TITUS
Mahabharata
Part No. 640
Chapter: 44
Adhyāya
44
Verse: 1
{Kr̥pa
uvāca}
Halfverse: a
sadaiva
tava
rādʰeya
yuddʰe
krūratarā
matiḥ
sadā
_eva
tava
rādʰeya
yuddʰe
krūratarā
matiḥ
/
Halfverse: c
nārtʰānāṃ
prakr̥tiṃ
vettʰa
nānubandʰam
avekṣase
na
_artʰānāṃ
prakr̥tiṃ
vettʰa
na
_anubandʰam
avekṣase
/1/
Verse: 2
Halfverse: a
nayā
hi
bahavaḥ
santi
śāstrāṇy
āśritya
cintitāḥ
nayā
hi
bahavaḥ
santi
śāstrāṇy
āśritya
cintitāḥ
/
Halfverse: c
teṣāṃ
yuddʰaṃ
tu
pāpiṣṭʰaṃ
vedayanti
purā
vidaḥ
teṣāṃ
yuddʰaṃ
tu
pāpiṣṭʰaṃ
vedayanti
purā
vidaḥ
/2/
Verse: 3
Halfverse: a
deśakālena
saṃyuktaṃ
yuddʰaṃ
vijayadaṃ
bʰavet
deśa-kālena
saṃyuktaṃ
yuddʰaṃ
vijaya-daṃ
bʰavet
/
Halfverse: c
hīnakālaṃ
tad
eveha
pʰalavan
na
bʰavaty
uta
hīna-kālaṃ
tad
eva
_iha
pʰalavat
na
bʰavaty
uta
/
ՙ
Halfverse: e
deśe
kāle
ca
vikrāntaṃ
kalyāṇāya
vidʰīyate
deśe
kāle
ca
vikrāntaṃ
kalyāṇāya
vidʰīyate
/3/
Verse: 4
Halfverse: a
ānukūlyena
kāryāṇām
antaraṃ
saṃvidʰīyatām
ānukūlyena
kāryāṇām
antaraṃ
saṃvidʰīyatām
/
Halfverse: c
bʰāraṃ
hi
ratʰakārasya
na
vyavasyanti
paṇḍitāḥ
bʰāraṃ
hi
ratʰa-kārasya
na
vyavasyanti
paṇḍitāḥ
/4/
Verse: 5
Halfverse: a
paricintya
tu
pārtʰena
saṃnipāto
na
naḥ
kṣamaḥ
paricintya
tu
pārtʰena
saṃnipātas
na
naḥ
kṣamaḥ
/
Halfverse: c
ekaḥ
kurūn
abʰyarakṣad
ekaś
cāgnim
atarpayat
ekaḥ
kurūn
abʰyarakṣat
ekaś
ca
_agnim
atarpayat
/5/
Verse: 6
Halfverse: a
ekaś
ca
pañcavarṣāṇi
brahmacaryam
adʰārayat
ekaś
ca
pañca-varṣāṇi
brahma-caryam
adʰārayat
/
Halfverse: c
ekaḥ
subʰadrām
āropya
dvairatʰe
kr̥ṣṇam
āhvayat
ekaḥ
subʰadrām
āropya
dvairatʰe
kr̥ṣṇam
āhvayat
/
Halfverse: e
asminn
eva
vane
kr̥ṣṇo
hr̥tāṃ
kr̥ṣṇām
avājayat
asminn
eva
vane
kr̥ṣṇo
hr̥tāṃ
kr̥ṣṇām
avājayat
/6/
Verse: 7
Halfverse: a
ekaś
ca
pañcavarṣāṇi
śakrād
astrāṇy
aśikṣata
ekaś
ca
pañca-varṣāṇi
śakrād
astrāṇy
aśikṣata
/
Halfverse: c
ekaḥ
sāmyaminīṃ
jitvā
kurūṇām
akarod
yaśaḥ
ekaḥ
sāmyaminīṃ
jitvā
kurūṇām
akarot
yaśaḥ
/7/
Verse: 8
Halfverse: a
eko
gandʰarvarājānaṃ
citrasenam
ariṃdamaḥ
eko
gandʰarva-rājānaṃ
citrasenam
ariṃdamaḥ
/
Halfverse: c
vijigye
tarasā
saṃkʰye
senāṃ
cāsya
sudurjayām
vijigye
tarasā
saṃkʰye
senāṃ
ca
_asya
su-durjayām
/8/
Verse: 9
Halfverse: a
tatʰā
nivātakavacāḥ
kālakʰañjāś
ca
dānavāḥ
tatʰā
nivāta-kavacāḥ
kālakʰañjāś
ca
dānavāḥ
/
Halfverse: c
daivatair
apy
avadʰyās
te
ekena
yudʰi
pātitāḥ
daivatair
apy
avadʰyās
te
ekena
yudʰi
pātitāḥ
/9/
ՙ
Verse: 10
Halfverse: a
ekena
hi
tvayā
karṇa
kiṃnāmeha
kr̥taṃ
purā
ekena
hi
tvayā
karṇa
kiṃ-nāma
_iha
kr̥taṃ
purā
/
Halfverse: c
ekaikena
yatʰā
teṣāṃ
bʰūmipālā
vaśīkr̥tāḥ
eka
_ekena
yatʰā
teṣāṃ
bʰūmi-pālā
vaśī-kr̥tāḥ
/10/
10
Verse: 11
Halfverse: a
indro
'pi
hi
na
pārtʰena
saṃyuge
yoddʰum
arhati
indro
_api
hi
na
pārtʰena
saṃyuge
yoddʰum
arhati
/
Halfverse: c
yas
tenāśaṃsate
yoddʰuṃ
kartavyaṃ
tasya
bʰeṣajam
