TITUS
Mahabharata
Part No. 642
Chapter: 46
Adhyāya
46
Verse: 1
{Bʰīṣma
uvāca}
Halfverse: a
sādʰu
paśyati
vai
droṇaḥ
kr̥paḥ
sādʰv
anupaśyati
sādʰu
paśyati
vai
droṇaḥ
kr̥paḥ
sādʰv
anupaśyati
/
Halfverse: c
karṇas
tu
kṣatradʰarmeṇa
yatʰāvad
yoddʰum
iccʰati
karṇas
tu
kṣatra-dʰarmeṇa
yatʰāvat
yoddʰum
iccʰati
/1/
Verse: 2
Halfverse: a
ācāryo
nābʰiṣaktavyaḥ
puruṣeṇa
vijānatā
ācāryas
na
_abʰiṣaktavyaḥ
puruṣeṇa
vijānatā
/
Halfverse: c
deśakālau
tu
saṃprekṣya
yoddʰavyam
iti
me
matiḥ
deśa-kālau
tu
saṃprekṣya
yoddʰavyam
iti
me
matiḥ
/2/
Verse: 3
Halfverse: a
yasya
sūryasamāḥ
pañca
sapatnāḥ
syuḥ
prahāriṇaḥ
yasya
sūrya-samāḥ
pañca
sapatnāḥ
syuḥ
prahāriṇaḥ
/
Halfverse: c
katʰam
abʰyudaye
teṣāṃ
na
pramuhyeta
paṇḍitaḥ
katʰam
abʰyudaye
teṣāṃ
na
pramuhyeta
paṇḍitaḥ
/3/
Verse: 4
Halfverse: a
svārtʰe
sarve
vimuhyanti
ye
'pi
dʰarmavido
janāḥ
sva
_artʰe
sarve
vimuhyanti
ye
_api
dʰarma-vido
janāḥ
/
Halfverse: c
tasmād
rājan
bravīmy
eṣa
vākyaṃ
te
yadi
rocate
tasmād
rājan
bravīmy
eṣa
vākyaṃ
te
yadi
rocate
/4/
Verse: 5
Halfverse: a
karṇo
yad
abʰyavocan
nas
tejaḥ
saṃjananāya
tat
karṇo
yad
abʰyavocat
nas
tejaḥ
saṃjananāya
tat
/
Halfverse: c
ācārya
putraḥ
kṣamatāṃ
mahat
kāryam
upastʰitam
ācārya
putraḥ
kṣamatāṃ
mahat
kāryam
upastʰitam
/5/
Verse: 6
Halfverse: a
nāyaṃ
kālo
virodʰasya
kaunteye
samupastʰite
na
_ayaṃ
kālas
virodʰasya
kaunteye
samupastʰite
/
Halfverse: c
kṣantavyaṃ
bʰavatā
sarvam
ācāryeṇa
kr̥peṇa
ca
kṣantavyaṃ
bʰavatā
sarvam
ācāryeṇa
kr̥peṇa
ca
/6/
Verse: 7
Halfverse: a
bʰavatāṃ
hi
kr̥tāstratvaṃ
yatʰāditye
prabʰā
tatʰā
bʰavatāṃ
hi
kr̥ta
_astratvaṃ
yatʰā
_āditye
prabʰā
tatʰā
/
Halfverse: c
yatʰā
candramaso
lakṣma
sarvatʰā
nāpakr̥ṣyate
yatʰā
candramaso
lakṣma
sarvatʰā
na
_apakr̥ṣyate
/
Halfverse: e
evaṃ
bʰavatsu
brāhmaṇyaṃ
brahmāstraṃ
ca
pratiṣṭʰitam
evaṃ
bʰavatsu
brāhmaṇyaṃ
brahma
_astraṃ
ca
pratiṣṭʰitam
/7/
Verse: 8
Halfverse: a
catvāra
ekato
vedāḥ
kṣātram
ekatra
dr̥śyate
catvāra\
ekatas
vedāḥ
kṣātram
ekatra
dr̥śyate
/
ՙ
Halfverse: c
naitat
samastam
ubʰayaṃ
kaśmiṃś
cid
anuśuśrumaḥ
na
_etat
samastam
ubʰayaṃ
kaśmiṃścit
anuśuśrumaḥ
/8/
Verse: 9
Halfverse: a
anyatra
bʰāratācāryāt
saputrād
iti
me
matiḥ
anyatra
bʰārata
_ācāryāt
sa-putrād
iti
me
matiḥ
/
Halfverse: c
brahmāstraṃ
caiva
vedāś
ca
naitad
anyatra
dr̥śyate
brahma
_astraṃ
caiva
vedāś
