TITUS
Mahabharata
Part No. 645
Chapter: 49
Adhyāya
49
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
sa
śatrusenāṃ
tarasā
praṇudya
;
gās
tā
vijityātʰa
dʰanurdʰarāgryaḥ
sa
śatru-senāṃ
tarasā
praṇudya
gās
tā
vijitya
_atʰa
dʰanus-dʰara
_agryaḥ
/
Halfverse: c
duryodʰanāyābʰimukʰaṃ
prayāto
;
bʰūyo
'rjunaḥ
priyam
ājau
cikīrṣan
duryodʰanāya
_abʰimukʰaṃ
prayāto
bʰūyo
_arjunaḥ
priyam
ājau
cikīrṣan
/1/
Verse: 2
Halfverse: a
goṣu
prayātāsu
javena
matsyān
;
kirīṭinaṃ
kr̥takāryaṃ
ca
matvā
goṣu
prayātāsu
javena
matsyān
kirīṭinaṃ
kr̥ta-kāryaṃ
ca
matvā
/
ՙ
Halfverse: c
duryodʰanāyābʰimukʰaṃ
prayāntaṃ
;
kurupravīrāḥ
sahasābʰipetuḥ
duryodʰanāya
_abʰimukʰaṃ
prayāntaṃ
kuru-pravīrāḥ
sahasā
_abʰipetuḥ
/2/
ՙ
Verse: 3
Halfverse: a
teṣām
anīkāni
bahūni
gāḍḍʰaṃ
;
vyūḍʰāni
dr̥ṣṭvā
balula
dʰvajāni
teṣām
anīkāni
bahūni
gāḍḍʰaṃ
vyūḍʰāni
dr̥ṣṭvā
balula
dʰvajāni
/
Halfverse: c
matsyasya
putraṃ
dviṣatāṃ
nihantā
;
vairāṭim
āmantrya
tato
'bʰyuvāca
matsyasya
putraṃ
dviṣatāṃ
nihantā
vairāṭim
āmantrya
tato
_abʰyuvāca
/3/
ՙ
Verse: 4
Halfverse: a
etena
tūrṇaṃ
pratipādayemāñ
;
śvetān
hayān
kāñcanaraśmi
yoktrān
etena
tūrṇaṃ
pratipādaya
_imāñ
śvetān
hayān
kāñcana-raśmi
yoktrān
/
Halfverse: c
javena
sarveṇa
kuru
prayatnam
;
āsādayaitad
ratʰasiṃhavr̥ndam
javena
sarveṇa
kuru
prayatnam
āsādaya
_etad
ratʰa-siṃha-vr̥ndam
/4/
Verse: 5
Halfverse: a
gajo
gajeneva
mayā
durātmā
;
yo
yoddʰum
ākāṅkṣati
sūtaputraḥ
gajo
gajena
_iva
mayā
durātmā
yo
yoddʰum
ākāṅkṣati
sūta-putraḥ
/
Halfverse: c
tam
eva
māṃ
prāpaya
rājaputra
;
duryodʰanāpāśraya
jātadarpam
tam
eva
māṃ
prāpaya
rāja-putra
duryodʰana
_apāśraya
jāta-darpam
/5/
Verse: 6
Halfverse: a
sa
tair
hayair
vātajavair
br̥had
bʰiḥ
;
putro
virāṭasya
suvarṇakakṣyaiḥ
sa
tair
hayair
vāta-javair
br̥hat
bʰiḥ
putras
virāṭasya
suvarṇa-kakṣyaiḥ
/
Halfverse: c
vidʰvaṃsayaṃs
tadratʰinām
anīkaṃ
;
tato
'vahat
pāṇḍavam
ājimadʰye
vidʰvaṃsayaṃs
tad-ratʰinām
anīkaṃ
tato
_avahat
pāṇḍavam
āji-madʰye
/6/
Verse: 7
Halfverse: a
taṃ
citraseno
viśikʰair
vipāṭʰaiḥ
;
saṃgrāmajic
cʰatrusaho
jayaś
ca
taṃ
citrasenas
viśikʰair
vipāṭʰaiḥ
saṃgrāma-jit
śatru-saho
jayaś
ca
/
Halfverse: c
pratyudyayur
bʰāratam
āpatantaṃ
;
mahāratʰāḥ
karṇam
abʰīpsamānāḥ
pratyudyayur
bʰāratam
āpatantaṃ
mahā-ratʰāḥ
karṇam
abʰīpsamānāḥ
/7/
Verse: 8
Halfverse: a
tataḥ
sa
teṣāṃ
puruṣapravīraḥ
;
śarāsanārciḥ
śaravegatāpaḥ
tataḥ
sa
teṣāṃ
puruṣa-pravīraḥ
śara
_asana
_arciḥ
śara-vega-tāpaḥ
/
Halfverse: c
vrātān
ratʰānām
adahat
sa
manyur
;
