TITUS
Mahabharata
Part No. 649
Chapter: 53
Adhyāya
53
Verse: 1
{Arjuna
uvāca}
Halfverse: a
yatraiṣā
kāñcanī
vedī
pradīptāgniśikʰopamā
yatra
_eṣā
kāñcanī
vedī
pradīpta
_agni-śikʰa
_upamā
/
Halfverse: c
uccʰritā
kāñcane
daṇḍe
patākābʰir
alaṃ
kr̥tā
uccʰritā
kāñcane
daṇḍe
patākābʰir
alaṃ
kr̥tā
/
Halfverse: e
tatra
māṃ
vaha
bʰadraṃ
te
droṇānīkāya
māriṣa
tatra
māṃ
vaha
bʰadraṃ
te
droṇa
_anīkāya
māriṣa
/
Verse: 2
Halfverse: a
aśvāḥ
śoṇāḥ
prakāśante
br̥hantaś
cāru
vāhinaḥ
aśvāḥ
śoṇāḥ
prakāśante
br̥hantaś
cāru
vāhinaḥ
/
Halfverse: c
snigdʰavidruma
saṃkāśās
tāmrāsyāḥ
priyadarśanāḥ
snigdʰa-vidruma
saṃkāśās
tāmra
_āsyāḥ
priya-darśanāḥ
/
Halfverse: e
yuktā
ratʰavare
yasya
sarvaśikṣā
viśāradāḥ
yuktā
ratʰa-vare
yasya
sarva-śikṣā
viśāradāḥ
/2/
Verse: 3
Halfverse: a
dīrgʰabāhur
mahātejā
balarūpasamanvitaḥ
dīrgʰa-bāhur
mahā-tejā
bala-rūpa-samanvitaḥ
/
Halfverse: c
sarvalokeṣu
vikʰyāto
bʰāradvājaḥ
pratāpavān
sarva-lokeṣu
vikʰyāto
bʰāradvājaḥ
pratāpavān
/3/
Verse: 4
Halfverse: a
buddʰyā
tulyo
hy
uśanasā
br̥haspatisamo
naye
buddʰyā
tulyo
hy
uśanasā
br̥haspati-samo
naye
/
Halfverse: c
vedās
tatʰaiva
catvāro
brahmacaryaṃ
tatʰaiva
ca
vedās
tatʰaiva
catvāro
brahma-caryaṃ
tatʰaiva
ca
/4/
Verse: 5
Halfverse: a
sasaṃhārāṇi
divyāni
sarvāṇy
astrāṇi
māriṣa
sasaṃhārāṇi
divyāni
sarvāṇy
astrāṇi
māriṣa
/
Halfverse: c
dʰanurvedaś
ca
kārtsnyena
yasmin
nityaṃ
pratiṣṭʰitaḥ
dʰanus-vedaś
ca
kārtsnyena
yasmin
nityaṃ
pratiṣṭʰitaḥ
/5/
Verse: 6
Halfverse: a
kṣamā
damaś
ca
satyaṃ
ca
ānr̥śaṃsyam
atʰārjavam
kṣamā
damaś
ca
satyaṃ
ca
ānr̥śaṃsyam
atʰa
_ārjavam
/
ՙ
Halfverse: c
ete
cānye
ca
bahavo
guṇā
yasmin
dvijottame
ete
ca
_anye
ca
bahavo
guṇā
yasmin
dvija
_uttame
/6/
Verse: 7
Halfverse: a
tenāhaṃ
yoddʰum
iccʰāmi
mahābʰāgena
saṃyuge
tena
_ahaṃ
yoddʰum
iccʰāmi
mahā-bʰāgena
saṃyuge
/
Halfverse: c
tasmāt
tvaṃ
prāpayācāryaṃ
kṣipram
uttaravāhaya
tasmāt
tvaṃ
prāpaya
_ācāryaṃ
kṣipram
uttara-vāhaya
/7/
Verse: 8
{Vaiśaṃpāyana
uvāca}
Halfverse: a
arjunenaivam
uktas
tu
vairāṭir
hemabʰūṣitān
arjunena
_evam
uktas
tu
vairāṭir
hema-bʰūṣitān
/
Halfverse: c
codayām
āsa
tān
aśvān
bʰāradvāja
ratʰaṃ
prati
codayāmāsa
tān
aśvān
bʰāradvāja
ratʰaṃ
prati
