TITUS
Mahabharata
Part No. 649
Previous part

Chapter: 53 
Adhyāya 53


Verse: 1  {Arjuna uvāca}
Halfverse: a    
yatraiṣā kāñcanī vedī   pradīptāgniśikʰopamā
   
yatra_eṣā kāñcanī vedī   pradīpta_agni-śikʰa_upamā /
Halfverse: c    
uccʰritā kāñcane daṇḍe   patākābʰir alaṃ kr̥tā
   
uccʰritā kāñcane daṇḍe   patākābʰir alaṃ kr̥tā /
Halfverse: e    
tatra māṃ vaha bʰadraṃ te   droṇānīkāya māriṣa
   
tatra māṃ vaha bʰadraṃ te   droṇa_anīkāya māriṣa /

Verse: 2 
Halfverse: a    
aśvāḥ śoṇāḥ prakāśante   br̥hantaś cāru vāhinaḥ
   
aśvāḥ śoṇāḥ prakāśante   br̥hantaś cāru vāhinaḥ /
Halfverse: c    
snigdʰavidruma saṃkāśās   tāmrāsyāḥ priyadarśanāḥ
   
snigdʰa-vidruma saṃkāśās   tāmra_āsyāḥ priya-darśanāḥ /
Halfverse: e    
yuktā ratʰavare yasya   sarvaśikṣā viśāradāḥ
   
yuktā ratʰa-vare yasya   sarva-śikṣā viśāradāḥ /2/

Verse: 3 
Halfverse: a    
dīrgʰabāhur mahātejā   balarūpasamanvitaḥ
   
dīrgʰa-bāhur mahā-tejā   bala-rūpa-samanvitaḥ /
Halfverse: c    
sarvalokeṣu vikʰyāto   bʰāradvājaḥ pratāpavān
   
sarva-lokeṣu vikʰyāto   bʰāradvājaḥ pratāpavān /3/

Verse: 4 
Halfverse: a    
buddʰyā tulyo hy uśanasā   br̥haspatisamo naye
   
buddʰyā tulyo hy uśanasā   br̥haspati-samo naye /
Halfverse: c    
vedās tatʰaiva catvāro   brahmacaryaṃ tatʰaiva ca
   
vedās tatʰaiva catvāro   brahma-caryaṃ tatʰaiva ca /4/

Verse: 5 
Halfverse: a    
sasaṃhārāṇi divyāni   sarvāṇy astrāṇi māriṣa
   
sasaṃhārāṇi divyāni   sarvāṇy astrāṇi māriṣa /
Halfverse: c    
dʰanurvedaś ca kārtsnyena   yasmin nityaṃ pratiṣṭʰitaḥ
   
dʰanus-vedaś ca kārtsnyena   yasmin nityaṃ pratiṣṭʰitaḥ /5/

Verse: 6 
Halfverse: a    
kṣamā damaś ca satyaṃ ca   ānr̥śaṃsyam atʰārjavam
   
kṣamā damaś ca satyaṃ ca ānr̥śaṃsyam atʰa_ārjavam / ՙ
Halfverse: c    
ete cānye ca bahavo   guṇā yasmin dvijottame
   
ete ca_anye ca bahavo   guṇā yasmin dvija_uttame /6/

Verse: 7 
Halfverse: a    
tenāhaṃ yoddʰum iccʰāmi   mahābʰāgena saṃyuge
   
tena_ahaṃ yoddʰum iccʰāmi   mahā-bʰāgena saṃyuge /
Halfverse: c    
tasmāt tvaṃ prāpayācāryaṃ   kṣipram uttaravāhaya
   
tasmāt tvaṃ prāpaya_ācāryaṃ   kṣipram uttara-vāhaya /7/

Verse: 8 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
arjunenaivam uktas tu   vairāṭir hemabʰūṣitān
   
arjunena_evam uktas tu   vairāṭir hema-bʰūṣitān /
Halfverse: c    
codayām āsa tān aśvān   bʰāradvāja ratʰaṃ prati
   
