TITUS
Mahabharata
Part No. 637
Chapter: 41
Adhyāya
41
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
uttaraṃ
sāratʰiṃ
kr̥tvā
śamīṃ
kr̥tvā
pradakṣiṇam
uttaraṃ
sāratʰiṃ
kr̥tvā
śamīṃ
kr̥tvā
pradakṣiṇam
/
Halfverse: c
āyudʰaṃ
sarvam
ādāya
tataḥ
prāyād
dʰanaṃjayaḥ
āyudʰaṃ
sarvam
ādāya
tataḥ
prāyāt
dʰanaṃjayaḥ
/1/
Verse: 2
Halfverse: a
dʰvajaṃ
siṃhaṃ
ratʰāt
tasmād
apanīya
mahāratʰaḥ
dʰvajaṃ
siṃhaṃ
ratʰāt
tasmāt
apanīya
mahā-ratʰaḥ
/
Halfverse: c
praṇidʰāya
śamī
mūle
prāyād
uttarasāratʰiḥ
praṇidʰāya
śamī
mūle
prāyāt
uttara-sāratʰiḥ
/2/
Verse: 3
Halfverse: a
daivīṃ
māyāṃ
ratʰe
yuktvā
vihitāṃ
viśvakarmaṇā
daivīṃ
māyāṃ
ratʰe
yuktvā
vihitāṃ
viśva-karmaṇā
/
Halfverse: c
kāñcanaṃ
siṃhalāṅgūlaṃ
dʰvajaṃ
vānaralakṣaṇam
kāñcanaṃ
siṃha-lāṅgūlaṃ
dʰvajaṃ
vānara-lakṣaṇam
/3/
Verse: 4
Halfverse: a
manasā
cintayām
āsa
prasādaṃ
pāvakasya
ca
manasā
cintayāmāsa
prasādaṃ
pāvakasya
ca
/
Halfverse: c
sa
ca
tac
cintitaṃ
jñātvā
dʰvaje
bʰūtāny
acodayat
sa
ca
tat
cintitaṃ
jñātvā
dʰvaje
bʰūtāny
acodayat
/4/
Verse: 5
Halfverse: a
sa
patākaṃ
vicitrāṅgaṃ
sopāsaṅgaṃ
mahāratʰaḥ
sa
patākaṃ
vicitra
_aṅgaṃ
sa
_upāsaṅgaṃ
mahā-ratʰaḥ
/
Halfverse: c
ratʰam
āstʰāya
bībʰatsuḥ
kaunteyaḥ
śvetavāhanaḥ
ratʰam
āstʰāya
bībʰatsuḥ
kaunteyaḥ
śveta-vāhanaḥ
/5/
Verse: 6
Halfverse: a
badʰāsiḥ
sa
tanutrāṇaḥ
pragr̥hītaśarāsanaḥ
badʰa
_asiḥ
sa
tanu-trāṇaḥ
pragr̥hīta-śara
_asanaḥ
/
Halfverse: c
tataḥ
prāyād
udīcīṃ
sa
kapipravara
ketanaḥ
tataḥ
prāyāt
udīcīṃ
sa
kapi-pravara
ketanaḥ
/6/
Verse: 7
Halfverse: a
svanavantaṃ
mahāśaṅkʰaṃ
balavān
arimardanaḥ
svanavantaṃ
mahā-śaṅkʰaṃ
balavān
ari-mardanaḥ
/
Halfverse: c
prādʰamad
balam
āstʰāya
dviṣatāṃ
lomaharṣaṇam
prādʰamat
balam
āstʰāya
dviṣatāṃ
loma-harṣaṇam
/7/
Verse: 8
Halfverse: a
tata
te
javanā
dʰuryā
jānubʰyām
agaman
mahīm
tata
te
javanā
dʰuryā
jānubʰyām
agaman
mahīm
/
Halfverse: c
uttaraś
cāpi
saṃtrasto
ratʰopastʰa
upāviśat
uttaraś
ca
_api
saṃtrasto
ratʰa
_upastʰa\
upāviśat
/8/
ՙ
Verse: 9
Halfverse: a
saṃstʰāpya
cāśvān
kaunteyaḥ
samudyamya
ca
raśmibʰiḥ
saṃstʰāpya
ca
_aśvān
kaunteyaḥ
samudyamya
ca
raśmibʰiḥ
/
