TITUS
Mahabharata
Part No. 639
Previous part

Chapter: 43 
Adhyāya 43


Verse: 1  {Karṇa uvāca}
Halfverse: a    
sarvān āyuṣmato bʰītān   saṃtrastān iva lakṣaye
   
sarvān āyuṣmato bʰītān   saṃtrastān iva lakṣaye /
Halfverse: c    
ayuddʰamanasaś caiva   sarvāṃś caivānavastʰitān
   
ayuddʰa-manasaś caiva   sarvāṃś ca_eva_anavastʰitān /1/

Verse: 2 
Halfverse: a    
yady eṣa rājā matsyānāṃ   yadi bībʰatsur āgataḥ
   
yady eṣa rājā matsyānāṃ   yadi bībʰatsur āgataḥ /
Halfverse: c    
aham āvārayiṣyāmi   veleva makarālayam
   
aham āvārayiṣyāmi   velā_iva makara_ālayam /2/

Verse: 3 
Halfverse: a    
mama cāpapramuktānāṃ   śarāṇāṃ nataparvaṇām
   
mama cāpa-pramuktānāṃ   śarāṇāṃ nata-parvaṇām /
Halfverse: c    
nāvr̥ttir gaccʰatām asti   sarpāṇām iva sarpatām
   
na_avr̥ttir gaccʰatām asti   sarpāṇām iva sarpatām /3/

Verse: 4 
Halfverse: a    
rukmapuṅkʰāḥ sutīkṣṇāgrā   muktā hastavatā mayā
   
rukma-puṅkʰāḥ su-tīkṣṇa_agrā   muktā hastavatā mayā / ՙ
Halfverse: c    
cʰādayantu śarāḥ pārtʰaṃ   śalabʰā iva pādapam
   
cʰādayantu śarāḥ pārtʰaṃ   śalabʰā\ iva pādapam /4/ ՙ

Verse: 5 
Halfverse: a    
śarāṇāṃ puṅkʰasaktānāṃ   maurvyābʰihatayā dr̥ḍʰam
   
śarāṇāṃ puṅkʰa-saktānāṃ   maurvyā_abʰihatayā dr̥ḍʰam /
Halfverse: c    
śrūyatāṃ talayoḥ śabdo   bʰeryor āhatayor iva
   
śrūyatāṃ talayoḥ śabdo   bʰeryor āhatayor iva /5/

Verse: 6 
Halfverse: a    
samāhito hi bībʰatsur   varṣāṇy aṣṭau ca pañca ca
   
samāhito hi bībʰatsur   varṣāṇy aṣṭau ca pañca ca /
Halfverse: c    
jātasnehaś ca yuddʰasya   mayi saṃprahariṣyati
   
jāta-snehaś ca yuddʰasya   mayi saṃprahariṣyati /6/

Verse: 7 
Halfverse: a    
pātrī bʰūtaś ca kaunteyo   brāhmaṇo guṇavān iva
   
pātrī bʰūtaś ca kaunteyo   brāhmaṇo guṇavān iva /
Halfverse: c    
śaraugʰān pratigr̥hṇātu   mayā muktān sahasraśaḥ
   
śara_ogʰān pratigr̥hṇātu   mayā muktān sahasraśaḥ /7/

Verse: 8 
Halfverse: a    
eṣa caiva maheṣvāsas   triṣu lokeṣu viśrutaḥ
   
eṣa caiva mahā_iṣvāsas   triṣu lokeṣu viśrutaḥ /
Halfverse: c    
ahaṃ cāpi kuruśreṣṭʰā   arjunān nāvaraḥ kva cit
   
ahaṃ ca_api kuru-śreṣṭʰā arjunāt na_avaraḥ kvacit /8/ ՙ

Verse: 9 
Halfverse: a    
itaś cetaś ca nirmuktaiḥ   kāñcanair gārdʰra vājitaiḥ
   
itaś ca_itaś ca nirmuktaiḥ   kāñcanair gārdʰra vājitaiḥ /
Halfverse: c    
dr̥śyatām adya vai vyoma   kʰadyotair iva saṃvr̥tam
   
dr̥śyatām adya vai vyoma   kʰa-dyotair iva saṃvr̥tam /9/

Verse: 10 
Halfverse: a    
adyāham r̥ṇam akṣayyaṃ   purā vācā pratiśrutam
   
adya_aham r̥ṇam akṣayyaṃ   purā vācā pratiśrutam /
Halfverse: c    
dʰārtarāṣṭrasya dāsyāmi   nihatya samare 'rjunam
   
dʰārtarāṣṭrasya dāsyāmi   nihatya samare_arjunam /10/ 10

Verse: 11 
Halfverse: a    
antarā cʰidyamānānāṃ   puṅkʰānāṃ vyatiśīryatām
   
antarā cʰidyamānānāṃ   puṅkʰānāṃ vyatiśīryatām /
Halfverse: c    
śalabʰānām ivākāśe   pracāraḥ saṃpradr̥śyatām
   
