TITUS
Mahabharata
Part No. 638
Chapter: 42
Adhyāya
42
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
atʰa
duryodʰano
rājā
samare
bʰiṣmam
abravīt
atʰa
duryodʰano
rājā
samare
bʰiṣmam
abravīt
/
Halfverse: c
droṇaṃ
ca
ratʰaśārdūlaṃ
kr̥kpaṃ
ca
sumahāratʰam
droṇaṃ
ca
ratʰa-śārdūlaṃ
kr̥kpaṃ
ca
su-mahā-ratʰam
/1/
Verse: 2
Halfverse: a
ukto
'yam
artʰa
ācāryo
mayā
karṇena
cāsakr̥t
ukto
_ayam
artʰa\
ācāryas
mayā
karṇena
ca
_asakr̥t
/
ՙ
Halfverse: c
punar
eva
ca
vakṣyāmi
na
hi
tr̥pyāmi
taṃ
bruvan
punar
eva
ca
vakṣyāmi
na
hi
tr̥pyāmi
taṃ
bruvan
/2/
Verse: 3
Halfverse: a
parājitair
hi
vastavyaṃ
taiś
ca
dvādaśa
vatsarān
parājitair
hi
vastavyaṃ
taiś
ca
dvādaśa
vatsarān
/
Halfverse: c
vane
janapade
'jñātair
eṣa
eva
paṇo
hi
naḥ
vane
jana-pade
_ajñātair
eṣa\
eva
paṇo
hi
naḥ
/3/
ՙ
Verse: 4
Halfverse: a
teṣāṃ
na
tāvan
nirvr̥ttaṃ
vartate
tu
trayodaśam
teṣāṃ
na
tāvat
nirvr̥ttaṃ
vartate
tu
trayodaśam
/
Halfverse: c
ajñātavāsaṃ
bībʰatsur
atʰāsmābʰiḥ
samāgataḥ
ajñāta-vāsaṃ
bībʰatsur
atʰa
_asmābʰiḥ
samāgataḥ
/4/
Verse: 5
Halfverse: a
anivr̥tte
tu
nirvāse
yadi
bībʰatsur
āgataḥ
anivr̥tte
tu
nirvāse
yadi
bībʰatsur
āgataḥ
/
Halfverse: c
punar
dvādaśa
varṣāṇi
vane
vatsyanti
pāṇḍavāḥ
punar
dvādaśa
varṣāṇi
vane
vatsyanti
pāṇḍavāḥ
/5/
Verse: 6
Halfverse: a
lobʰād
vā
te
na
jānīyur
asmān
vā
moha
āviśat
lobʰād
vā
te
na
jānīyur
asmān
vā
moha\
āviśat
/
ՙ
Halfverse: c
hīnātiriktam
eteṣāṃ
bʰīṣmo
veditum
arhati
hīna
_atiriktam
eteṣāṃ
bʰīṣmas
veditum
arhati
/6/
Verse: 7
Halfverse: a
artʰānāṃ
tu
punar
dvaidʰe
nityaṃ
bʰavati
saṃśayaḥ
artʰānāṃ
tu
punar
dvaidʰe
nityaṃ
bʰavati
saṃśayaḥ
/
Halfverse: c
anyatʰā
cintito
hy
artʰaḥ
punar
bʰavati
cānyatʰā
anyatʰā
cintito
hy
artʰaḥ
punar
bʰavati
ca
_anyatʰā
/7/
Verse: 8
Halfverse: a
uttaraṃ
mārgamāṇānāṃ
matsyasenāṃ
yuyutsatām
uttaraṃ
mārgamāṇānāṃ
matsya-senāṃ
yuyutsatām
/
Halfverse: c
yadi
bībʰatsur
āyātas
teṣāṃ
kaḥ
syāt
parāṅmukʰaḥ
yadi
bībʰatsur
āyātas
teṣāṃ
kaḥ
syāt
parāṅ-mukʰaḥ
/8/
Verse: 9
Halfverse: a
trigartānāṃ
vayaṃ
hetor
matsyān
yoddʰum
ihāgatāḥ
trigartānāṃ
vayaṃ
hetor
matsyān
yoddʰum
iha
_āgatāḥ
/
Halfverse: c
matsyānāṃ
viprakārāṃs
te
bahūn
asmān
akīrtayan
matsyānāṃ
viprakārāṃs
te
bahūn
asmān
akīrtayan
/9/
Verse: 10
Halfverse: a
teṣāṃ
bʰayābʰipannānāṃ
tad
asmābʰiḥ
pratiśrutam
teṣāṃ
bʰaya
_abʰipannānāṃ
tad
asmābʰiḥ
pratiśrutam
/
Halfverse: c
pratʰamaṃ
tair
grahītavyaṃ
matsyānāṃ
godʰanaṃ
mahat
pratʰamaṃ
tair
grahītavyaṃ
matsyānāṃ
go-dʰanaṃ
mahat
/10/
10
Verse: 11
Halfverse: a
saptamīm
aparāhṇe
vai
tatʰā
nas
taiḥ
samāhitam