codayāmāsa tān aśvān   bʰāradvāja ratʰaṃ prati /8/

Verse: 9 
Halfverse: a    
tam āpatantaṃ vegena   pāṇḍavaṃ ratʰināṃ varam
   
tam āpatantaṃ vegena   pāṇḍavaṃ ratʰināṃ varam /
Halfverse: c    
droṇaḥ pratyudyayau pārtʰaṃ   matto mattam iva dvipam
   
droṇaḥ pratyudyayau pārtʰaṃ   mattas mattam iva dvipam /9/

Verse: 10 
Halfverse: a    
tataḥ pradʰmāpayac cʰaṅkʰaṃ   bʰerī śatanināditam
   
tataḥ pradʰmāpayat śaṅkʰaṃ   bʰerī śata-nināditam /
Halfverse: c    
pracukṣubʰe balaṃ sarvam   uddʰūta iva sāgaraḥ
   
pracukṣubʰe balaṃ sarvam   uddʰūta\ iva sāgaraḥ /10/ 10ՙ

Verse: 11 
Halfverse: a    
atʰa śoṇān sadaśvāṃs tān   hansa varṇair manojavaiḥ
   
atʰa śoṇān sadaśvāṃs tān   hansa varṇair mano-javaiḥ /
Halfverse: c    
miśritān samare dr̥ṣṭvā   vyasmayanta raṇe janāḥ
   
miśritān samare dr̥ṣṭvā   vyasmayanta raṇe janāḥ /11/

Verse: 12 
Halfverse: a    
tau ratʰau vīryasaṃpannau   dr̥ṣṭvā saṃgrāmamūrdʰani
   
tau ratʰau vīrya-saṃpannau   dr̥ṣṭvā saṃgrāma-mūrdʰani /
Halfverse: c    
ācārya śiṣyāv ajitau   kr̥tavidʰyau manasvinau
   
ācārya śiṣyāv ajitau   kr̥ta-vidʰyau manasvinau /12/ ՙ

Verse: 13 
Halfverse: a    
samāśliṣṭau tadānyonyaṃ   droṇapārtʰau mahābalau
   
samāśliṣṭau tadā_anyonyaṃ   droṇapārtʰau mahā-balau /
Halfverse: c    
dr̥ṣṭvā prākampata muhur   bʰaratānāṃ mahad balam
   
dr̥ṣṭvā prākampata muhus   bʰaratānāṃ mahat balam /13/

Verse: 14 
Halfverse: a    
harṣayuktas tatʰā pārtʰaḥ   prahasann iva viryavān
   
harṣa-yuktas tatʰā pārtʰaḥ   prahasann iva viryavān /
Halfverse: c    
ratʰaṃ ratʰena droṇasya   samāsādya mahāratʰaḥ
   
ratʰaṃ ratʰena droṇasya   samāsādya mahā-ratʰaḥ /14/

Verse: 15 
Halfverse: a    
abʰivādya mahābāhuḥ   sāntvapūrvam idaṃ vacaḥ
   
abʰivādya mahā-bāhuḥ   sāntva-pūrvam idaṃ vacaḥ /
Halfverse: c    
uvāca ślakṣṇayā vācā   kaunteyaḥ paravīra
   
uvāca ślakṣṇayā vācā   kaunteyaḥ para-vīra /15/

Verse: 16 
Halfverse: a    
uṣitāḥ sma vanevāsaṃ   pratikarma cikīrṣavaḥ
   
uṣitāḥ sma vane-vāsaṃ   pratikarma cikīrṣavaḥ /
Halfverse: c    
kopaṃ nārhasi naḥ kartuṃ   sadā samaradurjaya
   
kopaṃ na_arhasi naḥ kartuṃ   sadā samara-durjaya /16/

Verse: 17 
Halfverse: a    
ahaṃ tu prahr̥te pūrvaṃ   prahariṣyāmi te 'nagʰa
   
ahaṃ tu prahr̥te pūrvaṃ   prahariṣyāmi te_anagʰa /
Halfverse: c    
iti me vartate buddʰis   tad bʰavān kartum arhati
   
iti me vartate buddʰis   tad bʰavān kartum arhati /17/

Verse: 18 
Halfverse: a    
tato 'smai prāhiṇod droṇaḥ   śarān adʰikaviṃśatim
   
tato_asmai prāhiṇot droṇaḥ   śarān adʰika-viṃśatim /
Halfverse: c    
aprāptāṃś caiva tān pārtʰaś   ciccʰeda kr̥tahastavat
   
aprāptāṃś caiva tān pārtʰaś   ciccʰeda kr̥ta-hastavat /18/

Verse: 19 
Halfverse: a    
tataḥ śarasahasreṇa   ratʰapārtʰasya vīryavān
   
tataḥ śara-sahasreṇa   ratʰa-pārtʰasya vīryavān /
Halfverse: c    
avākirat tato droṇaḥ   śīgʰram astraṃ vidarśayan
   
avākirat tato droṇaḥ   śīgʰram astraṃ vidarśayan /19/

Verse: 20 
Halfverse: a    
evaṃ pravavr̥te yuddʰaṃ   bʰāradvāja kirīṭinoḥ
   
evaṃ pravavr̥te yuddʰaṃ   bʰāradvāja kirīṭinoḥ /
Halfverse: c    
samaṃ vimuñcatoḥ saṃkʰye   viśikʰān dīptatejasaḥ
   
samaṃ vimuñcatoḥ saṃkʰye   viśikʰān dīpta-tejasaḥ /20/ 20

Verse: 21 
Halfverse: a    
tāv ubʰau kʰyātakarmāṇāv   ubʰau vāyusamau jave
   
tāv ubʰau kʰyāta-karmāṇāv   ubʰau vāyu-samau jave /
Halfverse: c    
ubʰau divyāstraviduṣāv   ubʰāv uttamatejasau
   
ubʰau divya_astra-viduṣāv   ubʰāv uttama-tejasau /
Halfverse: e    
kṣipantau śarajālāni   mohayām āsatur nr̥pān
   
kṣipantau śara-jālāni   mohayāmāsatur nr̥pān /21/

Verse: 22 
Halfverse: a    
vyasmayanta tato yodʰāḥ   sarve tatra samāgatāḥ
   
vyasmayanta tato yodʰāḥ   sarve tatra samāgatāḥ / ՙ
Halfverse: c    
śarān visr̥jatos tūrṇaṃ   sādʰu sādʰv iti pūjayan
   
śarān visr̥jatos tūrṇaṃ   sādʰu sādʰv iti pūjayan /22/

Verse: 23 
Halfverse: a    
droṇaṃ hi samare ko 'nyo   yoddʰum arhati pʰalgunāt
   
droṇaṃ hi samare ko_anyas   yoddʰum arhati pʰalgunāt /
Halfverse: c    
raudraḥ kṣatriya dʰarmo 'yaṃ   guruṇā yad ayudʰyata
   
raudraḥ kṣatriya dʰarmo_ayaṃ   guruṇā yad ayudʰyata /
Halfverse: e    
ity abruvañ janās tatra   saṃgrāmaśirasi stʰitāḥ
   
ity abruvan janās tatra   saṃgrāma-śirasi stʰitāḥ /23/

Verse: 24 
Halfverse: a    
vīrau tāv api saṃrabdʰau   saṃnikr̥ṣṭau mahāratʰau
   
vīrau tāv api saṃrabdʰau   saṃnikr̥ṣṭau mahā-ratʰau /
Halfverse: c    
cʰādayetāṃ śaravrātair   anyonyam aparājitau
   
cʰādayetāṃ śara-vrātair   anyonyam aparājitau /24/

Verse: 25 
Halfverse: a    
vispʰārya sumahac cāpaṃ   hemapr̥ṣṭʰaṃ durāsadam
   
vispʰārya su-mahat cāpaṃ   hema-pr̥ṣṭʰaṃ durāsadam /
Halfverse: c    
saṃrabdʰo 'tʰa bʰaradvājaḥ   pʰalgunaṃ pratyayudʰyata {!}
   
saṃrabdʰo_atʰa bʰaradvājaḥ   pʰalgunaṃ pratyayudʰyata /25/ {!}

Verse: 26 
Halfverse: a    
sa sāyakamayair jālair   arjunasya ratʰaṃ prati
   
sa sāyaka-mayair jālair   arjunasya ratʰaṃ prati /
Halfverse: c    
bʰānumatlbʰiḥ śilā dʰautair   bʰānoḥ praccʰādayat prabʰām
   
bʰānumatlbʰiḥ śilā dʰautair   bʰānoḥ praccʰādayat prabʰām /26/

Verse: 27 
Halfverse: a    
pārtʰaṃ ca sa mahābāhur   mahāvegair mahāratʰaḥ
   
pārtʰaṃ ca sa mahā-bāhur   mahā-vegair mahā-ratʰaḥ /
Halfverse: c    
vivyādʰa niśitair bāṇair   megʰo vr̥ṣṭyeva parvatam
   
vivyādʰa niśitair bāṇair   megʰas vr̥ṣṭyā_iva parvatam /27/

Verse: 28 
Halfverse: a    
tatʰaiva divyaṃ gāṇḍīvaṃ   dʰanur ādāya pāṇḍavaḥ
   
tatʰaiva divyaṃ gāṇḍīvaṃ   dʰanus ādāya pāṇḍavaḥ /
Halfverse: c    
śatrugʰnaṃ vegavad dʰr̥ṣṭo   bʰārasādʰanam uttamam
   
śatrugʰnaṃ vegavat dʰr̥ṣṭo   bʰāra-sādʰanam uttamam /
Halfverse: e    
visasarja śarāṃś citrān   suvarṇavikr̥tān bahūn
   
visasarja śarāṃś citrān   suvarṇa-vikr̥tān bahūn /28/

Verse: 29 
Halfverse: a    
nāśayañ śaravarṣāṇi   bʰāradvājasya vīryavān
   
nāśayan śara-varṣāṇi   bʰāradvājasya vīryavān /
Halfverse: c    
tūrṇaṃ cāpanivirmuktais   tad adbʰutam ivābʰavat
   
tūrṇaṃ cāpa-nivirmuktais   tad adbʰutam iva_abʰavat /29/

Verse: 30 
Halfverse: a    
sa ratʰena caran pārtʰaḥ   prekṣaṇīyo dʰanaṃjayaḥ
   
sa ratʰena caran pārtʰaḥ   prekṣaṇīyo dʰanaṃjayaḥ /
Halfverse: c    
yugapad dikṣu sarvāsu   sarvaśastrāṇy adarśayat
   
yugapat dikṣu sarvāsu   sarva-śastrāṇy adarśayat /30/ 30

Verse: 31 
Halfverse: a    
ekacʰāyam ivākāśaṃ   bāṇaiś cakre samantataḥ
   
eka-cʰāyam iva_ākāśaṃ   bāṇaiś cakre samantataḥ /
Halfverse: c    
nādr̥śyata tadā droṇo   nīhāreṇeva saṃvr̥taḥ
   
na_adr̥śyata tadā droṇas   nīhāreṇa_iva saṃvr̥taḥ /31/

Verse: 32 
Halfverse: a    
tasyābʰavat tadā rūpaṃ   saṃvr̥tasya śarottamaiḥ
   
tasya_abʰavat tadā rūpaṃ   saṃvr̥tasya śara_uttamaiḥ / ՙ
Halfverse: c    
jājvalyamānasya yatʰā   parvatasyeva sarvataḥ
   
jājvalyamānasya yatʰā   parvatasya_iva sarvataḥ /32/

Verse: 33 
Halfverse: a    
dr̥ṣṭvā tu pārtʰasya raṇe   śaraiḥ svaratʰam āvr̥tam
   
dr̥ṣṭvā tu pārtʰasya raṇe   śaraiḥ sva-ratʰam āvr̥tam /
Halfverse: c    
sa vispʰārya dʰanuś citraṃ   megʰastanita nisvanam
   
sa vispʰārya dʰanus citraṃ   megʰa-stanita nisvanam /33/

Verse: 34 
Halfverse: a    
agnicakropamaṃ gʰoraṃ   vikarṣan paramāyudʰam
   
agni-cakra_upamaṃ gʰoraṃ   vikarṣan parama_āyudʰam /
Halfverse: c    
vyaśātayac cʰarāṃs tāṃs tu   droṇaḥ samitiśobʰanaḥ
   
