TITUS
Mahabharata
Part No. 637
Previous part

Chapter: 41 
Adhyāya 41


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
uttaraṃ sāratʰiṃ kr̥tvā   śamīṃ kr̥tvā pradakṣiṇam
   
uttaraṃ sāratʰiṃ kr̥tvā   śamīṃ kr̥tvā pradakṣiṇam /
Halfverse: c    
āyudʰaṃ sarvam ādāya   tataḥ prāyād dʰanaṃjayaḥ
   
āyudʰaṃ sarvam ādāya   tataḥ prāyāt dʰanaṃjayaḥ /1/

Verse: 2 
Halfverse: a    
dʰvajaṃ siṃhaṃ ratʰāt tasmād   apanīya mahāratʰaḥ
   
dʰvajaṃ siṃhaṃ ratʰāt tasmāt   apanīya mahā-ratʰaḥ /
Halfverse: c    
praṇidʰāya śamī mūle   prāyād uttarasāratʰiḥ
   
praṇidʰāya śamī mūle   prāyāt uttara-sāratʰiḥ /2/

Verse: 3 
Halfverse: a    
daivīṃ māyāṃ ratʰe yuktvā   vihitāṃ viśvakarmaṇā
   
daivīṃ māyāṃ ratʰe yuktvā   vihitāṃ viśva-karmaṇā /
Halfverse: c    
kāñcanaṃ siṃhalāṅgūlaṃ   dʰvajaṃ vānaralakṣaṇam
   
kāñcanaṃ siṃha-lāṅgūlaṃ   dʰvajaṃ vānara-lakṣaṇam /3/

Verse: 4 
Halfverse: a    
manasā cintayām āsa   prasādaṃ pāvakasya ca
   
manasā cintayāmāsa   prasādaṃ pāvakasya ca /
Halfverse: c    
sa ca tac cintitaṃ jñātvā   dʰvaje bʰūtāny acodayat
   
sa ca tat cintitaṃ jñātvā   dʰvaje bʰūtāny acodayat /4/

Verse: 5 
Halfverse: a    
sa patākaṃ vicitrāṅgaṃ   sopāsaṅgaṃ mahāratʰaḥ
   
sa patākaṃ vicitra_aṅgaṃ   sa_upāsaṅgaṃ mahā-ratʰaḥ /
Halfverse: c    
ratʰam āstʰāya bībʰatsuḥ   kaunteyaḥ śvetavāhanaḥ
   
ratʰam āstʰāya bībʰatsuḥ   kaunteyaḥ śveta-vāhanaḥ /5/

Verse: 6 
Halfverse: a    
badʰāsiḥ sa tanutrāṇaḥ   pragr̥hītaśarāsanaḥ
   
badʰa_asiḥ sa tanu-trāṇaḥ   pragr̥hīta-śara_asanaḥ /
Halfverse: c    
tataḥ prāyād udīcīṃ sa   kapipravara ketanaḥ
   
tataḥ prāyāt udīcīṃ sa   kapi-pravara ketanaḥ /6/

Verse: 7 
Halfverse: a    
svanavantaṃ mahāśaṅkʰaṃ   balavān arimardanaḥ
   
svanavantaṃ mahā-śaṅkʰaṃ   balavān ari-mardanaḥ /
Halfverse: c    
prādʰamad balam āstʰāya   dviṣatāṃ lomaharṣaṇam
   
prādʰamat balam āstʰāya   dviṣatāṃ loma-harṣaṇam /7/

Verse: 8 
Halfverse: a    
tata te javanā dʰuryā   jānubʰyām agaman mahīm
   
tata te javanā dʰuryā   jānubʰyām agaman mahīm /
Halfverse: c    
uttaraś cāpi saṃtrasto   ratʰopastʰa upāviśat
   
uttaraś ca_api saṃtrasto   ratʰa_upastʰa\ upāviśat /8/ ՙ

Verse: 9 
Halfverse: a    
saṃstʰāpya cāśvān kaunteyaḥ   samudyamya ca raśmibʰiḥ
   
saṃstʰāpya ca_aśvān kaunteyaḥ   samudyamya ca raśmibʰiḥ /
Halfverse: c    
uttaraṃ ca pariṣvajya   samāśvāsayad arjunaḥ
   
