TITUS
Mahabharata
Part No. 647
Previous part

Chapter: 51 
Adhyāya 51


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tāny anīkāny adr̥śyanta   kurūṇām ugradʰanvinām
   
tāny anīkāny adr̥śyanta   kurūṇām ugra-dʰanvinām /
Halfverse: c    
saṃsarpanto yatʰā megʰā   gʰarmānte mandamārutāḥ
   
saṃsarpantas yatʰā megʰā   gʰarma_ante manda-mārutāḥ /1/

Verse: 2 
Halfverse: a    
abʰyāśe vājinas tastʰuḥ   samārūḍʰāḥ prahāribʰiḥ
   
abʰyāśe vājinas tastʰuḥ   samārūḍʰāḥ prahāribʰiḥ /
Halfverse: c    
bʰīmarūpāś ca mātaṅgās   tomarāṅkuśacoditāḥ
   
bʰīma-rūpāś ca mātaṅgās   tomara_aṅkuśa-coditāḥ /2/

Verse: 3 
Halfverse: a    
tataḥ śakraḥ suragaṇaiḥ   samāruhya sudarśanam
   
tataḥ śakraḥ sura-gaṇaiḥ   samāruhya sudarśanam /
Halfverse: c    
sahopāyāt tadā rājan   viśvāśvi marutāṃ gaṇaiḥ
   
saha_upāyāt tadā rājan   viśva_aśvi marutāṃ gaṇaiḥ /3/

Verse: 4 
Halfverse: a    
tad deva yakṣagandʰarvamahoragasamākulam
   
tad deva yakṣa-gandʰarva-mahā_uraga-samākulam /
Halfverse: c    
śuśubʰe 'bʰravinirmuktaṃ   grahair iva nabʰastalam
   
śuśubʰe_abʰra-vinirmuktaṃ   grahair iva nabʰas-talam /4/

Verse: 5 
Halfverse: a    
astrāṇāṃ ca balaṃ teṣāṃ   mānuṣeṣu prayujyatām
   
astrāṇāṃ ca balaṃ teṣāṃ   mānuṣeṣu prayujyatām /
Halfverse: c    
tac ca gʰoraṃ mahad yuddʰaṃ   bʰīṣmārjuna samāgame
   
tac ca gʰoraṃ mahat yuddʰaṃ   bʰīṣma_arjuna samāgame /5/

Verse: 6 
Halfverse: a    
śataṃ śatasahasrāṇām   yatra stʰūṇā hiraṇmayāḥ
   
śataṃ śata-sahasrāṇām   yatra stʰūṇā hiraṇmayāḥ /
Halfverse: c    
maṇiratnamayāś cānyāḥ   prāsādam upadʰārayan
   
maṇi-ratna-mayāś ca_anyāḥ   prāsādam upadʰārayan /6/

Verse: 7 
Halfverse: a    
tatra kāmagamaṃ divyaṃ   sarvaratnavibʰūṣitam
   
tatra kāma-gamaṃ divyaṃ   sarva-ratna-vibʰūṣitam /
Halfverse: c    
vimānaṃ devarājasya   śuśubʰe kʰecaraṃ tadā
   
vimānaṃ deva-rājasya   śuśubʰe kʰe-caraṃ tadā /7/

Verse: 8 
Halfverse: a    
tatra devās trayas triṃśat   tiṣṭʰanti saha vāsavāḥ
   
tatra devās trayas triṃśat   tiṣṭʰanti saha vāsavāḥ /
Halfverse: c    
gandʰarvā rākṣasāḥ sarpāḥ   pitaraś ca maharṣibʰiḥ
   
gandʰarvā rākṣasāḥ sarpāḥ   pitaraś ca maharṣibʰiḥ /8/

Verse: 9 
Halfverse: a    
tatʰā rājā vasu manā   balākṣaḥ supratardanaḥ
   
tatʰā rājā vasu manā   bala_akṣaḥ supratardanaḥ /
Halfverse: c    
aṣṭakaś ca śibiś caiva   yayātir nahuṣo gayaḥ
   
