TITUS
Mahabharata
Part No. 644
Chapter: 48
Adhyāya
48
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tatʰā
vyūḍʰeṣv
anīkeṣu
kauraveyair
mahāratʰaiḥ
tatʰā
vyūḍʰeṣv
anīkeṣu
kauraveyair
mahā-ratʰaiḥ
/
Halfverse: c
upāyād
arjunas
tūrṇaṃ
ratʰagʰoṣeṇa
nādayan
upāyāt
arjunas
tūrṇaṃ
ratʰa-gʰoṣeṇa
nādayan
/1/
Verse: 2
Halfverse: a
dadr̥śus
te
dʰvajāgraṃ
vai
śuśruvuś
ca
ratʰasvanam
dadr̥śus
te
dʰvaja
_agraṃ
vai
śuśruvuś
ca
ratʰa-svanam
/
Halfverse: c
dodʰūyamānasya
bʰr̥śaṃ
gāṇḍīvasya
ca
nisvanam
dodʰūyamānasya
bʰr̥śaṃ
gāṇḍīvasya
ca
nisvanam
/2/
Verse: 3
Halfverse: a
tatas
tat
sarvam
ālokya
droṇo
vacanam
abravīt
tatas
tat
sarvam
ālokya
droṇas
vacanam
abravīt
/
Halfverse: c
mahāratʰam
anuprāptaṃ
dr̥ṣṭvā
gāṇḍīva
dʰanvinam
mahā-ratʰam
anuprāptaṃ
dr̥ṣṭvā
gāṇḍīva
dʰanvinam
/3/
Verse: 4
Halfverse: a
etad
dʰvajāgraṃ
pārtʰasya
dūrataḥ
saṃprakāśate
etad
dʰvaja
_agraṃ
pārtʰasya
dūrataḥ
saṃprakāśate
/
Halfverse: c
eṣa
gʰoṣaḥ
sa
jalado
roravīti
ca
vānaraḥ
eṣa
gʰoṣaḥ
sa
jalado
roravīti
ca
vānaraḥ
/4/
Verse: 5
Halfverse: a
eṣa
tiṣṭʰan
ratʰaśreṣṭʰo
ratʰe
ratʰavarapraṇut
eṣa
tiṣṭʰan
ratʰa-śreṣṭʰo
ratʰe
ratʰa-vara-praṇut
/
Halfverse: c
utkarṣati
dʰanuḥśreṣṭʰaṃ
gāṇḍīvam
aśanisvanam
{!}
utkarṣati
dʰanuḥ-śreṣṭʰaṃ
gāṇḍīvam
aśani-svanam
/5/
{!}
Verse: 6
Halfverse: a
imau
hi
bāṇau
sahitau
pādayor
me
vyavastʰitau
imau
hi
bāṇau
sahitau
pādayor
me
vyavastʰitau
/
Halfverse: c
aparau
cāpy
atikrāntau
karṇau
saṃspr̥śya
me
śarau
aparau
ca
_apy
atikrāntau
karṇau
saṃspr̥śya
me
śarau
/6/
Verse: 7
Halfverse: a
niruṣya
hi
vanevāsaṃ
kr̥tvā
karmāti
mānuṣam
niruṣya
hi
vane-vāsaṃ
kr̥tvā
karma
_ati
mānuṣam
/
Halfverse: c
abʰivādayate
pārtʰaḥ
śrotre
ca
paripr̥ccʰati
abʰivādayate
pārtʰaḥ
śrotre
ca
paripr̥ccʰati
/7/
Verse: 8
{Arjuna
uvāca}
Halfverse: a
iṣupāte
ca
senāyā
hayān
saṃyaccʰa
sāratʰe
iṣu-pāte
ca
senāyā
hayān
saṃyaccʰa
sāratʰe
/
Halfverse: c
yāvat
samīkṣe
sainye
'smin
kvāsau
kuru
kulādʰamaḥ
yāvat
samīkṣe
sainye
_asmin
kva
_asau
kuru
kula