śalabʰānām iva_ākāśe   pracāraḥ saṃpradr̥śyatām /11/

Verse: 12 
Halfverse: a    
indrāśanisamasparśaṃ   mahendrasamatejasam
   
indra_aśani-sama-sparśaṃ   mahā_indra-sama-tejasam /
Halfverse: c    
ardayiṣyāmy ahaṃ pārtʰam   ulkābʰir iva kuñjaram
   
ardayiṣyāmy ahaṃ pārtʰam   ulkābʰir iva kuñjaram /12/

Verse: 13 
Halfverse: a    
tam agnim iva durdʰarṣam   asi śaktiśarendʰanam
   
tam agnim iva durdʰarṣam   asi śakti-śara_indʰanam /
Halfverse: c    
pāṇḍavāgnim ahaṃ dīptaṃ   pradahantam ivāhitān
   
pāṇḍava_agnim ahaṃ dīptaṃ   pradahantam iva_ahitān /13/

Verse: 14 
Halfverse: a    
ava vegapuro vāto   ratʰaugʰastanayitnumān
   
ava vega-puras vāto   ratʰa_ogʰa-stanayitnumān /
Halfverse: c    
śaradʰāro mahāmegʰaḥ   śamayiṣyāmi pāṇḍavam
   
śara-dʰāras mahā-megʰaḥ   śamayiṣyāmi pāṇḍavam /14/

Verse: 15 
Halfverse: a    
matkārmukavinirmuktāḥ   pārtʰam āśīviṣopamāḥ
   
mat-kārmuka-vinirmuktāḥ   pārtʰam āśīviṣa_upamāḥ /
Halfverse: c    
śarāḥ samabʰisarpantu   valmīkam iva pannagāḥ
   
śarāḥ samabʰisarpantu   valmīkam iva pannagāḥ /15/

Verse: 16 
Halfverse: a    
jāmadagnyān mayā hy astraṃ   yat prāptam r̥ṣisattamāt
   
jāmadagnyān mayā hy astraṃ   yat prāptam r̥ṣi-sattamāt /
Halfverse: c    
tad upāśritya vīryaṃ ca   yudʰyeyam api vāsavam
   
tad upāśritya vīryaṃ ca   yudʰyeyam api vāsavam /16/

Verse: 17 
Halfverse: a    
dʰvajāgre vānaras tiṣṭʰan   bʰallena nihato mayā
   
dʰvaja_agre vānaras tiṣṭʰan   bʰallena nihatas mayā /
Halfverse: c    
adyaiva patatāṃ bʰūmau   vinadan bʰairavān ravān
   
adya_eva patatāṃ bʰūmau   vinadan bʰairavān ravān /17/

Verse: 18 
Halfverse: a    
śatror mayābʰipannānāṃ   bʰūtānāṃ dʰvajavāsinām
   
śatror mayā_abʰipannānāṃ   bʰūtānāṃ dʰvaja-vāsinām /
Halfverse: c    
diśaḥ pratiṣṭʰamānānām   astu śabdo divaṃ gataḥ
   
diśaḥ pratiṣṭʰamānānām   astu śabdo divaṃ gataḥ /18/

Verse: 19 
Halfverse: a    
adya duryodʰanasyāhaṃ   śalyaṃ hr̥di cirastʰitam
   
adya duryodʰanasya_ahaṃ   śalyaṃ hr̥di cira-stʰitam /
Halfverse: c    
sa mūlam uddʰariṣyāmi   bībʰatsuṃ pātayan ratʰāt
   
sa mūlam uddʰariṣyāmi   bībʰatsuṃ pātayan ratʰāt /19/

Verse: 20 
Halfverse: a    
hatāśvaṃ viratʰaṃ pārtʰaṃ   pauruṣe paryavastʰitam
   
hata_aśvaṃ viratʰaṃ pārtʰaṃ   pauruṣe paryavastʰitam /
Halfverse: c    
niḥśvasantaṃ yatʰā nāgam   adya paśyantu kauravāḥ
   
niḥśvasantaṃ yatʰā nāgam   adya paśyantu kauravāḥ /20/ 20

Verse: 21 
Halfverse: a    
kāmaṃ gaccʰantu kuravo   dʰanam ādāya kevalam
   
kāmaṃ gaccʰantu kuravo   dʰanam ādāya kevalam /
Halfverse: c    
ratʰeṣu vāpi tiṣṭʰanto   yuddʰaṃ paśyantu māmakam
   
ratʰeṣu _api tiṣṭʰantas   yuddʰaṃ paśyantu māmakam /21/ (E)21



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.