TITUS
Mahabharata
Part No. 651
Chapter: 55
Adhyāya
55
Verse: 1
{Arjuna
uvāca}
Halfverse: a
karṇa
yat
te
sabʰāmadʰye
bahu
vācā
vikattʰitam
karṇa
yat
te
sabʰā-madʰye
bahu
vācā
vikattʰitam
/
Halfverse: c
na
me
yudʰi
samo
'stīti
tad
idaṃ
pratyupastʰitam
na
me
yudʰi
samo
_asti
_iti
tad
idaṃ
pratyupastʰitam
/1/
Verse: 2
Halfverse: a
avocaḥ
paruṣā
vāco
dʰarmam
utsr̥jya
kevalam
avocaḥ
paruṣā
vāco
dʰarmam
utsr̥jya
kevalam
/
Halfverse: c
idaṃ
tu
duṣkaraṃ
manye
yad
idaṃ
te
cikīrṣitam
idaṃ
tu
duṣkaraṃ
manye
yad
idaṃ
te
cikīrṣitam
/2/
Verse: 3
Halfverse: a
yat
tvayā
katʰitaṃ
pūrvaṃ
mām
anāsādya
kiṃ
cana
yat
tvayā
katʰitaṃ
pūrvaṃ
mām
anāsādya
kiṃcana
/
Halfverse: c
tad
adya
kuru
rādʰeya
kurumadʰye
mayā
saha
tad
adya
kuru
rādʰeya
kuru-madʰye
mayā
saha
/3/
Verse: 4
Halfverse: a
yat
sabʰāyāṃ
sma
pāñcālīṃ
liśyamānāṃ
durātmabʰiḥ
yat
sabʰāyāṃ
sma
pāñcālīṃ
liśyamānāṃ
durātmabʰiḥ
/
Halfverse: c
dr̥ṣṭavān
asi
tasyādya
pʰalam
āpnuhi
kevalam
dr̥ṣṭavān
asi
tasya
_adya
pʰalam
āpnuhi
kevalam
/4/
Verse: 5
Halfverse: a
dʰarmapāśanibaddʰena
yan
mayā
marṣitaṃ
purā
dʰarma-pāśa-nibaddʰena
yan
mayā
marṣitaṃ
purā
/
Halfverse: c
tasya
rādʰeya
kopasya
vijayaṃ
paśya
me
mr̥dʰe
tasya
rādʰeya
kopasya
vijayaṃ
paśya
me
mr̥dʰe
/5/
Verse: 6
Halfverse: a
ehi
karṇa
mayā
sārdʰaṃ
pratipadyasva
sāgaram
ehi
karṇa
mayā
sārdʰaṃ
pratipadyasva
sāgaram
/
Halfverse: c
prekṣakāḥ
kuravaḥ
sarve
bʰavantu
saha
sainikāḥ
prekṣakāḥ
kuravaḥ
sarve
bʰavantu
saha
sainikāḥ
/6/
Verse: 7
{Karṇa
uvāca}
Halfverse: a
bravīṣi
vācā
yat
pārtʰa
karmaṇā
tat
samācara
bravīṣi
vācā
yat
pārtʰa
karmaṇā
tat
samācara
/
Halfverse: c
atiśete
hi
vai
vācaṃ
karmeti
pratʰitaṃ
bʰuvi
atiśete
hi
vai
vācaṃ
karma
_iti
pratʰitaṃ
bʰuvi
/7/
Verse: 8
Halfverse: a
yat
tvayā
marṣitaṃ
pūrvaṃ
tad
aśaktena
marṣitam
yat
tvayā
marṣitaṃ
pūrvaṃ
tad
aśaktena
marṣitam
/
Halfverse: c
iti
gr̥hṇāmi
tat
pārtʰa
tava
dr̥ṣṭvāparākramam
iti
gr̥hṇāmi
tat
pārtʰa
tava
dr̥ṣṭvā
_aparākramam
/8/
Verse: 9
Halfverse: a
dʰarmapāśanibaddʰena
yadi
te
marṣitaṃ
purā
dʰarma-pāśa-nibaddʰena
