TITUS
Mahabharata
Part No. 643
Previous part

Chapter: 47 
Adhyāya 47


Verse: 1  {Bʰīṣma uvāca}
Halfverse: a    
kalāṃśās tāta yujyante   muhūrtāś ca dināni ca
   
kalā_aṃśās tāta yujyante   muhūrtāś ca dināni ca /
Halfverse: c    
ardʰamāsāś ca māsāś ca   nakṣatrāṇi grahās tatʰā
   
ardʰa-māsāś ca māsāś ca   nakṣatrāṇi grahās tatʰā /1/

Verse: 2 
Halfverse: a    
r̥tavaś cāpi yujyante   tatʰā saṃvatsarā api
   
r̥tavaś ca_api yujyante   tatʰā saṃvatsarā\ api / ՙ
Halfverse: c    
evaṃ kālavibʰāgena   kālacakraṃ pravartate
   
evaṃ kāla-vibʰāgena   kāla-cakraṃ pravartate /2/

Verse: 3 
Halfverse: a    
teṣāṃ kālātirekeṇa   jyotiṣāṃ ca vyatikramāt
   
teṣāṃ kāla_atirekeṇa   jyotiṣāṃ ca vyatikramāt /
Halfverse: c    
pañcame pañcame varṣe   dvau māsāv upajāyataḥ
   
pañcame pañcame varṣe   dvau māsāv upajāyataḥ /3/

Verse: 4 
Halfverse: a    
teṣām abʰyadʰikā māsāḥ   pañca dvādaśa ca kṣapāḥ
   
teṣām abʰyadʰikā māsāḥ   pañca dvādaśa ca kṣapāḥ /
Halfverse: c    
trayodaśānāṃ varṣāṇām   iti me vartate matiḥ
   
trayodaśānāṃ varṣāṇām   iti me vartate matiḥ /4/

Verse: 5 
Halfverse: a    
sarvaṃ yatʰāvac caritaṃ   yad yad ebʰiḥ pariśrutam
   
sarvaṃ yatʰāvat caritaṃ   yad yad ebʰiḥ pariśrutam /
Halfverse: c    
evam etad dʰruvaṃ jñātvā   tato bībʰatsur āgataḥ
   
evam etat dʰruvaṃ jñātvā   tato bībʰatsur āgataḥ /5/

Verse: 6 
Halfverse: a    
sarve caiva mahātmānaḥ   sarve dʰarmārtʰakovidāḥ
   
sarve caiva mahā_ātmānaḥ   sarve dʰarma_artʰa-kovidāḥ /
Halfverse: c    
yeṣāṃ yudʰiṣṭʰiro rājā   kasmād dʰarme 'parādʰnuyuḥ
   
yeṣāṃ yudʰiṣṭʰiro rājā   kasmāt dʰarme_aparādʰnuyuḥ /6/

Verse: 7 
Halfverse: a    
alubdʰāś caiva kaunteyāḥ   kr̥tavantaś ca duṣkaram
   
alubdʰāś caiva kaunteyāḥ   kr̥tavantaś ca duṣkaram /
Halfverse: c    
na cāpi kevalaṃ rājyam   iccʰeyus te 'nupāyataḥ
   
na ca_api kevalaṃ rājyam   iccʰeyus te_anupāyataḥ /7/

Verse: 8 
Halfverse: a    
tadaiva te hi vikrāntum   īṣuḥ kauravanandanāḥ
   
tadā_eva te hi vikrāntum   īṣuḥ kaurava-nandanāḥ /
Halfverse: c    
dʰarmapāśanibaddʰās tu   na celuḥ kṣatriya vratāt
   
dʰarma-pāśa-nibaddʰās tu   na celuḥ kṣatriya vratāt /8/

Verse: 9 
Halfverse: a    
yac cānr̥ta iti kʰyāyed   yac ca gaccʰet parābʰavam
   
yac ca_anr̥ta\ iti kʰyāyet   yac ca gaccʰet parābʰavam / ՙ
Halfverse: c    
vr̥ṇuyur maraṇaṃ pārtʰā   nānr̥tatvaṃ katʰaṃ cana
   
vr̥ṇuyur maraṇaṃ pārtʰā   na_anr̥tatvaṃ katʰaṃcana /9/

Verse: 10 
Halfverse: a    
prāpte tu kāle prāptavyaṃ   notsr̥jeyur nararṣabʰāḥ
   
prāpte tu kāle prāptavyaṃ   na_utsr̥jeyur nara-r̥ṣabʰāḥ /
Halfverse: c    
api vajrabʰr̥tā guptaṃ   tatʰā vīryā hi pāṇḍavāḥ
   
