TITUS
Mahabharata
Part No. 647
Chapter: 51
Adhyāya
51
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tāny
anīkāny
adr̥śyanta
kurūṇām
ugradʰanvinām
tāny
anīkāny
adr̥śyanta
kurūṇām
ugra-dʰanvinām
/
Halfverse: c
saṃsarpanto
yatʰā
megʰā
gʰarmānte
mandamārutāḥ
saṃsarpantas
yatʰā
megʰā
gʰarma
_ante
manda-mārutāḥ
/1/
Verse: 2
Halfverse: a
abʰyāśe
vājinas
tastʰuḥ
samārūḍʰāḥ
prahāribʰiḥ
abʰyāśe
vājinas
tastʰuḥ
samārūḍʰāḥ
prahāribʰiḥ
/
Halfverse: c
bʰīmarūpāś
ca
mātaṅgās
tomarāṅkuśacoditāḥ
bʰīma-rūpāś
ca
mātaṅgās
tomara
_aṅkuśa-coditāḥ
/2/
Verse: 3
Halfverse: a
tataḥ
śakraḥ
suragaṇaiḥ
samāruhya
sudarśanam
tataḥ
śakraḥ
sura-gaṇaiḥ
samāruhya
sudarśanam
/
Halfverse: c
sahopāyāt
tadā
rājan
viśvāśvi
marutāṃ
gaṇaiḥ
saha
_upāyāt
tadā
rājan
viśva
_aśvi
marutāṃ
gaṇaiḥ
/3/
Verse: 4
Halfverse: a
tad
deva
yakṣagandʰarvamahoragasamākulam
tad
deva
yakṣa-gandʰarva-mahā
_uraga-samākulam
/
Halfverse: c
śuśubʰe
'bʰravinirmuktaṃ
grahair
iva
nabʰastalam
śuśubʰe
_abʰra-vinirmuktaṃ
grahair
iva
nabʰas-talam
/4/
Verse: 5
Halfverse: a
astrāṇāṃ
ca
balaṃ
teṣāṃ
mānuṣeṣu
prayujyatām
astrāṇāṃ
ca
balaṃ
teṣāṃ
mānuṣeṣu
prayujyatām
/
Halfverse: c
tac
ca
gʰoraṃ
mahad
yuddʰaṃ
bʰīṣmārjuna
samāgame
tac
ca
gʰoraṃ
mahat
yuddʰaṃ
bʰīṣma
_arjuna
samāgame
/5/
Verse: 6
Halfverse: a
śataṃ
śatasahasrāṇām
yatra
stʰūṇā
hiraṇmayāḥ
śataṃ
śata-sahasrāṇām
yatra
stʰūṇā
hiraṇmayāḥ
/
Halfverse: c
maṇiratnamayāś
cānyāḥ
prāsādam
upadʰārayan
maṇi-ratna-mayāś
ca
_anyāḥ
prāsādam
upadʰārayan
/6/
Verse: 7
Halfverse: a
tatra
kāmagamaṃ
divyaṃ
sarvaratnavibʰūṣitam
tatra
kāma-gamaṃ
divyaṃ
sarva-ratna-vibʰūṣitam
/
Halfverse: c
vimānaṃ
devarājasya
śuśubʰe
kʰecaraṃ
tadā
vimānaṃ
deva-rājasya
śuśubʰe
kʰe-caraṃ
tadā
/7/
Verse: 8
Halfverse: a
tatra
devās
trayas
triṃśat
tiṣṭʰanti
saha
vāsavāḥ
tatra
devās
trayas
triṃśat
tiṣṭʰanti
saha
vāsavāḥ
/
Halfverse: c
gandʰarvā
rākṣasāḥ
sarpāḥ
pitaraś
ca
maharṣibʰiḥ
gandʰarvā
rākṣasāḥ
sarpāḥ
pitaraś
ca
maharṣibʰiḥ
/8/
Verse: 9
Halfverse: a
tatʰā
rājā
vasu
manā
balākṣaḥ
supratardanaḥ
tatʰā
rājā
vasu
manā
bala
_akṣaḥ
supratardanaḥ
/
Halfverse: c
aṣṭakaś
ca
śibiś
caiva
