TITUS
Mahabharata
Part No. 645
Previous part

Chapter: 49 
Adhyāya 49


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
sa śatrusenāṃ tarasā praṇudya; gās vijityātʰa dʰanurdʰarāgryaḥ
   
sa śatru-senāṃ tarasā praṇudya   gās vijitya_atʰa dʰanus-dʰara_agryaḥ /
Halfverse: c    
duryodʰanāyābʰimukʰaṃ prayāto; bʰūyo 'rjunaḥ priyam ājau cikīrṣan
   
duryodʰanāya_abʰimukʰaṃ prayāto   bʰūyo_arjunaḥ priyam ājau cikīrṣan /1/

Verse: 2 
Halfverse: a    
goṣu prayātāsu javena matsyān; kirīṭinaṃ kr̥takāryaṃ ca matvā
   
goṣu prayātāsu javena matsyān   kirīṭinaṃ kr̥ta-kāryaṃ ca matvā / ՙ
Halfverse: c    
duryodʰanāyābʰimukʰaṃ prayāntaṃ; kurupravīrāḥ sahasābʰipetuḥ
   
duryodʰanāya_abʰimukʰaṃ prayāntaṃ   kuru-pravīrāḥ sahasā_abʰipetuḥ /2/ ՙ

Verse: 3 
Halfverse: a    
teṣām anīkāni bahūni gāḍḍʰaṃ; vyūḍʰāni dr̥ṣṭvā balula dʰvajāni
   
teṣām anīkāni bahūni gāḍḍʰaṃ   vyūḍʰāni dr̥ṣṭvā balula dʰvajāni /
Halfverse: c    
matsyasya putraṃ dviṣatāṃ nihantā; vairāṭim āmantrya tato 'bʰyuvāca
   
matsyasya putraṃ dviṣatāṃ nihantā   vairāṭim āmantrya tato_abʰyuvāca /3/ ՙ

Verse: 4 
Halfverse: a    
etena tūrṇaṃ pratipādayemāñ; śvetān hayān kāñcanaraśmi yoktrān
   
etena tūrṇaṃ pratipādaya_imāñ   śvetān hayān kāñcana-raśmi yoktrān /
Halfverse: c    
javena sarveṇa kuru prayatnam; āsādayaitad ratʰasiṃhavr̥ndam
   
javena sarveṇa kuru prayatnam   āsādaya_etad ratʰa-siṃha-vr̥ndam /4/

Verse: 5 
Halfverse: a    
gajo gajeneva mayā durātmā; yo yoddʰum ākāṅkṣati sūtaputraḥ
   
gajo gajena_iva mayā durātmā   yo yoddʰum ākāṅkṣati sūta-putraḥ /
Halfverse: c    
tam eva māṃ prāpaya rājaputra; duryodʰanāpāśraya jātadarpam
   
tam eva māṃ prāpaya rāja-putra   duryodʰana_apāśraya jāta-darpam /5/

Verse: 6 
Halfverse: a    
sa tair hayair vātajavair br̥had bʰiḥ; putro virāṭasya suvarṇakakṣyaiḥ
   
sa tair hayair vāta-javair br̥hat bʰiḥ   putras virāṭasya suvarṇa-kakṣyaiḥ /
Halfverse: c    
vidʰvaṃsayaṃs tadratʰinām anīkaṃ; tato 'vahat pāṇḍavam ājimadʰye
   
vidʰvaṃsayaṃs tad-ratʰinām anīkaṃ   tato_avahat pāṇḍavam āji-madʰye /6/

Verse: 7 
Halfverse: a    
taṃ citraseno viśikʰair vipāṭʰaiḥ; saṃgrāmajic cʰatrusaho jayaś ca
   
taṃ citrasenas viśikʰair vipāṭʰaiḥ   saṃgrāma-jit śatru-saho jayaś ca /
Halfverse: c    
pratyudyayur bʰāratam āpatantaṃ; mahāratʰāḥ karṇam abʰīpsamānāḥ
   
pratyudyayur bʰāratam āpatantaṃ   mahā-ratʰāḥ karṇam abʰīpsamānāḥ /7/

Verse: 8 
Halfverse: a    
tataḥ sa teṣāṃ puruṣapravīraḥ; śarāsanārciḥ śaravegatāpaḥ
   
tataḥ sa teṣāṃ puruṣa-pravīraḥ   śara_asana_arciḥ śara-vega-tāpaḥ /
Halfverse: c    
vrātān ratʰānām adahat sa manyur; vanaṃ yatʰāgniḥ kurupuṃgavānām
   