/8/
Verse: 9
Halfverse: a
tam
āpatantaṃ
vegena
pāṇḍavaṃ
ratʰināṃ
varam
tam
āpatantaṃ
vegena
pāṇḍavaṃ
ratʰināṃ
varam
/
Halfverse: c
droṇaḥ
pratyudyayau
pārtʰaṃ
matto
mattam
iva
dvipam
droṇaḥ
pratyudyayau
pārtʰaṃ
mattas
mattam
iva
dvipam
/9/
Verse: 10
Halfverse: a
tataḥ
pradʰmāpayac
cʰaṅkʰaṃ
bʰerī
śatanināditam
tataḥ
pradʰmāpayat
śaṅkʰaṃ
bʰerī
śata-nināditam
/
Halfverse: c
pracukṣubʰe
balaṃ
sarvam
uddʰūta
iva
sāgaraḥ
pracukṣubʰe
balaṃ
sarvam
uddʰūta\
iva
sāgaraḥ
/10/
10ՙ
Verse: 11
Halfverse: a
atʰa
śoṇān
sadaśvāṃs
tān
hansa
varṇair
manojavaiḥ
atʰa
śoṇān
sadaśvāṃs
tān
hansa
varṇair
mano-javaiḥ
/
Halfverse: c
miśritān
samare
dr̥ṣṭvā
vyasmayanta
raṇe
janāḥ
miśritān
samare
dr̥ṣṭvā
vyasmayanta
raṇe
janāḥ
/11/
Verse: 12
Halfverse: a
tau
ratʰau
vīryasaṃpannau
dr̥ṣṭvā
saṃgrāmamūrdʰani
tau
ratʰau
vīrya-saṃpannau
dr̥ṣṭvā
saṃgrāma-mūrdʰani
/
Halfverse: c
ācārya
śiṣyāv
ajitau
kr̥tavidʰyau
manasvinau
ācārya
śiṣyāv
ajitau
kr̥ta-vidʰyau
manasvinau
/12/
ՙ
Verse: 13
Halfverse: a
samāśliṣṭau
tadānyonyaṃ
droṇapārtʰau
mahābalau
samāśliṣṭau
tadā
_anyonyaṃ
droṇapārtʰau
mahā-balau
/
Halfverse: c
dr̥ṣṭvā
prākampata
muhur
bʰaratānāṃ
mahad
balam
dr̥ṣṭvā
prākampata
muhus
bʰaratānāṃ
mahat
balam
/13/
Verse: 14
Halfverse: a
harṣayuktas
tatʰā
pārtʰaḥ
prahasann
iva
viryavān
harṣa-yuktas
tatʰā
pārtʰaḥ
prahasann
iva
viryavān
/
Halfverse: c
ratʰaṃ
ratʰena
droṇasya
samāsādya
mahāratʰaḥ
ratʰaṃ
ratʰena
droṇasya
samāsādya
mahā-ratʰaḥ
/14/
Verse: 15
Halfverse: a
abʰivādya
mahābāhuḥ
sāntvapūrvam
idaṃ
vacaḥ
abʰivādya
mahā-bāhuḥ
sāntva-pūrvam
idaṃ
vacaḥ
/
Halfverse: c
uvāca
ślakṣṇayā
vācā
kaunteyaḥ
paravīra
hā
uvāca
ślakṣṇayā
vācā
kaunteyaḥ
para-vīra
hā
/15/
Verse: 16
Halfverse: a
uṣitāḥ
sma
vanevāsaṃ
pratikarma
cikīrṣavaḥ
uṣitāḥ
sma
vane-vāsaṃ
pratikarma
cikīrṣavaḥ
/
Halfverse: c
kopaṃ
nārhasi
naḥ
kartuṃ
sadā
samaradurjaya
kopaṃ
na
_arhasi
naḥ
kartuṃ
sadā
samara-durjaya
/16/
Verse: 17
Halfverse: a
ahaṃ
tu
prahr̥te
pūrvaṃ
prahariṣyāmi
te
'nagʰa
ahaṃ
tu
prahr̥te
pūrvaṃ
prahariṣyāmi
te
_anagʰa
/
Halfverse: c
iti
me
vartate
buddʰis
tad
bʰavān
kartum
arhati
iti
me
vartate
buddʰis
tad
bʰavān
kartum
arhati
/17/
Verse: 18
Halfverse: a
