TITUS
Mahabharata
Part No. 641
Previous part

Chapter: 45 
Adhyāya 45


Verse: 1  {Aśvattʰāmovāca}
Halfverse: a    
na ca tāvaj jitā gāvo   na ca sīmāntaraṃ gatāḥ
   
na ca tāvat jitā gāvas   na ca sīma_antaraṃ gatāḥ /
Halfverse: c    
na hāstinapuraṃ prāptās   tvaṃ ca karṇa vikattʰase
   
na hāstina-puraṃ prāptās   tvaṃ ca karṇa vikattʰase /1/

Verse: 2 
Halfverse: a    
saṃgrāmān subahūñ jitvā   labdʰvā ca vipulaṃ dʰanam
   
saṃgrāmān su-bahūn jitvā   labdʰvā ca vipulaṃ dʰanam /
Halfverse: c    
vijitya ca parāṃ bʰūmiṃ   nāhuḥ kiṃ cana pauruṣam
   
vijitya ca parāṃ bʰūmiṃ   na_āhuḥ kiṃcana pauruṣam /2/

Verse: 3 
Halfverse: a    
pacaty agnir avākyas tu   tūṣṇīṃ bʰāti divākaraḥ
   
pacaty agnir avākyas tu   tūṣṇīṃ bʰāti divā-karaḥ /
Halfverse: c    
tūṣṇīṃ dʰārayate lokān   vasudʰā sa carācarān
   
tūṣṇīṃ dʰārayate lokān   vasudʰā sa cara_acarān /3/

Verse: 4 
Halfverse: a    
cāturvarṇyasya karmāṇi   vihitāni manīṣibʰiḥ
   
cāturvarṇyasya karmāṇi   vihitāni manīṣibʰiḥ /
Halfverse: c    
dʰanaṃ yair adʰigantavyaṃ   yac ca kurvan na duṣyati
   
dʰanaṃ yair adʰigantavyaṃ   yac ca kurvan na duṣyati /4/

Verse: 5 
Halfverse: a    
adʰītya brāhmaṇo vedān   yājayeta yajeta ca
   
adʰītya brāhmaṇas vedān   yājayeta yajeta ca /
Halfverse: c    
kṣatriyo dʰanur āśritya   jayetaiva na yājayet
   
kṣatriyo dʰanus āśritya   jayeta_eva na yājayet /
Halfverse: e    
vaiśyo 'dʰigamya dravyāṇi   brahmakarmāṇi kārayet
   
vaiśyo_adʰigamya dravyāṇi   brahma-karmāṇi kārayet /5/

Verse: 6 
Halfverse: a    
vartamānā yatʰāśāstraṃ   prāpya cāpi mahīm imām
   
vartamānā yatʰā-śāstraṃ   prāpya ca_api mahīm imām /
Halfverse: c    
sat kurvanti mahābʰāgā   rugūn suvigunān api
   
sat kurvanti mahā-bʰāgā   rugūn su-vigunān api /6/

Verse: 7 
Halfverse: a    
prāpya dyūtena ko rājyaṃ   kṣatriyas toṣṭum arhati
   
prāpya dyūtena ko rājyaṃ   kṣatriyas toṣṭum arhati /
Halfverse: c    
tatʰā nr̥śaṃsarūpeṇa   yatʰānyaḥ prākr̥to janaḥ
   
tatʰā nr̥śaṃsa-rūpeṇa   yatʰā_anyaḥ prākr̥to janaḥ /7/

Verse: 8 
Halfverse: a    
tatʰāvāpteṣu vitteṣuko   vikattʰed vicakṣaṇaḥ
   
tatʰā_avāpteṣu vitteṣuko   vikattʰet vicakṣaṇaḥ / ՙ
Halfverse: c    
nikr̥tyā vañcanā yogaiś   caran vaitaṃsiko yatʰā
   
nikr̥tyā vañcanā yogaiś   caran vaitaṃsikas yatʰā /8/

Verse: 9 
Halfverse: a    
katamad dvairatʰaṃ yuddʰaṃ   yatrājaiṣīr dʰanaṃjayam
   
katamat dvairatʰaṃ yuddʰaṃ   yatra_ajaiṣīr dʰanaṃjayam /
Halfverse: c    
nakulaṃ sahadevaṃ ca   dʰanaṃ yeṣāṃ tvayā hr̥tam
   
