TITUS
Mahabharata
Part No. 652
Chapter: 56
Adhyāya
56
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tato
vaikartanaṃ
jitvā
pārtʰo
vairāṭim
abravīt
tato
vaikartanaṃ
jitvā
pārtʰas
vairāṭim
abravīt
/
Halfverse: c
etan
māṃ
prāpayānīkaṃ
yatra
tālo
hiraṇmayaḥ
{!}
etat
māṃ
prāpaya
_anīkaṃ
yatra
tālo
hiraṇmayaḥ
/1/
{!}
Verse: 2
Halfverse: a
atra
śāṃtanavo
bʰīṣmo
ratʰe
'smākaṃ
pitāmahaḥ
atra
śāṃtanavo
bʰīṣmo
ratʰe
_asmākaṃ
pitāmahaḥ
/
Halfverse: c
kāṅkṣamāṇo
mayā
yuddʰaṃ
tiṣṭʰaty
amara
darśanaḥ
kāṅkṣamāṇas
mayā
yuddʰaṃ
tiṣṭʰaty
amara
darśanaḥ
/
Halfverse: e
ādāsyāmy
aham
etasya
dʰanurjyām
api
cāhave
ādāsyāmy
aham
etasya
dʰanus-jyām
api
ca
_āhave
/2/
Verse: 3
Halfverse: a
asyantaṃ
divyam
astraṃ
māṃ
citram
adya
niśāmaya
asyantaṃ
divyam
astraṃ
māṃ
citram
adya
niśāmaya
/
Halfverse: c
śatahradām
ivāyāntīṃ
stanayitnor
ivāmbare
śata-hradām
iva
_āyāntīṃ
stanayitnor
iva
_ambare
/3/
Verse: 4
Halfverse: a
suvarṇapr̥ṣṭʰaṃ
gāṇḍīvaṃ
drakṣyanti
kuravo
mama
suvarṇa-pr̥ṣṭʰaṃ
gāṇḍīvaṃ
drakṣyanti
kuravas
mama
/
Halfverse: c
dakṣiṇenātʰa
vāmena
katareṇa
svid
asyati
dakṣiṇena
_atʰa
vāmena
katareṇa
svit
asyati
/
Halfverse: e
iti
māṃ
saṃgatāḥ
sarve
tarkayiṣyanti
śatravaḥ
iti
māṃ
saṃgatāḥ
sarve
tarkayiṣyanti
śatravaḥ
/4/
Verse: 5
Halfverse: a
śoṇitodāṃ
ratʰāvartāṃ
nāganakrāṃ
duratyayām
śoṇita
_udāṃ
ratʰa
_āvartāṃ
nāga-nakrāṃ
duratyayām
/
Halfverse: c
nadīṃ
prasyandayiṣyāmi
paralokapravāhinīm
nadīṃ
prasyandayiṣyāmi
para-loka-pravāhinīm
/5/
Verse: 6
Halfverse: a
pāṇipādaśiraḥ
pr̥ṣṭʰabāhuśākʰā
nirantaram
pāṇi-pāda-śiraḥ
pr̥ṣṭʰa-bāhu-śākʰā
nirantaram
/
Halfverse: c
vanaṃ
kurūṇāṃ
cʰetsyāmi
bʰallaiḥ
saṃnataparvabʰiḥ
vanaṃ
kurūṇāṃ
cʰetsyāmi
bʰallaiḥ
saṃnata-parvabʰiḥ
/6/
Verse: 7
Halfverse: a
jayataḥ
kauravīṃ
senām
ekasya
mama
dʰanvinaḥ
jayataḥ
kauravīṃ
senām
ekasya
mama
dʰanvinaḥ
/
Halfverse: c
śataṃ
mārgā
bʰaviṣyanti
pāvakasyeva
kānane
śataṃ
mārgā
bʰaviṣyanti
pāvakasya
_iva
kānane
/
Halfverse: e
mayā
cakram
ivāviddʰaṃ
sainyaṃ
drakṣyasi
kevalam
mayā
cakram
iva
_āviddʰaṃ
sainyaṃ
drakṣyasi
kevalam
/7/
Verse: 8
Halfverse: a
asaṃbʰrānto
ratʰe
tiṣṭʰa
sameṣu
viṣameṣu
ca
asaṃbʰrānto
ratʰe
tiṣṭʰa
sameṣu
viṣameṣu
ca
/
Halfverse: c
divām
āvr̥tya
tiṣṭʰantaṃ
giriṃ
bʰetsyāmi
dʰāribʰiḥ
divām
āvr̥tya
tiṣṭʰantaṃ
giriṃ
bʰetsyāmi
dʰāribʰiḥ
/8/
Verse: 9
Halfverse: a
aham
indrasya
vacanāt
saṃgrāme
'bʰyahanaṃ
purā
aham
indrasya
vacanāt
saṃgrāme
_abʰyahanaṃ
purā
/
