TITUS
Mahabharata
Part No. 641
Chapter: 45
Adhyāya
45
Verse: 1
{Aśvattʰāmovāca}
Halfverse: a
na
ca
tāvaj
jitā
gāvo
na
ca
sīmāntaraṃ
gatāḥ
na
ca
tāvat
jitā
gāvas
na
ca
sīma
_antaraṃ
gatāḥ
/
Halfverse: c
na
hāstinapuraṃ
prāptās
tvaṃ
ca
karṇa
vikattʰase
na
hāstina-puraṃ
prāptās
tvaṃ
ca
karṇa
vikattʰase
/1/
Verse: 2
Halfverse: a
saṃgrāmān
subahūñ
jitvā
labdʰvā
ca
vipulaṃ
dʰanam
saṃgrāmān
su-bahūn
jitvā
labdʰvā
ca
vipulaṃ
dʰanam
/
Halfverse: c
vijitya
ca
parāṃ
bʰūmiṃ
nāhuḥ
kiṃ
cana
pauruṣam
vijitya
ca
parāṃ
bʰūmiṃ
na
_āhuḥ
kiṃcana
pauruṣam
/2/
Verse: 3
Halfverse: a
pacaty
agnir
avākyas
tu
tūṣṇīṃ
bʰāti
divākaraḥ
pacaty
agnir
avākyas
tu
tūṣṇīṃ
bʰāti
divā-karaḥ
/
Halfverse: c
tūṣṇīṃ
dʰārayate
lokān
vasudʰā
sa
carācarān
tūṣṇīṃ
dʰārayate
lokān
vasudʰā
sa
cara
_acarān
/3/
Verse: 4
Halfverse: a
cāturvarṇyasya
karmāṇi
vihitāni
manīṣibʰiḥ
cāturvarṇyasya
karmāṇi
vihitāni
manīṣibʰiḥ
/
Halfverse: c
dʰanaṃ
yair
adʰigantavyaṃ
yac
ca
kurvan
na
duṣyati
dʰanaṃ
yair
adʰigantavyaṃ
yac
ca
kurvan
na
duṣyati
/4/
Verse: 5
Halfverse: a
adʰītya
brāhmaṇo
vedān
yājayeta
yajeta
ca
adʰītya
brāhmaṇas
vedān
yājayeta
yajeta
ca
/
Halfverse: c
kṣatriyo
dʰanur
āśritya
jayetaiva
na
yājayet
kṣatriyo
dʰanus
āśritya
jayeta
_eva
na
yājayet
/
Halfverse: e
vaiśyo
'dʰigamya
dravyāṇi
brahmakarmāṇi
kārayet
vaiśyo
_adʰigamya
dravyāṇi
brahma-karmāṇi
kārayet
/5/
Verse: 6
Halfverse: a
vartamānā
yatʰāśāstraṃ
prāpya
cāpi
mahīm
imām
vartamānā
yatʰā-śāstraṃ
prāpya
ca
_api
mahīm
imām
/
Halfverse: c
sat
kurvanti
mahābʰāgā
rugūn
suvigunān
api
sat
kurvanti
mahā-bʰāgā
rugūn
su-vigunān
api
/6/
Verse: 7
Halfverse: a
prāpya
dyūtena
ko
rājyaṃ
kṣatriyas
toṣṭum
arhati
prāpya
dyūtena
ko
rājyaṃ
kṣatriyas
toṣṭum
arhati
/
Halfverse: c
tatʰā
nr̥śaṃsarūpeṇa
yatʰānyaḥ
prākr̥to
janaḥ
tatʰā
nr̥śaṃsa-rūpeṇa
yatʰā
_anyaḥ
prākr̥to
janaḥ
/7/
Verse: 8
Halfverse: a
tatʰāvāpteṣu
vitteṣuko
vikattʰed
vicakṣaṇaḥ
tatʰā
_avāpteṣu
vitteṣuko
vikattʰet
vicakṣaṇaḥ
/
ՙ
Halfverse: c
nikr̥tyā
vañcanā
yogaiś
caran
vaitaṃsiko
yatʰā
nikr̥tyā
vañcanā
yogaiś
caran
vaitaṃsikas
yatʰā
/8/
Verse: 9
Halfverse: a
katamad
dvairatʰaṃ
yuddʰaṃ
yatrājaiṣīr
dʰanaṃjayam
katamat
dvairatʰaṃ