saptamīm
apara
_ahṇe
vai
tatʰā
nas
taiḥ
samāhitam
/
Halfverse: c
aṣṭamyāṃ
punar
asmābʰir
ādityasyodayaṃ
prati
aṣṭamyāṃ
punar
asmābʰir
ādityasya
_udayaṃ
prati
/11/
Verse: 12
Halfverse: a
te
vā
gāvo
na
paśyanti
yadi
va
syuḥ
parājitāḥ
te
vā
gāvas
na
paśyanti
yadi
va
syuḥ
parājitāḥ
/
Halfverse: c
asmān
vāpy
atisaṃdʰāya
kuryur
matsyena
saṃgatam
asmān
vā
_apy
atisaṃdʰāya
kuryur
matsyena
saṃgatam
/12/
Verse: 13
Halfverse: a
atʰavā
tān
upāyāto
matsyo
jānapadaiḥ
saha
atʰavā
tān
upāyāto
matsyo
jāna-padaiḥ
saha
/
Halfverse: c
sarvayā
senayā
sārdʰam
asmān
yoddʰum
upāgataḥ
sarvayā
senayā
sārdʰam
asmān
yoddʰum
upāgataḥ
/13/
Verse: 14
Halfverse: a
teṣām
eva
mahāvīryaḥ
kaś
cid
eva
puraḥsaraḥ
teṣām
eva
mahā-vīryaḥ
kaścit
eva
puraḥsaraḥ
/
Halfverse: c
asmāñ
jetum
ihāyāto
matsyo
vāpi
svayaṃ
bʰavet
asmān
jetum
iha
_āyātas
matsyas
vā
_api
svayaṃ
bʰavet
/14/
Verse: 15
Halfverse: a
yady
eṣa
rājā
matsyānāṃ
yadi
bībʰatsur
āgataḥ
yady
eṣa
rājā
matsyānāṃ
yadi
bībʰatsur
āgataḥ
/
Halfverse: c
sarvair
yoddʰavyam
asmābʰir
iti
naḥ
samayaḥ
kr̥taḥ
sarvair
yoddʰavyam
asmābʰir
iti
naḥ
samayaḥ
kr̥taḥ
/15/
Verse: 16
Halfverse: a
atʰa
kasmāt
stʰitā
hy
ete
ratʰeṣu
ratʰasattamāḥ
atʰa
kasmāt
stʰitā
hy
ete
ratʰeṣu
ratʰa-sattamāḥ
/
Halfverse: c
bʰīṣmo
droṇaḥ
kr̥paś
caiva
vikarṇo
drauṇir
eva
ca
bʰīṣmo
droṇaḥ
kr̥paś
caiva
vikarṇo
drauṇir
eva
ca
/16/
Verse: 17
Halfverse: a
saṃbʰrāntamanasaḥ
sarve
kāle
hy
asmin
mahāratʰāḥ
saṃbʰrānta-manasaḥ
sarve
kāle
hy
asmin
mahā-ratʰāḥ
/
Halfverse: c
nānyatra
yuddʰāc
cʰreyo
'sti
tatʰātmā
praṇidʰīyatām
na
_anyatra
yuddʰāt
śreyo
_asti
tatʰā
_ātmā
praṇidʰīyatām
/17/
Verse: 18
Halfverse: a
āccʰinne
godʰane
'smākam
api
devena
varjiṇā
āccʰinne
go-dʰane
_asmākam
api
devena
varjiṇā
/
Halfverse: c
yamena
vāpi
saṃgrāme
ko
hāstinapuraṃ
vrajet
yamena
vā
_api
saṃgrāme
ko
hāstina-puraṃ
vrajet
/18/
Verse: 19
Halfverse: a
śarair
abʰipraṇunnānāṃ
bʰagnānāṃ
gahane
vane
śarair
abʰipraṇunnānāṃ
bʰagnānāṃ
gahane
vane
/
Halfverse: c
ko
hi
jīvet
padātīnāṃ
bʰaved
aśveṣu
saṃśayaḥ
ko
hi
jīvet
padātīnāṃ
bʰavet
aśveṣu
saṃśayaḥ
/
Halfverse: e
ācāryaṃ
pr̥ṣṭʰataḥ
kr̥tvā
tatʰā
nītir
vidʰīyatām
ācāryaṃ
pr̥ṣṭʰataḥ
kr̥tvā
tatʰā
nītir
vidʰīyatām
/19/
Verse: 20
Halfverse: a
jānāti
hi
mataṃ
teṣām
atas
trāsayatīva
naḥ
jānāti
hi
mataṃ
teṣām
atas
trāsayati
_iva
naḥ
/
Halfverse: c
arjunenāsya
saṃprītim
adʰikām
upalakṣaye
arjunena
_asya
saṃprītim
adʰikām
upalakṣaye
/20/
20
Verse: 21
Halfverse: a
tatʰā
hi
dr̥ṣṭvā
bībʰatsum
upāyāntaṃ
praśaṃsati
tatʰā
hi
dr̥ṣṭvā
bībʰatsum
upāyāntaṃ