Halfverse: c
paulomān
kālakʰañjāṃś
ca
sahasrāṇi
śatāni
ca
paulomān
kālakʰañjāṃś
ca
sahasrāṇi
śatāni
ca
/9/
Verse: 10
Halfverse: a
aham
indrād
dr̥ḍʰāṃ
muṣṭiṃ
brahmaṇaḥ
kr̥tahastatām
aham
indrād
dr̥ḍʰāṃ
muṣṭiṃ
brahmaṇaḥ
kr̥ta-hastatām
/
Halfverse: c
pragāḍʰaṃ
tumulaṃ
citram
atividdʰaṃ
prajāpateḥ
pragāḍʰaṃ
tumulaṃ
citram
atividdʰaṃ
prajāpateḥ
/10/
10
Verse: 11
Halfverse: a
ahaṃ
pāre
samudrasya
hiraṇyapuram
ārujam
ahaṃ
pāre
samudrasya
hiraṇya-puram
ārujam
/
Halfverse: c
jitvā
ṣaṣṭisahasrāṇi
ratʰinām
ugradʰanvinām
jitvā
ṣaṣṭi-sahasrāṇi
ratʰinām
ugra-dʰanvinām
/11/
Verse: 12
Halfverse: a
dʰvajavr̥kṣaṃ
pattitr̥ṇaṃ
ratʰasiṃhagaṇāyutam
dʰvaja-vr̥kṣaṃ
patti-tr̥ṇaṃ
ratʰa-siṃha-gaṇa
_āyutam
/
Halfverse: c
vanam
ādīpayiṣyāmi
kurūṇām
astratejasā
vanam
ādīpayiṣyāmi
kurūṇām
astra-tejasā
/12/
Verse: 13
Halfverse: a
tān
ahaṃ
ratʰanīḍebʰyaḥ
śaraiḥ
saṃnataparvabʰiḥ
tān
ahaṃ
ratʰa-nīḍebʰyaḥ
śaraiḥ
saṃnata-parvabʰiḥ
/
Halfverse: c
ekaḥ
saṃkālayiṣyāmi
vajrapāṇir
ivāsurān
ekaḥ
saṃkālayiṣyāmi
vajra-pāṇir
iva
_asurān
/13/
Verse: 14
Halfverse: a
raudraṃ
rudrād
ahaṃ
hy
astraṃ
vāruṇaṃ
varuṇād
api
raudraṃ
rudrād
ahaṃ
hy
astraṃ
vāruṇaṃ
varuṇād
api
/
Halfverse: c
astram
āgneyam
agneś
ca
vāyavyaṃ
mātariśvanaḥ
astram
āgneyam
agneś
ca
vāyavyaṃ
mātariśvanaḥ
/
Halfverse: e
vajrādīni
tatʰāstrāṇi
śakrād
aham
avāptavān
vajra
_ādīni
tatʰā
_astrāṇi
śakrād
aham
avāptavān
/14/
ՙ
Verse: 15
Halfverse: a
dʰārtarāṣṭra
vanaṃ
gʰoraṃ
narasiṃhābʰirakṣitam
dʰārtarāṣṭra
vanaṃ
gʰoraṃ
nara-siṃha
_abʰirakṣitam
/
Halfverse: c
aham
utpāṭayiṣyāmi
vairāṭe
vyetu
te
bʰayam
aham
utpāṭayiṣyāmi
vairāṭe
vyetu
te
bʰayam
/15/
Verse: 16
Halfverse: a
evam
āśvāsitas
tena
vairāṭiḥ
savyasācinā
evam
āśvāsitas
tena
vairāṭiḥ
savya-sācinā
/
Halfverse: c
vyagāhata
ratʰānīkaṃ
bʰīmaṃ
bʰīṣmasya
dʰīmataḥ
vyagāhata
ratʰa
_anīkaṃ
bʰīmaṃ
bʰīṣmasya
dʰīmataḥ
/16/
Verse: 17
Halfverse: a
tam
āyāntaṃ
mahābāhuṃ
jigīṣantaṃ
raṇe
parān
tam
āyāntaṃ
mahā-bāhuṃ
jigīṣantaṃ
raṇe
parān
/
Halfverse: c
abʰyavārayad
avyagraḥ
krūrakarmā
dʰanaṃjayam
abʰyavārayat
avyagraḥ
krūra-karmā
dʰanaṃjayam
/17/
Verse: 18
Halfverse: a
taṃ
citramālyābʰaraṇāḥ
kr̥tavidyā
manasvinaḥ
taṃ
citra-mālya
_ābʰaraṇāḥ
kr̥ta-vidyā
manasvinaḥ
/
Halfverse: c
āgaccʰan
bʰīmadʰanvānaṃ
maurvīṃ
paryasya
bāhubʰiḥ
āgaccʰan
bʰīma-dʰanvānaṃ
maurvīṃ
paryasya
bāhubʰiḥ
/18/
Verse: 19
Halfverse: a
duḥśāsano
vikarṇaś
ca
duḥsaho
'tʰa
viviṃśatiḥ
duḥśāsanas
vikarṇaś