aṣṭakaś ca śibiś caiva   yayātir nahuṣo gayaḥ /9/

Verse: 10 
Halfverse: a    
manuḥ kṣepo ragʰur bʰānuḥ   kr̥śāśvaḥ sagaraḥ śalaḥ
   
manuḥ kṣepo ragʰur bʰānuḥ   kr̥śāśvaḥ sagaraḥ śalaḥ /
Halfverse: c    
vimāne devarājasya   samadr̥śyanta suprabʰāḥ
   
vimāne deva-rājasya   samadr̥śyanta su-prabʰāḥ /10/ 10

Verse: 11 
Halfverse: a    
agner īśasya somasya   varuṇasya prajāpateḥ
   
agner īśasya somasya   varuṇasya prajāpateḥ /
Halfverse: c    
tatʰā dʰātur vidʰātuś ca   kuberasya yamasya ca
   
tatʰā dʰātur vidʰātuś ca   kuberasya yamasya ca /11/

Verse: 12 
Halfverse: a    
alambusograsenasya   gardʰarvasya ca tumburoḥ
   
alambusa_ugrasenasya   gardʰarvasya ca tumburoḥ /
Halfverse: c    
yatʰābʰāgaṃ yatʰoddeśaṃ   vimānāni cakāśire
   
yatʰā-bʰāgaṃ yatʰā_uddeśaṃ   vimānāni cakāśire /12/

Verse: 13 
Halfverse: a    
sarvadeva nikāyāś ca   siddʰāś ca paramarṣayaḥ
   
sarva-deva nikāyāś ca   siddʰāś ca paramarṣayaḥ /
Halfverse: c    
arjunasya karūṇāṃ ca   draṣṭuṃ yuddʰam upāgatāḥ
   
arjunasya karūṇāṃ ca   draṣṭuṃ yuddʰam upāgatāḥ /13/

Verse: 14 
Halfverse: a    
divyānāṃ tatra mālyānāṃ   gandʰaḥ puṇyo 'tʰa sarvaśaḥ
   
divyānāṃ tatra mālyānāṃ   gandʰaḥ puṇyo_atʰa sarvaśaḥ /
Halfverse: c    
prasasāra vasantāgre   vanānām iva puṣpitām
   
prasasāra vasanta_agre   vanānām iva puṣpitām /14/

Verse: 15 
Halfverse: a    
raktāraktāni devānāṃ   samadr̥śyanta tiṣṭʰatām
   
rakta_araktāni devānāṃ   samadr̥śyanta tiṣṭʰatām /
Halfverse: c    
ātapatrāṇi vāsāṃsi   srajaś ca vyajanāni ca
   
ātapatrāṇi vāsāṃsi   srajaś ca vyajanāni ca /15/

Verse: 16 
Halfverse: a    
upaśāmyad rajo bʰaumaṃ   sarvaṃ vyāptaṃ marīcibʰiḥ
   
upaśāmyat rajo bʰaumaṃ   sarvaṃ vyāptaṃ marīcibʰiḥ /
Halfverse: c    
divyān gandʰān upādāya   vāyur yodʰān asevata
   
divyān gandʰān upādāya   vāyur yodʰān asevata /16/

Verse: 17 
Halfverse: a    
prabʰāsitam ivākāśaṃ   citrarūpam alaṃ kr̥tam
   
prabʰāsitam iva_ākāśaṃ   citra-rūpam alaṃ kr̥tam /
Halfverse: c    
saṃpatad bʰiḥ stʰitaiś caiva   nānāratnāvabʰāsitaiḥ
   
saṃpatat bʰiḥ stʰitaiś caiva   nānā-ratna_avabʰāsitaiḥ /
Halfverse: e    
vimānair vividʰaiś citrair   upānītaiḥ surottamaiḥ
   
vimānair vividʰaiś citrair   upānītaiḥ sura_uttamaiḥ /17/ (E)17



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.