api vajra-bʰr̥tā guptaṃ   tatʰā vīryā hi pāṇḍavāḥ /10/ 10

Verse: 11 
Halfverse: a    
pratiyudʰyāma samare   sarvaśastrabʰr̥tāṃ varam
   
pratiyudʰyāma samare   sarva-śastra-bʰr̥tāṃ varam /
Halfverse: c    
tasmād yad atra kalyāṇaṃ   loke sad bʰir anuṣṭʰitam
   
tasmāt yad atra kalyāṇaṃ   loke sat bʰir anuṣṭʰitam /
Halfverse: e    
tat saṃvidʰīyatāṃ kṣipraṃ    no hy artʰo 'tigāt parān
   
tat saṃvidʰīyatāṃ kṣipraṃ    no hy artʰo_atigāt parān /11/

Verse: 12 
Halfverse: a    
na hi paśyāmi saṃgrāme   kadā cid api kaurava
   
na hi paśyāmi saṃgrāme   kadācit api kaurava /
Halfverse: c    
ekāntasiddʰiṃ rājendra   saṃprāptaś ca dʰanaṃjayaḥ
   
ekānta-siddʰiṃ rāja_indra   saṃprāptaś ca dʰanaṃjayaḥ /12/

Verse: 13 
Halfverse: a    
saṃpravr̥tte tu saṃgrāme   bʰāvābʰāvau jayājayau
   
saṃpravr̥tte tu saṃgrāme   bʰāva_abʰāvau jaya_ajayau /
Halfverse: c    
avaśyam ekaṃ spr̥śato   dr̥ṣṭam etad asaṃśayam
   
avaśyam ekaṃ spr̥śato   dr̥ṣṭam etad asaṃśayam /13/

Verse: 14 
Halfverse: a    
tasmād yuddʰāvacarikaṃ   karma dʰarmasaṃhitam
   
tasmāt yuddʰa_avacarikaṃ   karma dʰarma-saṃhitam /
Halfverse: c    
kriyatām āśu rājendra   saṃprāpto hi dʰanaṃjayaḥ
   
kriyatām āśu rāja_indra   saṃprāpto hi dʰanaṃjayaḥ /14/

Verse: 15 
{Duryodʰana uvāca}
Halfverse: a    
nāhaṃ rājyaṃ pradāsyāmi   pāṇḍavānāṃ pitāmaha
   
na_ahaṃ rājyaṃ pradāsyāmi   pāṇḍavānāṃ pitāmaha /
Halfverse: c    
yuddʰāvacārikaṃ yat tu   tac cʰīgʰraṃ saṃvidʰīyatām
   
yuddʰa_avacārikaṃ yat tu   tat śīgʰraṃ saṃvidʰīyatām /15/

Verse: 16 
{Bʰīṣma uvāca}
Halfverse: a    
atra māmakī buddʰiḥ   śrūyatāṃ yadi rocate
   
atra māmakī buddʰiḥ   śrūyatāṃ yadi rocate /
Halfverse: c    
kṣipraṃ balacaturbʰāgaṃ   gr̥hya gaccʰa puraṃ prati
   
kṣipraṃ bala-catur-bʰāgaṃ   gr̥hya gaccʰa puraṃ prati /
Halfverse: e    
tato 'paraś caturbʰāgo   gāḥ samādāya gaccʰatu
   
tato_aparaś catur-bʰāgo   gāḥ samādāya gaccʰatu /16/

Verse: 17 
Halfverse: a    
vayaṃ tv ardʰena sainyena   pratiyotsyāma pāṇḍavam
   
vayaṃ tv ardʰena sainyena   pratiyotsyāma pāṇḍavam /
Halfverse: c    
matsyaṃ punar āyātam   atʰa vāpi śatakratum
   
matsyaṃ punar āyātam   atʰa _api śatakratum /17/

Verse: 18 
Halfverse: a    
ācāryo madʰyatas tiṣṭʰatv   aśvattʰāmā tu savyataḥ
   
ācāryas madʰyatas tiṣṭʰatv   aśvattʰāmā tu savyataḥ /
Halfverse: c    
kr̥paḥ śāradvato dʰīmān   pārśvaṃ rakṣatu dakṣiṇam
   
kr̥paḥ śāradvato dʰīmān   pārśvaṃ rakṣatu dakṣiṇam /18/

Verse: 19 
Halfverse: a    
agrataḥ sūtaputras tu   karṇas tiṣṭʰatu daṃśitaḥ
   
agrataḥ sūta-putras tu   karṇas tiṣṭʰatu daṃśitaḥ /
Halfverse: c    
ahaṃ sarvasya sainasya   paścāt stʰāsyāmi pālayan
   
ahaṃ sarvasya sainasya   paścāt stʰāsyāmi pālayan /19/ (E)19



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.