ca
duḥsaho
_atʰa
viviṃśatiḥ
/
Halfverse: c
āgatya
bʰīmadʰanvānaṃ
bībʰatsuṃ
paryavārayan
āgatya
bʰīma-dʰanvānaṃ
bībʰatsuṃ
paryavārayan
/19/
Verse: 20
Halfverse: a
duḥśāsanas
tu
bʰallena
viddʰvā
vairāṭim
uttaram
duḥśāsanas
tu
bʰallena
viddʰvā
vairāṭim
uttaram
/
Halfverse: c
dvitīyenārjunaṃ
vīraḥ
pratyavidʰyat
stanāntare
dvitīyena
_arjunaṃ
vīraḥ
pratyavidʰyat
stana
_antare
/20/
20
Verse: 21
Halfverse: a
tasya
jiṣṇur
upāvr̥tya
pr̥tʰu
dʰāreṇa
kārmukam
tasya
jiṣṇur
upāvr̥tya
pr̥tʰu
dʰāreṇa
kārmukam
/
Halfverse: c
cakarta
gārdʰra
patreṇa
jātarūpapariṣkr̥tam
cakarta
gārdʰra
patreṇa
jāta-rūpa-pariṣkr̥tam
/21/
Verse: 22
Halfverse: a
atʰainaṃ
pañcabʰiḥ
paścāt
pratyavidʰyat
stanāntare
atʰa
_enaṃ
pañcabʰiḥ
paścāt
pratyavidʰyat
stana
_antare
/
Halfverse: c
so
'payāto
raṇaṃ
hitvā
pārtʰa
bāṇaprapīḍitaḥ
so
_apayāto
raṇaṃ
hitvā
pārtʰa
bāṇa-prapīḍitaḥ
/22/
Verse: 23
Halfverse: a
taṃ
vikarṇaḥ
śarais
tīkṣṇair
gārdʰra
patrair
ajihma
gaiḥ
taṃ
vikarṇaḥ
śarais
tīkṣṇair
gārdʰra
patrair
ajihma
gaiḥ
/
Halfverse: c
vivyādʰa
paravīra
gʰnam
arjunaṃ
dʰr̥tarāṣṭra
jaḥ
vivyādʰa
para-vīra
gʰnam
arjunaṃ
dʰr̥ta-rāṣṭra
jaḥ
/23/
Verse: 24
Halfverse: a
tatas
tam
api
kaunteyaḥ
śareṇānataparvaṇā
tatas
tam
api
kaunteyaḥ
śareṇa
_ānata-parvaṇā
/
Halfverse: c
lalāṭe
'bʰyahanat
tūrṇaṃ
sa
viddʰaḥ
prāpatad
ratʰāt
lalāṭe
_abʰyahanat
tūrṇaṃ
sa
viddʰaḥ
prāpatat
ratʰāt
/24/
Verse: 25
Halfverse: a
tataḥ
pārtʰam
abʰidrutya
duḥsahaḥ
sa
viviṃśatiḥ
tataḥ
pārtʰam
abʰidrutya
duḥsahaḥ
sa
viviṃśatiḥ
/
Halfverse: c
avākirac
cʰarais
tīkṣṇaiḥ
parīpsan
bʰrātaraṃ
raṇe
avākirat
śarais
tīkṣṇaiḥ
parīpsan
bʰrātaraṃ
raṇe
/25/
Verse: 26
Halfverse: a
tāv
ubʰau
gārdʰra
patrābʰyāṃ
niśitābʰyāṃ
dʰanaṃjayaḥ
tāv
ubʰau
gārdʰra
patrābʰyāṃ
niśitābʰyāṃ
dʰanaṃjayaḥ
/
Halfverse: c
viddʰvā
yugapad
avyagras
tayor
vāhān
asūdayat
viddʰvā
yugapad
avyagras
tayor
vāhān
asūdayat
/26/
Verse: 27
Halfverse: a
tau
hatāśvau
vividdʰāṅgau
dʰr̥tarāṣṭrātma
jāv
ubʰau
tau
hata
_aśvau
vividdʰa
_aṅgau
dʰr̥tarāṣṭra
_ātma
jāv
ubʰau
/
Halfverse: c
abʰipatya
ratʰair
anyair
apanītau
padānugaiḥ
abʰipatya
ratʰair
anyair
apanītau
pada
_anugaiḥ
/27/
Verse: 28
Halfverse: a
sarvā
diśaś
cābʰyapatad
bībʰatsur
aparājitaḥ
sarvā
diśaś
ca
_abʰyapatat
bībʰatsur
aparājitaḥ
/
Halfverse: c
kirīṭamālī
kaunteyo
labdʰalakṣo
mahābalaḥ
kirīṭa-mālī
kaunteyas
labdʰa-lakṣas
mahā-balaḥ
/28/
(E)28
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.