tato
'smai
prāhiṇod
droṇaḥ
śarān
adʰikaviṃśatim
tato
_asmai
prāhiṇot
droṇaḥ
śarān
adʰika-viṃśatim
/
Halfverse: c
aprāptāṃś
caiva
tān
pārtʰaś
ciccʰeda
kr̥tahastavat
aprāptāṃś
caiva
tān
pārtʰaś
ciccʰeda
kr̥ta-hastavat
/18/
Verse: 19
Halfverse: a
tataḥ
śarasahasreṇa
ratʰapārtʰasya
vīryavān
tataḥ
śara-sahasreṇa
ratʰa-pārtʰasya
vīryavān
/
Halfverse: c
avākirat
tato
droṇaḥ
śīgʰram
astraṃ
vidarśayan
avākirat
tato
droṇaḥ
śīgʰram
astraṃ
vidarśayan
/19/
Verse: 20
Halfverse: a
evaṃ
pravavr̥te
yuddʰaṃ
bʰāradvāja
kirīṭinoḥ
evaṃ
pravavr̥te
yuddʰaṃ
bʰāradvāja
kirīṭinoḥ
/
Halfverse: c
samaṃ
vimuñcatoḥ
saṃkʰye
viśikʰān
dīptatejasaḥ
samaṃ
vimuñcatoḥ
saṃkʰye
viśikʰān
dīpta-tejasaḥ
/20/
20
Verse: 21
Halfverse: a
tāv
ubʰau
kʰyātakarmāṇāv
ubʰau
vāyusamau
jave
tāv
ubʰau
kʰyāta-karmāṇāv
ubʰau
vāyu-samau
jave
/
Halfverse: c
ubʰau
divyāstraviduṣāv
ubʰāv
uttamatejasau
ubʰau
divya
_astra-viduṣāv
ubʰāv
uttama-tejasau
/
Halfverse: e
kṣipantau
śarajālāni
mohayām
āsatur
nr̥pān
kṣipantau
śara-jālāni
mohayāmāsatur
nr̥pān
/21/
Verse: 22
Halfverse: a
vyasmayanta
tato
yodʰāḥ
sarve
tatra
samāgatāḥ
vyasmayanta
tato
yodʰāḥ
sarve
tatra
samāgatāḥ
/
ՙ
Halfverse: c
śarān
visr̥jatos
tūrṇaṃ
sādʰu
sādʰv
iti
pūjayan
śarān
visr̥jatos
tūrṇaṃ
sādʰu
sādʰv
iti
pūjayan
/22/
Verse: 23
Halfverse: a
droṇaṃ
hi
samare
ko
'nyo
yoddʰum
arhati
pʰalgunāt
droṇaṃ
hi
samare
ko
_anyas
yoddʰum
arhati
pʰalgunāt
/
Halfverse: c
raudraḥ
kṣatriya
dʰarmo
'yaṃ
guruṇā
yad
ayudʰyata
raudraḥ
kṣatriya
dʰarmo
_ayaṃ
guruṇā
yad
ayudʰyata
/
Halfverse: e
ity
abruvañ
janās
tatra
saṃgrāmaśirasi
stʰitāḥ
ity
abruvan
janās
tatra
saṃgrāma-śirasi
stʰitāḥ
/23/
Verse: 24
Halfverse: a
vīrau
tāv
api
saṃrabdʰau
saṃnikr̥ṣṭau
mahāratʰau
vīrau
tāv
api
saṃrabdʰau
saṃnikr̥ṣṭau
mahā-ratʰau
/
Halfverse: c
cʰādayetāṃ
śaravrātair
anyonyam
aparājitau
cʰādayetāṃ
śara-vrātair
anyonyam
aparājitau
/24/
Verse: 25
Halfverse: a
vispʰārya
sumahac
cāpaṃ
hemapr̥ṣṭʰaṃ
durāsadam
vispʰārya
su-mahat
cāpaṃ
hema-pr̥ṣṭʰaṃ
durāsadam
/
Halfverse: c
saṃrabdʰo
'tʰa
bʰaradvājaḥ
pʰalgunaṃ
pratyayudʰyata
{!}
saṃrabdʰo
_atʰa
bʰaradvājaḥ
pʰalgunaṃ
pratyayudʰyata
/25/
{!}
Verse: 26
Halfverse: a
sa
sāyakamayair
