TITUS
Mahabharata
Part No. 646
Previous part

Chapter: 50 
Adhyāya 50


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
apayāte tu rādʰeye   duryodʰana purogamāḥ
   
apayāte tu rādʰeye   duryodʰana puro-gamāḥ /
Halfverse: c    
anīkena yatʰā svena   śarair ārccʰanta pāṇḍavam
   
anīkena yatʰā svena   śarair ārccʰanta pāṇḍavam /1/

Verse: 2 
Halfverse: a    
bahudʰā tasya sainyasya   vyūḍʰasyāpatataḥ śaraiḥ
   
bahudʰā tasya sainyasya   vyūḍʰasya_āpatataḥ śaraiḥ /
Halfverse: c    
abʰiyānīyam ājñāya   vairāṭir idam abravīt
   
abʰiyānīyam ājñāya   vairāṭir idam abravīt /2/

Verse: 3 
Halfverse: a    
āstʰāya ruciraṃ jiṣṇo   ratʰaṃ sāratʰinā mayā
   
āstʰāya ruciraṃ jiṣṇo   ratʰaṃ sāratʰinā mayā /
Halfverse: c    
katamad yāsyase 'nīka   mukto yāsyāmy ahaṃ tvayā
   
katamat yāsyase_anīka   muktas yāsyāmy ahaṃ tvayā /3/

Verse: 4 
{Arjuna uvāca}
Halfverse: a    
lohitākṣam ariṣṭaṃ yaṃ   vaiyāgʰram anupaśyasi
   
lohita_akṣam ariṣṭaṃ yaṃ   vaiyāgʰram anupaśyasi /
Halfverse: c    
nīlāṃ patākām āśritya   ratʰe tiṣṭʰantam uttara
   
nīlāṃ patākām āśritya   ratʰe tiṣṭʰantam uttara /4/

Verse: 5 
Halfverse: a    
kr̥pasyaitad ratʰānīkaṃ   prāpayasvaitad eva mām
   
kr̥pasya_etad ratʰa_anīkaṃ   prāpayasva_etad eva mām /
Halfverse: c    
etasya darśayiṣyāmi   śīgʰrāstraṃ dr̥ḍʰadʰanvinaḥ
   
etasya darśayiṣyāmi   śīgʰra_astraṃ dr̥ḍʰa-dʰanvinaḥ /5/

Verse: 6 
Halfverse: a    
kamaṇḍalur dʰvaje yasya   śātakumbʰamayaḥ śubʰaḥ
   
kamaṇḍalur dʰvaje yasya   śātakumbʰa-mayaḥ śubʰaḥ /
Halfverse: c    
ācārya eṣa vai droṇaḥ   sarvaśastrabʰr̥tāṃ varaḥ
   
ācārya\ eṣa vai droṇaḥ   sarva-śastra-bʰr̥tāṃ varaḥ /6/ ՙ

Verse: 7 
Halfverse: a    
suprasannamanā vīra   kuruṣvainaṃ pradakṣiṇam
   
su-prasanna-manā vīra   kuruṣva_enaṃ pradakṣiṇam /
Halfverse: c    
atraiva cāvirodʰena   eṣa dʰarmaḥ sanātanaḥ
   
atra_eva ca_avirodʰena eṣa dʰarmaḥ sanātanaḥ /7/ ՙ

Verse: 8 
Halfverse: a    
yadi me pratʰamaṃ droṇaḥ   śarīre prahariṣyati
   
yadi me pratʰamaṃ droṇaḥ   śarīre prahariṣyati /
Halfverse: c    
tato 'sya prahariṣyāmi   nāsya kopo bʰaviṣyati
   
tato_asya prahariṣyāmi   na_asya kopo bʰaviṣyati /8/

Verse: 9 
Halfverse: a    
asyāvidūre tu dʰanur   dʰvajāgre yasya dr̥śyate
   
asya_avidūre tu dʰanus   dʰvaja_agre yasya dr̥śyate /
Halfverse: c    
ācāryasyaiṣa putro vai   aśvattʰāmā mahāratʰaḥ
   
ācāryasya_eṣa putras vai aśvattʰāmā mahā-ratʰaḥ /9/ ՙ

Verse: 10 
Halfverse: a    
sadā mamaiṣa mānyaś ca   sarvaśastrabʰr̥tām api
   
sadā mama_eṣa mānyaś ca   sarva-śastra-bʰr̥tām api /
Halfverse: c    
etasya tvaṃ ratʰaṃ prāpya   nivartetʰāḥ punaḥ punaḥ
   
etasya tvaṃ ratʰaṃ prāpya   nivartetʰāḥ punaḥ punaḥ /10/ 10

Verse: 11 
Halfverse: a    
ya eṣa tu ratʰānīke   suvarṇakavacāvr̥taḥ
   
ya\ eṣa tu ratʰa_anīke   suvarṇa-kavaca_āvr̥taḥ / ՙ
Halfverse: c    
senāgryeṇa tr̥tīyena   vyavahāryeṇa tiṣṭʰati
   
senā_agryeṇa tr̥tīyena   vyavahāryeṇa tiṣṭʰati /11/

Verse: 12 
Halfverse: a    
yasya nāgo dʰvajāgre vai   hemaketana saṃśritaḥ
   
yasya nāgo dʰvaja_agre vai   hema-ketana saṃśritaḥ /
Halfverse: c    
dʰr̥tarāṣṭrātmajaḥ śrīmān   eṣa rājā suyodʰanaḥ
   
