TITUS
Mahabharata
Part No. 652
Previous part

Chapter: 56 
Adhyāya 56


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tato vaikartanaṃ jitvā   pārtʰo vairāṭim abravīt
   
tato vaikartanaṃ jitvā   pārtʰas vairāṭim abravīt /
Halfverse: c    
etan māṃ prāpayānīkaṃ   yatra tālo hiraṇmayaḥ {!}
   
etat māṃ prāpaya_anīkaṃ   yatra tālo hiraṇmayaḥ /1/ {!}

Verse: 2 
Halfverse: a    
atra śāṃtanavo bʰīṣmo   ratʰe 'smākaṃ pitāmahaḥ
   
atra śāṃtanavo bʰīṣmo   ratʰe_asmākaṃ pitāmahaḥ /
Halfverse: c    
kāṅkṣamāṇo mayā yuddʰaṃ   tiṣṭʰaty amara darśanaḥ
   
kāṅkṣamāṇas mayā yuddʰaṃ   tiṣṭʰaty amara darśanaḥ /
Halfverse: e    
ādāsyāmy aham etasya   dʰanurjyām api cāhave
   
ādāsyāmy aham etasya   dʰanus-jyām api ca_āhave /2/

Verse: 3 
Halfverse: a    
asyantaṃ divyam astraṃ māṃ   citram adya niśāmaya
   
asyantaṃ divyam astraṃ māṃ   citram adya niśāmaya /
Halfverse: c    
śatahradām ivāyāntīṃ   stanayitnor ivāmbare
   
śata-hradām iva_āyāntīṃ   stanayitnor iva_ambare /3/

Verse: 4 
Halfverse: a    
suvarṇapr̥ṣṭʰaṃ gāṇḍīvaṃ   drakṣyanti kuravo mama
   
suvarṇa-pr̥ṣṭʰaṃ gāṇḍīvaṃ   drakṣyanti kuravas mama /
Halfverse: c    
dakṣiṇenātʰa vāmena   katareṇa svid asyati
   
dakṣiṇena_atʰa vāmena   katareṇa svit asyati /
Halfverse: e    
iti māṃ saṃgatāḥ sarve   tarkayiṣyanti śatravaḥ
   
iti māṃ saṃgatāḥ sarve   tarkayiṣyanti śatravaḥ /4/

Verse: 5 
Halfverse: a    
śoṇitodāṃ ratʰāvartāṃ   nāganakrāṃ duratyayām
   
śoṇita_udāṃ ratʰa_āvartāṃ   nāga-nakrāṃ duratyayām /
Halfverse: c    
nadīṃ prasyandayiṣyāmi   paralokapravāhinīm
   
nadīṃ prasyandayiṣyāmi   para-loka-pravāhinīm /5/

Verse: 6 
Halfverse: a    
pāṇipādaśiraḥ pr̥ṣṭʰabāhuśākʰā   nirantaram
   
pāṇi-pāda-śiraḥ pr̥ṣṭʰa-bāhu-śākʰā   nirantaram /
Halfverse: c    
vanaṃ kurūṇāṃ cʰetsyāmi   bʰallaiḥ saṃnataparvabʰiḥ
   
vanaṃ kurūṇāṃ cʰetsyāmi   bʰallaiḥ saṃnata-parvabʰiḥ /6/

Verse: 7 
Halfverse: a    
jayataḥ kauravīṃ senām   ekasya mama dʰanvinaḥ
   
jayataḥ kauravīṃ senām   ekasya mama dʰanvinaḥ /
Halfverse: c    
śataṃ mārgā bʰaviṣyanti   pāvakasyeva kānane
   
śataṃ mārgā bʰaviṣyanti   pāvakasya_iva kānane /
Halfverse: e    
mayā cakram ivāviddʰaṃ   sainyaṃ drakṣyasi kevalam
   
mayā cakram iva_āviddʰaṃ   sainyaṃ drakṣyasi kevalam /7/

Verse: 8 
Halfverse: a    
asaṃbʰrānto ratʰe tiṣṭʰa   sameṣu viṣameṣu ca
   
asaṃbʰrānto ratʰe tiṣṭʰa   sameṣu viṣameṣu ca /
Halfverse: c    
divām āvr̥tya tiṣṭʰantaṃ   giriṃ bʰetsyāmi dʰāribʰiḥ
   
divām āvr̥tya tiṣṭʰantaṃ   giriṃ bʰetsyāmi dʰāribʰiḥ /8/

Verse: 9 
Halfverse: a    
aham indrasya vacanāt   saṃgrāme 'bʰyahanaṃ purā
   
aham indrasya vacanāt   saṃgrāme_abʰyahanaṃ purā /
Halfverse: c    
paulomān kālakʰañjāṃś ca   sahasrāṇi śatāni ca
   
