TITUS
Mahabharata
Part No. 640
Previous part

Chapter: 44 
Adhyāya 44


Verse: 1  {Kr̥pa uvāca}
Halfverse: a    
sadaiva tava rādʰeya   yuddʰe krūratarā matiḥ
   
sadā_eva tava rādʰeya   yuddʰe krūratarā matiḥ /
Halfverse: c    
nārtʰānāṃ prakr̥tiṃ vettʰa   nānubandʰam avekṣase
   
na_artʰānāṃ prakr̥tiṃ vettʰa   na_anubandʰam avekṣase /1/

Verse: 2 
Halfverse: a    
nayā hi bahavaḥ santi   śāstrāṇy āśritya cintitāḥ
   
nayā hi bahavaḥ santi   śāstrāṇy āśritya cintitāḥ /
Halfverse: c    
teṣāṃ yuddʰaṃ tu pāpiṣṭʰaṃ   vedayanti purā vidaḥ
   
teṣāṃ yuddʰaṃ tu pāpiṣṭʰaṃ   vedayanti purā vidaḥ /2/

Verse: 3 
Halfverse: a    
deśakālena saṃyuktaṃ   yuddʰaṃ vijayadaṃ bʰavet
   
deśa-kālena saṃyuktaṃ   yuddʰaṃ vijaya-daṃ bʰavet /
Halfverse: c    
hīnakālaṃ tad eveha   pʰalavan na bʰavaty uta
   
hīna-kālaṃ tad eva_iha   pʰalavat na bʰavaty uta / ՙ
Halfverse: e    
deśe kāle ca vikrāntaṃ   kalyāṇāya vidʰīyate
   
deśe kāle ca vikrāntaṃ   kalyāṇāya vidʰīyate /3/

Verse: 4 
Halfverse: a    
ānukūlyena kāryāṇām   antaraṃ saṃvidʰīyatām
   
ānukūlyena kāryāṇām   antaraṃ saṃvidʰīyatām /
Halfverse: c    
bʰāraṃ hi ratʰakārasya   na vyavasyanti paṇḍitāḥ
   
bʰāraṃ hi ratʰa-kārasya   na vyavasyanti paṇḍitāḥ /4/

Verse: 5 
Halfverse: a    
paricintya tu pārtʰena   saṃnipāto na naḥ kṣamaḥ
   
paricintya tu pārtʰena   saṃnipātas na naḥ kṣamaḥ /
Halfverse: c    
ekaḥ kurūn abʰyarakṣad   ekaś cāgnim atarpayat
   
ekaḥ kurūn abʰyarakṣat   ekaś ca_agnim atarpayat /5/

Verse: 6 
Halfverse: a    
ekaś ca pañcavarṣāṇi   brahmacaryam adʰārayat
   
ekaś ca pañca-varṣāṇi   brahma-caryam adʰārayat /
Halfverse: c    
ekaḥ subʰadrām āropya   dvairatʰe kr̥ṣṇam āhvayat
   
ekaḥ subʰadrām āropya   dvairatʰe kr̥ṣṇam āhvayat /
Halfverse: e    
asminn eva vane kr̥ṣṇo   hr̥tāṃ kr̥ṣṇām avājayat
   
asminn eva vane kr̥ṣṇo   hr̥tāṃ kr̥ṣṇām avājayat /6/

Verse: 7 
Halfverse: a    
ekaś ca pañcavarṣāṇi   śakrād astrāṇy aśikṣata
   
ekaś ca pañca-varṣāṇi   śakrād astrāṇy aśikṣata /
Halfverse: c    
ekaḥ sāmyaminīṃ jitvā   kurūṇām akarod yaśaḥ
   
ekaḥ sāmyaminīṃ jitvā   kurūṇām akarot yaśaḥ /7/

Verse: 8 
Halfverse: a    
eko gandʰarvarājānaṃ   citrasenam ariṃdamaḥ
   
eko gandʰarva-rājānaṃ   citrasenam ariṃdamaḥ /
Halfverse: c    
vijigye tarasā saṃkʰye   senāṃ cāsya sudurjayām
   
vijigye tarasā saṃkʰye   senāṃ ca_asya su-durjayām /8/

Verse: 9 
Halfverse: a    
tatʰā nivātakavacāḥ   kālakʰañjāś ca dānavāḥ
   
tatʰā nivāta-kavacāḥ   kālakʰañjāś ca dānavāḥ /
Halfverse: c    
daivatair apy avadʰyās te   ekena yudʰi pātitāḥ
   
daivatair apy avadʰyās te ekena yudʰi pātitāḥ /9/ ՙ

Verse: 10 
Halfverse: a    
ekena hi tvayā karṇa   kiṃnāmeha kr̥taṃ purā
   
ekena hi tvayā karṇa   kiṃ-nāma_iha kr̥taṃ purā /
Halfverse: c    
ekaikena yatʰā teṣāṃ   bʰūmipālā vaśīkr̥tāḥ
   
eka_ekena yatʰā teṣāṃ   bʰūmi-pālā vaśī-kr̥tāḥ /10/ 10

Verse: 11 
Halfverse: a    
indro 'pi hi na pārtʰena   saṃyuge yoddʰum arhati
   
indro_api hi na pārtʰena   saṃyuge yoddʰum arhati /
Halfverse: c    
yas tenāśaṃsate yoddʰuṃ   kartavyaṃ tasya bʰeṣajam
   