jālair
arjunasya
ratʰaṃ
prati
sa
sāyaka-mayair
jālair
arjunasya
ratʰaṃ
prati
/
Halfverse: c
bʰānumatlbʰiḥ
śilā
dʰautair
bʰānoḥ
praccʰādayat
prabʰām
bʰānumatlbʰiḥ
śilā
dʰautair
bʰānoḥ
praccʰādayat
prabʰām
/26/
Verse: 27
Halfverse: a
pārtʰaṃ
ca
sa
mahābāhur
mahāvegair
mahāratʰaḥ
pārtʰaṃ
ca
sa
mahā-bāhur
mahā-vegair
mahā-ratʰaḥ
/
Halfverse: c
vivyādʰa
niśitair
bāṇair
megʰo
vr̥ṣṭyeva
parvatam
vivyādʰa
niśitair
bāṇair
megʰas
vr̥ṣṭyā
_iva
parvatam
/27/
Verse: 28
Halfverse: a
tatʰaiva
divyaṃ
gāṇḍīvaṃ
dʰanur
ādāya
pāṇḍavaḥ
tatʰaiva
divyaṃ
gāṇḍīvaṃ
dʰanus
ādāya
pāṇḍavaḥ
/
Halfverse: c
śatrugʰnaṃ
vegavad
dʰr̥ṣṭo
bʰārasādʰanam
uttamam
śatrugʰnaṃ
vegavat
dʰr̥ṣṭo
bʰāra-sādʰanam
uttamam
/
Halfverse: e
visasarja
śarāṃś
citrān
suvarṇavikr̥tān
bahūn
visasarja
śarāṃś
citrān
suvarṇa-vikr̥tān
bahūn
/28/
Verse: 29
Halfverse: a
nāśayañ
śaravarṣāṇi
bʰāradvājasya
vīryavān
nāśayan
śara-varṣāṇi
bʰāradvājasya
vīryavān
/
Halfverse: c
tūrṇaṃ
cāpanivirmuktais
tad
adbʰutam
ivābʰavat
tūrṇaṃ
cāpa-nivirmuktais
tad
adbʰutam
iva
_abʰavat
/29/
Verse: 30
Halfverse: a
sa
ratʰena
caran
pārtʰaḥ
prekṣaṇīyo
dʰanaṃjayaḥ
sa
ratʰena
caran
pārtʰaḥ
prekṣaṇīyo
dʰanaṃjayaḥ
/
Halfverse: c
yugapad
dikṣu
sarvāsu
sarvaśastrāṇy
adarśayat
yugapat
dikṣu
sarvāsu
sarva-śastrāṇy
adarśayat
/30/
30
Verse: 31
Halfverse: a
ekacʰāyam
ivākāśaṃ
bāṇaiś
cakre
samantataḥ
eka-cʰāyam
iva
_ākāśaṃ
bāṇaiś
cakre
samantataḥ
/
Halfverse: c
nādr̥śyata
tadā
droṇo
nīhāreṇeva
saṃvr̥taḥ
na
_adr̥śyata
tadā
droṇas
nīhāreṇa
_iva
saṃvr̥taḥ
/31/
Verse: 32
Halfverse: a
tasyābʰavat
tadā
rūpaṃ
saṃvr̥tasya
śarottamaiḥ
tasya
_abʰavat
tadā
rūpaṃ
saṃvr̥tasya
śara
_uttamaiḥ
/
ՙ
Halfverse: c
jājvalyamānasya
yatʰā
parvatasyeva
sarvataḥ
jājvalyamānasya
yatʰā
parvatasya
_iva
sarvataḥ
/32/
Verse: 33
Halfverse: a
dr̥ṣṭvā
tu
pārtʰasya
raṇe
śaraiḥ
svaratʰam
āvr̥tam
dr̥ṣṭvā
tu
pārtʰasya
raṇe
śaraiḥ
sva-ratʰam
āvr̥tam
/
Halfverse: c
sa
vispʰārya
dʰanuś
citraṃ
megʰastanita
nisvanam
sa
vispʰārya
dʰanus
citraṃ
megʰa-stanita
nisvanam
/33/
Verse: 34
Halfverse: a
agnicakropamaṃ
gʰoraṃ
vikarṣan
paramāyudʰam
agni-cakra
_upamaṃ
gʰoraṃ
vikarṣan
parama
_āyudʰam
/
Halfverse: c
vyaśātayac
cʰarāṃs
