
nara
_aśva-kāyān
nirbʰidya
lohāni
kavacāni
ca
/
Halfverse: c
pārtʰasya
śarajālāni
viniṣpetuḥ
sahasraśaḥ
pārtʰasya
śara-jālāni
viniṣpetuḥ
sahasraśaḥ
/4/
Verse: 5
Halfverse: a
tvaramāṇaḥ
śarān
asyān
pāṇḍavaḥ
sa
babʰau
raṇe
tvaramāṇaḥ
śarān
asyān
pāṇḍavaḥ
sa
babʰau
raṇe
/
Halfverse: c
madʰyaṃ
dinagato
'rciṣmān
pāṇḍavaḥ
sa
babʰau
raṇe
madʰyaṃ
dina-gato
_arciṣmān
pāṇḍavaḥ
sa
babʰau
raṇe
/
Verse: 6
Halfverse: a
upaplavanta
vitrastā
ratʰebʰyo
ratʰinas
tadā
upaplavanta
vitrastā
ratʰebʰyo
ratʰinas
tadā
/
Halfverse: c
sādinaś
cāśvapr̥ṣṭʰebʰyo
bʰūmau
cāpi
padātayaḥ
sādinaś
ca
_aśva-pr̥ṣṭʰebʰyo
bʰūmau
ca
_api
padātayaḥ
/6/
Verse: 7
Halfverse: a
śaraiḥ
saṃtāḍyamānānāṃ
kavacānāṃ
mahātmanām
śaraiḥ
saṃtāḍyamānānāṃ
kavacānāṃ
mahā
_ātmanām
/
Halfverse: c
tāmrarājatalohānāṃ
prādur
āsīn
mahāsvanaḥ
tāmra-rājata-lohānāṃ
prādus
āsīt
mahā-svanaḥ
/7/
Verse: 8
Halfverse: a
cʰannam
āyodʰanaṃ
sarvaṃ
śarīrair
gatacetasām
cʰannam
āyodʰanaṃ
sarvaṃ
śarīrair
gata-cetasām
/
ՙ
Halfverse: c
gajāśvasādibʰis
tatra
śitabāṇātta
jīvitaiḥ
gaja
_aśva-sādibʰis
tatra
śita-bāṇa
_atta
jīvitaiḥ
/8/
Verse: 9
Halfverse: a
ratʰopastʰābʰipatitair
āstr̥tā
mānavair
mahī
ratʰa
_upastʰa
_abʰipatitair
āstr̥tā
mānavair
mahī
/
Halfverse: c
pranr̥tyad
iva
saṃgrāme
cāpahasto
dʰanaṃjayaḥ
pranr̥tyat
iva
saṃgrāme
cāpa-hasto
dʰanaṃjayaḥ
/9/
Verse: 10
Halfverse: a
śrutvā
gāṇḍīva
nirgʰoṣaṃ
vispʰūrjitam
ivāśaneḥ
śrutvā
gāṇḍīva
nirgʰoṣaṃ
vispʰūrjitam
iva
_aśaneḥ
/
Halfverse: c
trastāni
sarvabʰūtāni
vyagaccʰanta
mahāhavāt
trastāni
sarva-bʰūtāni
vyagaccʰanta
mahā-havāt
/10/
10
Verse: 11
Halfverse: a
kuṇḍaloṣṇīṣa
dʰārīṇi
jātarūpasrajāni
ca
kuṇḍala
_uṣṇīṣa
dʰārīṇi
jāta-rūpa-srajāni
ca
/
Halfverse: c
patitāni
sma
dr̥śyante
śirāṃsi
raṇamūrdʰani
{!}
patitāni
sma
dr̥śyante
śirāṃsi
raṇa-mūrdʰani
/11/
{!}
Verse: 12
Halfverse: a
viśikʰonmatʰitair
gātrair
bāhubʰiś
ca
sa
kārmukaiḥ
viśikʰa
_unmatʰitair
gātrair
bāhubʰiś
ca
sa
kārmukaiḥ
/
Halfverse: c
sa
hastābʰaraṇaiś
cānyaiḥ
praccʰannā
bʰāti
medinī
sa