nakulaṃ sahadevaṃ ca   dʰanaṃ yeṣāṃ tvayā hr̥tam /9/

Verse: 10 
Halfverse: a    
yudʰiṣṭʰiro jitaḥ kasmin   bʰīmaś ca balināṃ varaḥ
   
yudʰiṣṭʰiro jitaḥ kasmin   bʰīmaś ca balināṃ varaḥ /
Halfverse: c    
indra prastʰaṃ tvayā kasmin   saṃgrāme nirjitaṃ purā
   
indra prastʰaṃ tvayā kasmin   saṃgrāme nirjitaṃ purā /10/ 10

Verse: 11 
Halfverse: a    
katʰaiva katamaṃ yuddʰaṃ   yasmin kr̥ṣṇā jitā tvayā
   
katʰaiva katamaṃ yuddʰaṃ   yasmin kr̥ṣṇā jitā tvayā /
Halfverse: c    
ekavastrā sabʰāṃ nītā   duṣṭakarman rajasvalā
   
eka-vastrā sabʰāṃ nītā   duṣṭa-karman rajasvalā /11/

Verse: 12 
Halfverse: a    
mūlam eṣāṃ mahat kr̥ttaṃ   sārārtʰī candanaṃ yatʰā
   
mūlam eṣāṃ mahat kr̥ttaṃ   sāra_artʰī candanaṃ yatʰā /
Halfverse: c    
karma kārayitʰāḥ śūra   tatva kiṃ viduro 'bravīt
   
karma kārayitʰāḥ śūra   tatva kiṃ viduro_abravīt /12/

Verse: 13 
Halfverse: a    
yatʰāśakti manuṣyāṇāṃ   śamam ālakṣayāmahe
   
yatʰā-śakti manuṣyāṇāṃ   śamam ālakṣayāmahe /
Halfverse: c    
anyeṣāṃ caiva sattvānām   api kīṭa pipīlike
   
anyeṣāṃ caiva sattvānām   api kīṭa pipīlike /13/

Verse: 14 
Halfverse: a    
draupadyās taṃ parikleśaṃ   na kṣantuṃ pāṇḍavo 'rhati
   
draupadyās taṃ parikleśaṃ   na kṣantuṃ pāṇḍavo_arhati /
Halfverse: c    
duḥkʰāya dʰārtarāṣṭrāṇāṃ   prādurbʰūto dʰanaṃjayaḥ
   
duḥkʰāya dʰārtarāṣṭrāṇāṃ   prādus-bʰūto dʰanaṃjayaḥ /14/

Verse: 15 
Halfverse: a    
tvaṃ punaḥ paṇḍito bʰūtvā   vācaṃ vaktum iheccʰasi
   
tvaṃ punaḥ paṇḍito bʰūtvā   vācaṃ vaktum iha_iccʰasi / ՙ
Halfverse: c    
vairānta karaṇo jiṣṇur   na naḥ śeṣaṃ kariṣyati
   
vaira_anta karaṇo jiṣṇur   na naḥ śeṣaṃ kariṣyati /15/

Verse: 16 
Halfverse: a    
naiṣa devān na gandʰarvān   nāsurān na ca rākṣasān
   
na_eṣa devān na gandʰarvān   na_asurān na ca rākṣasān / ՙ
Halfverse: c    
bʰayād iha na yudʰyeta   kuntīputro dʰanaṃjayaḥ
   
bʰayād iha na yudʰyeta   kuntī-putro dʰanaṃjayaḥ /16/

Verse: 17 
Halfverse: a    
yaṃ yam eṣo 'bʰisaṃkruddʰaḥ   saṃgrāme 'bʰipatiṣyati
   
yaṃ yam eṣo_abʰisaṃkruddʰaḥ   saṃgrāme_abʰipatiṣyati /
Halfverse: c    
vr̥kṣaṃ guruḍa vegena   vinihatya tam eṣyati
   