Halfverse: c
uttaraṃ
ca
pariṣvajya
samāśvāsayad
arjunaḥ
uttaraṃ
ca
pariṣvajya
samāśvāsayat
arjunaḥ
/9/
Verse: 10
Halfverse: a
mā
bʰais
tvaṃ
rājaputrāgrya
kṣatriyo
'si
paraṃtapa
mā
bʰais
tvaṃ
rāja-putra
_agrya
kṣatriyo
_asi
paraṃtapa
/
Halfverse: c
katʰaṃ
puruṣaśārdūla
śatrumadʰye
viṣīdasi
katʰaṃ
puruṣa-śārdūla
śatru-madʰye
viṣīdasi
/10/
10
Verse: 11
Halfverse: a
śrutās
te
śaṅkʰaśabdāś
ca
bʰerīśabdāś
ca
puṣkalāḥ
śrutās
te
śaṅkʰa-śabdāś
ca
bʰerī-śabdāś
ca
puṣkalāḥ
/
Halfverse: c
kuñjarāṇāṃ
ca
nadatāṃ
vyūḍʰānīkeṣu
tiṣṭʰatām
kuñjarāṇāṃ
ca
nadatāṃ
vyūḍʰa
_anīkeṣu
tiṣṭʰatām
/11/
Verse: 12
Halfverse: a
sa
tvaṃ
katʰam
ihānena
śaṅkʰaśabdena
bʰīṣitaḥ
sa
tvaṃ
katʰam
iha
_anena
śaṅkʰa-śabdena
bʰīṣitaḥ
/
Halfverse: c
viṣaṇṇarūpo
vitrastaḥ
puruṣaḥ
prākr̥to
yatʰā
viṣaṇṇa-rūpas
vitrastaḥ
puruṣaḥ
prākr̥tas
yatʰā
/12/
Verse: 13
{Uttara
uvāca}
Halfverse: a
śrutā
me
śaṅkʰaśabdāś
ca
bʰerīśabdāś
ca
puṣkalāḥ
śrutā
me
śaṅkʰa-śabdāś
ca
bʰerī-śabdāś
ca
puṣkalāḥ
/
Halfverse: c
kuñjarāṇāṃ
ca
ninadā
vyūḍʰānīkeṣu
tiṣṭʰatām
kuñjarāṇāṃ
ca
ninadā
vyūḍʰa
_anīkeṣu
tiṣṭʰatām
/13/
Verse: 14
Halfverse: a
naivaṃvidʰaḥ
śaṅkʰaśabdaḥ
purā
jātu
mayā
śrutaḥ
na
_evaṃ-vidʰaḥ
śaṅkʰa-śabdaḥ
purā
jātu
mayā
śrutaḥ
/
Halfverse: c
dʰvajasya
cāpi
rūpaṃ
me
dr̥ṣṭapūrvaṃ
na
hīdr̥śam
dʰvajasya
ca
_api
rūpaṃ
me
dr̥ṣṭa-pūrvaṃ
na
hi
_īdr̥śam
/
Halfverse: e
dʰanur
aś
caiva
nirgʰoṣaḥ
śrutapūrvo
na
me
kva
cit
dʰanus
aś
caiva
nirgʰoṣaḥ
śruta-pūrvas
na
me
kvacit
/14/
Verse: 15
Halfverse: a
asya
śaṅkʰasya
śabdena
dʰanuṣo
nisvanena
ca
{!}
asya
śaṅkʰasya
śabdena
dʰanuṣo
nisvanena
ca
/
{!}
Halfverse: c
ratʰasya
ca
ninādena
mano
muhyati
me
bʰr̥śam
ratʰasya
ca
ninādena
manas
muhyati
me
bʰr̥śam
/15/
Verse: 16
Halfverse: a
vyākulāś
ca
diśaḥ
sarvā
hr̥dayaṃ
vyatʰatīva
me
vyākulāś
ca
diśaḥ
sarvā
hr̥dayaṃ
vyatʰati
_iva
me
/
Halfverse: c
dʰvajena
pihitāḥ
sarvā
diśo
na
pratibʰānti
me
dʰvajena
pihitāḥ
sarvā
diśo
na
pratibʰānti
me
/
Halfverse: e
gāṇḍīvasya
ca
śabdena
kauṇau
me
badʰirī
kr̥tau
gāṇḍīvasya
ca
śabdena
kauṇau
me
badʰirī
kr̥tau
/16/
Verse: 17
{Arjuna
uvāca}
Halfverse: a
ekānte
ratʰam
