TITUS
Mahabharata
Part No. 650
Chapter: 54
Adhyāya
54
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
taṃ
pārtʰaḥ
pratijagrāha
vāyuvegam
ivoddʰatam
taṃ
pārtʰaḥ
pratijagrāha
vāyu-vegam
iva
_uddʰatam
/
Halfverse: c
śarajālena
mahatā
varṣamāṇam
ivāmbudam
śara-jālena
mahatā
varṣamāṇam
iva
_ambudam
/1/
Verse: 2
Halfverse: a
tayor
devāsurasamaḥ
saṃnipāto
mahān
abʰūt
tayor
deva
_asura-samaḥ
saṃnipātas
mahān
abʰūt
/
Halfverse: c
kiratoḥ
śarajālāni
vr̥travāsavayor
iva
kiratoḥ
śara-jālāni
vr̥tra-vāsavayor
iva
/2/
Verse: 3
Halfverse: a
na
sma
sūryas
tadā
bʰāti
na
ca
vāti
samīraṇaḥ
na
sma
sūryas
tadā
bʰāti
na
ca
vāti
samīraṇaḥ
/
Halfverse: c
śaragāḍʰe
kr̥te
vyomni
cʰāyā
bʰūte
samantataḥ
śara-gāḍʰe
kr̥te
vyomni
cʰāyā
bʰūte
samantataḥ
/3/
Verse: 4
Halfverse: a
mahāṃś
caṭa
caṭā
śabdo
yodʰayor
hanyamānayoḥ
mahāṃś
caṭa
caṭā
śabdas
yodʰayor
hanyamānayoḥ
/
Halfverse: c
dahyatām
iva
veṇūnām
āsīt
parapuraṃjaya
dahyatām
iva
veṇūnām
āsīt
para-puraṃ-jaya
/4/
Verse: 5
Halfverse: a
hayān
asyārjunaḥ
sarvān
kr̥tavān
alpajīvitān
hayān
asya
_arjunaḥ
sarvān
kr̥tavān
alpa-jīvitān
/
Halfverse: c
sa
rājan
an
prajānāti
diśaṃ
kāṃ
cana
mohitaḥ
sa
rājan
an
prajānāti
diśaṃ
kāṃcana
mohitaḥ
/5/
Verse: 6
Halfverse: a
tato
drauṇir
mahāvīryaḥ
pārtʰasya
vicariṣyataḥ
tato
drauṇir
mahā-vīryaḥ
pārtʰasya
vicariṣyataḥ
/
Halfverse: c
vivaraṃ
sūkṣmam
ālokya
jyāṃ
ciccʰeda
kṣureṇa
ha
vivaraṃ
sūkṣmam
ālokya
jyāṃ
ciccʰeda
kṣureṇa
ha
/
Halfverse: e
tad
asyāpūjayan
devāḥ
karma
dr̥ṣṭvāti
mānuṣam
tad
asya
_apūjayan
devāḥ
karma
dr̥ṣṭvā
_ati
mānuṣam
/6/
Verse: 7
Halfverse: a
tato
drauṇir
dʰanūṃṣy
aṣṭau
vyapakramya
nararṣabʰam
tato
drauṇir
dʰanūṃṣy
aṣṭau
vyapakramya
nara-rṣabʰam
/
Halfverse: c
punar
abʰyāhanat
pārtʰaṃ
hr̥daye
kaṅkapatribʰiḥ
punar
abʰyāhanat
pārtʰaṃ
hr̥daye
kaṅka-patribʰiḥ
/7/
Verse: 8
Halfverse: a
tataḥ
pārtʰo
mahābāhuḥ
prahasya
svanavat
tadā
tataḥ
pārtʰas
mahā-bāhuḥ
prahasya
svanavat
tadā
/
Halfverse: c
yojayām
āsa
navayā
maurvyā
gāṇḍīvam
ojasā
yojayāmāsa
navayā
maurvyā
gāṇḍīvam
ojasā
/8/
Verse: 9
Halfverse: a
tato
'rdʰacandram
āvr̥tya
tena
pārtʰaḥ
samāgamat
tato
_ardʰa-candram
āvr̥tya
tena
pārtʰaḥ
samāgamat
/
Halfverse: c
vāraṇeneva
mattena
matto
vāraṇayūtʰapaḥ
vāraṇena
_iva
mattena
mattas
vāraṇa-yūtʰapaḥ
/9/
Verse: 10
Halfverse: a
tataḥ
pravavr̥te
yuddʰaṃ
pr̥tʰivyām
ekavīrayoḥ
tataḥ
pravavr̥te
yuddʰaṃ
pr̥tʰivyām
eka-vīrayoḥ
/
Halfverse: c
raṇamadʰye
dvayor
eva
sumahal
lomaharṣaṇam
raṇa-madʰye
dvayor
eva
