TITUS
Mahabharata
Part No. 638
Previous part

Chapter: 42 
Adhyāya 42


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
atʰa duryodʰano rājā   samare bʰiṣmam abravīt
   
atʰa duryodʰano rājā   samare bʰiṣmam abravīt /
Halfverse: c    
droṇaṃ ca ratʰaśārdūlaṃ   kr̥kpaṃ ca sumahāratʰam
   
droṇaṃ ca ratʰa-śārdūlaṃ   kr̥kpaṃ ca su-mahā-ratʰam /1/

Verse: 2 
Halfverse: a    
ukto 'yam artʰa ācāryo   mayā karṇena cāsakr̥t
   
ukto_ayam artʰa\ ācāryas   mayā karṇena ca_asakr̥t / ՙ
Halfverse: c    
punar eva ca vakṣyāmi   na hi tr̥pyāmi taṃ bruvan
   
punar eva ca vakṣyāmi   na hi tr̥pyāmi taṃ bruvan /2/

Verse: 3 
Halfverse: a    
parājitair hi vastavyaṃ   taiś ca dvādaśa vatsarān
   
parājitair hi vastavyaṃ   taiś ca dvādaśa vatsarān /
Halfverse: c    
vane janapade 'jñātair   eṣa eva paṇo hi naḥ
   
vane jana-pade_ajñātair   eṣa\ eva paṇo hi naḥ /3/ ՙ

Verse: 4 
Halfverse: a    
teṣāṃ na tāvan nirvr̥ttaṃ   vartate tu trayodaśam
   
teṣāṃ na tāvat nirvr̥ttaṃ   vartate tu trayodaśam /
Halfverse: c    
ajñātavāsaṃ bībʰatsur   atʰāsmābʰiḥ samāgataḥ
   
ajñāta-vāsaṃ bībʰatsur   atʰa_asmābʰiḥ samāgataḥ /4/

Verse: 5 
Halfverse: a    
anivr̥tte tu nirvāse   yadi bībʰatsur āgataḥ
   
anivr̥tte tu nirvāse   yadi bībʰatsur āgataḥ /
Halfverse: c    
punar dvādaśa varṣāṇi   vane vatsyanti pāṇḍavāḥ
   
punar dvādaśa varṣāṇi   vane vatsyanti pāṇḍavāḥ /5/

Verse: 6 
Halfverse: a    
lobʰād te na jānīyur   asmān moha āviśat
   
lobʰād te na jānīyur   asmān moha\ āviśat / ՙ
Halfverse: c    
hīnātiriktam eteṣāṃ   bʰīṣmo veditum arhati
   
hīna_atiriktam eteṣāṃ   bʰīṣmas veditum arhati /6/

Verse: 7 
Halfverse: a    
artʰānāṃ tu punar dvaidʰe   nityaṃ bʰavati saṃśayaḥ
   
artʰānāṃ tu punar dvaidʰe   nityaṃ bʰavati saṃśayaḥ /
Halfverse: c    
anyatʰā cintito hy artʰaḥ   punar bʰavati cānyatʰā
   
anyatʰā cintito hy artʰaḥ   punar bʰavati ca_anyatʰā /7/

Verse: 8 
Halfverse: a    
uttaraṃ mārgamāṇānāṃ   matsyasenāṃ yuyutsatām
   
uttaraṃ mārgamāṇānāṃ   matsya-senāṃ yuyutsatām /
Halfverse: c    
yadi bībʰatsur āyātas   teṣāṃ kaḥ syāt parāṅmukʰaḥ
   
yadi bībʰatsur āyātas   teṣāṃ kaḥ syāt parāṅ-mukʰaḥ /8/

Verse: 9 
Halfverse: a    
trigartānāṃ vayaṃ hetor   matsyān yoddʰum ihāgatāḥ
   
trigartānāṃ vayaṃ hetor   matsyān yoddʰum iha_āgatāḥ /
Halfverse: c    
matsyānāṃ viprakārāṃs te   bahūn asmān akīrtayan
   
matsyānāṃ viprakārāṃs te   bahūn asmān akīrtayan /9/

Verse: 10 
Halfverse: a    
teṣāṃ bʰayābʰipannānāṃ   tad asmābʰiḥ pratiśrutam
   
teṣāṃ bʰaya_abʰipannānāṃ   tad asmābʰiḥ pratiśrutam /
Halfverse: c    
pratʰamaṃ tair grahītavyaṃ   matsyānāṃ godʰanaṃ mahat
   
pratʰamaṃ tair grahītavyaṃ   matsyānāṃ go-dʰanaṃ mahat /10/ 10

Verse: 11 
Halfverse: a    
saptamīm aparāhṇe vai   tatʰā nas taiḥ samāhitam
   
saptamīm apara_ahṇe vai   tatʰā nas taiḥ samāhitam /
Halfverse: c    
aṣṭamyāṃ punar asmābʰir   ādityasyodayaṃ prati
   
