TITUS
Mahabharata
Part No. 648
Previous part

Chapter: 52 
Adhyāya 52


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
etasminn antare tatra   mahāvīryaparākramaḥ
   
etasminn antare tatra   mahā-vīrya-parākramaḥ /
Halfverse: c    
ājagāma mahāsattvaḥ   kr̥paḥ śastrabʰr̥tāṃ varaḥ
   
ājagāma mahā-sattvaḥ   kr̥paḥ śastra-bʰr̥tāṃ varaḥ /
Halfverse: e    
arjunaṃ prati saṃyoddʰuṃ   yuddʰārtʰī sa mahāratʰaḥ
   
arjunaṃ prati saṃyoddʰuṃ   yuddʰa_artʰī sa mahā-ratʰaḥ /1/

Verse: 2 
Halfverse: a    
tau ratʰau sūryasaṃkāśau   yotsyamānau mahābalau
   
tau ratʰau sūrya-saṃkāśau   yotsyamānau mahā-balau /
Halfverse: c    
śāradāv iva jīmūtau   vyarocetāṃ vyavastʰitau
   
śāradāv iva jīmūtau   vyarocetāṃ vyavastʰitau /2/

Verse: 3 
Halfverse: a    
pārtʰo 'pi viśrutaṃ loke   gāṇḍīvaṃ paramāyudʰam
   
pārtʰo_api viśrutaṃ loke   gāṇḍīvaṃ parama_āyudʰam /
Halfverse: c    
vikr̥ṣya cikṣepa bahūn   nārācān marmabʰedinaḥ
   
vikr̥ṣya cikṣepa bahūn   nārācān marma-bʰedinaḥ /3/

Verse: 4 
Halfverse: a    
tān aprāptāñ śitair bāṇair   nārācān raktabʰojanān
   
tān aprāptān śitair bāṇair   nārācān rakta-bʰojanān /
Halfverse: c    
kr̥paś ciccʰeda pārtʰasya   śataśo 'tʰa sahasraśaḥ
   
kr̥paś ciccʰeda pārtʰasya   śataśo_atʰa sahasraśaḥ /4/

Verse: 5 
Halfverse: a    
tataḥ pārtʰaś ca saṃkruddʰaś   citrān mārgān pradarśayan
   
tataḥ pārtʰaś ca saṃkruddʰaś   citrān mārgān pradarśayan /
Halfverse: c    
diśaḥ saṃcʰādayan bāṇaiḥ   pradiśaś ca mahāratʰaḥ
   
diśaḥ saṃcʰādayan bāṇaiḥ   pradiśaś ca mahā-ratʰaḥ /5/

Verse: 6 
Halfverse: a    
ekacʰāyam ivākāśaṃ   prakurvan sarvataḥ prabʰuḥ
   
eka-cʰāyam iva_ākāśaṃ   prakurvan sarvataḥ prabʰuḥ /
Halfverse: c    
pradʰādayad ameyātmā   pārtʰaḥ śaraśataiḥ kr̥pam
   
pradʰādayat ameya_ātmā   pārtʰaḥ śara-śataiḥ kr̥pam /6/

Verse: 7 
Halfverse: a    
sa śarair arpitaḥ kruddʰaḥ   śitair agniśikʰopamaiḥ
   
sa śarair arpitaḥ kruddʰaḥ   śitair agni-śikʰa_upamaiḥ /
Halfverse: c    
tūrṇaṃ śarasahasreṇa   pārtʰam apratimaujasam
   
tūrṇaṃ śara-sahasreṇa   pārtʰam apratima_ojasam /
Halfverse: e    
arpayitvā mahātmānaṃ   nanāda samare kr̥paḥ
   
arpayitvā mahā_ātmānaṃ   nanāda samare kr̥paḥ /7/

Verse: 8 
Halfverse: a    
tataḥ kanakapuṅkʰāgrair   vīraḥ saṃnataparvabʰiḥ
   
tataḥ kanaka-puṅkʰa_agrair   vīraḥ saṃnata-parvabʰiḥ /
Halfverse: c    
tvaran gāṇḍīva nirmuktair   arjunas tasya vājinaḥ
   
tvaran gāṇḍīva nirmuktair   arjunas tasya vājinaḥ /
Halfverse: e    
caturbʰiś caturas tīkṣṇair   avidʰyat parameṣubʰiḥ
   
caturbʰiś caturas tīkṣṇair   avidʰyat parama_iṣubʰiḥ /8/

Verse: 9 
Halfverse: a    
te hayā niśitair viddʰā   jvalad bʰir iva pannagaiḥ
   
te hayā niśitair viddʰā   jvalat bʰir iva pannagaiḥ /
Halfverse: c    
utpetuḥ sahasā sarve   kr̥paḥ stʰānād atʰācyavat
   
