TITUS
Mahabharata
Part No. 646
Chapter: 50
Adhyāya
50
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
apayāte
tu
rādʰeye
duryodʰana
purogamāḥ
apayāte
tu
rādʰeye
duryodʰana
puro-gamāḥ
/
Halfverse: c
anīkena
yatʰā
svena
śarair
ārccʰanta
pāṇḍavam
anīkena
yatʰā
svena
śarair
ārccʰanta
pāṇḍavam
/1/
Verse: 2
Halfverse: a
bahudʰā
tasya
sainyasya
vyūḍʰasyāpatataḥ
śaraiḥ
bahudʰā
tasya
sainyasya
vyūḍʰasya
_āpatataḥ
śaraiḥ
/
Halfverse: c
abʰiyānīyam
ājñāya
vairāṭir
idam
abravīt
abʰiyānīyam
ājñāya
vairāṭir
idam
abravīt
/2/
Verse: 3
Halfverse: a
āstʰāya
ruciraṃ
jiṣṇo
ratʰaṃ
sāratʰinā
mayā
āstʰāya
ruciraṃ
jiṣṇo
ratʰaṃ
sāratʰinā
mayā
/
Halfverse: c
katamad
yāsyase
'nīka
mukto
yāsyāmy
ahaṃ
tvayā
katamat
yāsyase
_anīka
muktas
yāsyāmy
ahaṃ
tvayā
/3/
Verse: 4
{Arjuna
uvāca}
Halfverse: a
lohitākṣam
ariṣṭaṃ
yaṃ
vaiyāgʰram
anupaśyasi
lohita
_akṣam
ariṣṭaṃ
yaṃ
vaiyāgʰram
anupaśyasi
/
Halfverse: c
nīlāṃ
patākām
āśritya
ratʰe
tiṣṭʰantam
uttara
nīlāṃ
patākām
āśritya
ratʰe
tiṣṭʰantam
uttara
/4/
Verse: 5
Halfverse: a
kr̥pasyaitad
ratʰānīkaṃ
prāpayasvaitad
eva
mām
kr̥pasya
_etad
ratʰa
_anīkaṃ
prāpayasva
_etad
eva
mām
/
Halfverse: c
etasya
darśayiṣyāmi
śīgʰrāstraṃ
dr̥ḍʰadʰanvinaḥ
etasya
darśayiṣyāmi
śīgʰra
_astraṃ
dr̥ḍʰa-dʰanvinaḥ
/5/
Verse: 6
Halfverse: a
kamaṇḍalur
dʰvaje
yasya
śātakumbʰamayaḥ
śubʰaḥ
kamaṇḍalur
dʰvaje
yasya
śātakumbʰa-mayaḥ
śubʰaḥ
/
Halfverse: c
ācārya
eṣa
vai
droṇaḥ
sarvaśastrabʰr̥tāṃ
varaḥ
ācārya\
eṣa
vai
droṇaḥ
sarva-śastra-bʰr̥tāṃ
varaḥ
/6/
ՙ
Verse: 7
Halfverse: a
suprasannamanā
vīra
kuruṣvainaṃ
pradakṣiṇam
su-prasanna-manā
vīra
kuruṣva
_enaṃ
pradakṣiṇam
/
Halfverse: c
atraiva
cāvirodʰena
eṣa
dʰarmaḥ
sanātanaḥ
atra
_eva
ca
_avirodʰena
eṣa
dʰarmaḥ
sanātanaḥ
/7/
ՙ
Verse: 8
Halfverse: a
yadi
me
pratʰamaṃ
droṇaḥ
śarīre
prahariṣyati
yadi
me
pratʰamaṃ
droṇaḥ
śarīre
prahariṣyati
/
Halfverse: c
tato
'sya
prahariṣyāmi
nāsya
kopo
bʰaviṣyati
tato
_asya
prahariṣyāmi
na
_asya
kopo
bʰaviṣyati
/8/
Verse: 9
Halfverse: a
asyāvidūre
tu
dʰanur
dʰvajāgre
yasya
dr̥śyate
asya
_avidūre
tu
dʰanus
dʰvaja
_agre
yasya
dr̥śyate
/
Halfverse: c
ācāryasyaiṣa
putro
vai
aśvattʰāmā
mahāratʰaḥ
ācāryasya
_eṣa
putras
vai
aśvattʰāmā
mahā-ratʰaḥ
/9/
ՙ
Verse: 10
Halfverse: a
sadā
mamaiṣa
mānyaś
ca
sarvaśastrabʰr̥tām
api
sadā
mama
_eṣa
mānyaś
ca
sarva-śastra-bʰr̥tām
api
/
Halfverse: c
etasya
tvaṃ
ratʰaṃ
prāpya
nivartetʰāḥ
punaḥ
punaḥ
etasya
tvaṃ
ratʰaṃ
prāpya
nivartetʰāḥ
punaḥ
punaḥ
/10/
10
Verse: 11
Halfverse: a
ya
eṣa
tu
ratʰānīke
suvarṇakavacāvr̥taḥ
ya\
eṣa
tu
ratʰa
_anīke
suvarṇa-kavaca
_āvr̥taḥ
/
ՙ
Halfverse: c
senāgryeṇa
tr̥tīyena
vyavahāryeṇa
tiṣṭʰati
senā
_agryeṇa
tr̥tīyena
vyavahāryeṇa
tiṣṭʰati
/11/
Verse: 12
Halfverse: a
yasya
nāgo
dʰvajāgre
vai
hemaketana
saṃśritaḥ
yasya
nāgo
dʰvaja
_agre
vai
hema-ketana
saṃśritaḥ
/