tāṃs
tu
droṇaḥ
samitiśobʰanaḥ
vyaśātayat
śarāṃs
tāṃs
tu
droṇaḥ
samiti-śobʰanaḥ
/
Halfverse: e
mahān
abʰūt
tataḥ
śabdo
vaṃśānām
iva
duhyatām
mahān
abʰūt
tataḥ
śabdas
vaṃśānām
iva
duhyatām
/34/
Verse: 35
Halfverse: a
jāmbūnadamayaiḥ
puṅkʰaiś
citracāpa
varātigaiḥ
jāmbūnada-mayaiḥ
puṅkʰaiś
citra-cāpa
vara
_atigaiḥ
/
Halfverse: c
prāccʰādayad
ameyātmā
diśaḥ
sūryasya
ca
prabʰām
prāccʰādayat
ameya
_ātmā
diśaḥ
sūryasya
ca
prabʰām
/35/
Verse: 36
Halfverse: a
tataḥ
kanakapuṅkʰānāṃ
śarāṇāṃ
nataparvaṇām
tataḥ
kanaka-puṅkʰānāṃ
śarāṇāṃ
nata-parvaṇām
/
Halfverse: c
viyac
carāṇāṃ
viyati
dr̥śyante
bahuśaḥ
prajāḥ
viyat
carāṇāṃ
viyati
dr̥śyante
bahuśaḥ
prajāḥ
/36/
Verse: 37
Halfverse: a
droṇasya
puṅkʰasaktāś
ca
prabʰavantaḥ
śarāsanāt
droṇasya
puṅkʰa-saktāś
ca
prabʰavantaḥ
śara
_asanāt
/
Halfverse: c
eko
dīrgʰa
ivādr̥śyad
ākāśe
saṃhataḥ
śaraḥ
eko
dīrgʰa\
iva
_adr̥śyat
ākāśe
saṃhataḥ
śaraḥ
/37/
ՙ
Verse: 38
Halfverse: a
evaṃ
tau
svarṇavikr̥tān
vimuñcantau
mahāśarān
evaṃ
tau
svarṇa-vikr̥tān
vimuñcantau
mahā-śarān
/
Halfverse: c
ākāśaṃ
saṃvr̥taṃ
vīrāv
ulkābʰir
iva
cakratuḥ
ākāśaṃ
saṃvr̥taṃ
vīrāv
ulkābʰir
iva
cakratuḥ
/38/
Verse: 39
Halfverse: a
śarās
tayoś
ca
vibabʰuḥ
kaṅkabarhiṇa
vāsasaḥ
śarās
tayoś
ca
vibabʰuḥ
kaṅka-barhiṇa
vāsasaḥ
/
Halfverse: c
paṅktyaḥ
śaradi
kʰastʰānāṃ
haṃsānāṃ
caratām
iva
paṅktyaḥ
śaradi
kʰa-stʰānāṃ
haṃsānāṃ
caratām
iva
/39/
Verse: 40
Halfverse: a
yuddʰaṃ
samabʰavat
tatra
susaṃrabdʰaṃ
mahātmanoḥ
yuddʰaṃ
samabʰavat
tatra
su-saṃrabdʰaṃ
mahā
_ātmanoḥ
/
Halfverse: c
droṇa
pāṇḍavayor
gʰoraṃ
vr̥travāsavayor
iva
droṇa
pāṇḍavayor
gʰoraṃ
vr̥tra-vāsavayor
iva
/40/
40
Verse: 41
Halfverse: a
tau
jagāv
iva
cāsādya
viṣāṇāgraiḥ
parasparam
tau
jagāv
iva
ca
_āsādya
viṣāṇa
_agraiḥ
parasparam
/
Halfverse: c
śaraiḥ
pūrṇāyatotsr̥ṣṭair
anyonyam
abʰijagʰnatuḥ
śaraiḥ
pūrṇa
_āyata
_utsr̥ṣṭair
anyonyam
abʰijagʰnatuḥ
/41/
Verse: 42
Halfverse: a
tau
vyavāharatāṃ
śūrau
saṃrabdʰau
raṇaśobʰinau
tau
vyavāharatāṃ
śūrau
saṃrabdʰau
raṇa-śobʰinau
/
Halfverse: c
udīrayantau
samare
divyāny
astrāṇi
bʰāgaśaḥ
udīrayantau
samare
divyāny
astrāṇi
bʰāgaśaḥ
/42/
Verse: 43
Halfverse: a
atʰa
tv
ācārya
mukʰyena
śarān
sr̥ṣṭāñ
śilāśitān