utpetuḥ sahasā sarve   kr̥paḥ stʰānād atʰa_acyavat /9/

Verse: 10 
Halfverse: a    
cyutaṃ tu gautamaṃ stʰānāt   samīkṣya kurunandanaḥ
   
cyutaṃ tu gautamaṃ stʰānāt   samīkṣya kuru-nandanaḥ /
Halfverse: c    
nāvidʰyat paravīragʰno   rakṣamāṇo 'sya gauravam
   
na_avidʰyat para-vīragʰno   rakṣamāṇo_asya gauravam /10/ 10

Verse: 11 
Halfverse: a    
sa tu labdʰvā punaḥ stʰānaṃ   gautamaḥ savyasācinam
   
sa tu labdʰvā punaḥ stʰānaṃ   gautamaḥ savya-sācinam /
Halfverse: c    
vivyādʰa daśabʰir bāṇais   tvaritaḥ kaṅkapatribʰiḥ
   
vivyādʰa daśabʰir bāṇais   tvaritaḥ kaṅka-patribʰiḥ /11/ ՙ

Verse: 12 
Halfverse: a    
tataḥ pārtʰo dʰanus tasya   bʰallena niśitena ca
   
tataḥ pārtʰo dʰanus tasya   bʰallena niśitena ca /
Halfverse: c    
ciccʰedaikena bʰūyaś ca   hastāc cāpam atʰāharat
   
ciccʰeda_ekena bʰūyas ca   hastāt cāpam atʰa_aharat /12/

Verse: 13 
Halfverse: a    
atʰāsya kavacaṃ bāṇair   niśitair marmabʰedibʰiḥ
   
atʰa_asya kavacaṃ bāṇair   niśitair marma-bʰedibʰiḥ /
Halfverse: c    
vyadʰaman na ca pārtʰo 'sya   śarīram avapīḍayat
   
vyadʰaman na ca pārtʰo_asya   śarīram avapīḍayat /13/

Verse: 14 
Halfverse: a    
tasya nirmucyamānasya   kavacāt kāya ābabʰau
   
tasya nirmucyamānasya   kavacāt kāya\ ābabʰau / ՙ
Halfverse: c    
samaye mucyamānasya   sarpasyeva tanur yatʰā
   
samaye mucyamānasya   sarpasya_iva tanur yatʰā /14/

Verse: 15 
Halfverse: a    
cʰinne dʰanuṣi pārtʰena   so 'nyad ādāya kārmukam {!}
   
cʰinne dʰanuṣi pārtʰena   so_anyad ādāya kārmukam / {!}
Halfverse: c    
cakāra gautamaḥ sajyaṃ   tad adbʰutam ivābʰavat
   
cakāra gautamaḥ sajyaṃ   tad adbʰutam iva_abʰavat /15/

Verse: 16 
Halfverse: a    
sa tad apy asya kaunteyaś   ciccʰeda nataparvaṇā
   
sa tad apy asya kaunteyaś   ciccʰeda nata-parvaṇā /
Halfverse: c    
evam anyāni cāpāni   bahūni kr̥tahastavat
   
evam anyāni cāpāni   bahūni kr̥ta-hastavat /
Halfverse: e    
śāradvatasya ciccʰeda   pāṇḍavaḥ paravīhra
   
śāradvatasya ciccʰeda   pāṇḍavaḥ para-vīhra /16/

Verse: 17 
Halfverse: a    
sa cʰinnadʰanur ādāya   atʰa śaktiṃ pratāpavān
   
sa cʰinna-dʰanus ādāya atʰa śaktiṃ pratāpavān / ՙ
Halfverse: c    
prāhiṇot pāṇḍuputrāya   pradīptām aśanīm iva
   
prāhiṇot pāṇḍu-putrāya   pradīptām aśanīm iva /17/

Verse: 18 
Halfverse: a    
tām arjunas tadāyāntīṃ   śaktiṃ hemavibʰūṣitām
   
tām arjunas tadā_āyāntīṃ   śaktiṃ hema-vibʰūṣitām /
Halfverse: c    
viyad gatāṃ maholkābʰaṃ   ciccʰeda daśabʰiḥ śaraiḥ
   
viyat gatāṃ mahā_ulka_ābʰaṃ   ciccʰeda daśabʰiḥ śaraiḥ /
Halfverse: e    
sāpatad daśadʰā cʰinnā   bʰūmau pārtʰena dʰīmatā
   