aṣṭamyāṃ punar asmābʰir   ādityasya_udayaṃ prati /11/

Verse: 12 
Halfverse: a    
te gāvo na paśyanti   yadi va syuḥ parājitāḥ
   
te gāvas na paśyanti   yadi va syuḥ parājitāḥ /
Halfverse: c    
asmān vāpy atisaṃdʰāya   kuryur matsyena saṃgatam
   
asmān _apy atisaṃdʰāya   kuryur matsyena saṃgatam /12/

Verse: 13 
Halfverse: a    
atʰavā tān upāyāto   matsyo jānapadaiḥ saha
   
atʰavā tān upāyāto   matsyo jāna-padaiḥ saha /
Halfverse: c    
sarvayā senayā sārdʰam   asmān yoddʰum upāgataḥ
   
sarvayā senayā sārdʰam   asmān yoddʰum upāgataḥ /13/

Verse: 14 
Halfverse: a    
teṣām eva mahāvīryaḥ   kaś cid eva puraḥsaraḥ
   
teṣām eva mahā-vīryaḥ   kaścit eva puraḥsaraḥ /
Halfverse: c    
asmāñ jetum ihāyāto   matsyo vāpi svayaṃ bʰavet
   
asmān jetum iha_āyātas   matsyas _api svayaṃ bʰavet /14/

Verse: 15 
Halfverse: a    
yady eṣa rājā matsyānāṃ   yadi bībʰatsur āgataḥ
   
yady eṣa rājā matsyānāṃ   yadi bībʰatsur āgataḥ /
Halfverse: c    
sarvair yoddʰavyam asmābʰir   iti naḥ samayaḥ kr̥taḥ
   
sarvair yoddʰavyam asmābʰir   iti naḥ samayaḥ kr̥taḥ /15/

Verse: 16 
Halfverse: a    
atʰa kasmāt stʰitā hy ete   ratʰeṣu ratʰasattamāḥ
   
atʰa kasmāt stʰitā hy ete   ratʰeṣu ratʰa-sattamāḥ /
Halfverse: c    
bʰīṣmo droṇaḥ kr̥paś caiva   vikarṇo drauṇir eva ca
   
bʰīṣmo droṇaḥ kr̥paś caiva   vikarṇo drauṇir eva ca /16/

Verse: 17 
Halfverse: a    
saṃbʰrāntamanasaḥ sarve   kāle hy asmin mahāratʰāḥ
   
saṃbʰrānta-manasaḥ sarve   kāle hy asmin mahā-ratʰāḥ /
Halfverse: c    
nānyatra yuddʰāc cʰreyo 'sti   tatʰātmā praṇidʰīyatām
   
na_anyatra yuddʰāt śreyo_asti   tatʰā_ātmā praṇidʰīyatām /17/

Verse: 18 
Halfverse: a    
āccʰinne godʰane 'smākam   api devena varjiṇā
   
āccʰinne go-dʰane_asmākam   api devena varjiṇā /
Halfverse: c    
yamena vāpi saṃgrāme   ko hāstinapuraṃ vrajet
   
yamena _api saṃgrāme   ko hāstina-puraṃ vrajet /18/

Verse: 19 
Halfverse: a    
śarair abʰipraṇunnānāṃ   bʰagnānāṃ gahane vane
   
śarair abʰipraṇunnānāṃ   bʰagnānāṃ gahane vane /
Halfverse: c    
ko hi jīvet padātīnāṃ   bʰaved aśveṣu saṃśayaḥ
   
ko hi jīvet padātīnāṃ   bʰavet aśveṣu saṃśayaḥ /
Halfverse: e    
ācāryaṃ pr̥ṣṭʰataḥ kr̥tvā   tatʰā nītir vidʰīyatām
   
ācāryaṃ pr̥ṣṭʰataḥ kr̥tvā   tatʰā nītir vidʰīyatām /19/

Verse: 20 
Halfverse: a    
jānāti hi mataṃ teṣām   atas trāsayatīva naḥ
   
jānāti hi mataṃ teṣām   atas trāsayati_iva naḥ /
Halfverse: c    
arjunenāsya saṃprītim   adʰikām upalakṣaye
   
arjunena_asya saṃprītim   adʰikām upalakṣaye /20/ 20

Verse: 21 
Halfverse: a    
tatʰā hi dr̥ṣṭvā bībʰatsum   upāyāntaṃ praśaṃsati
   
tatʰā hi dr̥ṣṭvā bībʰatsum   upāyāntaṃ praśaṃsati /
Halfverse: c    
yatʰā senā na bʰajyeta   tatʰā nītir vidʰīyatām
   
