TITUS
Mahabharata
Part No. 650
Previous part

Chapter: 54 
Adhyāya 54


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
taṃ pārtʰaḥ pratijagrāha   vāyuvegam ivoddʰatam
   
taṃ pārtʰaḥ pratijagrāha   vāyu-vegam iva_uddʰatam /
Halfverse: c    
śarajālena mahatā   varṣamāṇam ivāmbudam
   
śara-jālena mahatā   varṣamāṇam iva_ambudam /1/

Verse: 2 
Halfverse: a    
tayor devāsurasamaḥ   saṃnipāto mahān abʰūt
   
tayor deva_asura-samaḥ   saṃnipātas mahān abʰūt /
Halfverse: c    
kiratoḥ śarajālāni   vr̥travāsavayor iva
   
kiratoḥ śara-jālāni   vr̥tra-vāsavayor iva /2/

Verse: 3 
Halfverse: a    
na sma sūryas tadā bʰāti   na ca vāti samīraṇaḥ
   
na sma sūryas tadā bʰāti   na ca vāti samīraṇaḥ /
Halfverse: c    
śaragāḍʰe kr̥te vyomni   cʰāyā bʰūte samantataḥ
   
śara-gāḍʰe kr̥te vyomni   cʰāyā bʰūte samantataḥ /3/

Verse: 4 
Halfverse: a    
mahāṃś caṭa caṭā śabdo   yodʰayor hanyamānayoḥ
   
mahāṃś caṭa caṭā śabdas   yodʰayor hanyamānayoḥ /
Halfverse: c    
dahyatām iva veṇūnām   āsīt parapuraṃjaya
   
dahyatām iva veṇūnām   āsīt para-puraṃ-jaya /4/

Verse: 5 
Halfverse: a    
hayān asyārjunaḥ sarvān   kr̥tavān alpajīvitān
   
hayān asya_arjunaḥ sarvān   kr̥tavān alpa-jīvitān /
Halfverse: c    
sa rājan an prajānāti   diśaṃ kāṃ cana mohitaḥ
   
sa rājan an prajānāti   diśaṃ kāṃcana mohitaḥ /5/

Verse: 6 
Halfverse: a    
tato drauṇir mahāvīryaḥ   pārtʰasya vicariṣyataḥ
   
tato drauṇir mahā-vīryaḥ   pārtʰasya vicariṣyataḥ /
Halfverse: c    
vivaraṃ sūkṣmam ālokya   jyāṃ ciccʰeda kṣureṇa ha
   
vivaraṃ sūkṣmam ālokya   jyāṃ ciccʰeda kṣureṇa ha /
Halfverse: e    
tad asyāpūjayan devāḥ   karma dr̥ṣṭvāti mānuṣam
   
tad asya_apūjayan devāḥ   karma dr̥ṣṭvā_ati mānuṣam /6/

Verse: 7 
Halfverse: a    
tato drauṇir dʰanūṃṣy aṣṭau   vyapakramya nararṣabʰam
   
tato drauṇir dʰanūṃṣy aṣṭau   vyapakramya nara-rṣabʰam /
Halfverse: c    
punar abʰyāhanat pārtʰaṃ   hr̥daye kaṅkapatribʰiḥ
   
punar abʰyāhanat pārtʰaṃ   hr̥daye kaṅka-patribʰiḥ /7/

Verse: 8 
Halfverse: a    
tataḥ pārtʰo mahābāhuḥ   prahasya svanavat tadā
   
tataḥ pārtʰas mahā-bāhuḥ   prahasya svanavat tadā /
Halfverse: c    
yojayām āsa navayā   maurvyā gāṇḍīvam ojasā
   
yojayāmāsa navayā   maurvyā gāṇḍīvam ojasā /8/

Verse: 9 
Halfverse: a    
tato 'rdʰacandram āvr̥tya   tena pārtʰaḥ samāgamat
   
tato_ardʰa-candram āvr̥tya   tena pārtʰaḥ samāgamat /
Halfverse: c    
vāraṇeneva mattena   matto vāraṇayūtʰapaḥ
   
vāraṇena_iva mattena   mattas vāraṇa-yūtʰapaḥ /9/

Verse: 10 
Halfverse: a    
tataḥ pravavr̥te yuddʰaṃ   pr̥tʰivyām ekavīrayoḥ
   
tataḥ pravavr̥te yuddʰaṃ   pr̥tʰivyām eka-vīrayoḥ /
Halfverse: c    
raṇamadʰye dvayor eva   sumahal lomaharṣaṇam
   
