TITUS
Mahabharata
Part No. 636
Previous part

Chapter: 40 
Adhyāya 40


Verse: 1  {Uttara uvāca}
Halfverse: a    
āstʰāya vipulaṃ vīra   ratʰaṃ sāratʰinā mayā
   
āstʰāya vipulaṃ vīra   ratʰaṃ sāratʰinā mayā /
Halfverse: c    
katamaṃ yāsyase 'nīkam   ukto yāsyāmy ahaṃ tvayā
   
katamaṃ yāsyase_anīkam   uktas yāsyāmy ahaṃ tvayā /1/ ՙ

Verse: 2 
{Arjuna uvāca}
Halfverse: a    
prīto 'smi puruṣavyāgʰra   na bʰayaṃ vidyate tava
   
prīto_asmi puruṣa-vyāgʰra   na bʰayaṃ vidyate tava /
Halfverse: c    
sarvān nudāmi te śatrūn   raṇe raṇaviśārada
   
sarvān nudāmi te śatrūn   raṇe raṇa-viśārada /2/

Verse: 3 
Halfverse: a    
svastʰo bʰava mahābuddʰe   paśya māṃ śatrubʰiḥ saha
   
svastʰo bʰava mahā-buddʰe   paśya māṃ śatrubʰiḥ saha /
Halfverse: c    
yudʰyamānaṃ vimarde 'smin   kurvāṇaṃ bʰairavaṃ mahat
   
yudʰyamānaṃ vimarde_asmin   kurvāṇaṃ bʰairavaṃ mahat /3/

Verse: 4 
Halfverse: a    
etān sarvān upāsaṅgān   kṣipraṃ badʰnīhi me ratʰe
   
etān sarvān upāsaṅgān   kṣipraṃ badʰnīhi me ratʰe /
Halfverse: c    
etaṃ cāhara nistriṃśaṃ   jātarūpapariṣkr̥tam
   
etaṃ ca_āhara nistriṃśaṃ   jāta-rūpa-pariṣkr̥tam /
Halfverse: e    
ahaṃ vai kurubʰir yotsyāmy   avajeṣyāmi te paśūn
   
ahaṃ vai kurubʰir yotsyāmy   avajeṣyāmi te paśūn /4/

Verse: 5 
Halfverse: a    
saṃkalpapakṣa vikṣepaṃ   bāhuprākāratoraṇam
   
saṃkalpa-pakṣa vikṣepaṃ   bāhu-prākāra-toraṇam /
Halfverse: c    
tridaṇḍatūṇa saṃbādʰam   anekadʰvajasaṃkulam
   
tri-daṇḍa-tūṇa saṃbādʰam   aneka-dʰvaja-saṃkulam /5/

Verse: 6 
Halfverse: a    
jyā kṣepaṇaṃ krodʰakr̥taṃ   nemī ninadadundubʰiḥ
   
jyā kṣepaṇaṃ krodʰa-kr̥taṃ   nemī ninada-dundubʰiḥ /
Halfverse: c    
nagaraṃ te mayā guptaṃ   ratʰopastʰaṃ bʰaviṣyati
   
nagaraṃ te mayā guptaṃ   ratʰa_upastʰaṃ bʰaviṣyati /6/

Verse: 7 
Halfverse: a    
adʰiṣṭʰito mayā saṃkʰye   ratʰo gāṇḍīva dʰanvanā
   
adʰiṣṭʰitas mayā saṃkʰye   ratʰo gāṇḍīva dʰanvanā /
Halfverse: c    
ajeyaḥ śatrusainyānāṃ   vairāṭe vyetu te bʰayam
   
ajeyaḥ śatru-sainyānāṃ   vairāṭe vyetu te bʰayam /7/

Verse: 8 
{Uttara uvāca}
Halfverse: a    
bibʰemi nāham eteṣāṃ   jānāmi tvāṃ stʰiraṃ yudʰi
   
bibʰemi na_aham eteṣāṃ   jānāmi tvāṃ stʰiraṃ yudʰi /
Halfverse: c    
keśavenāpi saṃgrāme   sākṣād indreṇa samam
   
keśavena_api saṃgrāme   sākṣāt indreṇa samam /8/

Verse: 9 
Halfverse: a    
idaṃ tu cintayann eva   parimuhyāmi kevalam
   
idaṃ tu cintayann eva   parimuhyāmi kevalam /
Halfverse: c    
niścayaṃ cāpi durmedʰā   na gaccʰāmi katʰaṃ cana
   
niścayaṃ ca_api durmedʰā   na gaccʰāmi katʰaṃcana /9/

Verse: 10 
Halfverse: a    
evaṃ vīrāṅgarūpasya   lakṣaṇair ucitasya ca
   
evaṃ vīra_aṅga-rūpasya   lakṣaṇair ucitasya ca /
Halfverse: c    
kena karma vipākena   klībatvam idam āgatam
   
kena karma vipākena   klībatvam idam āgatam /10/ 10

Verse: 11 
Halfverse: a    
manye tvāṃ klība veṣeṇa   carantaṃ śūlapāṇinam
   
manye tvāṃ klība veṣeṇa   carantaṃ śūla-pāṇinam /
Halfverse: c    
gandʰarvarājapratimaṃ   devaṃ vāpi śatakratum
   
gandʰarva-rāja-pratimaṃ   devaṃ _api śatakratum /11/

Verse: 12 
{Arjuna uvāca}
Halfverse: a    
bʰrātur niyogāj jyeṣṭʰasya   saṃvatsaram idaṃ vratam
   
bʰrātur niyogāt jyeṣṭʰasya   saṃvatsaram idaṃ vratam /
Halfverse: c    
carāmi brahmacaryaṃ vai   satyam etad bravīmi te
   
