TITUS
Mahabharata
Part No. 648
Chapter: 52
Adhyāya
52
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
etasminn
antare
tatra
mahāvīryaparākramaḥ
etasminn
antare
tatra
mahā-vīrya-parākramaḥ
/
Halfverse: c
ājagāma
mahāsattvaḥ
kr̥paḥ
śastrabʰr̥tāṃ
varaḥ
ājagāma
mahā-sattvaḥ
kr̥paḥ
śastra-bʰr̥tāṃ
varaḥ
/
Halfverse: e
arjunaṃ
prati
saṃyoddʰuṃ
yuddʰārtʰī
sa
mahāratʰaḥ
arjunaṃ
prati
saṃyoddʰuṃ
yuddʰa
_artʰī
sa
mahā-ratʰaḥ
/1/
Verse: 2
Halfverse: a
tau
ratʰau
sūryasaṃkāśau
yotsyamānau
mahābalau
tau
ratʰau
sūrya-saṃkāśau
yotsyamānau
mahā-balau
/
Halfverse: c
śāradāv
iva
jīmūtau
vyarocetāṃ
vyavastʰitau
śāradāv
iva
jīmūtau
vyarocetāṃ
vyavastʰitau
/2/
Verse: 3
Halfverse: a
pārtʰo
'pi
viśrutaṃ
loke
gāṇḍīvaṃ
paramāyudʰam
pārtʰo
_api
viśrutaṃ
loke
gāṇḍīvaṃ
parama
_āyudʰam
/
Halfverse: c
vikr̥ṣya
cikṣepa
bahūn
nārācān
marmabʰedinaḥ
vikr̥ṣya
cikṣepa
bahūn
nārācān
marma-bʰedinaḥ
/3/
Verse: 4
Halfverse: a
tān
aprāptāñ
śitair
bāṇair
nārācān
raktabʰojanān
tān
aprāptān
śitair
bāṇair
nārācān
rakta-bʰojanān
/
Halfverse: c
kr̥paś
ciccʰeda
pārtʰasya
śataśo
'tʰa
sahasraśaḥ
kr̥paś
ciccʰeda
pārtʰasya
śataśo
_atʰa
sahasraśaḥ
/4/
Verse: 5
Halfverse: a
tataḥ
pārtʰaś
ca
saṃkruddʰaś
citrān
mārgān
pradarśayan
tataḥ
pārtʰaś
ca
saṃkruddʰaś
citrān
mārgān
pradarśayan
/
Halfverse: c
diśaḥ
saṃcʰādayan
bāṇaiḥ
pradiśaś
ca
mahāratʰaḥ
diśaḥ
saṃcʰādayan
bāṇaiḥ
pradiśaś
ca
mahā-ratʰaḥ
/5/
Verse: 6
Halfverse: a
ekacʰāyam
ivākāśaṃ
prakurvan
sarvataḥ
prabʰuḥ
eka-cʰāyam
iva
_ākāśaṃ
prakurvan
sarvataḥ
prabʰuḥ
/
Halfverse: c
pradʰādayad
ameyātmā
pārtʰaḥ
śaraśataiḥ
kr̥pam
pradʰādayat
ameya
_ātmā
pārtʰaḥ
śara-śataiḥ
kr̥pam
/6/
Verse: 7
Halfverse: a
sa
śarair
arpitaḥ
kruddʰaḥ
śitair
agniśikʰopamaiḥ
sa
śarair
arpitaḥ
kruddʰaḥ
śitair
agni-śikʰa
_upamaiḥ
/
Halfverse: c
tūrṇaṃ
śarasahasreṇa
pārtʰam
apratimaujasam
tūrṇaṃ
śara-sahasreṇa
pārtʰam
apratima
_ojasam
/
Halfverse: e
arpayitvā
mahātmānaṃ
nanāda
samare
kr̥paḥ
arpayitvā
mahā
_ātmānaṃ
nanāda
samare
kr̥paḥ
/7/
Verse: 8
Halfverse: a
tataḥ
kanakapuṅkʰāgrair
vīraḥ
saṃnataparvabʰiḥ
tataḥ
kanaka-puṅkʰa
_agrair
vīraḥ
saṃnata-parvabʰiḥ
/
Halfverse: c
tvaran
gāṇḍīva
nirmuktair
arjunas
tasya
vājinaḥ
tvaran
gāṇḍīva
nirmuktair
arjunas
tasya
vājinaḥ
/
Halfverse: e
caturbʰiś
caturas
tīkṣṇair
avidʰyat
parameṣubʰiḥ
caturbʰiś
caturas
tīkṣṇair
avidʰyat
parama
_iṣubʰiḥ
/8/
Verse: 9
Halfverse: a
te
hayā
niśitair
viddʰā
jvalad
bʰir
iva
pannagaiḥ
te
hayā
niśitair
viddʰā
jvalat
bʰir