yayātir
nahuṣo
gayaḥ
aṣṭakaś
ca
śibiś
caiva
yayātir
nahuṣo
gayaḥ
/9/
Verse: 10
Halfverse: a
manuḥ
kṣepo
ragʰur
bʰānuḥ
kr̥śāśvaḥ
sagaraḥ
śalaḥ
manuḥ
kṣepo
ragʰur
bʰānuḥ
kr̥śāśvaḥ
sagaraḥ
śalaḥ
/
Halfverse: c
vimāne
devarājasya
samadr̥śyanta
suprabʰāḥ
vimāne
deva-rājasya
samadr̥śyanta
su-prabʰāḥ
/10/
10
Verse: 11
Halfverse: a
agner
īśasya
somasya
varuṇasya
prajāpateḥ
agner
īśasya
somasya
varuṇasya
prajāpateḥ
/
Halfverse: c
tatʰā
dʰātur
vidʰātuś
ca
kuberasya
yamasya
ca
tatʰā
dʰātur
vidʰātuś
ca
kuberasya
yamasya
ca
/11/
Verse: 12
Halfverse: a
alambusograsenasya
gardʰarvasya
ca
tumburoḥ
alambusa
_ugrasenasya
gardʰarvasya
ca
tumburoḥ
/
Halfverse: c
yatʰābʰāgaṃ
yatʰoddeśaṃ
vimānāni
cakāśire
yatʰā-bʰāgaṃ
yatʰā
_uddeśaṃ
vimānāni
cakāśire
/12/
Verse: 13
Halfverse: a
sarvadeva
nikāyāś
ca
siddʰāś
ca
paramarṣayaḥ
sarva-deva
nikāyāś
ca
siddʰāś
ca
paramarṣayaḥ
/
Halfverse: c
arjunasya
karūṇāṃ
ca
draṣṭuṃ
yuddʰam
upāgatāḥ
arjunasya
karūṇāṃ
ca
draṣṭuṃ
yuddʰam
upāgatāḥ
/13/
Verse: 14
Halfverse: a
divyānāṃ
tatra
mālyānāṃ
gandʰaḥ
puṇyo
'tʰa
sarvaśaḥ
divyānāṃ
tatra
mālyānāṃ
gandʰaḥ
puṇyo
_atʰa
sarvaśaḥ
/
Halfverse: c
prasasāra
vasantāgre
vanānām
iva
puṣpitām
prasasāra
vasanta
_agre
vanānām
iva
puṣpitām
/14/
Verse: 15
Halfverse: a
raktāraktāni
devānāṃ
samadr̥śyanta
tiṣṭʰatām
rakta
_araktāni
devānāṃ
samadr̥śyanta
tiṣṭʰatām
/
Halfverse: c
ātapatrāṇi
vāsāṃsi
srajaś
ca
vyajanāni
ca
ātapatrāṇi
vāsāṃsi
srajaś
ca
vyajanāni
ca
/15/
Verse: 16
Halfverse: a
upaśāmyad
rajo
bʰaumaṃ
sarvaṃ
vyāptaṃ
marīcibʰiḥ
upaśāmyat
rajo
bʰaumaṃ
sarvaṃ
vyāptaṃ
marīcibʰiḥ
/
Halfverse: c
divyān
gandʰān
upādāya
vāyur
yodʰān
asevata
divyān
gandʰān
upādāya
vāyur
yodʰān
asevata
/16/
Verse: 17
Halfverse: a
prabʰāsitam
ivākāśaṃ
citrarūpam
alaṃ
kr̥tam
prabʰāsitam
iva
_ākāśaṃ
citra-rūpam
alaṃ
kr̥tam
/
Halfverse: c
saṃpatad
bʰiḥ
stʰitaiś
caiva
nānāratnāvabʰāsitaiḥ
saṃpatat
bʰiḥ
stʰitaiś
caiva
nānā-ratna
_avabʰāsitaiḥ
/
Halfverse: e
vimānair
vividʰaiś
citrair
upānītaiḥ
surottamaiḥ
vimānair
vividʰaiś
citrair
upānītaiḥ
sura
_uttamaiḥ
/17/
(E)17
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.