hasta
_ābʰaraṇaiś
ca
_anyaiḥ
praccʰannā
bʰāti
medinī
/12/
Verse: 13
Halfverse: a
śirasāṃ
pātyamānānām
antarā
niśitaiḥ
śaraiḥ
śirasāṃ
pātyamānānām
antarā
niśitaiḥ
śaraiḥ
/
Halfverse: c
aśvavr̥ṣṭir
ivākāśād
abʰavad
bʰaratarṣabʰa
aśva-vr̥ṣṭir
iva
_ākāśāt
abʰavat
bʰarata-r̥ṣabʰa
/13/
Verse: 14
Halfverse: a
darśayitvā
tatʰātmānaṃ
raudraṃ
rudra
parākramaḥ
darśayitvā
tatʰā
_ātmānaṃ
raudraṃ
rudra
parākramaḥ
/
Halfverse: c
avaruddʰaś
caran
pārtʰo
daśavarṣāṇi
trīṇi
ca
avaruddʰaś
caran
pārtʰo
daśa-varṣāṇi
trīṇi
ca
/
q
Halfverse: e
krodʰāgnim
utsr̥jad
gʰoraṃ
dʰārtarāṣṭreṣu
pāṇḍavaḥ
krodʰa
_agnim
utsr̥jat
gʰoraṃ
dʰārtarāṣṭreṣu
pāṇḍavaḥ
/14/
Verse: 15
Halfverse: a
tasya
tad
dahataḥ
sainyaṃ
dr̥ṣṭvā
caiva
parākramam
tasya
tad
dahataḥ
sainyaṃ
dr̥ṣṭvā
ca
_eva
parākramam
/
Halfverse: c
sarve
śānti
parā
yodʰā
dʰārtarāṣṭrasya
paśyataḥ
sarve
śānti
parā
yodʰā
dʰārtarāṣṭrasya
paśyataḥ
/15/
Verse: 16
Halfverse: a
vitrāsayitvā
tat
sainyaṃ
drāvayitvā
mahāratʰān
vitrāsayitvā
tat
sainyaṃ
drāvayitvā
mahā-ratʰān
/
Halfverse: c
arjuno
jayatāṃ
śreṣṭʰaḥ
paryavartata
bʰārata
arjuno
jayatāṃ
śreṣṭʰaḥ
paryavartata
bʰārata
/16/
Verse: 17
Halfverse: a
prāvartayan
nadīṃ
gʰorāṃ
śoṇitaugʰataraṅgiṇīm
prāvartayan
nadīṃ
gʰorāṃ
śoṇita
_ogʰa-taraṅgiṇīm
/
Halfverse: c
astʰi
śaivalasaṃbādʰāṃ
yugānte
kālanirmitām
astʰi
śaivala-saṃbādʰāṃ
yuga
_ante
kāla-nirmitām
/17/
Verse: 18
Halfverse: a
śaracāpa
plavāṃ
gʰorāṃ
māṃsaśoṇitakardamām
śara-cāpa
plavāṃ
gʰorāṃ
māṃsa-śoṇita-kardamām
/
Halfverse: c
mahāratʰamahādvīpāṃ
śaṅkʰadundubʰi
nisvanām
mahā-ratʰa-mahā-dvīpāṃ
śaṅkʰa-dundubʰi
nisvanām
/
Halfverse: e
cakāra
mahatīṃ
pārtʰo
nadīm
uttaraśoṇitām
cakāra
mahatīṃ
pārtʰas
nadīm
uttara-śoṇitām
/18/
Verse: 19
Halfverse: a
ādadānasya
hi
śarān
saṃdʰāya
ca
vimuñcataḥ
ādadānasya
hi
śarān
saṃdʰāya
ca
vimuñcataḥ
/
Halfverse: c
vikarṣataś
ca
gāṇḍīvaṃ
na
kiṃ
cid
dr̥śyate
'ntaram
vikarṣataś
ca
gāṇḍīvaṃ
na
kiṃcit
dr̥śyate
_antaram
/19/
(E)19
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.