vyaśātayat śarāṃs tāṃs tu   droṇaḥ samiti-śobʰanaḥ /
Halfverse: e    
mahān abʰūt tataḥ śabdo   vaṃśānām iva duhyatām
   
mahān abʰūt tataḥ śabdas   vaṃśānām iva duhyatām /34/

Verse: 35 
Halfverse: a    
jāmbūnadamayaiḥ puṅkʰaiś   citracāpa varātigaiḥ
   
jāmbūnada-mayaiḥ puṅkʰaiś   citra-cāpa vara_atigaiḥ /
Halfverse: c    
prāccʰādayad ameyātmā   diśaḥ sūryasya ca prabʰām
   
prāccʰādayat ameya_ātmā   diśaḥ sūryasya ca prabʰām /35/

Verse: 36 
Halfverse: a    
tataḥ kanakapuṅkʰānāṃ   śarāṇāṃ nataparvaṇām
   
tataḥ kanaka-puṅkʰānāṃ   śarāṇāṃ nata-parvaṇām /
Halfverse: c    
viyac carāṇāṃ viyati   dr̥śyante bahuśaḥ prajāḥ
   
viyat carāṇāṃ viyati   dr̥śyante bahuśaḥ prajāḥ /36/

Verse: 37 
Halfverse: a    
droṇasya puṅkʰasaktāś ca   prabʰavantaḥ śarāsanāt
   
droṇasya puṅkʰa-saktāś ca   prabʰavantaḥ śara_asanāt /
Halfverse: c    
eko dīrgʰa ivādr̥śyad   ākāśe saṃhataḥ śaraḥ
   
eko dīrgʰa\ iva_adr̥śyat   ākāśe saṃhataḥ śaraḥ /37/ ՙ

Verse: 38 
Halfverse: a    
evaṃ tau svarṇavikr̥tān   vimuñcantau mahāśarān
   
evaṃ tau svarṇa-vikr̥tān   vimuñcantau mahā-śarān /
Halfverse: c    
ākāśaṃ saṃvr̥taṃ vīrāv   ulkābʰir iva cakratuḥ
   
ākāśaṃ saṃvr̥taṃ vīrāv   ulkābʰir iva cakratuḥ /38/

Verse: 39 
Halfverse: a    
śarās tayoś ca vibabʰuḥ   kaṅkabarhiṇa vāsasaḥ
   
śarās tayoś ca vibabʰuḥ   kaṅka-barhiṇa vāsasaḥ /
Halfverse: c    
paṅktyaḥ śaradi kʰastʰānāṃ   haṃsānāṃ caratām iva
   
paṅktyaḥ śaradi kʰa-stʰānāṃ   haṃsānāṃ caratām iva /39/

Verse: 40 
Halfverse: a    
yuddʰaṃ samabʰavat tatra   susaṃrabdʰaṃ mahātmanoḥ
   
yuddʰaṃ samabʰavat tatra   su-saṃrabdʰaṃ mahā_ātmanoḥ /
Halfverse: c    
droṇa pāṇḍavayor gʰoraṃ   vr̥travāsavayor iva
   
droṇa pāṇḍavayor gʰoraṃ   vr̥tra-vāsavayor iva /40/ 40

Verse: 41 
Halfverse: a    
tau jagāv iva cāsādya   viṣāṇāgraiḥ parasparam
   
tau jagāv iva ca_āsādya   viṣāṇa_agraiḥ parasparam /
Halfverse: c    
śaraiḥ pūrṇāyatotsr̥ṣṭair   anyonyam abʰijagʰnatuḥ
   
śaraiḥ pūrṇa_āyata_utsr̥ṣṭair   anyonyam abʰijagʰnatuḥ /41/

Verse: 42 
Halfverse: a    
tau vyavāharatāṃ śūrau   saṃrabdʰau raṇaśobʰinau
   
tau vyavāharatāṃ śūrau   saṃrabdʰau raṇa-śobʰinau /
Halfverse: c    
udīrayantau samare   divyāny astrāṇi bʰāgaśaḥ
   