yas
tena
_āśaṃsate
yoddʰuṃ
kartavyaṃ
tasya
bʰeṣajam
/11/
Verse: 12
Halfverse: a
āśīviṣasya
kruddʰasya
pāṇim
udyamya
dakṣiṇam
āśīviṣasya
kruddʰasya
pāṇim
udyamya
dakṣiṇam
/
Halfverse: c
avimr̥śya
pradeśiṇyā
daṃṣṭrām
ādātum
iccʰasi
avimr̥śya
pradeśiṇyā
daṃṣṭrām
ādātum
iccʰasi
/12/
Verse: 13
Halfverse: a
atʰa
vā
kuñjaraṃ
mattam
eka
eva
caran
vane
atʰa
vā
kuñjaraṃ
mattam
eka\
eva
caran
vane
/
ՙ
Halfverse: c
anaṅkuśaṃ
samāruhya
nagaraṃ
gantum
iccʰasi
anaṅkuśaṃ
samāruhya
nagaraṃ
gantum
iccʰasi
/13/
Verse: 14
Halfverse: a
samiddʰaṃ
pāvakaṃ
vāpi
gʰr̥tamedo
vasā
hutam
samiddʰaṃ
pāvakaṃ
vā
_api
gʰr̥ta-medas
vasā
hutam
/
Halfverse: c
gʰr̥tāktaś
cīravāsās
tvaṃ
madʰyenottartum
iccʰasi
gʰr̥ta
_aktaś
cīra-vāsās
tvaṃ
madʰyena
_uttartum
iccʰasi
/14/
Verse: 15
Halfverse: a
ātmānaṃ
yaḥ
samudbadʰya
kaṇḍʰe
baddʰvā
mahāśilām
ātmānaṃ
yaḥ
samudbadʰya
kaṇḍʰe
baddʰvā
mahā-śilām
/
Halfverse: c
samudraṃ
pratared
dorbʰyāṃ
tatra
kiṃnāma
pauruṣam
samudraṃ
prataret
dorbʰyāṃ
tatra
kiṃ-nāma
pauruṣam
/15/
Verse: 16
Halfverse: a
akr̥tāstraḥ
kr̥tāstraṃ
vai
balavantaṃ
sudurbalaḥ
akr̥ta
_astraḥ
kr̥ta
_astraṃ
vai
balavantaṃ
su-durbalaḥ
/
Halfverse: c
tādr̥śaṃ
karṇa
yaḥ
pārtʰaṃ
yoddʰum
iccʰet
sa
durmatiḥ
tādr̥śaṃ
karṇa
yaḥ
pārtʰaṃ
yoddʰum
iccʰet
sa
durmatiḥ
/16/
Verse: 17
Halfverse: a
asmābʰir
eṣa
nikr̥to
varṣāṇīha
trayodaśa
asmābʰir
eṣa
nikr̥to
varṣāṇi
_iha
trayodaśa
/
Halfverse: c
siṃhaḥ
pāśavinirmukto
na
naḥ
śeṣaṃ
kariṣyati
siṃhaḥ
pāśa-vinirmuktas
na
naḥ
śeṣaṃ
kariṣyati
/17/
Verse: 18
Halfverse: a
ekānte
pārtʰam
āsīnaṃ
kūpe
'gnim
iva
saṃvr̥tam
ekānte
pārtʰam
āsīnaṃ
kūpe
_agnim
iva
saṃvr̥tam
/
Halfverse: c
ajñānād
abʰyavaskandya
prāptāḥ
smo
bʰayam
uttamam
ajñānād
abʰyavaskandya
prāptāḥ
smo
bʰayam
uttamam
/18/
Verse: 19
Halfverse: a
saha
yudʰyāmahe
pārtʰam
āgataṃ
yuddʰadurmadam
saha
yudʰyāmahe
pārtʰam
āgataṃ
yuddʰa-durmadam
/
Halfverse: c
sainyās
tiṣṭʰantu
saṃnaddʰā
vyūḍʰānīkāḥ
prahāriṇaḥ
sainyās
tiṣṭʰantu
saṃnaddʰā
vyūḍʰa
_anīkāḥ
prahāriṇaḥ
/19/
Verse: 20
Halfverse: a
droṇo
duryodʰano
bʰīṣmo
bʰavān
drauṇis
tatʰā
vayam
droṇo
duryodʰanas
bʰīṣmo
bʰavān
drauṇis
tatʰā
vayam
/
Halfverse: c
sarve
yudʰyāmahe
pārtʰaṃ
karṇa
mā
sāhasaṃ
kr̥tʰāḥ
sarve
yudʰyāmahe
pārtʰaṃ
karṇa
mā
sāhasaṃ
kr̥tʰāḥ
/20/
20
Verse: 21
Halfverse: a
vayaṃ
vyavasitaṃ
pārtʰaṃ
vajrapāṇim
ivodyatam
vayaṃ
vyavasitaṃ
pārtʰaṃ
vajra-pāṇim
iva
_udyatam
/
Halfverse: c
ṣaḍ
ratʰāḥ
pratiyudʰyema
tiṣṭʰema
yadi
saṃhatāḥ
ṣaḍ
ratʰāḥ
pratiyudʰyema
tiṣṭʰema
yadi
saṃhatāḥ
/21/
Verse: 22
Halfverse: a
vyūḍʰānīkāni
sainyāni
yattāḥ
paramadʰanvinaḥ
vyūḍʰa
_anīkāni
sainyāni
yattāḥ
parama-dʰanvinaḥ
/
Halfverse: c
yudʰyāmahe
'rjunaṃ
saṃkʰye
dānavā
vāsavaṃ
yatʰā
yudʰyāmahe
_arjunaṃ
saṃkʰye
dānavā
vāsavaṃ
yatʰā
/22/
(E)22
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.