atʰa
tv
ācārya
mukʰyena
śarān
sr̥ṣṭān
śilā-śitān
/
Halfverse: c
nyavārayac
cʰitair
bānair
arjuno
jayatāṃ
varaḥ
nyavārayat
śitair
bānair
arjuno
jayatāṃ
varaḥ
/43/
Verse: 44
Halfverse: a
darśayann
aindrir
ātmānam
ugram
ugraparākramaḥ
darśayann
aindrir
ātmānam
ugram
ugra-parākramaḥ
/
Halfverse: c
iṣubʰis
tūrṇam
ākāśaṃ
bahubʰiś
ca
samāvr̥ṇot
iṣubʰis
tūrṇam
ākāśaṃ
bahubʰiś
ca
samāvr̥ṇot
/44/
Verse: 45
Halfverse: a
jigʰāṃsantaṃ
naravyāgʰram
arjunaṃ
tigmatejasam
jigʰāṃsantaṃ
nara-vyāgʰram
arjunaṃ
tigma-tejasam
/
Halfverse: c
ācārya
mukʰyaḥ
samare
droṇaḥ
śastrabʰr̥tāṃ
varaḥ
ācārya
mukʰyaḥ
samare
droṇaḥ
śastra-bʰr̥tāṃ
varaḥ
/
Halfverse: e
arjunena
sahākrīḍac
cʰaraiḥ
saṃnataparvabʰiḥ
arjunena
saha
_akrīḍat
śaraiḥ
saṃnata-parvabʰiḥ
/45/
Verse: 46
Halfverse: a
divyāny
astrāṇi
muñcantaṃ
bʰāradvājaṃ
mahāraṇe
divyāny
astrāṇi
muñcantaṃ
bʰāradvājaṃ
mahā-raṇe
/
Halfverse: c
astrair
astrāṇi
saṃvārya
palgunaḥ
samayodʰayat
astrair
astrāṇi
saṃvārya
palgunaḥ
samayodʰayat
/46/
ՙ
Verse: 47
Halfverse: a
tayor
āsīt
saṃprahāraḥ
kruddʰayor
narasiṃhayoḥ
tayor
āsīt
saṃprahāraḥ
kruddʰayor
nara-siṃhayoḥ
/
Halfverse: c
amarṣiṇos
tadānyonyaṃ
devadānavayor
iva
amarṣiṇos
tadā
_anyonyaṃ
deva-dānavayor
iva
/47/
Verse: 48
Halfverse: a
aindraṃ
vāyavyam
āgneyam
astram
astreṇa
pāṇḍavaḥ
aindraṃ
vāyavyam
āgneyam
astram
astreṇa
pāṇḍavaḥ
/
Halfverse: c
droṇena
muktaṃ
muktaṃ
tu
grasate
sma
punaḥ
punaḥ
droṇena
muktaṃ
muktaṃ
tu
grasate
sma
punaḥ
punaḥ
/48/
Verse: 49
Halfverse: a
evaṃ
śūrau
maheṣvāsau
visr̥jantau
śitāñ
śarān
evaṃ
śūrau
mahā
_iṣvāsau
visr̥jantau
śitān
śarān
/
Halfverse: c
ekacʰāyaṃ
cakratus
tāv
ākāśaṃ
śaravr̥ṣṭibʰiḥ
eka-cʰāyaṃ
cakratus
tāv
ākāśaṃ
śara-vr̥ṣṭibʰiḥ
/49/
Verse: 50
Halfverse: a
tato
'rjunena
muktānāṃ
patatāṃ
ca
śarīriṣu
tato
_arjunena
muktānāṃ
patatāṃ
ca
śarīriṣu
/
Halfverse: c
parvateṣv
iva
varjāṇāṃ
śarāṇāṃ
śrūyate
svanaḥ
parvateṣv
iva
varjāṇāṃ
śarāṇāṃ
śrūyate
svanaḥ
/50/
50
Verse: 51
Halfverse: a
tato
nāgā
ratʰāś
caiva
sādinaś
ca
viśāṃ
pate
tato
nāgā
ratʰāś
caiva
sādinaś
ca
viśāṃ
pate
/
Halfverse: c
śoṇitāktā
vyadr̥śyanta
puṣpitā
iva
kiṃśukāḥ
śoṇita
_aktā
vyadr̥śyanta
puṣpitā\
iva
kiṃśukāḥ
/51/
ՙ