yuddʰaṃ
yatra
_ajaiṣīr
dʰanaṃjayam
/
Halfverse: c
nakulaṃ
sahadevaṃ
ca
dʰanaṃ
yeṣāṃ
tvayā
hr̥tam
nakulaṃ
sahadevaṃ
ca
dʰanaṃ
yeṣāṃ
tvayā
hr̥tam
/9/
Verse: 10
Halfverse: a
yudʰiṣṭʰiro
jitaḥ
kasmin
bʰīmaś
ca
balināṃ
varaḥ
yudʰiṣṭʰiro
jitaḥ
kasmin
bʰīmaś
ca
balināṃ
varaḥ
/
Halfverse: c
indra
prastʰaṃ
tvayā
kasmin
saṃgrāme
nirjitaṃ
purā
indra
prastʰaṃ
tvayā
kasmin
saṃgrāme
nirjitaṃ
purā
/10/
10
Verse: 11
Halfverse: a
katʰaiva
katamaṃ
yuddʰaṃ
yasmin
kr̥ṣṇā
jitā
tvayā
katʰaiva
katamaṃ
yuddʰaṃ
yasmin
kr̥ṣṇā
jitā
tvayā
/
Halfverse: c
ekavastrā
sabʰāṃ
nītā
duṣṭakarman
rajasvalā
eka-vastrā
sabʰāṃ
nītā
duṣṭa-karman
rajasvalā
/11/
Verse: 12
Halfverse: a
mūlam
eṣāṃ
mahat
kr̥ttaṃ
sārārtʰī
candanaṃ
yatʰā
mūlam
eṣāṃ
mahat
kr̥ttaṃ
sāra
_artʰī
candanaṃ
yatʰā
/
Halfverse: c
karma
kārayitʰāḥ
śūra
tatva
kiṃ
viduro
'bravīt
karma
kārayitʰāḥ
śūra
tatva
kiṃ
viduro
_abravīt
/12/
Verse: 13
Halfverse: a
yatʰāśakti
manuṣyāṇāṃ
śamam
ālakṣayāmahe
yatʰā-śakti
manuṣyāṇāṃ
śamam
ālakṣayāmahe
/
Halfverse: c
anyeṣāṃ
caiva
sattvānām
api
kīṭa
pipīlike
anyeṣāṃ
caiva
sattvānām
api
kīṭa
pipīlike
/13/
Verse: 14
Halfverse: a
draupadyās
taṃ
parikleśaṃ
na
kṣantuṃ
pāṇḍavo
'rhati
draupadyās
taṃ
parikleśaṃ
na
kṣantuṃ
pāṇḍavo
_arhati
/
Halfverse: c
duḥkʰāya
dʰārtarāṣṭrāṇāṃ
prādurbʰūto
dʰanaṃjayaḥ
duḥkʰāya
dʰārtarāṣṭrāṇāṃ
prādus-bʰūto
dʰanaṃjayaḥ
/14/
Verse: 15
Halfverse: a
tvaṃ
punaḥ
paṇḍito
bʰūtvā
vācaṃ
vaktum
iheccʰasi
tvaṃ
punaḥ
paṇḍito
bʰūtvā
vācaṃ
vaktum
iha
_iccʰasi
/
ՙ
Halfverse: c
vairānta
karaṇo
jiṣṇur
na
naḥ
śeṣaṃ
kariṣyati
vaira
_anta
karaṇo
jiṣṇur
na
naḥ
śeṣaṃ
kariṣyati
/15/
Verse: 16
Halfverse: a
naiṣa
devān
na
gandʰarvān
nāsurān
na
ca
rākṣasān
na
_eṣa
devān
na
gandʰarvān
na
_asurān
na
ca
rākṣasān
/
ՙ
Halfverse: c
bʰayād
iha
na
yudʰyeta
kuntīputro
dʰanaṃjayaḥ
bʰayād
iha
na
yudʰyeta
kuntī-putro
dʰanaṃjayaḥ
/16/
Verse: 17
Halfverse: a
yaṃ
yam
eṣo
'bʰisaṃkruddʰaḥ
saṃgrāme
'bʰipatiṣyati
yaṃ
yam
eṣo
_abʰisaṃkruddʰaḥ
saṃgrāme
_abʰipatiṣyati
/
Halfverse: c
vr̥kṣaṃ
guruḍa
vegena
vinihatya
tam
eṣyati
vr̥kṣaṃ
guruḍa
vegena
vinihatya
tam
eṣyati
/17/
Verse: 18
Halfverse: a
tvatto
viśiṣṭaṃ
vīryeṇa
dʰanuṣy
amara
rāṭ
samam
tvattas