yadi
te
marṣitaṃ
purā
/
Halfverse: c
tatʰaiva
baddʰam
ātmānam
abaddʰam
iva
manyase
tatʰaiva
baddʰam
ātmānam
abaddʰam
iva
manyase
/9/
Verse: 10
Halfverse: a
yadi
tāvad
vanevāsā
yatʰoktaś
caritas
tvayā
yadi
tāvad
vane-vāsā
yatʰa
_uktaś
caritas
tvayā
/
Halfverse: c
tat
tvaṃ
dʰarmārtʰavit
kliṣṭaḥ
samayaṃ
bʰettum
iccʰasi
tat
tvaṃ
dʰarma
_artʰa-vit
kliṣṭaḥ
samayaṃ
bʰettum
iccʰasi
/10/
10
Verse: 11
Halfverse: a
yadi
śakraḥ
svayaṃ
pārtʰa
yudʰyate
tava
kāraṇāt
yadi
śakraḥ
svayaṃ
pārtʰa
yudʰyate
tava
kāraṇāt
/
Halfverse: c
tatʰāpi
na
vyatʰā
kā
cin
mama
syād
vikramiṣyataḥ
tatʰā
_api
na
vyatʰā
kācit
mama
syāt
vikramiṣyataḥ
/11/
Verse: 12
Halfverse: a
ayaṃ
kaunteya
kāmas
te
nacirāt
samupastʰitaḥ
ayaṃ
kaunteya
kāmas
te
na-cirāt
samupastʰitaḥ
/
Halfverse: c
yotsyase
tvaṃ
mayā
sārdʰam
adya
drakṣyasi
me
balam
yotsyase
tvaṃ
mayā
sārdʰam
adya
drakṣyasi
me
balam
/12/
Verse: 13
{Arjuna
uvāca}
Halfverse: a
idānīm
eva
tāvat
tvam
apayāto
raṇān
mama
idānīm
eva
tāvat
tvam
apayāto
raṇāt
mama
/
Halfverse: c
tena
jīvasi
rādʰeyanihatas
tv
anujas
tava
tena
jīvasi
rādʰeyanihatas
tv
anujas
tava
/13/
Verse: 14
Halfverse: a
bʰrātaraṃ
gʰātayitvā
ca
tyaktvā
raṇaśiraś
ca
kaḥ
bʰrātaraṃ
gʰātayitvā
ca
tyaktvā
raṇa-śiras
ca
kaḥ
/
Halfverse: c
tvadanyaḥ
puruṣaḥ
satsu
brūyād
evaṃ
vyavastʰitaḥ
tvat-anyaḥ
puruṣaḥ
satsu
brūyāt
evaṃ
vyavastʰitaḥ
/14/
Verse: 15
{Vaiśaṃpāyana
uvāca}
Halfverse: a
iti
karṇaṃ
bruvann
eva
bībʰatsur
aparājitaḥ
iti
karṇaṃ
bruvann
eva
bībʰatsur
aparājitaḥ
/
Halfverse: c
abʰyayād
visr̥jan
bāṇān
kāyāvaraṇa
bʰedinaḥ
abʰyayāt
visr̥jan
bāṇān
kāya
_āvaraṇa
bʰedinaḥ
/15/
Verse: 16
Halfverse: a
pratijagrāha
tān
karṇaḥ
śarān
agniśikʰopamān
pratijagrāha
tān
karṇaḥ
śarān
agni-śikʰa
_upamān
/
Halfverse: c
śaravarṣeṇa
mahatā
varṣamāṇa
ivāmbudaḥ
śara-varṣeṇa
mahatā
varṣamāṇa\
iva
_ambudaḥ
/16/
ՙ
Verse: 17
Halfverse: a
utpetuḥ
śarajālāni
gʰorarūpāṇi
sarvaśaḥ
utpetuḥ
śara-jālāni
gʰora-rūpāṇi
sarvaśaḥ
/
Halfverse: c
avidʰyad
aśvān
bāhoś
ca
hastāvāpaṃ
pr̥tʰak
pr̥tʰak
avidʰyat
aśvān