carāmi brahma-caryaṃ vai   satyam etad bravīmi te /12/

Verse: 13 
Halfverse: a    
nāsmi klībo mahābāho   paravān dʰarmasaṃyutaḥ
   
na_asmi klības mahā-bāho   paravān dʰarma-saṃyutaḥ /
Halfverse: c    
samāptavratam uttīrṇaṃ   viddʰi māṃ tvaṃ nr̥pātmaja
   
samāpta-vratam uttīrṇaṃ   viddʰi māṃ tvaṃ nr̥pa_ātmaja /13/

Verse: 14 
{Uttara uvāca}
Halfverse: a    
paramo 'nugraho me 'dya   yat pratarko na me vr̥tʰā
   
paramo_anugrahas me_adya   yat pratarkas na me vr̥tʰā /
Halfverse: c    
na hīdr̥śāḥ klība rūpā   bʰavantīha narottamāḥ
   
na hi_īdr̥śāḥ klība rūpā   bʰavanti_iha nara_uttamāḥ /14/

Verse: 15 
Halfverse: a    
sahāyavān asmi raṇe   yudʰyeyam amarair api
   
sahāyavān asmi raṇe   yudʰyeyam amarair api /
Halfverse: c    
sādʰvasaṃ tat pranaṣṭaṃ me   kiṃ karomi bravīhi me
   
sādʰvasaṃ tat pranaṣṭaṃ me   kiṃ karomi bravīhi me /15/

Verse: 16 
Halfverse: a    
ahaṃ te saṃgrahīṣyāmi   hayāñ śatruratʰārujaḥ
   
ahaṃ te saṃgrahīṣyāmi   hayān śatru-ratʰa_arujaḥ /
Halfverse: c    
śikṣito hy asmi sāratʰye   tīrtʰataḥ puruṣarṣabʰa
   
śikṣito hy asmi sāratʰye   tīrtʰataḥ puruṣa-r̥ṣabʰa /16/ ՙ

Verse: 17 
Halfverse: a    
dāruko vāsudevasya   yatʰā śakrasya mātaliḥ
   
dārukas vāsudevasya   yatʰā śakrasya mātaliḥ /
Halfverse: c    
tatʰā māṃ viddʰi sāratʰye   śikṣitaṃ narapuṃgava
   
tatʰā māṃ viddʰi sāratʰye   śikṣitaṃ nara-puṃgava /17/

Verse: 18 
Halfverse: a    
yasya yāte na paśyanti   bʰūmau prāptaṃ padaṃ padam
   
yasya yāte na paśyanti   bʰūmau prāptaṃ padaṃ padam /
Halfverse: c    
dakṣiṇaṃ yo dʰuraṃ yuktaḥ   sugrīva sadr̥śo hayaḥ
   
dakṣiṇaṃ yo dʰuraṃ yuktaḥ   sugrīva sadr̥śo hayaḥ /18/

Verse: 19 
Halfverse: a    
yo 'yaṃ dʰuraṃ dʰuryavaro   vāmaṃ vahati śobʰanaḥ
   
yo_ayaṃ dʰuraṃ dʰurya-varas   vāmaṃ vahati śobʰanaḥ /
Halfverse: c    
taṃ manye megʰapuṣpasya   javena sadr̥śaṃ hayam
   
taṃ manye megʰa-puṣpasya   javena sadr̥śaṃ hayam /19/

Verse: 20 
Halfverse: a    
yo 'yaṃ kāñcanasaṃnāhaḥ   pārṣṇiṃ vahati śobʰanaḥ
   
yo_ayaṃ kāñcana-saṃnāhaḥ   pārṣṇiṃ vahati śobʰanaḥ /
Halfverse: c    
vāmaṃ sainyasya manye taṃ   javena balavattaram
   
vāmaṃ sainyasya manye taṃ   javena balavattaram /20/ 20

Verse: 21 
Halfverse: a    
yo 'yaṃ vahati te pārṣṇiṃ   dakṣiṇām añcitodyataḥ
   
yo_ayaṃ vahati te pārṣṇiṃ   dakṣiṇām añcita_udyataḥ /
Halfverse: c    
balāhakād api mataḥ   sa jave vīryavattaraḥ
   
balāhakād api mataḥ   sa jave vīryavattaraḥ /21/

Verse: 22 
Halfverse: a    
tvām evāyaṃ ratʰo voḍʰuṃ   saṃgrāme 'rhati dʰanvinam
   
tvām eva_ayaṃ ratʰas voḍʰuṃ   saṃgrāme_arhati dʰanvinam /
Halfverse: c    
tvaṃ cemaṃ ratʰam āstʰāya   yoddʰum arho mato mama
   
tvaṃ ca_imaṃ ratʰam āstʰāya   yoddʰum arhas matas mama /22/

Verse: 23 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tato nirmucya bāhubʰyāṃ   valayāni sa vīryavān
   
tato nirmucya bāhubʰyāṃ   valayāni sa vīryavān /
Halfverse: c    
citre dundubʰisaṃnāde   pratyamuñcat tale śubʰe
   
citre dundubʰi-saṃnāde   pratyamuñcat tale śubʰe /23/

Verse: 24 
Halfverse: a    
kr̥ṣṇān bʰaṅgīmataḥ keśāñ   śvetenodgratʰya vāsasā
   
kr̥ṣṇān bʰaṅgīmataḥ keśān   śvetena_udgratʰya vāsasā /
Halfverse: c    
adʰijyaṃ tarasā kr̥tvā   gāṇḍīvaṃ vyākṣipad dʰanuḥ
   
adