TITUS
Mahabharata
Part No. 639
Chapter: 43
Adhyāya
43
Verse: 1
{Karṇa
uvāca}
Halfverse: a
sarvān
āyuṣmato
bʰītān
saṃtrastān
iva
lakṣaye
sarvān
āyuṣmato
bʰītān
saṃtrastān
iva
lakṣaye
/
Halfverse: c
ayuddʰamanasaś
caiva
sarvāṃś
caivānavastʰitān
ayuddʰa-manasaś
caiva
sarvāṃś
ca
_eva
_anavastʰitān
/1/
Verse: 2
Halfverse: a
yady
eṣa
rājā
matsyānāṃ
yadi
bībʰatsur
āgataḥ
yady
eṣa
rājā
matsyānāṃ
yadi
bībʰatsur
āgataḥ
/
Halfverse: c
aham
āvārayiṣyāmi
veleva
makarālayam
aham
āvārayiṣyāmi
velā
_iva
makara
_ālayam
/2/
Verse: 3
Halfverse: a
mama
cāpapramuktānāṃ
śarāṇāṃ
nataparvaṇām
mama
cāpa-pramuktānāṃ
śarāṇāṃ
nata-parvaṇām
/
Halfverse: c
nāvr̥ttir
gaccʰatām
asti
sarpāṇām
iva
sarpatām
na
_avr̥ttir
gaccʰatām
asti
sarpāṇām
iva
sarpatām
/3/
Verse: 4
Halfverse: a
rukmapuṅkʰāḥ
sutīkṣṇāgrā
muktā
hastavatā
mayā
rukma-puṅkʰāḥ
su-tīkṣṇa
_agrā
muktā
hastavatā
mayā
/
ՙ
Halfverse: c
cʰādayantu
śarāḥ
pārtʰaṃ
śalabʰā
iva
pādapam
cʰādayantu
śarāḥ
pārtʰaṃ
śalabʰā\
iva
pādapam
/4/
ՙ
Verse: 5
Halfverse: a
śarāṇāṃ
puṅkʰasaktānāṃ
maurvyābʰihatayā
dr̥ḍʰam
śarāṇāṃ
puṅkʰa-saktānāṃ
maurvyā
_abʰihatayā
dr̥ḍʰam
/
Halfverse: c
śrūyatāṃ
talayoḥ
śabdo
bʰeryor
āhatayor
iva
śrūyatāṃ
talayoḥ
śabdo
bʰeryor
āhatayor
iva
/5/
Verse: 6
Halfverse: a
samāhito
hi
bībʰatsur
varṣāṇy
aṣṭau
ca
pañca
ca
samāhito
hi
bībʰatsur
varṣāṇy
aṣṭau
ca
pañca
ca
/
Halfverse: c
jātasnehaś
ca
yuddʰasya
mayi
saṃprahariṣyati
jāta-snehaś
ca
yuddʰasya
mayi
saṃprahariṣyati
/6/
Verse: 7
Halfverse: a
pātrī
bʰūtaś
ca
kaunteyo
brāhmaṇo
guṇavān
iva
pātrī
bʰūtaś
ca
kaunteyo
brāhmaṇo
guṇavān
iva
/
Halfverse: c
śaraugʰān
pratigr̥hṇātu
mayā
muktān
sahasraśaḥ
śara
_ogʰān
pratigr̥hṇātu
mayā
muktān
sahasraśaḥ
/7/
Verse: 8
Halfverse: a
eṣa
caiva
maheṣvāsas
triṣu
lokeṣu
viśrutaḥ
eṣa
caiva
mahā
_iṣvāsas
triṣu
lokeṣu
viśrutaḥ
/
Halfverse: c
ahaṃ
cāpi
kuruśreṣṭʰā
arjunān
nāvaraḥ
kva
cit
ahaṃ
ca
_api
kuru-śreṣṭʰā
arjunāt
na
_avaraḥ
kvacit
/8/
ՙ
Verse: 9
Halfverse: a
itaś
cetaś
ca
nirmuktaiḥ
kāñcanair
gārdʰra
vājitaiḥ
itaś
ca
_itaś
ca
nirmuktaiḥ
kāñcanair
gārdʰra
vājitaiḥ
/
Halfverse: c
dr̥śyatām
adya
vai
vyoma
kʰadyotair
iva
saṃvr̥tam
dr̥śyatām
adya
vai
vyoma
kʰa-dyotair
iva
saṃvr̥tam
/9/
Verse: 10
Halfverse: a
adyāham
r̥ṇam
akṣayyaṃ
purā
vācā
pratiśrutam
adya
_aham
r̥ṇam
akṣayyaṃ
purā
vācā
pratiśrutam
/
Halfverse: c
dʰārtarāṣṭrasya
dāsyāmi
nihatya
samare
'rjunam
dʰārtarāṣṭrasya
dāsyāmi
nihatya
samare
_arjunam
/10/
10
Verse: 11
Halfverse: a
antarā
cʰidyamānānāṃ
puṅkʰānāṃ
vyatiśīryatām
antarā
cʰidyamānānāṃ
puṅkʰānāṃ
vyatiśīryatām
/