vanaṃ
yatʰāgniḥ
kurupuṃgavānām
vrātān
ratʰānām
adahat
sa
manyur
vanaṃ
yatʰā
_agniḥ
kuru-puṃgavānām
/8/
Verse: 9
Halfverse: a
tasmins
tu
yuddʰe
tumule
pravr̥tte
;
pārtʰaṃ
vikarṇo
'tiratʰaṃ
ratʰena
tasmins
tu
yuddʰe
tumule
pravr̥tte
pārtʰaṃ
vikarṇo
_atiratʰaṃ
ratʰena
/
Halfverse: c
vipāṭʰa
varṣeṇa
kurupravīro
;
bʰīmena
bʰīmānujam
āsasāda
vipāṭʰa
varṣeṇa
kuru-pravīro
bʰīmena
bʰīma
_anujam
āsasāda
/9/
ՙ
Verse: 10
Halfverse: a
tato
vikarṇasya
dʰanur
vikr̥ṣya
;
jāmbūnadāgryopacitaṃ
dr̥ḍʰajyam
tato
vikarṇasya
dʰanus
vikr̥ṣya
jāmbūnada
_agrya
_upacitaṃ
dr̥ḍʰa-jyam
/
Halfverse: c
apātayad
dʰvajam
asya
pramatʰya
;
cʰinnadʰvajaḥ
so
'py
apayāj
javena
apātayat
dʰvajam
asya
pramatʰya
cʰinna-dʰvajaḥ
so
_apy
apayāt
javena
/10/
10
Verse: 11
Halfverse: a
taṃ
śātravāṇāṃ
gaṇabādʰitāraṃ
;
karmāṇi
kurvāṇam
amānuṣāṇi
taṃ
śātravāṇāṃ
gaṇa-bādʰitāraṃ
karmāṇi
kurvāṇam
amānuṣāṇi
/
Halfverse: c
śatruṃ
tapaḥ
kopam
amr̥ṣyamāṇaḥ
;
samarpayat
kūrmanakʰena
pārtʰam
śatruṃ
tapaḥ
kopam
amr̥ṣyamāṇaḥ
samarpayat
kūrma-nakʰena
pārtʰam
/11/
Verse: 12
Halfverse: a
sa
tena
rājñātiratʰena
viddʰo
;
vigāhamāno
dʰvajinīṃ
kurūṇām
sa
tena
rājñā
_atiratʰena
viddʰo
vigāhamāno
dʰvajinīṃ
kurūṇām
/
Halfverse: c
śatruṃ
tapaṃ
pañcabʰir
āśu
viddʰvā
;
tato
'sya
sūtaṃ
daśabʰir
jagʰāna
śatruṃ
tapaṃ
pañcabʰir
āśu
viddʰvā
tato
_asya
sūtaṃ
daśabʰir
jagʰāna
/12/
Verse: 13
Halfverse: a
tataḥ
sa
viddʰo
bʰaratarṣabʰeṇa
;
bāṇena
gātrāvaraṇātigena
tataḥ
sa
viddʰas
bʰarata-r̥ṣabʰeṇa
bāṇena
gātra
_āvaraṇa
_atigena
/
Halfverse: c
gatāsur
ājau
nipapāta
bʰūmau
;
nago
ganāgrād
iva
vātarugṇaḥ
gata
_asur
ājau
nipapāta
bʰūmau
nago
gana
_agrād
iva
vāta-rugṇaḥ
/13/
Verse: 14
Halfverse: a
ratʰarṣabʰās
te
tu
ratʰarṣabʰeṇa
;
vīrā
raṇe
vīratareṇa
bʰagnāḥ
ratʰa-r̥ṣabʰās
te
tu
ratʰa-r̥ṣabʰeṇa
vīrā
raṇe
vīratareṇa
bʰagnāḥ
/
Halfverse: c
cakampire
vātavaśena
kāle
;
prakamiptānīva
mahāvanāni
cakampire
vāta-vaśena
kāle
prakamiptāni
_iva
mahā-vanāni
/14/
Verse: 15
Halfverse: a
hatās
tu
pārtʰena
narapravīrā
;
bʰūmau
yuvānaḥ
suṣupuḥ
suveṣāḥ
hatās
tu
pārtʰena
nara-pravīrā
bʰūmau
yuvānaḥ
suṣupuḥ
su-veṣāḥ
/
Halfverse: c
vasu
pradā
vāsavatulyavīryāḥ
;
parājitā
vāsava
jena
saṃkʰye
vasu
pradā
vāsava-tulya-vīryāḥ
parājitā
vāsava
jena
saṃkʰye
/
Halfverse: e
suvarṇakārṣṇāyasa
varma
naddʰā
;
nāgā
yatʰā
haivavatāḥ
pravr̥ddʰāḥ
suvarṇa-kārṣṇā
_āyasa
varma
naddʰā
nāgā
yatʰā
haivavatāḥ
pravr̥ddʰāḥ
/15/
Verse: 16
Halfverse: a
tatʰā
sa
śatrūn
samare
vinigʰnan
;
gāṇḍīva
dʰanvā
puruṣapravīraḥ
