TITUS
Mahabharata
Part No. 642
Previous part

Chapter: 46 
Adhyāya 46


Verse: 1  {Bʰīṣma uvāca}
Halfverse: a    
sādʰu paśyati vai droṇaḥ   kr̥paḥ sādʰv anupaśyati
   
sādʰu paśyati vai droṇaḥ   kr̥paḥ sādʰv anupaśyati /
Halfverse: c    
karṇas tu kṣatradʰarmeṇa   yatʰāvad yoddʰum iccʰati
   
karṇas tu kṣatra-dʰarmeṇa   yatʰāvat yoddʰum iccʰati /1/

Verse: 2 
Halfverse: a    
ācāryo nābʰiṣaktavyaḥ   puruṣeṇa vijānatā
   
ācāryas na_abʰiṣaktavyaḥ   puruṣeṇa vijānatā /
Halfverse: c    
deśakālau tu saṃprekṣya   yoddʰavyam iti me matiḥ
   
deśa-kālau tu saṃprekṣya   yoddʰavyam iti me matiḥ /2/

Verse: 3 
Halfverse: a    
yasya sūryasamāḥ pañca   sapatnāḥ syuḥ prahāriṇaḥ
   
yasya sūrya-samāḥ pañca   sapatnāḥ syuḥ prahāriṇaḥ /
Halfverse: c    
katʰam abʰyudaye teṣāṃ   na pramuhyeta paṇḍitaḥ
   
katʰam abʰyudaye teṣāṃ   na pramuhyeta paṇḍitaḥ /3/

Verse: 4 
Halfverse: a    
svārtʰe sarve vimuhyanti   ye 'pi dʰarmavido janāḥ
   
sva_artʰe sarve vimuhyanti   ye_api dʰarma-vido janāḥ /
Halfverse: c    
tasmād rājan bravīmy eṣa   vākyaṃ te yadi rocate
   
tasmād rājan bravīmy eṣa   vākyaṃ te yadi rocate /4/

Verse: 5 
Halfverse: a    
karṇo yad abʰyavocan nas   tejaḥ saṃjananāya tat
   
karṇo yad abʰyavocat nas   tejaḥ saṃjananāya tat /
Halfverse: c    
ācārya putraḥ kṣamatāṃ   mahat kāryam upastʰitam
   
ācārya putraḥ kṣamatāṃ   mahat kāryam upastʰitam /5/

Verse: 6 
Halfverse: a    
nāyaṃ kālo virodʰasya   kaunteye samupastʰite
   
na_ayaṃ kālas virodʰasya   kaunteye samupastʰite /
Halfverse: c    
kṣantavyaṃ bʰavatā sarvam   ācāryeṇa kr̥peṇa ca
   
kṣantavyaṃ bʰavatā sarvam   ācāryeṇa kr̥peṇa ca /6/

Verse: 7 
Halfverse: a    
bʰavatāṃ hi kr̥tāstratvaṃ   yatʰāditye prabʰā tatʰā
   
bʰavatāṃ hi kr̥ta_astratvaṃ   yatʰā_āditye prabʰā tatʰā /
Halfverse: c    
yatʰā candramaso lakṣma   sarvatʰā nāpakr̥ṣyate
   
yatʰā candramaso lakṣma   sarvatʰā na_apakr̥ṣyate /
Halfverse: e    
evaṃ bʰavatsu brāhmaṇyaṃ   brahmāstraṃ ca pratiṣṭʰitam
   
evaṃ bʰavatsu brāhmaṇyaṃ   brahma_astraṃ ca pratiṣṭʰitam /7/

Verse: 8 
Halfverse: a    
catvāra ekato vedāḥ   kṣātram ekatra dr̥śyate
   
catvāra\ ekatas vedāḥ   kṣātram ekatra dr̥śyate / ՙ
Halfverse: c    
naitat samastam ubʰayaṃ   kaśmiṃś cid anuśuśrumaḥ
   
na_etat samastam ubʰayaṃ   kaśmiṃścit anuśuśrumaḥ /8/

Verse: 9 
Halfverse: a    
anyatra bʰāratācāryāt   saputrād iti me matiḥ
   
anyatra bʰārata_ācāryāt   sa-putrād iti me matiḥ /
Halfverse: c    
brahmāstraṃ caiva vedāś ca   naitad anyatra dr̥śyate
   