paulomān kālakʰañjāṃś ca   sahasrāṇi śatāni ca /9/

Verse: 10 
Halfverse: a    
aham indrād dr̥ḍʰāṃ muṣṭiṃ   brahmaṇaḥ kr̥tahastatām
   
aham indrād dr̥ḍʰāṃ muṣṭiṃ   brahmaṇaḥ kr̥ta-hastatām /
Halfverse: c    
pragāḍʰaṃ tumulaṃ citram   atividdʰaṃ prajāpateḥ
   
pragāḍʰaṃ tumulaṃ citram   atividdʰaṃ prajāpateḥ /10/ 10

Verse: 11 
Halfverse: a    
ahaṃ pāre samudrasya   hiraṇyapuram ārujam
   
ahaṃ pāre samudrasya   hiraṇya-puram ārujam /
Halfverse: c    
jitvā ṣaṣṭisahasrāṇi   ratʰinām ugradʰanvinām
   
jitvā ṣaṣṭi-sahasrāṇi   ratʰinām ugra-dʰanvinām /11/

Verse: 12 
Halfverse: a    
dʰvajavr̥kṣaṃ pattitr̥ṇaṃ   ratʰasiṃhagaṇāyutam
   
dʰvaja-vr̥kṣaṃ patti-tr̥ṇaṃ   ratʰa-siṃha-gaṇa_āyutam /
Halfverse: c    
vanam ādīpayiṣyāmi   kurūṇām astratejasā
   
vanam ādīpayiṣyāmi   kurūṇām astra-tejasā /12/

Verse: 13 
Halfverse: a    
tān ahaṃ ratʰanīḍebʰyaḥ   śaraiḥ saṃnataparvabʰiḥ
   
tān ahaṃ ratʰa-nīḍebʰyaḥ   śaraiḥ saṃnata-parvabʰiḥ /
Halfverse: c    
ekaḥ saṃkālayiṣyāmi   vajrapāṇir ivāsurān
   
ekaḥ saṃkālayiṣyāmi   vajra-pāṇir iva_asurān /13/

Verse: 14 
Halfverse: a    
raudraṃ rudrād ahaṃ hy astraṃ   vāruṇaṃ varuṇād api
   
raudraṃ rudrād ahaṃ hy astraṃ   vāruṇaṃ varuṇād api /
Halfverse: c    
astram āgneyam agneś ca   vāyavyaṃ mātariśvanaḥ
   
astram āgneyam agneś ca   vāyavyaṃ mātariśvanaḥ /
Halfverse: e    
vajrādīni tatʰāstrāṇi   śakrād aham avāptavān
   
vajra_ādīni tatʰā_astrāṇi   śakrād aham avāptavān /14/ ՙ

Verse: 15 
Halfverse: a    
dʰārtarāṣṭra vanaṃ gʰoraṃ   narasiṃhābʰirakṣitam
   
dʰārtarāṣṭra vanaṃ gʰoraṃ   nara-siṃha_abʰirakṣitam /
Halfverse: c    
aham utpāṭayiṣyāmi   vairāṭe vyetu te bʰayam
   
aham utpāṭayiṣyāmi   vairāṭe vyetu te bʰayam /15/

Verse: 16 
Halfverse: a    
evam āśvāsitas tena   vairāṭiḥ savyasācinā
   
evam āśvāsitas tena   vairāṭiḥ savya-sācinā /
Halfverse: c    
vyagāhata ratʰānīkaṃ   bʰīmaṃ bʰīṣmasya dʰīmataḥ
   
vyagāhata ratʰa_anīkaṃ   bʰīmaṃ bʰīṣmasya dʰīmataḥ /16/

Verse: 17 
Halfverse: a    
tam āyāntaṃ mahābāhuṃ   jigīṣantaṃ raṇe parān
   
tam āyāntaṃ mahā-bāhuṃ   jigīṣantaṃ raṇe parān /
Halfverse: c    
abʰyavārayad avyagraḥ   krūrakarmā dʰanaṃjayam
   
abʰyavārayat avyagraḥ   krūra-karmā dʰanaṃjayam /17/

Verse: 18 
Halfverse: a    
taṃ citramālyābʰaraṇāḥ   kr̥tavidyā manasvinaḥ
   
taṃ citra-mālya_ābʰaraṇāḥ   kr̥ta-vidyā manasvinaḥ /
Halfverse: c    
āgaccʰan bʰīmadʰanvānaṃ   maurvīṃ paryasya bāhubʰiḥ
   