su-mahal
loma-harṣaṇam
/10/
10
Verse: 11
Halfverse: a
tau
vīrau
kuravaḥ
sarve
dadr̥śur
vismayānvitāḥ
tau
vīrau
kuravaḥ
sarve
dadr̥śur
vismaya
_anvitāḥ
/
Halfverse: c
yudʰyamānau
mahātmānau
yūtʰapāv
iva
saṃgatau
yudʰyamānau
mahā
_ātmānau
yūtʰapāv
iva
saṃgatau
/11/
Verse: 12
Halfverse: a
tau
samājagʰnatur
vīrāv
anyonyaṃ
puruṣarṣabʰau
tau
samājagʰnatur
vīrāv
anyonyaṃ
puruṣa-rṣabʰau
/
ՙ
Halfverse: c
śarair
āśīviśākārair
jvalad
bʰir
iva
pannagaiḥ
śarair
āśīviśa
_ākārair
jvalat
bʰir
iva
pannagaiḥ
/12/
Verse: 13
Halfverse: a
akṣayyāv
iṣudʰī
divyau
pāṇḍavasya
mahātmanaḥ
akṣayyāv
iṣudʰī
divyau
pāṇḍavasya
mahā
_ātmanaḥ
/
Halfverse: c
tena
pārtʰo
raṇe
śūras
tastʰau
girir
ivācalaḥ
tena
pārtʰo
raṇe
śūras
tastʰau
girir
iva
_acalaḥ
/13/
ՙ
Verse: 14
Halfverse: a
aśvattʰāmnaḥ
punar
bāṇāḥ
kṣipram
abʰyasyato
raṇe
aśvattʰāmnaḥ
punar
bāṇāḥ
kṣipram
abʰyasyato
raṇe
/
Halfverse: c
jagmuḥ
parikṣayaṃ
śīgʰram
abʰūt
tenādʰiko
'rjunaḥ
jagmuḥ
parikṣayaṃ
śīgʰram
abʰūt
tena
_adʰiko
_arjunaḥ
/14/
Verse: 15
Halfverse: a
tataḥ
karṇo
mahac
cāpaṃ
vikr̥ṣyābʰyadʰikaṃ
ruṣā
tataḥ
karṇas
mahat
cāpaṃ
vikr̥ṣya
_abʰyadʰikaṃ
ruṣā
/
Halfverse: c
avākṣipat
tataḥ
śabdo
hāhākāro
mahān
abʰūt
avākṣipat
tataḥ
śabdo
hāhā-kāras
mahān
abʰūt
/15/
Verse: 16
Halfverse: a
tatra
cakṣur
dadʰe
pārtʰo
yatra
vispāryate
dʰanuḥ
tatra
cakṣus
dadʰe
pārtʰas
yatra
vispāryate
dʰanuḥ
/
Halfverse: c
dadarśa
tatra
rādʰeyaṃ
tasya
kopo
'tyavīvr̥dʰat
dadarśa
tatra
rādʰeyaṃ
tasya
kopo
_atyavīvr̥dʰat
/16/
ՙ
Verse: 17
Halfverse: a
sa
roṣavaśam
āpannaḥ
karṇam
eva
jigʰāṃsayā
sa
roṣa-vaśam
āpannaḥ
karṇam
eva
jigʰāṃsayā
/
Halfverse: c
avaikṣata
vivr̥ttābʰyāṃ
netrābʰyāṃ
kurupuṃgavaḥ
avaikṣata
vivr̥ttābʰyāṃ
netrābʰyāṃ
kuru-puṃgavaḥ
/17/
Verse: 18
Halfverse: a
tatʰā
tu
vimukʰe
pārtʰe
droṇaputrasya
sāyakān
tatʰā
tu
vimukʰe
pārtʰe
droṇa-putrasya
sāyakān
/
Halfverse: c
tvaritāḥ
puruṣā
rājann
upājahruḥ
sahasraśaḥ
tvaritāḥ
puruṣā
rājann
upājahruḥ
sahasraśaḥ
/18/
Verse: 19
Halfverse: a
utsr̥jya
ca
mahābāhur
droṇaputraṃ
dʰanaṃjayaḥ
utsr̥jya
ca
mahā-bāhur
droṇa-putraṃ
dʰanaṃjayaḥ
/
Halfverse: c
abʰidudrāva
sahasā
karṇam
eva
sapatnajit
abʰidudrāva
sahasā
karṇam
eva
sapatnajit
/19/
Verse: 20
Halfverse: a
tam
abʰidrutya
kaunteyaḥ
krodʰasaṃraktalocanaḥ
tam
abʰidrutya
kaunteyaḥ
krodʰa-saṃrakta-locanaḥ
/
Halfverse: c
kāmayan
dvairatʰe
yuddʰam
idaṃ
vacanam
abravīt
kāmayan
dvairatʰe
yuddʰam
idaṃ
vacanam
abravīt
/20/
(E)20
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.