TITUS
Mahabharata
Part No. 651
Previous part

Chapter: 55 
Adhyāya 55


Verse: 1  {Arjuna uvāca}
Halfverse: a    
karṇa yat te sabʰāmadʰye   bahu vācā vikattʰitam
   
karṇa yat te sabʰā-madʰye   bahu vācā vikattʰitam /
Halfverse: c    
na me yudʰi samo 'stīti   tad idaṃ pratyupastʰitam
   
na me yudʰi samo_asti_iti   tad idaṃ pratyupastʰitam /1/

Verse: 2 
Halfverse: a    
avocaḥ paruṣā vāco   dʰarmam utsr̥jya kevalam
   
avocaḥ paruṣā vāco   dʰarmam utsr̥jya kevalam /
Halfverse: c    
idaṃ tu duṣkaraṃ manye   yad idaṃ te cikīrṣitam
   
idaṃ tu duṣkaraṃ manye   yad idaṃ te cikīrṣitam /2/

Verse: 3 
Halfverse: a    
yat tvayā katʰitaṃ pūrvaṃ   mām anāsādya kiṃ cana
   
yat tvayā katʰitaṃ pūrvaṃ   mām anāsādya kiṃcana /
Halfverse: c    
tad adya kuru rādʰeya   kurumadʰye mayā saha
   
tad adya kuru rādʰeya   kuru-madʰye mayā saha /3/

Verse: 4 
Halfverse: a    
yat sabʰāyāṃ sma pāñcālīṃ   liśyamānāṃ durātmabʰiḥ
   
yat sabʰāyāṃ sma pāñcālīṃ   liśyamānāṃ durātmabʰiḥ /
Halfverse: c    
dr̥ṣṭavān asi tasyādya   pʰalam āpnuhi kevalam
   
dr̥ṣṭavān asi tasya_adya   pʰalam āpnuhi kevalam /4/

Verse: 5 
Halfverse: a    
dʰarmapāśanibaddʰena   yan mayā marṣitaṃ purā
   
dʰarma-pāśa-nibaddʰena   yan mayā marṣitaṃ purā /
Halfverse: c    
tasya rādʰeya kopasya   vijayaṃ paśya me mr̥dʰe
   
tasya rādʰeya kopasya   vijayaṃ paśya me mr̥dʰe /5/

Verse: 6 
Halfverse: a    
ehi karṇa mayā sārdʰaṃ   pratipadyasva sāgaram
   
ehi karṇa mayā sārdʰaṃ   pratipadyasva sāgaram /
Halfverse: c    
prekṣakāḥ kuravaḥ sarve   bʰavantu saha sainikāḥ
   
prekṣakāḥ kuravaḥ sarve   bʰavantu saha sainikāḥ /6/

Verse: 7 
{Karṇa uvāca}
Halfverse: a    
bravīṣi vācā yat pārtʰa   karmaṇā tat samācara
   
bravīṣi vācā yat pārtʰa   karmaṇā tat samācara /
Halfverse: c    
atiśete hi vai vācaṃ   karmeti pratʰitaṃ bʰuvi
   
atiśete hi vai vācaṃ   karma_iti pratʰitaṃ bʰuvi /7/

Verse: 8 
Halfverse: a    
yat tvayā marṣitaṃ pūrvaṃ   tad aśaktena marṣitam
   
yat tvayā marṣitaṃ pūrvaṃ   tad aśaktena marṣitam /
Halfverse: c    
iti gr̥hṇāmi tat pārtʰa   tava dr̥ṣṭvāparākramam
   
iti gr̥hṇāmi tat pārtʰa   tava dr̥ṣṭvā_aparākramam /8/

Verse: 9 
Halfverse: a    
dʰarmapāśanibaddʰena   yadi te marṣitaṃ purā
   
dʰarma-pāśa-nibaddʰena   yadi te marṣitaṃ purā /
Halfverse: c    
tatʰaiva baddʰam ātmānam   abaddʰam iva manyase
   
tatʰaiva baddʰam ātmānam   abaddʰam iva manyase /9/

Verse: 10 
Halfverse: a    
yadi tāvad vanevāsā   yatʰoktaś caritas tvayā
   
yadi tāvad vane-vāsā   yatʰa_uktaś caritas tvayā /
Halfverse: c    
tat tvaṃ dʰarmārtʰavit kliṣṭaḥ   samayaṃ bʰettum iccʰasi
   
tat tvaṃ dʰarma_artʰa-vit kliṣṭaḥ   samayaṃ bʰettum iccʰasi /10/ 10

Verse: 11 
Halfverse: a    
yadi śakraḥ svayaṃ pārtʰa   yudʰyate tava kāraṇāt
   
yadi śakraḥ svayaṃ pārtʰa   yudʰyate tava kāraṇāt /
Halfverse: c    
tatʰāpi na vyatʰā cin   mama syād vikramiṣyataḥ
   
tatʰā_api na vyatʰā kācit   mama syāt vikramiṣyataḥ /11/

Verse: 12 
Halfverse: a    
ayaṃ kaunteya kāmas te   nacirāt samupastʰitaḥ
   
ayaṃ kaunteya kāmas te   na-cirāt samupastʰitaḥ /
Halfverse: c    
yotsyase tvaṃ mayā sārdʰam   adya drakṣyasi me balam
   
yotsyase tvaṃ mayā sārdʰam   adya drakṣyasi me balam /12/

Verse: 13 
{Arjuna uvāca}
Halfverse: a    
idānīm eva tāvat tvam   apayāto raṇān mama
   
idānīm eva tāvat tvam   apayāto raṇāt mama /
Halfverse: c    
tena jīvasi rādʰeyanihatas   tv anujas tava
   