iva
pannagaiḥ
/
Halfverse: c
utpetuḥ
sahasā
sarve
kr̥paḥ
stʰānād
atʰācyavat
utpetuḥ
sahasā
sarve
kr̥paḥ
stʰānād
atʰa
_acyavat
/9/
Verse: 10
Halfverse: a
cyutaṃ
tu
gautamaṃ
stʰānāt
samīkṣya
kurunandanaḥ
cyutaṃ
tu
gautamaṃ
stʰānāt
samīkṣya
kuru-nandanaḥ
/
Halfverse: c
nāvidʰyat
paravīragʰno
rakṣamāṇo
'sya
gauravam
na
_avidʰyat
para-vīragʰno
rakṣamāṇo
_asya
gauravam
/10/
10
Verse: 11
Halfverse: a
sa
tu
labdʰvā
punaḥ
stʰānaṃ
gautamaḥ
savyasācinam
sa
tu
labdʰvā
punaḥ
stʰānaṃ
gautamaḥ
savya-sācinam
/
Halfverse: c
vivyādʰa
daśabʰir
bāṇais
tvaritaḥ
kaṅkapatribʰiḥ
vivyādʰa
daśabʰir
bāṇais
tvaritaḥ
kaṅka-patribʰiḥ
/11/
ՙ
Verse: 12
Halfverse: a
tataḥ
pārtʰo
dʰanus
tasya
bʰallena
niśitena
ca
tataḥ
pārtʰo
dʰanus
tasya
bʰallena
niśitena
ca
/
Halfverse: c
ciccʰedaikena
bʰūyaś
ca
hastāc
cāpam
atʰāharat
ciccʰeda
_ekena
bʰūyas
ca
hastāt
cāpam
atʰa
_aharat
/12/
Verse: 13
Halfverse: a
atʰāsya
kavacaṃ
bāṇair
niśitair
marmabʰedibʰiḥ
atʰa
_asya
kavacaṃ
bāṇair
niśitair
marma-bʰedibʰiḥ
/
Halfverse: c
vyadʰaman
na
ca
pārtʰo
'sya
śarīram
avapīḍayat
vyadʰaman
na
ca
pārtʰo
_asya
śarīram
avapīḍayat
/13/
Verse: 14
Halfverse: a
tasya
nirmucyamānasya
kavacāt
kāya
ābabʰau
tasya
nirmucyamānasya
kavacāt
kāya\
ābabʰau
/
ՙ
Halfverse: c
samaye
mucyamānasya
sarpasyeva
tanur
yatʰā
samaye
mucyamānasya
sarpasya
_iva
tanur
yatʰā
/14/
Verse: 15
Halfverse: a
cʰinne
dʰanuṣi
pārtʰena
so
'nyad
ādāya
kārmukam
{!}
cʰinne
dʰanuṣi
pārtʰena
so
_anyad
ādāya
kārmukam
/
{!}
Halfverse: c
cakāra
gautamaḥ
sajyaṃ
tad
adbʰutam
ivābʰavat
cakāra
gautamaḥ
sajyaṃ
tad
adbʰutam
iva
_abʰavat
/15/
Verse: 16
Halfverse: a
sa
tad
apy
asya
kaunteyaś
ciccʰeda
nataparvaṇā
sa
tad
apy
asya
kaunteyaś
ciccʰeda
nata-parvaṇā
/
Halfverse: c
evam
anyāni
cāpāni
bahūni
kr̥tahastavat
evam
anyāni
cāpāni
bahūni
kr̥ta-hastavat
/
Halfverse: e
śāradvatasya
ciccʰeda
pāṇḍavaḥ
paravīhra
hā
śāradvatasya
ciccʰeda
pāṇḍavaḥ
para-vīhra
hā
/16/
Verse: 17
Halfverse: a
sa
cʰinnadʰanur
ādāya
atʰa
śaktiṃ
pratāpavān
sa
cʰinna-dʰanus
ādāya
atʰa
śaktiṃ
pratāpavān
/
ՙ
Halfverse: c
prāhiṇot
pāṇḍuputrāya
pradīptām
aśanīm
iva
prāhiṇot
pāṇḍu-putrāya
pradīptām
aśanīm
iva
/17/
Verse: 18
Halfverse: a
tām
arjunas
tadāyāntīṃ
śaktiṃ
hemavibʰūṣitām
tām
arjunas
tadā
_āyāntīṃ
śaktiṃ
hema-vibʰūṣitām
/
Halfverse: c
viyad
gatāṃ
maholkābʰaṃ
ciccʰeda
daśabʰiḥ
śaraiḥ
viyat
gatāṃ
mahā
_ulka
_ābʰaṃ
ciccʰeda
daśabʰiḥ
śaraiḥ
/
Halfverse: e
sāpatad
daśadʰā
cʰinnā
bʰūmau
pārtʰena
dʰīmatā
sā
_apatat