Halfverse: c
dʰr̥tarāṣṭrātmajaḥ
śrīmān
eṣa
rājā
suyodʰanaḥ
dʰr̥tarāṣṭra
_ātmajaḥ
śrīmān
eṣa
rājā
suyodʰanaḥ
/12/
Verse: 13
Halfverse: a
etasyābʰimukʰaṃ
vīra
ratʰaṃ
pararatʰārujaḥ
etasya
_abʰimukʰaṃ
vīra
ratʰaṃ
para-ratʰa
_ārujaḥ
/
ՙ
Halfverse: c
prāpayasvaiṣa
tejo
'bʰipramātʰī
yuddʰadurmadaḥ
prāpayasva
_eṣa
tejo
_abʰipramātʰī
yuddʰa-durmadaḥ
/13/
Verse: 14
Halfverse: a
eṣa
droṇasya
śiṣyāṇāṃ
śīgʰrāstraḥ
pratʰamo
mataḥ
eṣa
droṇasya
śiṣyāṇāṃ
śīgʰra
_astraḥ
pratʰamas
mataḥ
/
Halfverse: c
etasya
darśayiṣyāmi
śīgʰrāstraṃ
vipulaṃ
śaraiḥ
etasya
darśayiṣyāmi
śīgʰra
_astraṃ
vipulaṃ
śaraiḥ
/14/
Verse: 15
Halfverse: a
nāgakakṣyā
tu
rucirā
dʰvajāgre
yasya
tiṣṭʰati
nāga-kakṣyā
tu
rucirā
dʰvaja
_agre
yasya
tiṣṭʰati
/
Halfverse: c
eṣa
vaikartanaḥ
karṇo
viditaḥ
pūrvam
eva
te
eṣa
vaikartanaḥ
karṇas
viditaḥ
pūrvam
eva
te
/15/
Verse: 16
Halfverse: a
etasya
ratʰam
āstʰāya
rādʰeyasya
durātmanaḥ
etasya
ratʰam
āstʰāya
rādʰeyasya
durātmanaḥ
/
Halfverse: c
yatto
bʰavetʰāḥ
saṃgrāme
spardʰaty
eṣa
mayā
sadā
yatto
bʰavetʰāḥ
saṃgrāme
spardʰaty
eṣa
mayā
sadā
/16/
Verse: 17
Halfverse: a
yas
tu
nīlānusāreṇa
pañca
tāreṇa
ketunā
yas
tu
nīla
_anusāreṇa
pañca
tāreṇa
ketunā
/
Halfverse: c
hastāvāpī
br̥had
dʰanvā
ratʰe
tiṣṭʰati
vīryavān
hasta
_āvāpī
br̥hat
dʰanvā
ratʰe
tiṣṭʰati
vīryavān
/17/
Verse: 18
Halfverse: a
yasya
tārārka
citro
'sau
ratʰe
dʰvajavaraḥ
stʰitaḥ
yasya
tārā
_arka
citro
_asau
ratʰe
dʰvaja-varaḥ
stʰitaḥ
/
Halfverse: c
yasyaitat
pāṇḍuraṃ
cʰatraṃ
vimalaṃ
mūrdʰni
tiṣṭʰati
yasya
_etat
pāṇḍuraṃ
cʰatraṃ
vimalaṃ
mūrdʰni
tiṣṭʰati
/18/
Verse: 19
Halfverse: a
mahato
ratʰavaṃśasya
nānā
dʰvajapatākinaḥ
mahato
ratʰa-vaṃśasya
nānā
dʰvaja-patākinaḥ
/
Halfverse: c
balāhakāgre
sūryo
vā
ya
eṣa
pramukʰe
stʰitʰa
balāhaka
_agre
sūryas
vā
ya\
eṣa
pramukʰe
stʰitʰa
/19/
ՙ
Verse: 20
Halfverse: a
haimaṃ
candrārkasaṃkāśaṃ
kavacaṃ
yasya
dr̥śyate
haimaṃ
candra
_arka-saṃkāśaṃ
kavacaṃ
yasya
dr̥śyate
/
Halfverse: c
jātarūpaśiras
trāṇas
trāsayann
iva
me
manaḥ
jāta-rūpa-śiras
trāṇas
trāsayann
iva
me
manaḥ
/20/
20
Verse: 21
Halfverse: a
eṣa
śāṃtanavo
bʰīṣmaḥ
sarveṣāṃ
naḥ
pitāmahaḥ
eṣa
śāṃtanavo
bʰīṣmaḥ
sarveṣāṃ
naḥ
pitāmahaḥ
/
Halfverse: c
rājaśriyāvabaddʰas
tu
duryodʰana
vaśānugaḥ
rāja-śriyā
_avabaddʰas
tu
duryodʰana
vaśa
_anugaḥ
/21/
Verse: 22
Halfverse: a
paścād
eṣa
prayātavyo
na
me
vigʰnakaro
bʰavet
paścāt
eṣa
prayātavyas
na
me
vigʰna-karas
bʰavet
/
Halfverse: c
etena
yudʰyamānasya
yattaḥ
saṃyaccʰa
me
hayān
etena
yudʰyamānasya
yattaḥ
saṃyaccʰa
me
hayān
/22/
Verse: 23
Halfverse: a
tato
'bʰyavahad
avyagro
vairāṭiḥ
savyasācinam
tato
_abʰyavahat
avyagras
vairāṭiḥ
savya-sācinam
/
ՙ
Halfverse: c
yatrātiṣṭʰat
kr̥po
rājan
yotsyamāno
dʰanaṃjayam
yatra
_atiṣṭʰat
kr̥po
rājan
yotsyamāno
dʰanaṃjayam
/23/
(E)23
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.