_apatat daśadʰā cʰinnā   bʰūmau pārtʰena dʰīmatā /18/

Verse: 19 
Halfverse: a    
yugamadʰye tu bʰallais tu   tataḥ sa sadʰanuḥ kr̥paḥ
   
yuga-madʰye tu bʰallais tu   tataḥ sa sadʰanuḥ kr̥paḥ /
Halfverse: c    
tam āśu niśitaiḥ pārtʰaṃ   bibʰeda daśabʰiḥ śaraiḥ
   
tam āśu niśitaiḥ pārtʰaṃ   bibʰeda daśabʰiḥ śaraiḥ /19/

Verse: 20 
Halfverse: a    
tataḥ pārtʰo mahātejā   viśikʰān agnitejasaḥ
   
tataḥ pārtʰas mahā-tejā   viśikʰān agni-tejasaḥ /
Halfverse: c    
cikṣepa samare kruddʰas   trayodaśa śilāśitān
   
cikṣepa samare kruddʰas   trayodaśa śilā-śitān /20/ 20

Verse: 21 
Halfverse: a    
atʰāsya yugam ekena   caturbʰiś caturo hayān
   
atʰa_asya yugam ekena   caturbʰiś caturo hayān /
Halfverse: c    
ṣaṣṭʰena ca śiraḥ kāyāc   cʰareṇa ratʰasāratʰeḥ
   
ṣaṣṭʰena ca śiraḥ kāyāt   śareṇa ratʰa-sāratʰeḥ /21/

Verse: 22 
Halfverse: a    
tribʰis triveṇuṃ samare   dvābʰyām akṣau mahābalaḥ
   
tribʰis tri-veṇuṃ samare   dvābʰyām akṣau mahā-balaḥ /
Halfverse: c    
dvādaśena tu bʰallena   cakartāsya dʰvajaṃ tatʰā
   
dvādaśena tu bʰallena   cakarta_asya dʰvajaṃ tatʰā /22/

Verse: 23 
Halfverse: a    
tato varja nikāśena   pʰalgunaḥ prahasann iva
   
tato varja nikāśena   pʰalgunaḥ prahasann iva /
Halfverse: c    
trayodaśenendrasamaḥ   kr̥paṃ vakṣasy atāḍayat
   
trayodaśena_indra-samaḥ   kr̥paṃ vakṣasy atāḍayat /23/

Verse: 24 
Halfverse: a    
sa cʰinnadʰanvā viratʰo   hatāśvo hatasāratʰiḥ
   
sa cʰinna-dʰanvā viratʰo   hata_aśvo hata-sāratʰiḥ /
Halfverse: c    
gadāpāṇir avaplutya   tūrṇaṃ cikṣepa tāṃ gadām
   
gadā-pāṇir avaplutya   tūrṇaṃ cikṣepa tāṃ gadām /24/

Verse: 25 
Halfverse: a    
tu muktā gadā gurvī   kr̥peṇa supariṣkr̥tā
   
tu muktā gadā gurvī   kr̥peṇa su-pariṣkr̥tā /
Halfverse: c    
arjunena śarair nunnā   prati mārgam atʰāgamat
   
arjunena śarair nunnā   prati mārgam atʰa_agamat /25/

Verse: 26 
Halfverse: a    
tato yodʰāḥ parīpsantaḥ   śāradvatam amarṣaṇam
   
tato yodʰāḥ parīpsantaḥ   śāradvatam amarṣaṇam /
Halfverse: c    
sarvataḥ samare pārtʰaṃ   śaravarṣair avākiran
   
sarvataḥ samare pārtʰaṃ   śara-varṣair avākiran /26/

Verse: 27 
Halfverse: a    
tato virāṭasya sutaḥ   savyam āvr̥tya vājinaḥ
   
tato virāṭasya sutaḥ   savyam āvr̥tya vājinaḥ /
Halfverse: c    
yamakaṃ maṇḍalaṃ kr̥tvā   tān yodʰān pratyavārayat {!}
   
yamakaṃ maṇḍalaṃ kr̥tvā   tān yodʰān pratyavārayat /27/ {!}

Verse: 28 
Halfverse: a    
tataḥ kr̥pam upādāya   viratʰaṃ te nararṣabʰāḥ
   
tataḥ kr̥pam upādāya   viratʰaṃ te nara-r̥ṣabʰāḥ /
Halfverse: c    
ajājahrur mahāvegāḥ   kuntīputrād dʰanaṃjayāt
   
ajājahrur mahā-vegāḥ   kuntī-putrāt dʰanaṃjayāt /28/ (E)28ՙ



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.