dʰr̥tarāṣṭra_ātmajaḥ śrīmān   eṣa rājā suyodʰanaḥ /12/

Verse: 13 
Halfverse: a    
etasyābʰimukʰaṃ vīra   ratʰaṃ pararatʰārujaḥ
   
etasya_abʰimukʰaṃ vīra   ratʰaṃ para-ratʰa_ārujaḥ / ՙ
Halfverse: c    
prāpayasvaiṣa tejo 'bʰipramātʰī   yuddʰadurmadaḥ
   
prāpayasva_eṣa tejo_abʰipramātʰī   yuddʰa-durmadaḥ /13/

Verse: 14 
Halfverse: a    
eṣa droṇasya śiṣyāṇāṃ   śīgʰrāstraḥ pratʰamo mataḥ
   
eṣa droṇasya śiṣyāṇāṃ   śīgʰra_astraḥ pratʰamas mataḥ /
Halfverse: c    
etasya darśayiṣyāmi   śīgʰrāstraṃ vipulaṃ śaraiḥ
   
etasya darśayiṣyāmi   śīgʰra_astraṃ vipulaṃ śaraiḥ /14/

Verse: 15 
Halfverse: a    
nāgakakṣyā tu rucirā   dʰvajāgre yasya tiṣṭʰati
   
nāga-kakṣyā tu rucirā   dʰvaja_agre yasya tiṣṭʰati /
Halfverse: c    
eṣa vaikartanaḥ karṇo   viditaḥ pūrvam eva te
   
eṣa vaikartanaḥ karṇas   viditaḥ pūrvam eva te /15/

Verse: 16 
Halfverse: a    
etasya ratʰam āstʰāya   rādʰeyasya durātmanaḥ
   
etasya ratʰam āstʰāya   rādʰeyasya durātmanaḥ /
Halfverse: c    
yatto bʰavetʰāḥ saṃgrāme   spardʰaty eṣa mayā sadā
   
yatto bʰavetʰāḥ saṃgrāme   spardʰaty eṣa mayā sadā /16/

Verse: 17 
Halfverse: a    
yas tu nīlānusāreṇa   pañca tāreṇa ketunā
   
yas tu nīla_anusāreṇa   pañca tāreṇa ketunā /
Halfverse: c    
hastāvāpī br̥had dʰanvā   ratʰe tiṣṭʰati vīryavān
   
hasta_āvāpī br̥hat dʰanvā   ratʰe tiṣṭʰati vīryavān /17/

Verse: 18 
Halfverse: a    
yasya tārārka citro 'sau   ratʰe dʰvajavaraḥ stʰitaḥ
   
yasya tārā_arka citro_asau   ratʰe dʰvaja-varaḥ stʰitaḥ /
Halfverse: c    
yasyaitat pāṇḍuraṃ cʰatraṃ   vimalaṃ mūrdʰni tiṣṭʰati
   
yasya_etat pāṇḍuraṃ cʰatraṃ   vimalaṃ mūrdʰni tiṣṭʰati /18/

Verse: 19 
Halfverse: a    
mahato ratʰavaṃśasya   nānā dʰvajapatākinaḥ
   
mahato ratʰa-vaṃśasya   nānā dʰvaja-patākinaḥ /
Halfverse: c    
balāhakāgre sūryo    ya eṣa pramukʰe stʰitʰa
   
balāhaka_agre sūryas    ya\ eṣa pramukʰe stʰitʰa /19/ ՙ

Verse: 20 
Halfverse: a    
haimaṃ candrārkasaṃkāśaṃ   kavacaṃ yasya dr̥śyate
   
haimaṃ candra_arka-saṃkāśaṃ   kavacaṃ yasya dr̥śyate /
Halfverse: c    
jātarūpaśiras trāṇas   trāsayann iva me manaḥ
   
jāta-rūpa-śiras trāṇas   trāsayann iva me manaḥ /20/ 20

Verse: 21 
Halfverse: a    
eṣa śāṃtanavo bʰīṣmaḥ   sarveṣāṃ naḥ pitāmahaḥ
   
eṣa śāṃtanavo bʰīṣmaḥ   sarveṣāṃ naḥ pitāmahaḥ /
Halfverse: c    
rājaśriyāvabaddʰas tu   duryodʰana vaśānugaḥ
   
rāja-śriyā_avabaddʰas tu   duryodʰana vaśa_anugaḥ /21/

Verse: 22 
Halfverse: a    
paścād eṣa prayātavyo   na me vigʰnakaro bʰavet
   
paścāt eṣa prayātavyas   na me vigʰna-karas bʰavet /
Halfverse: c    
etena yudʰyamānasya   yattaḥ saṃyaccʰa me hayān
   
etena yudʰyamānasya   yattaḥ saṃyaccʰa me hayān /22/

Verse: 23 
Halfverse: a    
tato 'bʰyavahad avyagro   vairāṭiḥ savyasācinam
   
tato_abʰyavahat avyagras   vairāṭiḥ savya-sācinam / ՙ
Halfverse: c    
yatrātiṣṭʰat kr̥po rājan   yotsyamāno dʰanaṃjayam
   
yatra_atiṣṭʰat kr̥po rājan   yotsyamāno dʰanaṃjayam /23/ (E)23



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.