tena jīvasi rādʰeyanihatas   tv anujas tava /13/

Verse: 14 
Halfverse: a    
bʰrātaraṃ gʰātayitvā ca   tyaktvā raṇaśiraś ca kaḥ
   
bʰrātaraṃ gʰātayitvā ca   tyaktvā raṇa-śiras ca kaḥ /
Halfverse: c    
tvadanyaḥ puruṣaḥ satsu   brūyād evaṃ vyavastʰitaḥ
   
tvat-anyaḥ puruṣaḥ satsu   brūyāt evaṃ vyavastʰitaḥ /14/

Verse: 15 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
iti karṇaṃ bruvann eva   bībʰatsur aparājitaḥ
   
iti karṇaṃ bruvann eva   bībʰatsur aparājitaḥ /
Halfverse: c    
abʰyayād visr̥jan bāṇān   kāyāvaraṇa bʰedinaḥ
   
abʰyayāt visr̥jan bāṇān   kāya_āvaraṇa bʰedinaḥ /15/

Verse: 16 
Halfverse: a    
pratijagrāha tān karṇaḥ   śarān agniśikʰopamān
   
pratijagrāha tān karṇaḥ   śarān agni-śikʰa_upamān /
Halfverse: c    
śaravarṣeṇa mahatā   varṣamāṇa ivāmbudaḥ
   
śara-varṣeṇa mahatā   varṣamāṇa\ iva_ambudaḥ /16/ ՙ

Verse: 17 
Halfverse: a    
utpetuḥ śarajālāni   gʰorarūpāṇi sarvaśaḥ
   
utpetuḥ śara-jālāni   gʰora-rūpāṇi sarvaśaḥ /
Halfverse: c    
avidʰyad aśvān bāhoś ca   hastāvāpaṃ pr̥tʰak pr̥tʰak
   
avidʰyat aśvān bāhoś ca   hasta_āvāpaṃ pr̥tʰak pr̥tʰak /17/ ՙ

Verse: 18 
Halfverse: a    
so 'mr̥ṣyamāṇaḥ karṇasya   niṣaṅgasyāvalambanam
   
so_amr̥ṣyamāṇaḥ karṇasya   niṣaṅgasya_avalambanam /
Halfverse: c    
ciccʰeda niśitāgreṇa   śareṇa nataparvaṇā
   
ciccʰeda niśita_agreṇa   śareṇa nata-parvaṇā /18/

Verse: 19 
Halfverse: a    
upāsaṅgād upādāya   karṇo bāṇān atʰāparān
   
upāsaṅgāt upādāya   karṇas bāṇān atʰa_aparān /
Halfverse: c    
vivyādʰa pāṇḍavaṃ haste   tasya muṣṭir aśīryata
   
vivyādʰa pāṇḍavaṃ haste   tasya muṣṭir aśīryata /19/

Verse: 20 
Halfverse: a    
tataḥ pārtʰo mahābāhuḥ   karṇasya dʰanur accʰinat
   
tataḥ pārtʰas mahā-bāhuḥ   karṇasya dʰanus accʰinat /
Halfverse: c    
sa śaktiṃ prāhiṇot tasmai   tāṃ pārtʰo vyadʰamac cʰaraiḥ
   
sa śaktiṃ prāhiṇot tasmai   tāṃ pārtʰas vyadʰamat śaraiḥ /20/ 20

Verse: 21 
Halfverse: a    
tato 'bʰipetur bahavo   rādʰeyasya padānugāḥ
   
tato_abʰipetur bahavo   rādʰeyasya pada_anugāḥ /
Halfverse: c    
tāṃś ca gāṇḍīva nirmuktaiḥ   prāhiṇod yamasādanam
   
tāṃś ca gāṇḍīva nirmuktaiḥ   prāhiṇot yama-sādanam /21/

Verse: 22 
Halfverse: a    
tato 'syāśvāñ śarais tīkṣṇair   bībʰatsur bʰārasādʰanaiḥ
   
tato_asya_aśvān śarais tīkṣṇair   bībʰatsur bʰāra-sādʰanaiḥ /
Halfverse: c    
ā karṇa muktair abʰyagʰnaṃs   te hatāḥ prāpatan bʰuvi
   
ā karṇa muktair abʰyagʰnaṃs   te hatāḥ prāpatan bʰuvi /22/

Verse: 23 
Halfverse: a    
atʰāpareṇa bāṇena   jvalitena mahābʰujaḥ
   
atʰa_apareṇa bāṇena   jvalitena mahā-bʰujaḥ /
Halfverse: c    
vivyādʰa karṇaṃ kaunteyas   tīkṣṇenorasi vīryavān
   
vivyādʰa karṇaṃ kaunteyas   tīkṣṇena_urasi vīryavān /23/

Verse: 24 
Halfverse: a    
tasya bʰittvā tanutrāṇaṃ   kāyam abʰyapatac cʰiraḥ
   
tasya bʰittvā tanu-trāṇaṃ   kāyam abʰyapatat śiraḥ /
Halfverse: c    
tataḥ sa tamasāviṣṭo   na sma kiṃ cit prajajñivān
   
tataḥ sa tamasā_āviṣṭas   na sma kiṃcit prajajñivān /24/

Verse: 25 
Halfverse: a    
sa gāḍʰavedano hitvā   raṇaṃ prāyād udan mukʰaḥ
   
sa gāḍʰa-vedano hitvā   raṇaṃ prāyāt udan mukʰaḥ /
Halfverse: c    
tato 'rjuna upākrośad   uttaraś ca mahāratʰaḥ
   
tato_arjuna\ upākrośat   uttaraś ca mahā-ratʰaḥ /25/ (E)25ՙ



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.