ca
na
_etad
anyatra
dr̥śyate
/9/
Verse: 10
Halfverse: a
ācārya
putraḥ
kṣamatāṃ
nāyaṃ
kālaḥ
svabʰedane
ācārya
putraḥ
kṣamatāṃ
na
_ayaṃ
kālaḥ
sva-bʰedane
/
Halfverse: c
sarve
saṃhatya
yudʰyāmaḥ
pākaśāsanim
āgatam
sarve
saṃhatya
yudʰyāmaḥ
pāka-śāsanim
āgatam
/10/
10
Verse: 11
Halfverse: a
balasya
vyasanānīha
yāny
uktāni
manīṣibʰiḥ
balasya
vyasanāni
_iha
yāny
uktāni
manīṣibʰiḥ
/
Halfverse: c
mukʰyo
bʰedo
hi
teṣāṃ
vai
pāpiṣṭʰo
viduṣāṃ
mataḥ
mukʰyo
bʰedo
hi
teṣāṃ
vai
pāpiṣṭʰas
viduṣāṃ
mataḥ
/11/
ՙ
Verse: 12
{Aśvattʰāmovāca}
Halfverse: a
ācārya
eva
kṣamatāṃ
śāntir
atra
vidʰīyatām
ācārya\
eva
kṣamatāṃ
śāntir
atra
vidʰīyatām
/
ՙ
Halfverse: c
abʰiṣajyamāne
hi
gurau
tadvr̥ttaṃ
roṣakāritam
abʰiṣajyamāne
hi
gurau
tad-vr̥ttaṃ
roṣa-kāritam
/12/
q
Verse: 13
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tato
duryodʰano
droṇaṃ
kṣamayām
āsa
bʰārata
tato
duryodʰano
droṇaṃ
kṣamayāmāsa
bʰārata
/
Halfverse: c
saha
karṇena
bʰīṣmeṇa
kr̥peṇa
ca
mahātmanā
saha
karṇena
bʰīṣmeṇa
kr̥peṇa
ca
mahā
_ātmanā
/13/
Verse: 14
{Droṇa
uvāca}
Halfverse: a
yad
eva
pratʰamaṃ
vākyaṃ
bʰīṣmaḥ
śāṃtanavo
'bravīt
yad
eva
pratʰamaṃ
vākyaṃ
bʰīṣmaḥ
śāṃtanavo
_abravīt
/
Halfverse: c
tenaivāhaṃ
prasanno
vai
pramam
atra
vidʰīyatām
tena
_eva
_ahaṃ
prasannas
vai
pramam
atra
vidʰīyatām
/14/
Verse: 15
Halfverse: a
yatʰā
duryodʰane
'yatte
nāgaḥ
spr̥śati
sainikān
yatʰā
duryodʰane
_ayatte
nāgaḥ
spr̥śati
sainikān
/
Halfverse: c
sāhasad
yadi
vā
mohāt
tatʰā
nītir
vidʰīyatām
sāhasad
yadi
vā
mohāt
tatʰā
nītir
vidʰīyatām
/15/
Verse: 16
Halfverse: a
vanavāse
hy
anirvr̥tte
darśayen
na
dʰanaṃjayaḥ
vana-vāse
hy
anirvr̥tte
darśayet
na
dʰanaṃjayaḥ
/
Halfverse: c
dʰanaṃ
vālabʰamāno
'tra
nādya
naḥ
kṣantum
arhati
dʰanaṃ
vā
_ālabʰamāno
_atra
na
_adya
naḥ
kṣantum
arhati
/16/
Verse: 17
Halfverse: a
yatʰā
nāyaṃ
samāyujyād
dʰārtarāṣṭrān
katʰaṃ
cana
yatʰā
na
_ayaṃ
samāyujyāt
dʰārtarāṣṭrān
katʰaṃcana
/
Halfverse: c
yatʰā
ca
na
parājayyāt
tatʰā
nītir
vidʰīyatām
yatʰā
ca
na
parājayyāt
tatʰā
nītir
vidʰīyatām
/17/
Verse: 18
Halfverse: a
uktaṃ
duryodʰanenāpi
purastād
vākyam
īdr̥śam
uktaṃ
duryodʰanena
_api
purastāt
vākyam
īdr̥śam
/
Halfverse: c
tad
anusmr̥tya
gāṅgeya
yatʰāvad
vaktum
arhasi
tad
anusmr̥tya
gāṅgeya
yatʰāvat
vaktum
arhasi
/18/
(E)18
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.