raṇa-madʰye dvayor eva   su-mahal loma-harṣaṇam /10/ 10

Verse: 11 
Halfverse: a    
tau vīrau kuravaḥ sarve   dadr̥śur vismayānvitāḥ
   
tau vīrau kuravaḥ sarve   dadr̥śur vismaya_anvitāḥ /
Halfverse: c    
yudʰyamānau mahātmānau   yūtʰapāv iva saṃgatau
   
yudʰyamānau mahā_ātmānau   yūtʰapāv iva saṃgatau /11/

Verse: 12 
Halfverse: a    
tau samājagʰnatur vīrāv   anyonyaṃ puruṣarṣabʰau
   
tau samājagʰnatur vīrāv   anyonyaṃ puruṣa-rṣabʰau / ՙ
Halfverse: c    
śarair āśīviśākārair   jvalad bʰir iva pannagaiḥ
   
śarair āśīviśa_ākārair   jvalat bʰir iva pannagaiḥ /12/

Verse: 13 
Halfverse: a    
akṣayyāv iṣudʰī divyau   pāṇḍavasya mahātmanaḥ
   
akṣayyāv iṣudʰī divyau   pāṇḍavasya mahā_ātmanaḥ /
Halfverse: c    
tena pārtʰo raṇe śūras   tastʰau girir ivācalaḥ
   
tena pārtʰo raṇe śūras   tastʰau girir iva_acalaḥ /13/ ՙ

Verse: 14 
Halfverse: a    
aśvattʰāmnaḥ punar bāṇāḥ   kṣipram abʰyasyato raṇe
   
aśvattʰāmnaḥ punar bāṇāḥ   kṣipram abʰyasyato raṇe /
Halfverse: c    
jagmuḥ parikṣayaṃ śīgʰram   abʰūt tenādʰiko 'rjunaḥ
   
jagmuḥ parikṣayaṃ śīgʰram   abʰūt tena_adʰiko_arjunaḥ /14/

Verse: 15 
Halfverse: a    
tataḥ karṇo mahac cāpaṃ   vikr̥ṣyābʰyadʰikaṃ ruṣā
   
tataḥ karṇas mahat cāpaṃ   vikr̥ṣya_abʰyadʰikaṃ ruṣā /
Halfverse: c    
avākṣipat tataḥ śabdo   hāhākāro mahān abʰūt
   
avākṣipat tataḥ śabdo   hāhā-kāras mahān abʰūt /15/

Verse: 16 
Halfverse: a    
tatra cakṣur dadʰe pārtʰo   yatra vispāryate dʰanuḥ
   
tatra cakṣus dadʰe pārtʰas   yatra vispāryate dʰanuḥ /
Halfverse: c    
dadarśa tatra rādʰeyaṃ   tasya kopo 'tyavīvr̥dʰat
   
dadarśa tatra rādʰeyaṃ   tasya kopo_atyavīvr̥dʰat /16/ ՙ

Verse: 17 
Halfverse: a    
sa roṣavaśam āpannaḥ   karṇam eva jigʰāṃsayā
   
sa roṣa-vaśam āpannaḥ   karṇam eva jigʰāṃsayā /
Halfverse: c    
avaikṣata vivr̥ttābʰyāṃ   netrābʰyāṃ kurupuṃgavaḥ
   
avaikṣata vivr̥ttābʰyāṃ   netrābʰyāṃ kuru-puṃgavaḥ /17/

Verse: 18 
Halfverse: a    
tatʰā tu vimukʰe pārtʰe   droṇaputrasya sāyakān
   
tatʰā tu vimukʰe pārtʰe   droṇa-putrasya sāyakān /
Halfverse: c    
tvaritāḥ puruṣā rājann   upājahruḥ sahasraśaḥ
   
tvaritāḥ puruṣā rājann   upājahruḥ sahasraśaḥ /18/

Verse: 19 
Halfverse: a    
utsr̥jya ca mahābāhur   droṇaputraṃ dʰanaṃjayaḥ
   
utsr̥jya ca mahā-bāhur   droṇa-putraṃ dʰanaṃjayaḥ /
Halfverse: c    
abʰidudrāva sahasā   karṇam eva sapatnajit
   
abʰidudrāva sahasā   karṇam eva sapatnajit /19/

Verse: 20 
Halfverse: a    
tam abʰidrutya kaunteyaḥ   krodʰasaṃraktalocanaḥ
   
tam abʰidrutya kaunteyaḥ   krodʰa-saṃrakta-locanaḥ /
Halfverse: c    
kāmayan dvairatʰe yuddʰam   idaṃ vacanam abravīt
   
kāmayan dvairatʰe yuddʰam   idaṃ vacanam abravīt /20/ (E)20



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.