udīrayantau samare   divyāny astrāṇi bʰāgaśaḥ /42/

Verse: 43 
Halfverse: a    
atʰa tv ācārya mukʰyena   śarān sr̥ṣṭāñ śilāśitān
   
atʰa tv ācārya mukʰyena   śarān sr̥ṣṭān śilā-śitān /
Halfverse: c    
nyavārayac cʰitair bānair   arjuno jayatāṃ varaḥ
   
nyavārayat śitair bānair   arjuno jayatāṃ varaḥ /43/

Verse: 44 
Halfverse: a    
darśayann aindrir ātmānam   ugram ugraparākramaḥ
   
darśayann aindrir ātmānam   ugram ugra-parākramaḥ /
Halfverse: c    
iṣubʰis tūrṇam ākāśaṃ   bahubʰiś ca samāvr̥ṇot
   
iṣubʰis tūrṇam ākāśaṃ   bahubʰiś ca samāvr̥ṇot /44/

Verse: 45 
Halfverse: a    
jigʰāṃsantaṃ naravyāgʰram   arjunaṃ tigmatejasam
   
jigʰāṃsantaṃ nara-vyāgʰram   arjunaṃ tigma-tejasam /
Halfverse: c    
ācārya mukʰyaḥ samare   droṇaḥ śastrabʰr̥tāṃ varaḥ
   
ācārya mukʰyaḥ samare   droṇaḥ śastra-bʰr̥tāṃ varaḥ /
Halfverse: e    
arjunena sahākrīḍac   cʰaraiḥ saṃnataparvabʰiḥ
   
arjunena saha_akrīḍat   śaraiḥ saṃnata-parvabʰiḥ /45/

Verse: 46 
Halfverse: a    
divyāny astrāṇi muñcantaṃ   bʰāradvājaṃ mahāraṇe
   
divyāny astrāṇi muñcantaṃ   bʰāradvājaṃ mahā-raṇe /
Halfverse: c    
astrair astrāṇi saṃvārya   palgunaḥ samayodʰayat
   
astrair astrāṇi saṃvārya   palgunaḥ samayodʰayat /46/ ՙ

Verse: 47 
Halfverse: a    
tayor āsīt saṃprahāraḥ   kruddʰayor narasiṃhayoḥ
   
tayor āsīt saṃprahāraḥ   kruddʰayor nara-siṃhayoḥ /
Halfverse: c    
amarṣiṇos tadānyonyaṃ   devadānavayor iva
   
amarṣiṇos tadā_anyonyaṃ   deva-dānavayor iva /47/

Verse: 48 
Halfverse: a    
aindraṃ vāyavyam āgneyam   astram astreṇa pāṇḍavaḥ
   
aindraṃ vāyavyam āgneyam   astram astreṇa pāṇḍavaḥ /
Halfverse: c    
droṇena muktaṃ muktaṃ tu   grasate sma punaḥ punaḥ
   
droṇena muktaṃ muktaṃ tu   grasate sma punaḥ punaḥ /48/

Verse: 49 
Halfverse: a    
evaṃ śūrau maheṣvāsau   visr̥jantau śitāñ śarān
   
evaṃ śūrau mahā_iṣvāsau   visr̥jantau śitān śarān /
Halfverse: c    
ekacʰāyaṃ cakratus tāv   ākāśaṃ śaravr̥ṣṭibʰiḥ
   
eka-cʰāyaṃ cakratus tāv   ākāśaṃ śara-vr̥ṣṭibʰiḥ /49/

Verse: 50 
Halfverse: a    
tato 'rjunena muktānāṃ   patatāṃ ca śarīriṣu
   
tato_arjunena muktānāṃ   patatāṃ ca śarīriṣu /
Halfverse: c    
parvateṣv iva varjāṇāṃ   śarāṇāṃ śrūyate svanaḥ
   
parvateṣv iva varjāṇāṃ   śarāṇāṃ śrūyate svanaḥ /50/ 50

Verse: 51 
Halfverse: a    
tato nāgā ratʰāś caiva   sādinaś ca viśāṃ pate
   
tato nāgā ratʰāś caiva   sādinaś ca viśāṃ pate /
Halfverse: c    
śoṇitāktā vyadr̥śyanta   puṣpitā iva kiṃśukāḥ
   