yatʰā senā na bʰajyeta   tatʰā nītir vidʰīyatām /21/

Verse: 22 
Halfverse: a    
adeśikā mahāraṇye   grīṣme śatruvaśaṃ gatā
   
adeśikā mahā_araṇye   grīṣme śatru-vaśaṃ gatā /
Halfverse: c    
yatʰā na vibʰramet senā   tatʰā nītir vidʰīyatām
   
yatʰā na vibʰramet senā   tatʰā nītir vidʰīyatām /22/

Verse: 23 
Halfverse: a    
aśvānāṃ heṣitaṃ śrutvā    praśaṃsā bʰavet pare
   
aśvānāṃ heṣitaṃ śrutvā    praśaṃsā bʰavet pare /
Halfverse: c    
stʰāne vāpi vrajanto    sadā heṣanti vājinaḥ
   
stʰāne _api vrajantas    sadā heṣanti vājinaḥ /23/

Verse: 24 
Halfverse: a    
sadā ca vāyavo vānti   nityaṃ varṣati vāsavaḥ
   
sadā ca vāyavas vānti   nityaṃ varṣati vāsavaḥ /
Halfverse: c    
stanayitnoś ca nirgʰoṣaḥ   śrūyate bahuśas tatʰā
   
stanayitnoś ca nirgʰoṣaḥ   śrūyate bahuśas tatʰā /24/

Verse: 25 
Halfverse: a    
kim atra kāryaṃ pārtʰasya   katʰaṃ sa praśasyate
   
kim atra kāryaṃ pārtʰasya   katʰaṃ sa praśasyate /
Halfverse: c    
anyatra kāmād dveṣād    roṣād vāsmāsu kevalāt
   
anyatra kāmāt dveṣād    roṣād _asmāsu kevalāt /25/

Verse: 26 
Halfverse: a    
ācāryā vai kāruṇikāḥ   prājñāś cāpāya darśinaḥ
   
ācāryā vai kāruṇikāḥ   prājñāś ca_apāya darśinaḥ /
Halfverse: c    
naite mahābʰaye prāpte   saṃpraṣṭavyāḥ katʰaṃ cana
   
na_ete mahā-bʰaye prāpte   saṃpraṣṭavyāḥ katʰaṃcana /26/

Verse: 27 
Halfverse: a    
prāsādeṣu vicitreṣu   goṣṭʰīṣv āvasatʰeṣu ca
   
prāsādeṣu vicitreṣu   goṣṭʰīṣv āvasatʰeṣu ca /
Halfverse: c    
katʰā vicitrāḥ kurvāṇāḥ   piṇḍitās tatra śobʰanāḥ
   
katʰā vicitrāḥ kurvāṇāḥ   piṇḍitās tatra śobʰanāḥ /27/

Verse: 28 
Halfverse: a    
bahūny āścaryarūpāṇi   kurvanto janasaṃsadi
   
bahūny āścarya-rūpāṇi   kurvanto jana-saṃsadi /
Halfverse: c    
iṣvastre cāru saṃdʰāne   paṇḍitās tatra śobʰanāḥ
   
iṣv-astre cāru saṃdʰāne   paṇḍitās tatra śobʰanāḥ /28/

Verse: 29 
Halfverse: a    
pareṣāṃ vivara jñāne   manuṣyācariteṣu ca
   
pareṣāṃ vivara jñāne   manuṣya_ācariteṣu ca /
Halfverse: c    
annasaṃskāra doṣeṣu   paṇḍitās tatra śobʰanāḥ
   
anna-saṃskāra doṣeṣu   paṇḍitās tatra śobʰanāḥ /29/

Verse: 30 
Halfverse: a    
paṇḍitān pr̥ṣṭʰataḥ kr̥tvā   pareṣāṃ guṇavādinaḥ
   
paṇḍitān pr̥ṣṭʰataḥ kr̥tvā   pareṣāṃ guṇa-vādinaḥ /
Halfverse: c    
vidʰīyatāṃ tatʰā nītir   yatʰa vadʰyeta vai paraḥ
   
vidʰīyatāṃ tatʰā nītir   yatʰa vadʰyeta vai paraḥ /30/ 30

Verse: 31 
Halfverse: a    
gāvaś caiva pratiṣṭʰantāṃ   senāṃ vyūhantu māciram
   
gāvaś caiva pratiṣṭʰantāṃ   senāṃ vyūhantu mā-ciram /
Halfverse: c    
ārakṣāś ca vidʰīyantāṃ   yatra yotsyāmahe parān
   
ārakṣāś ca vidʰīyantāṃ   yatra yotsyāmahe parān /31/ (E)31



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.