daśadʰā
cʰinnā
bʰūmau
pārtʰena
dʰīmatā
/18/
Verse: 19
Halfverse: a
yugamadʰye
tu
bʰallais
tu
tataḥ
sa
sadʰanuḥ
kr̥paḥ
yuga-madʰye
tu
bʰallais
tu
tataḥ
sa
sadʰanuḥ
kr̥paḥ
/
Halfverse: c
tam
āśu
niśitaiḥ
pārtʰaṃ
bibʰeda
daśabʰiḥ
śaraiḥ
tam
āśu
niśitaiḥ
pārtʰaṃ
bibʰeda
daśabʰiḥ
śaraiḥ
/19/
Verse: 20
Halfverse: a
tataḥ
pārtʰo
mahātejā
viśikʰān
agnitejasaḥ
tataḥ
pārtʰas
mahā-tejā
viśikʰān
agni-tejasaḥ
/
Halfverse: c
cikṣepa
samare
kruddʰas
trayodaśa
śilāśitān
cikṣepa
samare
kruddʰas
trayodaśa
śilā-śitān
/20/
20
Verse: 21
Halfverse: a
atʰāsya
yugam
ekena
caturbʰiś
caturo
hayān
atʰa
_asya
yugam
ekena
caturbʰiś
caturo
hayān
/
Halfverse: c
ṣaṣṭʰena
ca
śiraḥ
kāyāc
cʰareṇa
ratʰasāratʰeḥ
ṣaṣṭʰena
ca
śiraḥ
kāyāt
śareṇa
ratʰa-sāratʰeḥ
/21/
Verse: 22
Halfverse: a
tribʰis
triveṇuṃ
samare
dvābʰyām
akṣau
mahābalaḥ
tribʰis
tri-veṇuṃ
samare
dvābʰyām
akṣau
mahā-balaḥ
/
Halfverse: c
dvādaśena
tu
bʰallena
cakartāsya
dʰvajaṃ
tatʰā
dvādaśena
tu
bʰallena
cakarta
_asya
dʰvajaṃ
tatʰā
/22/
Verse: 23
Halfverse: a
tato
varja
nikāśena
pʰalgunaḥ
prahasann
iva
tato
varja
nikāśena
pʰalgunaḥ
prahasann
iva
/
Halfverse: c
trayodaśenendrasamaḥ
kr̥paṃ
vakṣasy
atāḍayat
trayodaśena
_indra-samaḥ
kr̥paṃ
vakṣasy
atāḍayat
/23/
Verse: 24
Halfverse: a
sa
cʰinnadʰanvā
viratʰo
hatāśvo
hatasāratʰiḥ
sa
cʰinna-dʰanvā
viratʰo
hata
_aśvo
hata-sāratʰiḥ
/
Halfverse: c
gadāpāṇir
avaplutya
tūrṇaṃ
cikṣepa
tāṃ
gadām
gadā-pāṇir
avaplutya
tūrṇaṃ
cikṣepa
tāṃ
gadām
/24/
Verse: 25
Halfverse: a
sā
tu
muktā
gadā
gurvī
kr̥peṇa
supariṣkr̥tā
sā
tu
muktā
gadā
gurvī
kr̥peṇa
su-pariṣkr̥tā
/
Halfverse: c
arjunena
śarair
nunnā
prati
mārgam
atʰāgamat
arjunena
śarair
nunnā
prati
mārgam
atʰa
_agamat
/25/
Verse: 26
Halfverse: a
tato
yodʰāḥ
parīpsantaḥ
śāradvatam
amarṣaṇam
tato
yodʰāḥ
parīpsantaḥ
śāradvatam
amarṣaṇam
/
Halfverse: c
sarvataḥ
samare
pārtʰaṃ
śaravarṣair
avākiran
sarvataḥ
samare
pārtʰaṃ
śara-varṣair
avākiran
/26/
Verse: 27
Halfverse: a
tato
virāṭasya
sutaḥ
savyam
āvr̥tya
vājinaḥ
tato
virāṭasya
sutaḥ
savyam
āvr̥tya
vājinaḥ
/
Halfverse: c
yamakaṃ
maṇḍalaṃ
kr̥tvā
tān
yodʰān
pratyavārayat
{!}
yamakaṃ
maṇḍalaṃ
kr̥tvā
tān
yodʰān
pratyavārayat
/27/
{!}
Verse: 28
Halfverse: a
tataḥ
kr̥pam
upādāya
viratʰaṃ
te
nararṣabʰāḥ
tataḥ
kr̥pam
upādāya
viratʰaṃ
te
nara-r̥ṣabʰāḥ
/
Halfverse: c
ajājahrur
mahāvegāḥ
kuntīputrād
dʰanaṃjayāt
ajājahrur
mahā-vegāḥ
kuntī-putrāt
dʰanaṃjayāt
/28/
(E)28ՙ
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.