_adʰamaḥ
/8/
Verse: 9
Halfverse: a
sarvān
anyān
anādr̥tya
dr̥ṣṭvā
tam
ati
māninam
sarvān
anyān
anādr̥tya
dr̥ṣṭvā
tam
ati
māninam
/
Halfverse: c
tasya
mūrdʰni
patiṣyāmi
tata
ete
parājitāḥ
tasya
mūrdʰni
patiṣyāmi
tata\
ete
parājitāḥ
/9/
ՙ
Verse: 10
Halfverse: a
eṣa
vyavastʰito
droṇo
drauṇiś
ca
tadanantaram
eṣa
vyavastʰito
droṇo
drauṇiś
ca
tad-anantaram
/
Halfverse: c
bʰīṣmaḥ
kr̥paś
ca
karṇaś
ca
maheṣvāsā
vyavastʰitāḥ
bʰīṣmaḥ
kr̥paś
ca
karṇaś
ca
mahā
_iṣvāsā
vyavastʰitāḥ
/10/
10
Verse: 11
Halfverse: a
rājānaṃ
nātra
paśyāmi
gāḥ
samādāya
gaccʰati
rājānaṃ
na
_atra
paśyāmi
gāḥ
samādāya
gaccʰati
/
Halfverse: c
dakṣiṇaṃ
mārgam
āstʰāya
śaṅke
jīva
parāyaṇaḥ
dakṣiṇaṃ
mārgam
āstʰāya
śaṅke
jīva
parāyaṇaḥ
/11/
Verse: 12
Halfverse: a
utsr̥jyaitad
ratʰānīkaṃ
gaccʰa
yatra
suyodʰanaḥ
utsr̥jya
_etad
ratʰa
_anīkaṃ
gaccʰa
yatra
suyodʰanaḥ
/
Halfverse: c
tatraiva
yotsye
vairāṭe
nāsti
yuddʰaṃ
nirāmiṣam
tatra
_eva
yotsye
vairāṭe
na
_asti
yuddʰaṃ
nirāmiṣam
/
Halfverse: e
taṃ
jitvā
vinivartiṣye
gāḥ
samādāya
vai
punaḥ
taṃ
jitvā
vinivartiṣye
gāḥ
samādāya
vai
punaḥ
/12/
Verse: 13
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evam
uktaḥ
sa
vairāṭir
hayān
saṃyamya
yatnataḥ
evam
uktaḥ
sa
vairāṭir
hayān
saṃyamya
yatnataḥ
/
Halfverse: c
niyamya
ca
tato
raśmīn
yatra
te
kurupuṃgavāḥ
niyamya
ca
tato
raśmīn
yatra
te
kuru-puṃgavāḥ
/
Halfverse: e
acodayat
tato
vāhān
yato
duryodʰanas
tataḥ
acodayat
tato
vāhān
yato
duryodʰanas
tataḥ
/13/
Verse: 14
Halfverse: a
utsr̥jya
ratʰavaṃśaṃ
tu
prayāte
śvetavāhane
utsr̥jya
ratʰa-vaṃśaṃ
tu
prayāte
śveta-vāhane
/
Halfverse: c
abʰiprāyaṃ
viditvāsya
droṇo
vacanam
abravīt
abʰiprāyaṃ
viditvā
_asya
droṇas
vacanam
abravīt
/14/
Verse: 15
Halfverse: a
naiṣo
'ntareṇa
rājānaṃ
bībʰatsuḥ
stʰātum
iccʰati
na
_eṣo
_antareṇa
rājānaṃ
bībʰatsuḥ
stʰātum
iccʰati
/
ՙ
Halfverse: c
tasya
pārṣṇiṃ
grahīṣyāmo
javenābʰiprayāsyataḥ
tasya
pārṣṇiṃ
grahīṣyāmo
javena
_abʰiprayāsyataḥ
/15/
Verse: 16
Halfverse: a
na
hy
enam