viśiṣṭaṃ
vīryeṇa
dʰanuṣy
amara
rāṭ
samam
/
Halfverse: c
vāsudeva
samaṃ
yuddʰe
taṃ
pārtʰaṃ
ko
na
pūjayet
vāsudeva
samaṃ
yuddʰe
taṃ
pārtʰaṃ
ko
na
pūjayet
/18/
Verse: 19
Halfverse: a
daivaṃ
daivena
yudʰyeta
mānuṣeṇa
ca
mānuṣam
daivaṃ
daivena
yudʰyeta
mānuṣeṇa
ca
mānuṣam
/
Halfverse: c
astreṇāstraṃ
samāhanyāt
ko
'rjunena
samaḥ
pumān
astreṇa
_astraṃ
samāhanyāt
ko
_arjunena
samaḥ
pumān
/19/
ՙ
Verse: 20
Halfverse: a
putrād
anantaraḥ
śiṣya
iti
dʰarmavido
viduḥ
putrād
anantaraḥ
śiṣya
iti
dʰarma-vidas
viduḥ
/
ՙ
Halfverse: c
etenāpi
nimittena
priyo
droṇasya
pāṇḍavaḥ
etena
_api
nimittena
priyo
droṇasya
pāṇḍavaḥ
/20/
20
Verse: 21
Halfverse: a
yatʰā
tvam
akaror
dyūtam
indraprastʰaṃ
yatʰāharaḥ
yatʰā
tvam
akaror
dyūtam
indraprastʰaṃ
yatʰā
_āharaḥ
/
Halfverse: c
yatʰānaiṣīḥ
sabʰāṃ
kr̥ṣṇāṃ
tatʰā
yudʰyasva
pāṇḍavam
yatʰā
_anaiṣīḥ
sabʰāṃ
kr̥ṣṇāṃ
tatʰā
yudʰyasva
pāṇḍavam
/21/
Verse: 22
Halfverse: a
ayaṃ
te
mātulaḥ
prājñaḥ
kṣatradʰarmasya
kovidaḥ
ayaṃ
te
mātulaḥ
prājñaḥ
kṣatra-dʰarmasya
kovidaḥ
/
Halfverse: c
durdyūta
devī
gāndʰāraḥ
śakunir
yudʰyatām
iha
durdyūta
devī
gāndʰāraḥ
śakunir
yudʰyatām
iha
/22/
Verse: 23
Halfverse: a
nākṣān
kṣipati
gāṇḍīvaṃ
na
kr̥taṃ
dvāparaṃ
na
ca
na
_akṣān
kṣipati
gāṇḍīvaṃ
na
kr̥taṃ
dvāparaṃ
na
ca
/
Halfverse: c
jvalato
niśitān
bāṇāṃs
tīkṣṇān
kṣipati
gāṇḍivam
jvalato
niśitān
bāṇāṃs
tīkṣṇān
kṣipati
gāṇḍivam
/23/
Verse: 24
Halfverse: a
na
hi
gāṇḍīva
nirmuktā
gārdʰra
patrāḥ
sutejanāḥ
na
hi
gāṇḍīva
nirmuktā
gārdʰra
patrāḥ
su-tejanāḥ
/
Halfverse: c
antareṣv
avatiṣṭʰanti
girīṇām
api
dāraṇāḥ
antareṣv
avatiṣṭʰanti
girīṇām
api
dāraṇāḥ
/24/
Verse: 25
Halfverse: a
antakaḥ
śamano
mr̥tyus
tatʰāgnir
vaḍavāmukʰaḥ
antakaḥ
śamanas
mr̥tyus
tatʰā
_agnir
vaḍavā-mukʰaḥ
/
Halfverse: c
kuryur
ete
kva
cic
cʰeṣaṃ
na
tu
kruddʰo
dʰanaṃjayaḥ
kuryur
ete
kvacit
śeṣaṃ
na
tu
kruddʰo
dʰanaṃjayaḥ
/25/
25
Verse: 26
Halfverse: a
yudʰyatāṃ
kāmam
ācāryo
nāhaṃ
yotsye
dʰanaṃjayam
yudʰyatāṃ
kāmam
ācāryas
na
_ahaṃ
yotsye
dʰanaṃjayam
/
Halfverse: c
matsyo
hy
asmābʰir
āyodʰyo
yady
āgaccʰed
gavāṃ
padam
matsyo
hy
asmābʰir
āyodʰyas
yady
āgaccʰet
gavāṃ
padam
/26/
(E)26
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.