praśaṃsati
/
Halfverse: c
yatʰā
senā
na
bʰajyeta
tatʰā
nītir
vidʰīyatām
yatʰā
senā
na
bʰajyeta
tatʰā
nītir
vidʰīyatām
/21/
Verse: 22
Halfverse: a
adeśikā
mahāraṇye
grīṣme
śatruvaśaṃ
gatā
adeśikā
mahā
_araṇye
grīṣme
śatru-vaśaṃ
gatā
/
Halfverse: c
yatʰā
na
vibʰramet
senā
tatʰā
nītir
vidʰīyatām
yatʰā
na
vibʰramet
senā
tatʰā
nītir
vidʰīyatām
/22/
Verse: 23
Halfverse: a
aśvānāṃ
heṣitaṃ
śrutvā
kā
praśaṃsā
bʰavet
pare
aśvānāṃ
heṣitaṃ
śrutvā
kā
praśaṃsā
bʰavet
pare
/
Halfverse: c
stʰāne
vāpi
vrajanto
vā
sadā
heṣanti
vājinaḥ
stʰāne
vā
_api
vrajantas
vā
sadā
heṣanti
vājinaḥ
/23/
Verse: 24
Halfverse: a
sadā
ca
vāyavo
vānti
nityaṃ
varṣati
vāsavaḥ
sadā
ca
vāyavas
vānti
nityaṃ
varṣati
vāsavaḥ
/
Halfverse: c
stanayitnoś
ca
nirgʰoṣaḥ
śrūyate
bahuśas
tatʰā
stanayitnoś
ca
nirgʰoṣaḥ
śrūyate
bahuśas
tatʰā
/24/
Verse: 25
Halfverse: a
kim
atra
kāryaṃ
pārtʰasya
katʰaṃ
vā
sa
praśasyate
kim
atra
kāryaṃ
pārtʰasya
katʰaṃ
vā
sa
praśasyate
/
Halfverse: c
anyatra
kāmād
dveṣād
vā
roṣād
vāsmāsu
kevalāt
anyatra
kāmāt
dveṣād
vā
roṣād
vā
_asmāsu
kevalāt
/25/
Verse: 26
Halfverse: a
ācāryā
vai
kāruṇikāḥ
prājñāś
cāpāya
darśinaḥ
ācāryā
vai
kāruṇikāḥ
prājñāś
ca
_apāya
darśinaḥ
/
Halfverse: c
naite
mahābʰaye
prāpte
saṃpraṣṭavyāḥ
katʰaṃ
cana
na
_ete
mahā-bʰaye
prāpte
saṃpraṣṭavyāḥ
katʰaṃcana
/26/
Verse: 27
Halfverse: a
prāsādeṣu
vicitreṣu
goṣṭʰīṣv
āvasatʰeṣu
ca
prāsādeṣu
vicitreṣu
goṣṭʰīṣv
āvasatʰeṣu
ca
/
Halfverse: c
katʰā
vicitrāḥ
kurvāṇāḥ
piṇḍitās
tatra
śobʰanāḥ
katʰā
vicitrāḥ
kurvāṇāḥ
piṇḍitās
tatra
śobʰanāḥ
/27/
Verse: 28
Halfverse: a
bahūny
āścaryarūpāṇi
kurvanto
janasaṃsadi
bahūny
āścarya-rūpāṇi
kurvanto
jana-saṃsadi
/
Halfverse: c
iṣvastre
cāru
saṃdʰāne
paṇḍitās
tatra
śobʰanāḥ
iṣv-astre
cāru
saṃdʰāne
paṇḍitās
tatra
śobʰanāḥ
/28/
Verse: 29
Halfverse: a
pareṣāṃ
vivara
jñāne
manuṣyācariteṣu
ca
pareṣāṃ
vivara
jñāne
manuṣya
_ācariteṣu
ca
/
Halfverse: c
annasaṃskāra
doṣeṣu
paṇḍitās
tatra
śobʰanāḥ
anna-saṃskāra
doṣeṣu
paṇḍitās
tatra
śobʰanāḥ
/29/
Verse: 30
Halfverse: a
paṇḍitān
pr̥ṣṭʰataḥ
kr̥tvā
pareṣāṃ
guṇavādinaḥ
paṇḍitān
pr̥ṣṭʰataḥ
kr̥tvā
pareṣāṃ
guṇa-vādinaḥ
/
Halfverse: c
vidʰīyatāṃ
tatʰā
nītir
yatʰa
vadʰyeta
vai
paraḥ
vidʰīyatāṃ
tatʰā
nītir
yatʰa
vadʰyeta
vai
paraḥ
/30/
30
Verse: 31
Halfverse: a
gāvaś
caiva
pratiṣṭʰantāṃ
senāṃ
vyūhantu
māciram
gāvaś
caiva
pratiṣṭʰantāṃ
senāṃ
vyūhantu
mā-ciram
/
Halfverse: c
ārakṣāś
ca
vidʰīyantāṃ
yatra
yotsyāmahe
parān
ārakṣāś
ca
vidʰīyantāṃ
yatra
yotsyāmahe
parān
/31/
(E)31
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.