uttaraṃ ca pariṣvajya   samāśvāsayat arjunaḥ /9/

Verse: 10 
Halfverse: a    
bʰais tvaṃ rājaputrāgrya   kṣatriyo 'si paraṃtapa
   
bʰais tvaṃ rāja-putra_agrya   kṣatriyo_asi paraṃtapa /
Halfverse: c    
katʰaṃ puruṣaśārdūla   śatrumadʰye viṣīdasi
   
katʰaṃ puruṣa-śārdūla   śatru-madʰye viṣīdasi /10/ 10

Verse: 11 
Halfverse: a    
śrutās te śaṅkʰaśabdāś ca   bʰerīśabdāś ca puṣkalāḥ
   
śrutās te śaṅkʰa-śabdāś ca   bʰerī-śabdāś ca puṣkalāḥ /
Halfverse: c    
kuñjarāṇāṃ ca nadatāṃ   vyūḍʰānīkeṣu tiṣṭʰatām
   
kuñjarāṇāṃ ca nadatāṃ   vyūḍʰa_anīkeṣu tiṣṭʰatām /11/

Verse: 12 
Halfverse: a    
sa tvaṃ katʰam ihānena   śaṅkʰaśabdena bʰīṣitaḥ
   
sa tvaṃ katʰam iha_anena   śaṅkʰa-śabdena bʰīṣitaḥ /
Halfverse: c    
viṣaṇṇarūpo vitrastaḥ   puruṣaḥ prākr̥to yatʰā
   
viṣaṇṇa-rūpas vitrastaḥ   puruṣaḥ prākr̥tas yatʰā /12/

Verse: 13 
{Uttara uvāca}
Halfverse: a    
śrutā me śaṅkʰaśabdāś ca   bʰerīśabdāś ca puṣkalāḥ
   
śrutā me śaṅkʰa-śabdāś ca   bʰerī-śabdāś ca puṣkalāḥ /
Halfverse: c    
kuñjarāṇāṃ ca ninadā   vyūḍʰānīkeṣu tiṣṭʰatām
   
kuñjarāṇāṃ ca ninadā   vyūḍʰa_anīkeṣu tiṣṭʰatām /13/

Verse: 14 
Halfverse: a    
naivaṃvidʰaḥ śaṅkʰaśabdaḥ   purā jātu mayā śrutaḥ
   
na_evaṃ-vidʰaḥ śaṅkʰa-śabdaḥ   purā jātu mayā śrutaḥ /
Halfverse: c    
dʰvajasya cāpi rūpaṃ me   dr̥ṣṭapūrvaṃ na hīdr̥śam
   
dʰvajasya ca_api rūpaṃ me   dr̥ṣṭa-pūrvaṃ na hi_īdr̥śam /
Halfverse: e    
dʰanur caiva nirgʰoṣaḥ   śrutapūrvo na me kva cit
   
dʰanus caiva nirgʰoṣaḥ   śruta-pūrvas na me kvacit /14/

Verse: 15 
Halfverse: a    
asya śaṅkʰasya śabdena   dʰanuṣo nisvanena ca {!}
   
asya śaṅkʰasya śabdena   dʰanuṣo nisvanena ca / {!}
Halfverse: c    
ratʰasya ca ninādena   mano muhyati me bʰr̥śam
   
ratʰasya ca ninādena   manas muhyati me bʰr̥śam /15/

Verse: 16 
Halfverse: a    
vyākulāś ca diśaḥ sarvā   hr̥dayaṃ vyatʰatīva me
   
vyākulāś ca diśaḥ sarvā   hr̥dayaṃ vyatʰati_iva me /
Halfverse: c    
dʰvajena pihitāḥ sarvā   diśo na pratibʰānti me
   
dʰvajena pihitāḥ sarvā   diśo na pratibʰānti me /
Halfverse: e    
gāṇḍīvasya ca śabdena   kauṇau me badʰirī kr̥tau
   