tatʰā
sa
śatrūn
samare
vinigʰnan
gāṇḍīva
dʰanvā
puruṣa-pravīraḥ
/
Halfverse: c
cacāra
saṃkʰye
pradiśo
diśaś
ca
;
dahann
ivāgnir
vanam
ātapānte
cacāra
saṃkʰye
pradiśo
diśaś
ca
dahann
iva
_agnir
vanam
ātapa
_ante
/16/
Verse: 17
Halfverse: a
prakīrṇaparṇāni
yatʰā
vasante
;
viśātayitvātyanilo
nudan
kʰe
prakīrṇa-parṇāni
yatʰā
vasante
viśātayitvā
_atyanilas
nudan
kʰe
/
Halfverse: c
tatʰā
sapatnān
vikiran
kirīṭī
;
cacāra
saṃkʰye
'ti
ratʰo
ratʰena
tatʰā
sapatnān
vikiran
kirīṭī
cacāra
saṃkʰye
_ati
ratʰo
ratʰena
/17/
Verse: 18
Halfverse: a
śoṇāśvavāhasya
hayān
nihatya
;
vaikartana
bʰrātur
adīnasattvaḥ
śoṇa
_aśva-vāhasya
hayān
nihatya
vaikartana
bʰrātur
adīna-sattvaḥ
/
Halfverse: c
ekena
saṃgrāmajitaḥ
śareṇa
;
śiro
jahārātʰa
kirīṭamālī
ekena
saṃgrāma-jitaḥ
śareṇa
śiro
jahāra
_atʰa
kirīṭa-mālī
/18/
Verse: 19
Halfverse: a
tasmin
hate
bʰrātari
sūtaputro
;
vaikartano
vīryam
atʰādadānaḥ
tasmin
hate
bʰrātari
sūta-putro
vaikartanas
vīryam
atʰa
_ādadānaḥ
/
Halfverse: c
pragr̥hya
dantāv
iva
nāgarājo
;
maharṣabʰaṃ
vyāgʰra
ivābʰyadʰāvat
pragr̥hya
dantāv
iva
nāga-rājo
mahā-r̥ṣabʰaṃ
vyāgʰra\
iva
_abʰyadʰāvat
/19/
ՙ
Verse: 20
Halfverse: a
sa
pāṇḍavaṃ
dvādaśabʰiḥ
pr̥ṣatkair
;
vaikartanaḥ
śīgʰram
upājagʰāna
sa
pāṇḍavaṃ
dvādaśabʰiḥ
pr̥ṣatkair
vaikartanaḥ
śīgʰram
upājagʰāna
/
Halfverse: c
vivyādʰa
gātreṣu
hayāṃś
ca
sarvān
;
virāṭa
putraṃ
ca
śarair
nijagʰne
vivyādʰa
gātreṣu
hayāṃś
ca
sarvān
virāṭa
putraṃ
ca
śarair
nijagʰne
/20/
20
Verse: 21
Halfverse: a
sa
hastinevābʰihato
gajendraḥ
;
pragr̥hya
bʰallān
niśitān
niṣaṅgāt
sa
hastinā
_iva
_abʰihato
gaja
_indraḥ
pragr̥hya
bʰallān
niśitān
niṣaṅgāt
/
Halfverse: c
ā
karṇa
pūrṇaṃ
ca
dʰanur
vikr̥ṣya
;
vivyādʰa
bāṇair
atʰa
sūtaputram
ā
karṇa
pūrṇaṃ
ca
dʰanus
vikr̥ṣya
vivyādʰa
bāṇair
atʰa
sūta-putram
/21/
Verse: 22
Halfverse: a
atʰāsya
bāhūruśiro
lalāṭaṃ
;
grīvāṃ
ratʰāṅgāni
parāvamardī
atʰa
_asya
bāhu
_ūru-śiras
lalāṭaṃ
grīvāṃ
ratʰa
_aṅgāni
para
_avamardī
/
Halfverse: c
stʰitasya
bāṇair
yudʰi
nirbibʰeda
;
gāṇḍīvamuktair
aśaniprakāśaiḥ
stʰitasya
bāṇair
yudʰi
nirbibʰeda
gāṇḍīva-muktair
aśani-prakāśaiḥ
/22/
Verse: 23
Halfverse: a
sa
pārtʰa
muktair
viśikʰaiḥ
praṇunno
;
gajo
gajeneva
jitas
tarasvī
sa
pārtʰa
muktair
viśikʰaiḥ
praṇunno
gajo
gajena
_iva
jitas
tarasvī
/
Halfverse: c
vihāya
saṃgrāmaśiraḥ
prayāto
;
vaikartanaḥ
pāṇḍava
bāṇataptaḥ
vihāya
saṃgrāma-śiraḥ
prayāto
vaikartanaḥ
pāṇḍava
bāṇa-taptaḥ
/23/
(E)23
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.