āstʰāya
padbʰyāṃ
tvam
avapīḍaya
ekānte
ratʰam
āstʰāya
padbʰyāṃ
tvam
avapīḍaya
/
Halfverse: c
dr̥ḍʰaṃ
ca
raśmīn
saṃyaccʰa
śaṅkʰaṃ
dʰmāsyāmy
ahaṃ
punaḥ
dr̥ḍʰaṃ
ca
raśmīn
saṃyaccʰa
śaṅkʰaṃ
dʰmāsyāmy
ahaṃ
punaḥ
/17/
ՙ
Verse: 18
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tasya
śaṅkʰasya
śabdena
ratʰanemi
svanena
ca
tasya
śaṅkʰasya
śabdena
ratʰa-nemi
svanena
ca
/
Halfverse: c
gāṇḍīvasya
ca
gʰoṣeṇa
pr̥tʰivīsamakampata
gāṇḍīvasya
ca
gʰoṣeṇa
pr̥tʰivī-samakampata
/18/
Verse: 19
{Droṇa
uvāca}
Halfverse: a
yatʰā
ratʰasya
nirgʰoṣo
yatʰā
śaṅkʰa
udīryate
yatʰā
ratʰasya
nirgʰoṣas
yatʰā
śaṅkʰa\
udīryate
/
ՙ
Halfverse: c
kampate
ca
yatʰā
bʰūmir
naiṣo
'nyaḥ
savyasācinaḥ
kampate
ca
yatʰā
bʰūmir
na
_eṣo
_anyaḥ
savya-sācinaḥ
/19/
Verse: 20
Halfverse: a
śastrāṇi
na
prakāśante
na
prahr̥ṣyanti
vājinaḥ
śastrāṇi
na
prakāśante
na
prahr̥ṣyanti
vājinaḥ
/
Halfverse: c
agnayaś
ca
na
bʰāsante
samiddʰās
tan
na
śobʰanam
agnayaś
ca
na
bʰāsante
samiddʰās
tan
na
śobʰanam
/20/
20
Verse: 21
Halfverse: a
praty
ādityaṃ
ca
naḥ
sarve
mr̥gā
gʰorapravādinaḥ
praty
ādityaṃ
ca
naḥ
sarve
mr̥gā
gʰora-pravādinaḥ
/
Halfverse: c
dʰvajeṣu
ca
nilīyante
vāyasās
tan
na
śobʰanam
dʰvajeṣu
ca
nilīyante
vāyasās
tan
na
śobʰanam
/
Halfverse: e
śakunāś
cāpasavyā
no
vedayanti
mahad
bʰayam
śakunāś
ca
_apasavyā
no
vedayanti
mahat
bʰayam
/21/
Verse: 22
Halfverse: a
gomāyur
eṣa
senāyā
ruvan
madʰye
'nudʰāvati
gomāyur
eṣa
senāyā
ruvan
madʰye
_anudʰāvati
/
Halfverse: c
anāhataś
ca
niṣkrānto
mahad
vedayate
bʰayam
anāhataś
ca
niṣkrāntas
mahat
vedayate
bʰayam
/
Halfverse: e
bʰavatāṃ
romakūpāṇi
prahr̥ṣṭāny
upalakṣaye
bʰavatāṃ
roma-kūpāṇi
prahr̥ṣṭāny
upalakṣaye
/22/
Verse: 23
Halfverse: a
parābʰūtā
ca
vaḥ
senā
na
kaś
cid
yoddʰum
iccʰati
parābʰūtā
ca
vaḥ
senā
na
kaścit
yoddʰum
iccʰati
/
Halfverse: c
vivarṇamukʰa
bʰūyiṣṭʰāḥ
sarve
yogʰā
vicetasaḥ
vivarṇa-mukʰa
bʰūyiṣṭʰāḥ
sarve
yogʰā
vicetasaḥ
/
Halfverse: e
gāḥ
saṃprastʰāpya
tiṣṭʰāmo
vyūḍʰānīkāḥ
prahāriṇaḥ
gāḥ
saṃprastʰāpya
tiṣṭʰāmas
vyūḍʰa
_anīkāḥ
prahāriṇaḥ
/23/
(E)23
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.