Verse: 52
Halfverse: a
bāhubʰiś
ca
sa
keyūrair
vicitraiś
ca
mahāratʰaiḥ
bāhubʰiś
ca
sa
keyūrair
vicitraiś
ca
mahā-ratʰaiḥ
/
Halfverse: c
suvarṇacitraiḥ
kavacair
dʰvajaiś
ca
vinipātitaiḥ
suvarṇa-citraiḥ
kavacair
dʰvajaiś
ca
vinipātitaiḥ
/52/
Verse: 53
Halfverse: a
yodʰaiś
canihatais
tatra
pārtʰa
bāṇaprapīḍitaiḥ
yodʰaiś
canihatais
tatra
pārtʰa
bāṇa-prapīḍitaiḥ
/
Halfverse: c
balam
āsīt
samudbʰrāntaṃ
droṇārjuna
samāgame
balam
āsīt
samudbʰrāntaṃ
droṇa
_arjuna
samāgame
/53/
Verse: 54
Halfverse: a
vidʰunvānau
tu
tau
vīrau
dʰanur
ī
bʰārasādʰane
vidʰunvānau
tu
tau
vīrau
dʰanus
ī
bʰāra-sādʰane
/
Halfverse: c
āccʰāyadetām
anyonyaṃ
titakṣantau
raṇeṣubʰiḥ
āccʰāyadetām
anyonyaṃ
titakṣantau
raṇa
_iṣubʰiḥ
/54/
Verse: 55
Halfverse: a
atʰāntarikṣe
nādo
'bʰūd
droṇaṃ
tatra
praśaṃsatām
atʰa
_antarikṣe
nādo
_abʰūt
droṇaṃ
tatra
praśaṃsatām
/
Halfverse: c
duṣkaraṃ
kr̥tavān
droṇo
yad
arjunam
ayodʰayat
duṣkaraṃ
kr̥tavān
droṇas
yad
arjunam
ayodʰayat
/55/
Verse: 56
Halfverse: a
pramātʰinaṃ
mahāvīryaṃ
dr̥ḍʰamuṣṭiṃ
durāsadam
pramātʰinaṃ
mahā-vīryaṃ
dr̥ḍʰa-muṣṭiṃ
durāsadam
/
Halfverse: c
jetāraṃ
deva
daityānāṃ
sarpāṇāṃ
ca
mahāratʰam
jetāraṃ
deva
daityānāṃ
sarpāṇāṃ
ca
mahā-ratʰam
/56/
Verse: 57
Halfverse: a
aviśramaṃ
ca
śikṣāṃ
ca
lāgʰavaṃ
dūrapātitām
aviśramaṃ
ca
śikṣāṃ
ca
lāgʰavaṃ
dūra-pātitām
/
Halfverse: c
pārtʰasya
samare
dr̥ṣṭvā
droṇasyābʰūc
ca
vismayaḥ
pārtʰasya
samare
dr̥ṣṭvā
droṇasya
_abʰūt
ca
vismayaḥ
/57/
Verse: 58
Halfverse: a
atʰa
gāṇḍīvam
udyamya
divyaṃ
dʰanur
amarṣaṇaḥ
atʰa
gāṇḍīvam
udyamya
divyaṃ
dʰanus
amarṣaṇaḥ
/
Halfverse: c
vicakarṣa
raṇe
pārtʰo
bāhubʰyāṃ
bʰaratarṣabʰa
vicakarṣa
raṇe
pārtʰo
bāhubʰyāṃ
bʰarata-r̥ṣabʰa
/58/
Verse: 59
Halfverse: a
tasya
bāṇamayaṃ
varṣaṃ
śalabʰānām
ivāyatam
tasya
bāṇa-mayaṃ
varṣaṃ
śalabʰānām
iva
_āyatam
/
Halfverse: c
na
ca
bāṇāntare
vāyur
asya
śaknoti
sarpitum
na
ca
bāṇa
_antare
vāyur
asya
śaknoti
sarpitum
/59/
ՙ
Verse: 60
Halfverse: a
aniśaṃ
saṃdadʰānasya
śarān
utsr̥jatas
tadā
aniśaṃ
saṃdadʰānasya
śarān
utsr̥jatas
tadā
/
Halfverse: c
dadr̥śe
nāntaraṃ
kiṃ
cit
pārtʰasyādadato
'pi
ca
dadr̥śe
na
_antaraṃ
kiṃcit
pārtʰasya
_ādadato
_api
ca
/60/
60
Verse: 61
Halfverse: a