śoṇita_aktā vyadr̥śyanta   puṣpitā\ iva kiṃśukāḥ /51/ ՙ

Verse: 52 
Halfverse: a    
bāhubʰiś ca sa keyūrair   vicitraiś ca mahāratʰaiḥ
   
bāhubʰiś ca sa keyūrair   vicitraiś ca mahā-ratʰaiḥ /
Halfverse: c    
suvarṇacitraiḥ kavacair   dʰvajaiś ca vinipātitaiḥ
   
suvarṇa-citraiḥ kavacair   dʰvajaiś ca vinipātitaiḥ /52/

Verse: 53 
Halfverse: a    
yodʰaiś canihatais tatra   pārtʰa bāṇaprapīḍitaiḥ
   
yodʰaiś canihatais tatra   pārtʰa bāṇa-prapīḍitaiḥ /
Halfverse: c    
balam āsīt samudbʰrāntaṃ   droṇārjuna samāgame
   
balam āsīt samudbʰrāntaṃ   droṇa_arjuna samāgame /53/

Verse: 54 
Halfverse: a    
vidʰunvānau tu tau vīrau   dʰanur ī bʰārasādʰane
   
vidʰunvānau tu tau vīrau   dʰanus ī bʰāra-sādʰane /
Halfverse: c    
āccʰāyadetām anyonyaṃ   titakṣantau raṇeṣubʰiḥ
   
āccʰāyadetām anyonyaṃ   titakṣantau raṇa_iṣubʰiḥ /54/

Verse: 55 
Halfverse: a    
atʰāntarikṣe nādo 'bʰūd   droṇaṃ tatra praśaṃsatām
   
atʰa_antarikṣe nādo_abʰūt   droṇaṃ tatra praśaṃsatām /
Halfverse: c    
duṣkaraṃ kr̥tavān droṇo   yad arjunam ayodʰayat
   
duṣkaraṃ kr̥tavān droṇas   yad arjunam ayodʰayat /55/

Verse: 56 
Halfverse: a    
pramātʰinaṃ mahāvīryaṃ   dr̥ḍʰamuṣṭiṃ durāsadam
   
pramātʰinaṃ mahā-vīryaṃ   dr̥ḍʰa-muṣṭiṃ durāsadam /
Halfverse: c    
jetāraṃ deva daityānāṃ   sarpāṇāṃ ca mahāratʰam
   
jetāraṃ deva daityānāṃ   sarpāṇāṃ ca mahā-ratʰam /56/

Verse: 57 
Halfverse: a    
aviśramaṃ ca śikṣāṃ ca   lāgʰavaṃ dūrapātitām
   
aviśramaṃ ca śikṣāṃ ca   lāgʰavaṃ dūra-pātitām /
Halfverse: c    
pārtʰasya samare dr̥ṣṭvā   droṇasyābʰūc ca vismayaḥ
   
pārtʰasya samare dr̥ṣṭvā   droṇasya_abʰūt ca vismayaḥ /57/

Verse: 58 
Halfverse: a    
atʰa gāṇḍīvam udyamya   divyaṃ dʰanur amarṣaṇaḥ
   
atʰa gāṇḍīvam udyamya   divyaṃ dʰanus amarṣaṇaḥ /
Halfverse: c    
vicakarṣa raṇe pārtʰo   bāhubʰyāṃ bʰaratarṣabʰa
   
vicakarṣa raṇe pārtʰo   bāhubʰyāṃ bʰarata-r̥ṣabʰa /58/

Verse: 59 
Halfverse: a    
tasya bāṇamayaṃ varṣaṃ   śalabʰānām ivāyatam
   
tasya bāṇa-mayaṃ varṣaṃ   śalabʰānām iva_āyatam /
Halfverse: c    
na ca bāṇāntare vāyur   asya śaknoti sarpitum
   
na ca bāṇa_antare vāyur   asya śaknoti sarpitum /59/ ՙ

Verse: 60 
Halfverse: a    
aniśaṃ saṃdadʰānasya   śarān utsr̥jatas tadā
   
aniśaṃ saṃdadʰānasya   śarān utsr̥jatas tadā /
Halfverse: c    
dadr̥śe nāntaraṃ kiṃ cit   pārtʰasyādadato 'pi ca
   
dadr̥śe na_antaraṃ kiṃcit   pārtʰasya_ādadato_api ca /60/ 60

Verse: 61 
Halfverse: a    
tatʰā śīgʰrāstra yuddʰe tu   vartamāne sudāruṇe
   
tatʰā śīgʰrā_astra yuddʰe tu   vartamāne sudāruṇe /
Halfverse: c    
śīgʰrāc cʰīgʰrataraṃ pārtʰaḥ   śarān anyān udīrayat
   