yas tena_āśaṃsate yoddʰuṃ   kartavyaṃ tasya bʰeṣajam /11/

Verse: 12 
Halfverse: a    
āśīviṣasya kruddʰasya   pāṇim udyamya dakṣiṇam
   
āśīviṣasya kruddʰasya   pāṇim udyamya dakṣiṇam /
Halfverse: c    
avimr̥śya pradeśiṇyā   daṃṣṭrām ādātum iccʰasi
   
avimr̥śya pradeśiṇyā   daṃṣṭrām ādātum iccʰasi /12/

Verse: 13 
Halfverse: a    
atʰa kuñjaraṃ mattam   eka eva caran vane
   
atʰa kuñjaraṃ mattam   eka\ eva caran vane / ՙ
Halfverse: c    
anaṅkuśaṃ samāruhya   nagaraṃ gantum iccʰasi
   
anaṅkuśaṃ samāruhya   nagaraṃ gantum iccʰasi /13/

Verse: 14 
Halfverse: a    
samiddʰaṃ pāvakaṃ vāpi   gʰr̥tamedo vasā hutam
   
samiddʰaṃ pāvakaṃ _api   gʰr̥ta-medas vasā hutam /
Halfverse: c    
gʰr̥tāktaś cīravāsās tvaṃ   madʰyenottartum iccʰasi
   
gʰr̥ta_aktaś cīra-vāsās tvaṃ   madʰyena_uttartum iccʰasi /14/

Verse: 15 
Halfverse: a    
ātmānaṃ yaḥ samudbadʰya   kaṇḍʰe baddʰvā mahāśilām
   
ātmānaṃ yaḥ samudbadʰya   kaṇḍʰe baddʰvā mahā-śilām /
Halfverse: c    
samudraṃ pratared dorbʰyāṃ   tatra kiṃnāma pauruṣam
   
samudraṃ prataret dorbʰyāṃ   tatra kiṃ-nāma pauruṣam /15/

Verse: 16 
Halfverse: a    
akr̥tāstraḥ kr̥tāstraṃ vai   balavantaṃ sudurbalaḥ
   
akr̥ta_astraḥ kr̥ta_astraṃ vai   balavantaṃ su-durbalaḥ /
Halfverse: c    
tādr̥śaṃ karṇa yaḥ pārtʰaṃ   yoddʰum iccʰet sa durmatiḥ
   
tādr̥śaṃ karṇa yaḥ pārtʰaṃ   yoddʰum iccʰet sa durmatiḥ /16/

Verse: 17 
Halfverse: a    
asmābʰir eṣa nikr̥to   varṣāṇīha trayodaśa
   
asmābʰir eṣa nikr̥to   varṣāṇi_iha trayodaśa /
Halfverse: c    
siṃhaḥ pāśavinirmukto   na naḥ śeṣaṃ kariṣyati
   
siṃhaḥ pāśa-vinirmuktas   na naḥ śeṣaṃ kariṣyati /17/

Verse: 18 
Halfverse: a    
ekānte pārtʰam āsīnaṃ   kūpe 'gnim iva saṃvr̥tam
   
ekānte pārtʰam āsīnaṃ   kūpe_agnim iva saṃvr̥tam /
Halfverse: c    
ajñānād abʰyavaskandya   prāptāḥ smo bʰayam uttamam
   
ajñānād abʰyavaskandya   prāptāḥ smo bʰayam uttamam /18/

Verse: 19 
Halfverse: a    
saha yudʰyāmahe pārtʰam   āgataṃ yuddʰadurmadam
   
saha yudʰyāmahe pārtʰam   āgataṃ yuddʰa-durmadam /
Halfverse: c    
sainyās tiṣṭʰantu saṃnaddʰā   vyūḍʰānīkāḥ prahāriṇaḥ
   
sainyās tiṣṭʰantu saṃnaddʰā   vyūḍʰa_anīkāḥ prahāriṇaḥ /19/

Verse: 20 
Halfverse: a    
droṇo duryodʰano bʰīṣmo   bʰavān drauṇis tatʰā vayam
   
droṇo duryodʰanas bʰīṣmo   bʰavān drauṇis tatʰā vayam /
Halfverse: c    
sarve yudʰyāmahe pārtʰaṃ   karṇa sāhasaṃ kr̥tʰāḥ
   
sarve yudʰyāmahe pārtʰaṃ   karṇa sāhasaṃ kr̥tʰāḥ /20/ 20

Verse: 21 
Halfverse: a    
vayaṃ vyavasitaṃ pārtʰaṃ   vajrapāṇim ivodyatam
   
vayaṃ vyavasitaṃ pārtʰaṃ   vajra-pāṇim iva_udyatam /
Halfverse: c    
ṣaḍ ratʰāḥ pratiyudʰyema   tiṣṭʰema yadi saṃhatāḥ
   
ṣaḍ ratʰāḥ pratiyudʰyema   tiṣṭʰema yadi saṃhatāḥ /21/

Verse: 22 
Halfverse: a    
vyūḍʰānīkāni sainyāni   yattāḥ paramadʰanvinaḥ
   
vyūḍʰa_anīkāni sainyāni   yattāḥ parama-dʰanvinaḥ /
Halfverse: c    
yudʰyāmahe 'rjunaṃ saṃkʰye   dānavā vāsavaṃ yatʰā
   
yudʰyāmahe_arjunaṃ saṃkʰye   dānavā vāsavaṃ yatʰā /22/ (E)22



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.