TITUS
Mahabharata
Part No. 643
Chapter: 47
Adhyāya
47
Verse: 1
{Bʰīṣma
uvāca}
Halfverse: a
kalāṃśās
tāta
yujyante
muhūrtāś
ca
dināni
ca
kalā
_aṃśās
tāta
yujyante
muhūrtāś
ca
dināni
ca
/
Halfverse: c
ardʰamāsāś
ca
māsāś
ca
nakṣatrāṇi
grahās
tatʰā
ardʰa-māsāś
ca
māsāś
ca
nakṣatrāṇi
grahās
tatʰā
/1/
Verse: 2
Halfverse: a
r̥tavaś
cāpi
yujyante
tatʰā
saṃvatsarā
api
r̥tavaś
ca
_api
yujyante
tatʰā
saṃvatsarā\
api
/
ՙ
Halfverse: c
evaṃ
kālavibʰāgena
kālacakraṃ
pravartate
evaṃ
kāla-vibʰāgena
kāla-cakraṃ
pravartate
/2/
Verse: 3
Halfverse: a
teṣāṃ
kālātirekeṇa
jyotiṣāṃ
ca
vyatikramāt
teṣāṃ
kāla
_atirekeṇa
jyotiṣāṃ
ca
vyatikramāt
/
Halfverse: c
pañcame
pañcame
varṣe
dvau
māsāv
upajāyataḥ
pañcame
pañcame
varṣe
dvau
māsāv
upajāyataḥ
/3/
Verse: 4
Halfverse: a
teṣām
abʰyadʰikā
māsāḥ
pañca
dvādaśa
ca
kṣapāḥ
teṣām
abʰyadʰikā
māsāḥ
pañca
dvādaśa
ca
kṣapāḥ
/
Halfverse: c
trayodaśānāṃ
varṣāṇām
iti
me
vartate
matiḥ
trayodaśānāṃ
varṣāṇām
iti
me
vartate
matiḥ
/4/
Verse: 5
Halfverse: a
sarvaṃ
yatʰāvac
caritaṃ
yad
yad
ebʰiḥ
pariśrutam
sarvaṃ
yatʰāvat
caritaṃ
yad
yad
ebʰiḥ
pariśrutam
/
Halfverse: c
evam
etad
dʰruvaṃ
jñātvā
tato
bībʰatsur
āgataḥ
evam
etat
dʰruvaṃ
jñātvā
tato
bībʰatsur
āgataḥ
/5/
Verse: 6
Halfverse: a
sarve
caiva
mahātmānaḥ
sarve
dʰarmārtʰakovidāḥ
sarve
caiva
mahā
_ātmānaḥ
sarve
dʰarma
_artʰa-kovidāḥ
/
Halfverse: c
yeṣāṃ
yudʰiṣṭʰiro
rājā
kasmād
dʰarme
'parādʰnuyuḥ
yeṣāṃ
yudʰiṣṭʰiro
rājā
kasmāt
dʰarme
_aparādʰnuyuḥ
/6/
Verse: 7
Halfverse: a
alubdʰāś
caiva
kaunteyāḥ
kr̥tavantaś
ca
duṣkaram
alubdʰāś
caiva
kaunteyāḥ
kr̥tavantaś
ca
duṣkaram
/
Halfverse: c
na
cāpi
kevalaṃ
rājyam
iccʰeyus
te
'nupāyataḥ
na
ca
_api
kevalaṃ
rājyam
iccʰeyus
te
_anupāyataḥ
/7/
Verse: 8
Halfverse: a
tadaiva
te
hi
vikrāntum
īṣuḥ
kauravanandanāḥ
tadā
_eva
te
hi
vikrāntum
īṣuḥ
kaurava-nandanāḥ
/
Halfverse: c
dʰarmapāśanibaddʰās
tu
na
celuḥ
kṣatriya
vratāt
dʰarma-pāśa-nibaddʰās
tu
na
celuḥ
kṣatriya
vratāt
/8/
Verse: 9
Halfverse: a
yac
cānr̥ta
iti
kʰyāyed
yac
ca
gaccʰet
parābʰavam
yac
ca
_anr̥ta\
iti
kʰyāyet
yac
ca
gaccʰet
parābʰavam
/
ՙ
Halfverse: c
vr̥ṇuyur
maraṇaṃ
pārtʰā
nānr̥tatvaṃ
katʰaṃ
cana
vr̥ṇuyur
maraṇaṃ
pārtʰā
na
_anr̥tatvaṃ
katʰaṃcana
/9/
Verse: 10
Halfverse: a
prāpte
tu
kāle
prāptavyaṃ
notsr̥jeyur
nararṣabʰāḥ
prāpte
tu
kāle
prāptavyaṃ
na
_utsr̥jeyur
nara-r̥ṣabʰāḥ
/
Halfverse: c
api
vajrabʰr̥tā
guptaṃ
tatʰā
vīryā
hi
pāṇḍavāḥ
api
vajra-bʰr̥tā
guptaṃ
tatʰā
vīryā
hi
pāṇḍavāḥ
/10/
10
Verse: 11
Halfverse: a