śīgʰrāt śīgʰrataraṃ pārtʰaḥ   śarān anyān udīrayat /61/ ՙ

Verse: 62 
Halfverse: a    
tataḥ śatasahasrāṇi   śarāṇāṃ nataparvaṇām
   
tataḥ śata-sahasrāṇi   śarāṇāṃ nata-parvaṇām /
Halfverse: c    
yugapat prāpataṃs tatra   droṇasya ratʰam antikāt
   
yugapat prāpataṃs tatra   droṇasya ratʰam antikāt /62/

Verse: 63 
Halfverse: a    
avakīryamāṇe droṇe   tu śarair gāṇḍīva dʰanvanā
   
avakīryamāṇe droṇe   tu śarair gāṇḍīva dʰanvanā / q
Halfverse: c    
hāhākāro mahān āsīt   sainyānāṃ bʰaratarṣabʰa
   
hāhā-kāras mahān āsīt   sainyānāṃ bʰarata-r̥ṣabʰa /63/

Verse: 64 
Halfverse: a    
pāṇḍavasya tu śīgʰrāstraṃ   magʰavān samapūjayat
   
pāṇḍavasya tu śīgʰra_astraṃ   magʰavān samapūjayat /
Halfverse: c    
gandʰarvāpsarasaś caiva   ye ca tatra samāgatāḥ
   
gandʰarva_apsarasas caiva   ye ca tatra samāgatāḥ /64/

Verse: 65 
Halfverse: a    
tato vr̥ndena mahatā   ratʰānāṃ ratʰayūtʰapaḥ
   
tato vr̥ndena mahatā   ratʰānāṃ ratʰa-yūtʰapaḥ /
Halfverse: c    
ācārya putraḥ sahasā   pāṇḍavaṃ pratyavārayat
   
ācārya putraḥ sahasā   pāṇḍavaṃ pratyavārayat /65/

Verse: 66 
Halfverse: a    
aśvattʰāmā tu tat karma   hr̥dayena mahātmanaḥ
   
aśvattʰāmā tu tat karma   hr̥dayena mahā_ātmanaḥ /
Halfverse: c    
pūjayām āsa pārtʰasya   kopaṃ cāsyākarod bʰr̥śam
   
pūjayāmāsa pārtʰasya   kopaṃ ca_asya_akarot bʰr̥śam /66/

Verse: 67 
Halfverse: a    
sa manyuvaśam āpannaḥ   pārtʰam abʰyadravad raṇe
   
sa manyu-vaśam āpannaḥ   pārtʰam abʰyadravat raṇe /
Halfverse: c    
kirañ śarasahasrāṇi   parjanya iva vr̥ṣṭimān
   
kiran śara-sahasrāṇi   parjanya\ iva vr̥ṣṭimān /67/ ՙ

Verse: 68 
Halfverse: a    
āvr̥tya tu mahābāhur   yato drauṇis tato hayān
   
āvr̥tya tu mahā-bāhur   yato drauṇis tato hayān /
Halfverse: c    
antaraṃ pradadau pārtʰo   droṇasya vyapasarpitum
   
antaraṃ pradadau pārtʰo   droṇasya vyapasarpitum /68/

Verse: 69 
Halfverse: a    
sa tu labdʰvāntaraṃ tūrṇam   apāyāj javanair hayaiḥ
   
sa tu labdʰvā_antaraṃ tūrṇam   apāyāt javanair hayaiḥ /
Halfverse: c    
cʰinnavarma dʰvajaḥ śūro   nikr̥ttaḥ parameṣubʰiḥ
   
cʰinna-varma dʰvajaḥ śūras   nikr̥ttaḥ parama_iṣubʰiḥ /69/ (E)69



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.