brahma_astraṃ caiva vedāś ca   na_etad anyatra dr̥śyate /9/

Verse: 10 
Halfverse: a    
ācārya putraḥ kṣamatāṃ   nāyaṃ kālaḥ svabʰedane
   
ācārya putraḥ kṣamatāṃ   na_ayaṃ kālaḥ sva-bʰedane /
Halfverse: c    
sarve saṃhatya yudʰyāmaḥ   pākaśāsanim āgatam
   
sarve saṃhatya yudʰyāmaḥ   pāka-śāsanim āgatam /10/ 10

Verse: 11 
Halfverse: a    
balasya vyasanānīha   yāny uktāni manīṣibʰiḥ
   
balasya vyasanāni_iha   yāny uktāni manīṣibʰiḥ /
Halfverse: c    
mukʰyo bʰedo hi teṣāṃ vai   pāpiṣṭʰo viduṣāṃ mataḥ
   
mukʰyo bʰedo hi teṣāṃ vai   pāpiṣṭʰas viduṣāṃ mataḥ /11/ ՙ

Verse: 12 
{Aśvattʰāmovāca}
Halfverse: a    
ācārya eva kṣamatāṃ   śāntir atra vidʰīyatām
   
ācārya\ eva kṣamatāṃ   śāntir atra vidʰīyatām / ՙ
Halfverse: c    
abʰiṣajyamāne hi gurau   tadvr̥ttaṃ roṣakāritam
   
abʰiṣajyamāne hi gurau   tad-vr̥ttaṃ roṣa-kāritam /12/ q

Verse: 13 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tato duryodʰano droṇaṃ   kṣamayām āsa bʰārata
   
tato duryodʰano droṇaṃ   kṣamayāmāsa bʰārata /
Halfverse: c    
saha karṇena bʰīṣmeṇa   kr̥peṇa ca mahātmanā
   
saha karṇena bʰīṣmeṇa   kr̥peṇa ca mahā_ātmanā /13/

Verse: 14 
{Droṇa uvāca}
Halfverse: a    
yad eva pratʰamaṃ vākyaṃ   bʰīṣmaḥ śāṃtanavo 'bravīt
   
yad eva pratʰamaṃ vākyaṃ   bʰīṣmaḥ śāṃtanavo_abravīt /
Halfverse: c    
tenaivāhaṃ prasanno vai   pramam atra vidʰīyatām
   
tena_eva_ahaṃ prasannas vai   pramam atra vidʰīyatām /14/

Verse: 15 
Halfverse: a    
yatʰā duryodʰane 'yatte   nāgaḥ spr̥śati sainikān
   
yatʰā duryodʰane_ayatte   nāgaḥ spr̥śati sainikān /
Halfverse: c    
sāhasad yadi mohāt   tatʰā nītir vidʰīyatām
   
sāhasad yadi mohāt   tatʰā nītir vidʰīyatām /15/

Verse: 16 
Halfverse: a    
vanavāse hy anirvr̥tte   darśayen na dʰanaṃjayaḥ
   
vana-vāse hy anirvr̥tte   darśayet na dʰanaṃjayaḥ /
Halfverse: c    
dʰanaṃ vālabʰamāno 'tra   nādya naḥ kṣantum arhati
   
dʰanaṃ _ālabʰamāno_atra   na_adya naḥ kṣantum arhati /16/

Verse: 17 
Halfverse: a    
yatʰā nāyaṃ samāyujyād   dʰārtarāṣṭrān katʰaṃ cana
   
yatʰā na_ayaṃ samāyujyāt   dʰārtarāṣṭrān katʰaṃcana /
Halfverse: c    
yatʰā ca na parājayyāt   tatʰā nītir vidʰīyatām
   
yatʰā ca na parājayyāt   tatʰā nītir vidʰīyatām /17/

Verse: 18 
Halfverse: a    
uktaṃ duryodʰanenāpi   purastād vākyam īdr̥śam
   
uktaṃ duryodʰanena_api   purastāt vākyam īdr̥śam /
Halfverse: c    
tad anusmr̥tya gāṅgeya   yatʰāvad vaktum arhasi
   
tad anusmr̥tya gāṅgeya   yatʰāvat vaktum arhasi /18/ (E)18



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.