bāhoś
ca
hasta
_āvāpaṃ
pr̥tʰak
pr̥tʰak
/17/
ՙ
Verse: 18
Halfverse: a
so
'mr̥ṣyamāṇaḥ
karṇasya
niṣaṅgasyāvalambanam
so
_amr̥ṣyamāṇaḥ
karṇasya
niṣaṅgasya
_avalambanam
/
Halfverse: c
ciccʰeda
niśitāgreṇa
śareṇa
nataparvaṇā
ciccʰeda
niśita
_agreṇa
śareṇa
nata-parvaṇā
/18/
Verse: 19
Halfverse: a
upāsaṅgād
upādāya
karṇo
bāṇān
atʰāparān
upāsaṅgāt
upādāya
karṇas
bāṇān
atʰa
_aparān
/
Halfverse: c
vivyādʰa
pāṇḍavaṃ
haste
tasya
muṣṭir
aśīryata
vivyādʰa
pāṇḍavaṃ
haste
tasya
muṣṭir
aśīryata
/19/
Verse: 20
Halfverse: a
tataḥ
pārtʰo
mahābāhuḥ
karṇasya
dʰanur
accʰinat
tataḥ
pārtʰas
mahā-bāhuḥ
karṇasya
dʰanus
accʰinat
/
Halfverse: c
sa
śaktiṃ
prāhiṇot
tasmai
tāṃ
pārtʰo
vyadʰamac
cʰaraiḥ
sa
śaktiṃ
prāhiṇot
tasmai
tāṃ
pārtʰas
vyadʰamat
śaraiḥ
/20/
20
Verse: 21
Halfverse: a
tato
'bʰipetur
bahavo
rādʰeyasya
padānugāḥ
tato
_abʰipetur
bahavo
rādʰeyasya
pada
_anugāḥ
/
Halfverse: c
tāṃś
ca
gāṇḍīva
nirmuktaiḥ
prāhiṇod
yamasādanam
tāṃś
ca
gāṇḍīva
nirmuktaiḥ
prāhiṇot
yama-sādanam
/21/
Verse: 22
Halfverse: a
tato
'syāśvāñ
śarais
tīkṣṇair
bībʰatsur
bʰārasādʰanaiḥ
tato
_asya
_aśvān
śarais
tīkṣṇair
bībʰatsur
bʰāra-sādʰanaiḥ
/
Halfverse: c
ā
karṇa
muktair
abʰyagʰnaṃs
te
hatāḥ
prāpatan
bʰuvi
ā
karṇa
muktair
abʰyagʰnaṃs
te
hatāḥ
prāpatan
bʰuvi
/22/
Verse: 23
Halfverse: a
atʰāpareṇa
bāṇena
jvalitena
mahābʰujaḥ
atʰa
_apareṇa
bāṇena
jvalitena
mahā-bʰujaḥ
/
Halfverse: c
vivyādʰa
karṇaṃ
kaunteyas
tīkṣṇenorasi
vīryavān
vivyādʰa
karṇaṃ
kaunteyas
tīkṣṇena
_urasi
vīryavān
/23/
Verse: 24
Halfverse: a
tasya
bʰittvā
tanutrāṇaṃ
kāyam
abʰyapatac
cʰiraḥ
tasya
bʰittvā
tanu-trāṇaṃ
kāyam
abʰyapatat
śiraḥ
/
Halfverse: c
tataḥ
sa
tamasāviṣṭo
na
sma
kiṃ
cit
prajajñivān
tataḥ
sa
tamasā
_āviṣṭas
na
sma
kiṃcit
prajajñivān
/24/
Verse: 25
Halfverse: a
sa
gāḍʰavedano
hitvā
raṇaṃ
prāyād
udan
mukʰaḥ
sa
gāḍʰa-vedano
hitvā
raṇaṃ
prāyāt
udan
mukʰaḥ
/
Halfverse: c
tato
'rjuna
upākrośad
uttaraś
ca
mahāratʰaḥ
tato
_arjuna\
upākrośat
uttaraś
ca
mahā-ratʰaḥ
/25/
(E)25ՙ
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.