vrātān ratʰānām adahat sa manyur   vanaṃ yatʰā_agniḥ kuru-puṃgavānām /8/

Verse: 9 
Halfverse: a    
tasmins tu yuddʰe tumule pravr̥tte; pārtʰaṃ vikarṇo 'tiratʰaṃ ratʰena
   
tasmins tu yuddʰe tumule pravr̥tte   pārtʰaṃ vikarṇo_atiratʰaṃ ratʰena /
Halfverse: c    
vipāṭʰa varṣeṇa kurupravīro; bʰīmena bʰīmānujam āsasāda
   
vipāṭʰa varṣeṇa kuru-pravīro   bʰīmena bʰīma_anujam āsasāda /9/ ՙ

Verse: 10 
Halfverse: a    
tato vikarṇasya dʰanur vikr̥ṣya; jāmbūnadāgryopacitaṃ dr̥ḍʰajyam
   
tato vikarṇasya dʰanus vikr̥ṣya   jāmbūnada_agrya_upacitaṃ dr̥ḍʰa-jyam /
Halfverse: c    
apātayad dʰvajam asya pramatʰya; cʰinnadʰvajaḥ so 'py apayāj javena
   
apātayat dʰvajam asya pramatʰya   cʰinna-dʰvajaḥ so_apy apayāt javena /10/ 10

Verse: 11 
Halfverse: a    
taṃ śātravāṇāṃ gaṇabādʰitāraṃ; karmāṇi kurvāṇam amānuṣāṇi
   
taṃ śātravāṇāṃ gaṇa-bādʰitāraṃ   karmāṇi kurvāṇam amānuṣāṇi /
Halfverse: c    
śatruṃ tapaḥ kopam amr̥ṣyamāṇaḥ; samarpayat kūrmanakʰena pārtʰam
   
śatruṃ tapaḥ kopam amr̥ṣyamāṇaḥ   samarpayat kūrma-nakʰena pārtʰam /11/

Verse: 12 
Halfverse: a    
sa tena rājñātiratʰena viddʰo; vigāhamāno dʰvajinīṃ kurūṇām
   
sa tena rājñā_atiratʰena viddʰo   vigāhamāno dʰvajinīṃ kurūṇām /
Halfverse: c    
śatruṃ tapaṃ pañcabʰir āśu viddʰvā; tato 'sya sūtaṃ daśabʰir jagʰāna
   
śatruṃ tapaṃ pañcabʰir āśu viddʰvā   tato_asya sūtaṃ daśabʰir jagʰāna /12/

Verse: 13 
Halfverse: a    
tataḥ sa viddʰo bʰaratarṣabʰeṇa; bāṇena gātrāvaraṇātigena
   
tataḥ sa viddʰas bʰarata-r̥ṣabʰeṇa   bāṇena gātra_āvaraṇa_atigena /
Halfverse: c    
gatāsur ājau nipapāta bʰūmau; nago ganāgrād iva vātarugṇaḥ
   
gata_asur ājau nipapāta bʰūmau   nago gana_agrād iva vāta-rugṇaḥ /13/

Verse: 14 
Halfverse: a    
ratʰarṣabʰās te tu ratʰarṣabʰeṇa; vīrā raṇe vīratareṇa bʰagnāḥ
   
ratʰa-r̥ṣabʰās te tu ratʰa-r̥ṣabʰeṇa   vīrā raṇe vīratareṇa bʰagnāḥ /
Halfverse: c    
cakampire vātavaśena kāle; prakamiptānīva mahāvanāni
   
cakampire vāta-vaśena kāle   prakamiptāni_iva mahā-vanāni /14/

Verse: 15 
Halfverse: a    
hatās tu pārtʰena narapravīrā; bʰūmau yuvānaḥ suṣupuḥ suveṣāḥ
   
hatās tu pārtʰena nara-pravīrā   bʰūmau yuvānaḥ suṣupuḥ su-veṣāḥ /
Halfverse: c    
vasu pradā vāsavatulyavīryāḥ; parājitā vāsava jena saṃkʰye
   
vasu pradā vāsava-tulya-vīryāḥ   parājitā vāsava jena saṃkʰye /
Halfverse: e    
suvarṇakārṣṇāyasa varma naddʰā; nāgā yatʰā haivavatāḥ pravr̥ddʰāḥ
   
suvarṇa-kārṣṇā_āyasa varma naddʰā   nāgā yatʰā haivavatāḥ pravr̥ddʰāḥ /15/

Verse: 16 
Halfverse: a    
tatʰā sa śatrūn samare vinigʰnan; gāṇḍīva dʰanvā puruṣapravīraḥ
   