gāṇḍīvasya ca śabdena   kauṇau me badʰirī kr̥tau /16/

Verse: 17 
{Arjuna uvāca}
Halfverse: a    
ekānte ratʰam āstʰāya   padbʰyāṃ tvam avapīḍaya
   
ekānte ratʰam āstʰāya   padbʰyāṃ tvam avapīḍaya /
Halfverse: c    
dr̥ḍʰaṃ ca raśmīn saṃyaccʰa   śaṅkʰaṃ dʰmāsyāmy ahaṃ punaḥ
   
dr̥ḍʰaṃ ca raśmīn saṃyaccʰa   śaṅkʰaṃ dʰmāsyāmy ahaṃ punaḥ /17/ ՙ

Verse: 18 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tasya śaṅkʰasya śabdena   ratʰanemi svanena ca
   
tasya śaṅkʰasya śabdena   ratʰa-nemi svanena ca /
Halfverse: c    
gāṇḍīvasya ca gʰoṣeṇa   pr̥tʰivīsamakampata
   
gāṇḍīvasya ca gʰoṣeṇa   pr̥tʰivī-samakampata /18/

Verse: 19 
{Droṇa uvāca}
Halfverse: a    
yatʰā ratʰasya nirgʰoṣo   yatʰā śaṅkʰa udīryate
   
yatʰā ratʰasya nirgʰoṣas   yatʰā śaṅkʰa\ udīryate / ՙ
Halfverse: c    
kampate ca yatʰā bʰūmir   naiṣo 'nyaḥ savyasācinaḥ
   
kampate ca yatʰā bʰūmir   na_eṣo_anyaḥ savya-sācinaḥ /19/

Verse: 20 
Halfverse: a    
śastrāṇi na prakāśante   na prahr̥ṣyanti vājinaḥ
   
śastrāṇi na prakāśante   na prahr̥ṣyanti vājinaḥ /
Halfverse: c    
agnayaś ca na bʰāsante   samiddʰās tan na śobʰanam
   
agnayaś ca na bʰāsante   samiddʰās tan na śobʰanam /20/ 20

Verse: 21 
Halfverse: a    
praty ādityaṃ ca naḥ sarve   mr̥gā gʰorapravādinaḥ
   
praty ādityaṃ ca naḥ sarve   mr̥gā gʰora-pravādinaḥ /
Halfverse: c    
dʰvajeṣu ca nilīyante   vāyasās tan na śobʰanam
   
dʰvajeṣu ca nilīyante   vāyasās tan na śobʰanam /
Halfverse: e    
śakunāś cāpasavyā no   vedayanti mahad bʰayam
   
śakunāś ca_apasavyā no   vedayanti mahat bʰayam /21/

Verse: 22 
Halfverse: a    
gomāyur eṣa senāyā   ruvan madʰye 'nudʰāvati
   
gomāyur eṣa senāyā   ruvan madʰye_anudʰāvati /
Halfverse: c    
anāhataś ca niṣkrānto   mahad vedayate bʰayam
   
anāhataś ca niṣkrāntas   mahat vedayate bʰayam /
Halfverse: e    
bʰavatāṃ romakūpāṇi   prahr̥ṣṭāny upalakṣaye
   
bʰavatāṃ roma-kūpāṇi   prahr̥ṣṭāny upalakṣaye /22/

Verse: 23 
Halfverse: a    
parābʰūtā ca vaḥ senā   na kaś cid yoddʰum iccʰati
   
parābʰūtā ca vaḥ senā   na kaścit yoddʰum iccʰati /
Halfverse: c    
vivarṇamukʰa bʰūyiṣṭʰāḥ   sarve yogʰā vicetasaḥ
   
vivarṇa-mukʰa bʰūyiṣṭʰāḥ   sarve yogʰā vicetasaḥ /
Halfverse: e    
gāḥ saṃprastʰāpya tiṣṭʰāmo   vyūḍʰānīkāḥ prahāriṇaḥ
   
gāḥ saṃprastʰāpya tiṣṭʰāmas   vyūḍʰa_anīkāḥ prahāriṇaḥ /23/ (E)23



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.