TITUS
Mahabharata
Part No. 644
Previous part

Chapter: 48 
Adhyāya 48


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tatʰā vyūḍʰeṣv anīkeṣu   kauraveyair mahāratʰaiḥ
   
tatʰā vyūḍʰeṣv anīkeṣu   kauraveyair mahā-ratʰaiḥ /
Halfverse: c    
upāyād arjunas tūrṇaṃ   ratʰagʰoṣeṇa nādayan
   
upāyāt arjunas tūrṇaṃ   ratʰa-gʰoṣeṇa nādayan /1/

Verse: 2 
Halfverse: a    
dadr̥śus te dʰvajāgraṃ vai   śuśruvuś ca ratʰasvanam
   
dadr̥śus te dʰvaja_agraṃ vai   śuśruvuś ca ratʰa-svanam /
Halfverse: c    
dodʰūyamānasya bʰr̥śaṃ   gāṇḍīvasya ca nisvanam
   
dodʰūyamānasya bʰr̥śaṃ   gāṇḍīvasya ca nisvanam /2/

Verse: 3 
Halfverse: a    
tatas tat sarvam ālokya   droṇo vacanam abravīt
   
tatas tat sarvam ālokya   droṇas vacanam abravīt /
Halfverse: c    
mahāratʰam anuprāptaṃ   dr̥ṣṭvā gāṇḍīva dʰanvinam
   
mahā-ratʰam anuprāptaṃ   dr̥ṣṭvā gāṇḍīva dʰanvinam /3/

Verse: 4 
Halfverse: a    
etad dʰvajāgraṃ pārtʰasya   dūrataḥ saṃprakāśate
   
etad dʰvaja_agraṃ pārtʰasya   dūrataḥ saṃprakāśate /
Halfverse: c    
eṣa gʰoṣaḥ sa jalado   roravīti ca vānaraḥ
   
eṣa gʰoṣaḥ sa jalado   roravīti ca vānaraḥ /4/

Verse: 5 
Halfverse: a    
eṣa tiṣṭʰan ratʰaśreṣṭʰo   ratʰe ratʰavarapraṇut
   
eṣa tiṣṭʰan ratʰa-śreṣṭʰo   ratʰe ratʰa-vara-praṇut /
Halfverse: c    
utkarṣati dʰanuḥśreṣṭʰaṃ   gāṇḍīvam aśanisvanam {!}
   
utkarṣati dʰanuḥ-śreṣṭʰaṃ   gāṇḍīvam aśani-svanam /5/ {!}

Verse: 6 
Halfverse: a    
imau hi bāṇau sahitau   pādayor me vyavastʰitau
   
imau hi bāṇau sahitau   pādayor me vyavastʰitau /
Halfverse: c    
aparau cāpy atikrāntau   karṇau saṃspr̥śya me śarau
   
aparau ca_apy atikrāntau   karṇau saṃspr̥śya me śarau /6/

Verse: 7 
Halfverse: a    
niruṣya hi vanevāsaṃ   kr̥tvā karmāti mānuṣam
   
niruṣya hi vane-vāsaṃ   kr̥tvā karma_ati mānuṣam /
Halfverse: c    
abʰivādayate pārtʰaḥ   śrotre ca paripr̥ccʰati
   
abʰivādayate pārtʰaḥ   śrotre ca paripr̥ccʰati /7/

Verse: 8 
{Arjuna uvāca}
Halfverse: a    
iṣupāte ca senāyā   hayān saṃyaccʰa sāratʰe
   
iṣu-pāte ca senāyā   hayān saṃyaccʰa sāratʰe /
Halfverse: c    
yāvat samīkṣe sainye 'smin   kvāsau kuru kulādʰamaḥ
   
yāvat samīkṣe sainye_asmin   kva_asau kuru kula_adʰamaḥ /8/

Verse: 9 
Halfverse: a    
sarvān anyān anādr̥tya   dr̥ṣṭvā tam ati māninam
   
sarvān anyān anādr̥tya   dr̥ṣṭvā tam ati māninam /
Halfverse: c    
tasya mūrdʰni patiṣyāmi   tata ete parājitāḥ
   
tasya mūrdʰni patiṣyāmi   tata\ ete parājitāḥ /9/ ՙ

Verse: 10 
Halfverse: a    
eṣa vyavastʰito droṇo   drauṇiś ca tadanantaram
   
eṣa vyavastʰito droṇo   drauṇiś ca tad-anantaram /
Halfverse: c    
bʰīṣmaḥ kr̥paś ca karṇaś ca   maheṣvāsā vyavastʰitāḥ
   
bʰīṣmaḥ kr̥paś ca karṇaś ca   mahā_iṣvāsā vyavastʰitāḥ /10/ 10

Verse: 11 
Halfverse: a    
rājānaṃ nātra paśyāmi   gāḥ samādāya gaccʰati
   
rājānaṃ na_atra paśyāmi   gāḥ samādāya gaccʰati /
Halfverse: c    
dakṣiṇaṃ mārgam āstʰāya   śaṅke jīva parāyaṇaḥ
   
dakṣiṇaṃ mārgam āstʰāya   śaṅke jīva parāyaṇaḥ /11/

Verse: 12 
Halfverse: a    
utsr̥jyaitad ratʰānīkaṃ   gaccʰa yatra suyodʰanaḥ
   
utsr̥jya_etad ratʰa_anīkaṃ   gaccʰa yatra suyodʰanaḥ /
Halfverse: c    
tatraiva yotsye vairāṭe   nāsti yuddʰaṃ nirāmiṣam
   