tatʰā sa śatrūn samare vinigʰnan   gāṇḍīva dʰanvā puruṣa-pravīraḥ /
Halfverse: c    
cacāra saṃkʰye pradiśo diśaś ca; dahann ivāgnir vanam ātapānte
   
cacāra saṃkʰye pradiśo diśaś ca   dahann iva_agnir vanam ātapa_ante /16/

Verse: 17 
Halfverse: a    
prakīrṇaparṇāni yatʰā vasante; viśātayitvātyanilo nudan kʰe
   
prakīrṇa-parṇāni yatʰā vasante   viśātayitvā_atyanilas nudan kʰe /
Halfverse: c    
tatʰā sapatnān vikiran kirīṭī; cacāra saṃkʰye 'ti ratʰo ratʰena
   
tatʰā sapatnān vikiran kirīṭī   cacāra saṃkʰye_ati ratʰo ratʰena /17/

Verse: 18 
Halfverse: a    
śoṇāśvavāhasya hayān nihatya; vaikartana bʰrātur adīnasattvaḥ
   
śoṇa_aśva-vāhasya hayān nihatya   vaikartana bʰrātur adīna-sattvaḥ /
Halfverse: c    
ekena saṃgrāmajitaḥ śareṇa; śiro jahārātʰa kirīṭamālī
   
ekena saṃgrāma-jitaḥ śareṇa   śiro jahāra_atʰa kirīṭa-mālī /18/

Verse: 19 
Halfverse: a    
tasmin hate bʰrātari sūtaputro; vaikartano vīryam atʰādadānaḥ
   
tasmin hate bʰrātari sūta-putro   vaikartanas vīryam atʰa_ādadānaḥ /
Halfverse: c    
pragr̥hya dantāv iva nāgarājo; maharṣabʰaṃ vyāgʰra ivābʰyadʰāvat
   
pragr̥hya dantāv iva nāga-rājo   mahā-r̥ṣabʰaṃ vyāgʰra\ iva_abʰyadʰāvat /19/ ՙ

Verse: 20 
Halfverse: a    
sa pāṇḍavaṃ dvādaśabʰiḥ pr̥ṣatkair; vaikartanaḥ śīgʰram upājagʰāna
   
sa pāṇḍavaṃ dvādaśabʰiḥ pr̥ṣatkair   vaikartanaḥ śīgʰram upājagʰāna /
Halfverse: c    
vivyādʰa gātreṣu hayāṃś ca sarvān; virāṭa putraṃ ca śarair nijagʰne
   
vivyādʰa gātreṣu hayāṃś ca sarvān   virāṭa putraṃ ca śarair nijagʰne /20/ 20

Verse: 21 
Halfverse: a    
sa hastinevābʰihato gajendraḥ; pragr̥hya bʰallān niśitān niṣaṅgāt
   
sa hastinā_iva_abʰihato gaja_indraḥ   pragr̥hya bʰallān niśitān niṣaṅgāt /
Halfverse: c    
ā karṇa pūrṇaṃ ca dʰanur vikr̥ṣya; vivyādʰa bāṇair atʰa sūtaputram
   
ā karṇa pūrṇaṃ ca dʰanus vikr̥ṣya   vivyādʰa bāṇair atʰa sūta-putram /21/

Verse: 22 
Halfverse: a    
atʰāsya bāhūruśiro lalāṭaṃ; grīvāṃ ratʰāṅgāni parāvamardī
   
atʰa_asya bāhu_ūru-śiras lalāṭaṃ   grīvāṃ ratʰa_aṅgāni para_avamardī /
Halfverse: c    
stʰitasya bāṇair yudʰi nirbibʰeda; gāṇḍīvamuktair aśaniprakāśaiḥ
   
stʰitasya bāṇair yudʰi nirbibʰeda   gāṇḍīva-muktair aśani-prakāśaiḥ /22/

Verse: 23 
Halfverse: a    
sa pārtʰa muktair viśikʰaiḥ praṇunno; gajo gajeneva jitas tarasvī
   
sa pārtʰa muktair viśikʰaiḥ praṇunno   gajo gajena_iva jitas tarasvī /
Halfverse: c    
vihāya saṃgrāmaśiraḥ prayāto; vaikartanaḥ pāṇḍava bāṇataptaḥ
   
vihāya saṃgrāma-śiraḥ prayāto   vaikartanaḥ pāṇḍava bāṇa-taptaḥ /23/ (E)23



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.