pratiyudʰyāma
samare
sarvaśastrabʰr̥tāṃ
varam
pratiyudʰyāma
samare
sarva-śastra-bʰr̥tāṃ
varam
/
Halfverse: c
tasmād
yad
atra
kalyāṇaṃ
loke
sad
bʰir
anuṣṭʰitam
tasmāt
yad
atra
kalyāṇaṃ
loke
sat
bʰir
anuṣṭʰitam
/
Halfverse: e
tat
saṃvidʰīyatāṃ
kṣipraṃ
mā
no
hy
artʰo
'tigāt
parān
tat
saṃvidʰīyatāṃ
kṣipraṃ
mā
no
hy
artʰo
_atigāt
parān
/11/
Verse: 12
Halfverse: a
na
hi
paśyāmi
saṃgrāme
kadā
cid
api
kaurava
na
hi
paśyāmi
saṃgrāme
kadācit
api
kaurava
/
Halfverse: c
ekāntasiddʰiṃ
rājendra
saṃprāptaś
ca
dʰanaṃjayaḥ
ekānta-siddʰiṃ
rāja
_indra
saṃprāptaś
ca
dʰanaṃjayaḥ
/12/
Verse: 13
Halfverse: a
saṃpravr̥tte
tu
saṃgrāme
bʰāvābʰāvau
jayājayau
saṃpravr̥tte
tu
saṃgrāme
bʰāva
_abʰāvau
jaya
_ajayau
/
Halfverse: c
avaśyam
ekaṃ
spr̥śato
dr̥ṣṭam
etad
asaṃśayam
avaśyam
ekaṃ
spr̥śato
dr̥ṣṭam
etad
asaṃśayam
/13/
Verse: 14
Halfverse: a
tasmād
yuddʰāvacarikaṃ
karma
vā
dʰarmasaṃhitam
tasmāt
yuddʰa
_avacarikaṃ
karma
vā
dʰarma-saṃhitam
/
Halfverse: c
kriyatām
āśu
rājendra
saṃprāpto
hi
dʰanaṃjayaḥ
kriyatām
āśu
rāja
_indra
saṃprāpto
hi
dʰanaṃjayaḥ
/14/
Verse: 15
{Duryodʰana
uvāca}
Halfverse: a
nāhaṃ
rājyaṃ
pradāsyāmi
pāṇḍavānāṃ
pitāmaha
na
_ahaṃ
rājyaṃ
pradāsyāmi
pāṇḍavānāṃ
pitāmaha
/
Halfverse: c
yuddʰāvacārikaṃ
yat
tu
tac
cʰīgʰraṃ
saṃvidʰīyatām
yuddʰa
_avacārikaṃ
yat
tu
tat
śīgʰraṃ
saṃvidʰīyatām
/15/
Verse: 16
{Bʰīṣma
uvāca}
Halfverse: a
atra
yā
māmakī
buddʰiḥ
śrūyatāṃ
yadi
rocate
atra
yā
māmakī
buddʰiḥ
śrūyatāṃ
yadi
rocate
/
Halfverse: c
kṣipraṃ
balacaturbʰāgaṃ
gr̥hya
gaccʰa
puraṃ
prati
kṣipraṃ
bala-catur-bʰāgaṃ
gr̥hya
gaccʰa
puraṃ
prati
/
Halfverse: e
tato
'paraś
caturbʰāgo
gāḥ
samādāya
gaccʰatu
tato
_aparaś
catur-bʰāgo
gāḥ
samādāya
gaccʰatu
/16/
Verse: 17
Halfverse: a
vayaṃ
tv
ardʰena
sainyena
pratiyotsyāma
pāṇḍavam
vayaṃ
tv
ardʰena
sainyena
pratiyotsyāma
pāṇḍavam
/
Halfverse: c
matsyaṃ
vā
punar
āyātam
atʰa
vāpi
śatakratum
matsyaṃ
vā
punar
āyātam
atʰa
vā
_api
śatakratum
/17/
Verse: 18
Halfverse: a
ācāryo
madʰyatas
tiṣṭʰatv
aśvattʰāmā
tu
savyataḥ
ācāryas
madʰyatas
tiṣṭʰatv
aśvattʰāmā
tu
savyataḥ
/
Halfverse: c
kr̥paḥ
śāradvato
dʰīmān
pārśvaṃ
rakṣatu
dakṣiṇam
kr̥paḥ
śāradvato
dʰīmān
pārśvaṃ
rakṣatu
dakṣiṇam
/18/
Verse: 19
Halfverse: a
agrataḥ
sūtaputras
tu
karṇas
tiṣṭʰatu
daṃśitaḥ
agrataḥ
sūta-putras
tu
karṇas
tiṣṭʰatu
daṃśitaḥ
/
Halfverse: c
ahaṃ
sarvasya
sainasya
paścāt
stʰāsyāmi
pālayan
ahaṃ
sarvasya
sainasya
paścāt
stʰāsyāmi
pālayan
/19/
(E)19
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.