Halfverse: c
śalabʰānām
ivākāśe
pracāraḥ
saṃpradr̥śyatām
śalabʰānām
iva
_ākāśe
pracāraḥ
saṃpradr̥śyatām
/11/
Verse: 12
Halfverse: a
indrāśanisamasparśaṃ
mahendrasamatejasam
indra
_aśani-sama-sparśaṃ
mahā
_indra-sama-tejasam
/
Halfverse: c
ardayiṣyāmy
ahaṃ
pārtʰam
ulkābʰir
iva
kuñjaram
ardayiṣyāmy
ahaṃ
pārtʰam
ulkābʰir
iva
kuñjaram
/12/
Verse: 13
Halfverse: a
tam
agnim
iva
durdʰarṣam
asi
śaktiśarendʰanam
tam
agnim
iva
durdʰarṣam
asi
śakti-śara
_indʰanam
/
Halfverse: c
pāṇḍavāgnim
ahaṃ
dīptaṃ
pradahantam
ivāhitān
pāṇḍava
_agnim
ahaṃ
dīptaṃ
pradahantam
iva
_ahitān
/13/
Verse: 14
Halfverse: a
ava
vegapuro
vāto
ratʰaugʰastanayitnumān
ava
vega-puras
vāto
ratʰa
_ogʰa-stanayitnumān
/
Halfverse: c
śaradʰāro
mahāmegʰaḥ
śamayiṣyāmi
pāṇḍavam
śara-dʰāras
mahā-megʰaḥ
śamayiṣyāmi
pāṇḍavam
/14/
Verse: 15
Halfverse: a
matkārmukavinirmuktāḥ
pārtʰam
āśīviṣopamāḥ
mat-kārmuka-vinirmuktāḥ
pārtʰam
āśīviṣa
_upamāḥ
/
Halfverse: c
śarāḥ
samabʰisarpantu
valmīkam
iva
pannagāḥ
śarāḥ
samabʰisarpantu
valmīkam
iva
pannagāḥ
/15/
Verse: 16
Halfverse: a
jāmadagnyān
mayā
hy
astraṃ
yat
prāptam
r̥ṣisattamāt
jāmadagnyān
mayā
hy
astraṃ
yat
prāptam
r̥ṣi-sattamāt
/
Halfverse: c
tad
upāśritya
vīryaṃ
ca
yudʰyeyam
api
vāsavam
tad
upāśritya
vīryaṃ
ca
yudʰyeyam
api
vāsavam
/16/
Verse: 17
Halfverse: a
dʰvajāgre
vānaras
tiṣṭʰan
bʰallena
nihato
mayā
dʰvaja
_agre
vānaras
tiṣṭʰan
bʰallena
nihatas
mayā
/
Halfverse: c
adyaiva
patatāṃ
bʰūmau
vinadan
bʰairavān
ravān
adya
_eva
patatāṃ
bʰūmau
vinadan
bʰairavān
ravān
/17/
Verse: 18
Halfverse: a
śatror
mayābʰipannānāṃ
bʰūtānāṃ
dʰvajavāsinām
śatror
mayā
_abʰipannānāṃ
bʰūtānāṃ
dʰvaja-vāsinām
/
Halfverse: c
diśaḥ
pratiṣṭʰamānānām
astu
śabdo
divaṃ
gataḥ
diśaḥ
pratiṣṭʰamānānām
astu
śabdo
divaṃ
gataḥ
/18/
Verse: 19
Halfverse: a
adya
duryodʰanasyāhaṃ
śalyaṃ
hr̥di
cirastʰitam
adya
duryodʰanasya
_ahaṃ
śalyaṃ
hr̥di
cira-stʰitam
/
Halfverse: c
sa
mūlam
uddʰariṣyāmi
bībʰatsuṃ
pātayan
ratʰāt
sa
mūlam
uddʰariṣyāmi
bībʰatsuṃ
pātayan
ratʰāt
/19/
Verse: 20
Halfverse: a
hatāśvaṃ
viratʰaṃ
pārtʰaṃ
pauruṣe
paryavastʰitam
hata
_aśvaṃ
viratʰaṃ
pārtʰaṃ
pauruṣe
paryavastʰitam
/
Halfverse: c
niḥśvasantaṃ
yatʰā
nāgam
adya
paśyantu
kauravāḥ
niḥśvasantaṃ
yatʰā
nāgam
adya
paśyantu
kauravāḥ
/20/
20
Verse: 21
Halfverse: a
kāmaṃ
gaccʰantu
kuravo
dʰanam
ādāya
kevalam
kāmaṃ
gaccʰantu
kuravo
dʰanam
ādāya
kevalam
/
Halfverse: c
ratʰeṣu
vāpi
tiṣṭʰanto
yuddʰaṃ
paśyantu
māmakam
ratʰeṣu
vā
_api
tiṣṭʰantas
yuddʰaṃ
paśyantu
māmakam
/21/
(E)21
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.