tatra_eva yotsye vairāṭe   na_asti yuddʰaṃ nirāmiṣam /
Halfverse: e    
taṃ jitvā vinivartiṣye   gāḥ samādāya vai punaḥ
   
taṃ jitvā vinivartiṣye   gāḥ samādāya vai punaḥ /12/

Verse: 13 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evam uktaḥ sa vairāṭir   hayān saṃyamya yatnataḥ
   
evam uktaḥ sa vairāṭir   hayān saṃyamya yatnataḥ /
Halfverse: c    
niyamya ca tato raśmīn   yatra te kurupuṃgavāḥ
   
niyamya ca tato raśmīn   yatra te kuru-puṃgavāḥ /
Halfverse: e    
acodayat tato vāhān   yato duryodʰanas tataḥ
   
acodayat tato vāhān   yato duryodʰanas tataḥ /13/

Verse: 14 
Halfverse: a    
utsr̥jya ratʰavaṃśaṃ tu   prayāte śvetavāhane
   
utsr̥jya ratʰa-vaṃśaṃ tu   prayāte śveta-vāhane /
Halfverse: c    
abʰiprāyaṃ viditvāsya   droṇo vacanam abravīt
   
abʰiprāyaṃ viditvā_asya   droṇas vacanam abravīt /14/

Verse: 15 
Halfverse: a    
naiṣo 'ntareṇa rājānaṃ   bībʰatsuḥ stʰātum iccʰati
   
na_eṣo_antareṇa rājānaṃ   bībʰatsuḥ stʰātum iccʰati / ՙ
Halfverse: c    
tasya pārṣṇiṃ grahīṣyāmo   javenābʰiprayāsyataḥ
   
tasya pārṣṇiṃ grahīṣyāmo   javena_abʰiprayāsyataḥ /15/

Verse: 16 
Halfverse: a    
na hy enam abʰisaṃkruddʰam   eko yudʰyeta saṃyuge
   
na hy enam abʰisaṃkruddʰam   ekas yudʰyeta saṃyuge /
Halfverse: c    
anyo devāt sahasrākṣāt   kr̥ṣṇād devakī sutāt
   
anyo devāt sahasra_akṣāt   kr̥ṣṇād devakī sutāt /16/

Verse: 17 
Halfverse: a    
kiṃ no gāvaḥ kariṣyanti   dʰanaṃ vipulaṃ tatʰā
   
kiṃ no gāvaḥ kariṣyanti   dʰanaṃ vipulaṃ tatʰā /
Halfverse: c    
duryodʰanaḥ pārtʰa jale   purā naur iva majjati
   
duryodʰanaḥ pārtʰa jale   purā naur iva majjati /17/

Verse: 18 
Halfverse: a    
tatʰaiva gatvā bībʰatsur   nāma viśrāvya cātmanaḥ
   
tatʰā_eva gatvā bībʰatsur   nāma viśrāvya ca_ātmanaḥ /
Halfverse: c    
śalabʰair iva tāṃ senāṃ   śaraiḥ śīgʰram avākirat
   
śalabʰair iva tāṃ senāṃ   śaraiḥ śīgʰram avākirat /18/

Verse: 19 
Halfverse: a    
kīryamāṇāḥ śaraugʰais tu   yodʰās te pārtʰa coditaiḥ
   
kīryamāṇāḥ śara_ogʰais tu   yodʰās te pārtʰa coditaiḥ /
Halfverse: c    
nāpaśyan nāvr̥tāṃ bʰūmim   antarikṣaṃ ca patribʰiḥ
   
na_apaśyat na_āvr̥tāṃ bʰūmim   antarikṣaṃ ca patribʰiḥ /19/

Verse: 20 
Halfverse: a    
teṣāṃ nātmanino yuddʰe   nāpayāne 'bʰavan matiḥ
   
teṣāṃ na_ātmanino yuddʰe   na_apayāne_abʰavat matiḥ /
Halfverse: c    
śīgʰratvam eva pārtʰasya   pūjayanti sma cetasā
   
śīgʰratvam eva pārtʰasya   pūjayanti sma cetasā /20/ 20

Verse: 21 
Halfverse: a    
tataḥ śaṅkʰaṃ pradadʰmau sa   dviṣatāṃ lomaharṣaṇam
   
tataḥ śaṅkʰaṃ pradadʰmau sa   dviṣatāṃ loma-harṣaṇam /
Halfverse: c    
vispʰārya ca dʰanuḥśreṣṭʰaṃ   dʰvaje bʰūtāny acodayat
   
vispʰārya ca dʰanuḥ-śreṣṭʰaṃ   dʰvaje bʰūtāny acodayat /21/

Verse: 22 
Halfverse: a    
tasya śaṅkʰasya śabdena   ratʰanemi svanena ca {!}
   
tasya śaṅkʰasya śabdena   ratʰa-nemi svanena ca / {!}
Halfverse: c    
amānuṣāṇāṃ teṣāṃ ca   bʰūtānāṃ dʰvajavāsinām
   
amānuṣāṇāṃ teṣāṃ ca   bʰūtānāṃ dʰvaja-vāsinām /22/

Verse: 23 
Halfverse: a    
ūrdʰvaṃ puccʰān vidʰunvānā   rebʰamāṇāḥ samantataḥ
   
ūrdʰvaṃ puccʰān vidʰunvānā   rebʰamāṇāḥ samantataḥ /
Halfverse: c    
gāvaḥ pratinyavartanta   diśam āstʰāya dakṣiṇām
   
gāvaḥ pratinyavartanta   diśam āstʰāya dakṣiṇām /23/ (E)23



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.