abʰisaṃkruddʰam
eko
yudʰyeta
saṃyuge
na
hy
enam
abʰisaṃkruddʰam
ekas
yudʰyeta
saṃyuge
/
Halfverse: c
anyo
devāt
sahasrākṣāt
kr̥ṣṇād
vā
devakī
sutāt
anyo
devāt
sahasra
_akṣāt
kr̥ṣṇād
vā
devakī
sutāt
/16/
Verse: 17
Halfverse: a
kiṃ
no
gāvaḥ
kariṣyanti
dʰanaṃ
vā
vipulaṃ
tatʰā
kiṃ
no
gāvaḥ
kariṣyanti
dʰanaṃ
vā
vipulaṃ
tatʰā
/
Halfverse: c
duryodʰanaḥ
pārtʰa
jale
purā
naur
iva
majjati
duryodʰanaḥ
pārtʰa
jale
purā
naur
iva
majjati
/17/
Verse: 18
Halfverse: a
tatʰaiva
gatvā
bībʰatsur
nāma
viśrāvya
cātmanaḥ
tatʰā
_eva
gatvā
bībʰatsur
nāma
viśrāvya
ca
_ātmanaḥ
/
Halfverse: c
śalabʰair
iva
tāṃ
senāṃ
śaraiḥ
śīgʰram
avākirat
śalabʰair
iva
tāṃ
senāṃ
śaraiḥ
śīgʰram
avākirat
/18/
Verse: 19
Halfverse: a
kīryamāṇāḥ
śaraugʰais
tu
yodʰās
te
pārtʰa
coditaiḥ
kīryamāṇāḥ
śara
_ogʰais
tu
yodʰās
te
pārtʰa
coditaiḥ
/
Halfverse: c
nāpaśyan
nāvr̥tāṃ
bʰūmim
antarikṣaṃ
ca
patribʰiḥ
na
_apaśyat
na
_āvr̥tāṃ
bʰūmim
antarikṣaṃ
ca
patribʰiḥ
/19/
Verse: 20
Halfverse: a
teṣāṃ
nātmanino
yuddʰe
nāpayāne
'bʰavan
matiḥ
teṣāṃ
na
_ātmanino
yuddʰe
na
_apayāne
_abʰavat
matiḥ
/
Halfverse: c
śīgʰratvam
eva
pārtʰasya
pūjayanti
sma
cetasā
śīgʰratvam
eva
pārtʰasya
pūjayanti
sma
cetasā
/20/
20
Verse: 21
Halfverse: a
tataḥ
śaṅkʰaṃ
pradadʰmau
sa
dviṣatāṃ
lomaharṣaṇam
tataḥ
śaṅkʰaṃ
pradadʰmau
sa
dviṣatāṃ
loma-harṣaṇam
/
Halfverse: c
vispʰārya
ca
dʰanuḥśreṣṭʰaṃ
dʰvaje
bʰūtāny
acodayat
vispʰārya
ca
dʰanuḥ-śreṣṭʰaṃ
dʰvaje
bʰūtāny
acodayat
/21/
Verse: 22
Halfverse: a
tasya
śaṅkʰasya
śabdena
ratʰanemi
svanena
ca
{!}
tasya
śaṅkʰasya
śabdena
ratʰa-nemi
svanena
ca
/
{!}
Halfverse: c
amānuṣāṇāṃ
teṣāṃ
ca
bʰūtānāṃ
dʰvajavāsinām
amānuṣāṇāṃ
teṣāṃ
ca
bʰūtānāṃ
dʰvaja-vāsinām
/22/
Verse: 23
Halfverse: a
ūrdʰvaṃ
puccʰān
vidʰunvānā
rebʰamāṇāḥ
samantataḥ
ūrdʰvaṃ
puccʰān
vidʰunvānā
rebʰamāṇāḥ
samantataḥ
/
Halfverse: c
gāvaḥ
pratinyavartanta
diśam
āstʰāya
dakṣiṇām
gāvaḥ
pratinyavartanta
diśam
āstʰāya
dakṣiṇām
/23/
(E)23
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.