tatʰā
śīgʰrāstra
yuddʰe
tu
vartamāne
sudāruṇe
tatʰā
śīgʰrā
_astra
yuddʰe
tu
vartamāne
sudāruṇe
/
Halfverse: c
śīgʰrāc
cʰīgʰrataraṃ
pārtʰaḥ
śarān
anyān
udīrayat
śīgʰrāt
śīgʰrataraṃ
pārtʰaḥ
śarān
anyān
udīrayat
/61/
ՙ
Verse: 62
Halfverse: a
tataḥ
śatasahasrāṇi
śarāṇāṃ
nataparvaṇām
tataḥ
śata-sahasrāṇi
śarāṇāṃ
nata-parvaṇām
/
Halfverse: c
yugapat
prāpataṃs
tatra
droṇasya
ratʰam
antikāt
yugapat
prāpataṃs
tatra
droṇasya
ratʰam
antikāt
/62/
Verse: 63
Halfverse: a
avakīryamāṇe
droṇe
tu
śarair
gāṇḍīva
dʰanvanā
avakīryamāṇe
droṇe
tu
śarair
gāṇḍīva
dʰanvanā
/
q
Halfverse: c
hāhākāro
mahān
āsīt
sainyānāṃ
bʰaratarṣabʰa
hāhā-kāras
mahān
āsīt
sainyānāṃ
bʰarata-r̥ṣabʰa
/63/
Verse: 64
Halfverse: a
pāṇḍavasya
tu
śīgʰrāstraṃ
magʰavān
samapūjayat
pāṇḍavasya
tu
śīgʰra
_astraṃ
magʰavān
samapūjayat
/
Halfverse: c
gandʰarvāpsarasaś
caiva
ye
ca
tatra
samāgatāḥ
gandʰarva
_apsarasas
caiva
ye
ca
tatra
samāgatāḥ
/64/
Verse: 65
Halfverse: a
tato
vr̥ndena
mahatā
ratʰānāṃ
ratʰayūtʰapaḥ
tato
vr̥ndena
mahatā
ratʰānāṃ
ratʰa-yūtʰapaḥ
/
Halfverse: c
ācārya
putraḥ
sahasā
pāṇḍavaṃ
pratyavārayat
ācārya
putraḥ
sahasā
pāṇḍavaṃ
pratyavārayat
/65/
Verse: 66
Halfverse: a
aśvattʰāmā
tu
tat
karma
hr̥dayena
mahātmanaḥ
aśvattʰāmā
tu
tat
karma
hr̥dayena
mahā
_ātmanaḥ
/
Halfverse: c
pūjayām
āsa
pārtʰasya
kopaṃ
cāsyākarod
bʰr̥śam
pūjayāmāsa
pārtʰasya
kopaṃ
ca
_asya
_akarot
bʰr̥śam
/66/
Verse: 67
Halfverse: a
sa
manyuvaśam
āpannaḥ
pārtʰam
abʰyadravad
raṇe
sa
manyu-vaśam
āpannaḥ
pārtʰam
abʰyadravat
raṇe
/
Halfverse: c
kirañ
śarasahasrāṇi
parjanya
iva
vr̥ṣṭimān
kiran
śara-sahasrāṇi
parjanya\
iva
vr̥ṣṭimān
/67/
ՙ
Verse: 68
Halfverse: a
āvr̥tya
tu
mahābāhur
yato
drauṇis
tato
hayān
āvr̥tya
tu
mahā-bāhur
yato
drauṇis
tato
hayān
/
Halfverse: c
antaraṃ
pradadau
pārtʰo
droṇasya
vyapasarpitum
antaraṃ
pradadau
pārtʰo
droṇasya
vyapasarpitum
/68/
Verse: 69
Halfverse: a
sa
tu
labdʰvāntaraṃ
tūrṇam
apāyāj
javanair
hayaiḥ
sa
tu
labdʰvā
_antaraṃ
tūrṇam
apāyāt
javanair
hayaiḥ
/
Halfverse: c
cʰinnavarma
dʰvajaḥ
śūro
nikr̥ttaḥ
parameṣubʰiḥ
cʰinna-varma
dʰvajaḥ
śūras
nikr̥ttaḥ
parama
_iṣubʰiḥ
/69/
(E)69
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.