vr̥kṣaṃ guruḍa vegena   vinihatya tam eṣyati /17/

Verse: 18 
Halfverse: a    
tvatto viśiṣṭaṃ vīryeṇa   dʰanuṣy amara rāṭ samam
   
tvattas viśiṣṭaṃ vīryeṇa   dʰanuṣy amara rāṭ samam /
Halfverse: c    
vāsudeva samaṃ yuddʰe   taṃ pārtʰaṃ ko na pūjayet
   
vāsudeva samaṃ yuddʰe   taṃ pārtʰaṃ ko na pūjayet /18/

Verse: 19 
Halfverse: a    
daivaṃ daivena yudʰyeta   mānuṣeṇa ca mānuṣam
   
daivaṃ daivena yudʰyeta   mānuṣeṇa ca mānuṣam /
Halfverse: c    
astreṇāstraṃ samāhanyāt   ko 'rjunena samaḥ pumān
   
astreṇa_astraṃ samāhanyāt   ko_arjunena samaḥ pumān /19/ ՙ

Verse: 20 
Halfverse: a    
putrād anantaraḥ śiṣya   iti dʰarmavido viduḥ
   
putrād anantaraḥ śiṣya iti dʰarma-vidas viduḥ / ՙ
Halfverse: c    
etenāpi nimittena   priyo droṇasya pāṇḍavaḥ
   
etena_api nimittena   priyo droṇasya pāṇḍavaḥ /20/ 20

Verse: 21 
Halfverse: a    
yatʰā tvam akaror dyūtam   indraprastʰaṃ yatʰāharaḥ
   
yatʰā tvam akaror dyūtam   indraprastʰaṃ yatʰā_āharaḥ /
Halfverse: c    
yatʰānaiṣīḥ sabʰāṃ kr̥ṣṇāṃ   tatʰā yudʰyasva pāṇḍavam
   
yatʰā_anaiṣīḥ sabʰāṃ kr̥ṣṇāṃ   tatʰā yudʰyasva pāṇḍavam /21/

Verse: 22 
Halfverse: a    
ayaṃ te mātulaḥ prājñaḥ   kṣatradʰarmasya kovidaḥ
   
ayaṃ te mātulaḥ prājñaḥ   kṣatra-dʰarmasya kovidaḥ /
Halfverse: c    
durdyūta devī gāndʰāraḥ   śakunir yudʰyatām iha
   
durdyūta devī gāndʰāraḥ   śakunir yudʰyatām iha /22/

Verse: 23 
Halfverse: a    
nākṣān kṣipati gāṇḍīvaṃ   na kr̥taṃ dvāparaṃ na ca
   
na_akṣān kṣipati gāṇḍīvaṃ   na kr̥taṃ dvāparaṃ na ca /
Halfverse: c    
jvalato niśitān bāṇāṃs   tīkṣṇān kṣipati gāṇḍivam
   
jvalato niśitān bāṇāṃs   tīkṣṇān kṣipati gāṇḍivam /23/

Verse: 24 
Halfverse: a    
na hi gāṇḍīva nirmuktā   gārdʰra patrāḥ sutejanāḥ
   
na hi gāṇḍīva nirmuktā   gārdʰra patrāḥ su-tejanāḥ /
Halfverse: c    
antareṣv avatiṣṭʰanti   girīṇām api dāraṇāḥ
   
antareṣv avatiṣṭʰanti   girīṇām api dāraṇāḥ /24/

Verse: 25 
Halfverse: a    
antakaḥ śamano mr̥tyus   tatʰāgnir vaḍavāmukʰaḥ
   
antakaḥ śamanas mr̥tyus   tatʰā_agnir vaḍavā-mukʰaḥ /
Halfverse: c    
kuryur ete kva cic cʰeṣaṃ   na tu kruddʰo dʰanaṃjayaḥ
   
kuryur ete kvacit śeṣaṃ   na tu kruddʰo dʰanaṃjayaḥ /25/ 25

Verse: 26 
Halfverse: a    
yudʰyatāṃ kāmam ācāryo   nāhaṃ yotsye dʰanaṃjayam
   
yudʰyatāṃ kāmam ācāryas   na_ahaṃ yotsye dʰanaṃjayam /
Halfverse: c    
matsyo hy asmābʰir āyodʰyo   yady āgaccʰed gavāṃ padam
   
matsyo hy asmābʰir āyodʰyas   yady āgaccʰet gavāṃ padam /26/ (E)26



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.