āgaccʰan bʰīma-dʰanvānaṃ   maurvīṃ paryasya bāhubʰiḥ /18/

Verse: 19 
Halfverse: a    
duḥśāsano vikarṇaś ca   duḥsaho 'tʰa viviṃśatiḥ
   
duḥśāsanas vikarṇaś ca   duḥsaho_atʰa viviṃśatiḥ /
Halfverse: c    
āgatya bʰīmadʰanvānaṃ   bībʰatsuṃ paryavārayan
   
āgatya bʰīma-dʰanvānaṃ   bībʰatsuṃ paryavārayan /19/

Verse: 20 
Halfverse: a    
duḥśāsanas tu bʰallena   viddʰvā vairāṭim uttaram
   
duḥśāsanas tu bʰallena   viddʰvā vairāṭim uttaram /
Halfverse: c    
dvitīyenārjunaṃ vīraḥ   pratyavidʰyat stanāntare
   
dvitīyena_arjunaṃ vīraḥ   pratyavidʰyat stana_antare /20/ 20

Verse: 21 
Halfverse: a    
tasya jiṣṇur upāvr̥tya   pr̥tʰu dʰāreṇa kārmukam
   
tasya jiṣṇur upāvr̥tya   pr̥tʰu dʰāreṇa kārmukam /
Halfverse: c    
cakarta gārdʰra patreṇa   jātarūpapariṣkr̥tam
   
cakarta gārdʰra patreṇa   jāta-rūpa-pariṣkr̥tam /21/

Verse: 22 
Halfverse: a    
atʰainaṃ pañcabʰiḥ paścāt   pratyavidʰyat stanāntare
   
atʰa_enaṃ pañcabʰiḥ paścāt   pratyavidʰyat stana_antare /
Halfverse: c    
so 'payāto raṇaṃ hitvā   pārtʰa bāṇaprapīḍitaḥ
   
so_apayāto raṇaṃ hitvā   pārtʰa bāṇa-prapīḍitaḥ /22/

Verse: 23 
Halfverse: a    
taṃ vikarṇaḥ śarais tīkṣṇair   gārdʰra patrair ajihma gaiḥ
   
taṃ vikarṇaḥ śarais tīkṣṇair   gārdʰra patrair ajihma gaiḥ /
Halfverse: c    
vivyādʰa paravīra gʰnam   arjunaṃ dʰr̥tarāṣṭra jaḥ
   
vivyādʰa para-vīra gʰnam   arjunaṃ dʰr̥ta-rāṣṭra jaḥ /23/

Verse: 24 
Halfverse: a    
tatas tam api kaunteyaḥ   śareṇānataparvaṇā
   
tatas tam api kaunteyaḥ   śareṇa_ānata-parvaṇā /
Halfverse: c    
lalāṭe 'bʰyahanat tūrṇaṃ   sa viddʰaḥ prāpatad ratʰāt
   
lalāṭe_abʰyahanat tūrṇaṃ   sa viddʰaḥ prāpatat ratʰāt /24/

Verse: 25 
Halfverse: a    
tataḥ pārtʰam abʰidrutya   duḥsahaḥ sa viviṃśatiḥ
   
tataḥ pārtʰam abʰidrutya   duḥsahaḥ sa viviṃśatiḥ /
Halfverse: c    
avākirac cʰarais tīkṣṇaiḥ   parīpsan bʰrātaraṃ raṇe
   
avākirat śarais tīkṣṇaiḥ   parīpsan bʰrātaraṃ raṇe /25/

Verse: 26 
Halfverse: a    
tāv ubʰau gārdʰra patrābʰyāṃ   niśitābʰyāṃ dʰanaṃjayaḥ
   
tāv ubʰau gārdʰra patrābʰyāṃ   niśitābʰyāṃ dʰanaṃjayaḥ /
Halfverse: c    
viddʰvā yugapad avyagras   tayor vāhān asūdayat
   
viddʰvā yugapad avyagras   tayor vāhān asūdayat /26/

Verse: 27 
Halfverse: a    
tau hatāśvau vividdʰāṅgau   dʰr̥tarāṣṭrātma jāv ubʰau
   
tau hata_aśvau vividdʰa_aṅgau   dʰr̥tarāṣṭra_ātma jāv ubʰau /
Halfverse: c    
abʰipatya ratʰair anyair   apanītau padānugaiḥ
   
abʰipatya ratʰair anyair   apanītau pada_anugaiḥ /27/

Verse: 28 
Halfverse: a    
sarvā diśaś cābʰyapatad   bībʰatsur aparājitaḥ
   
sarvā diśaś ca_abʰyapatat   bībʰatsur aparājitaḥ /
Halfverse: c    
kirīṭamālī kaunteyo   labdʰalakṣo mahābalaḥ
   
kirīṭa-mālī kaunteyas   labdʰa-lakṣas mahā-balaḥ /28/ (E)28



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.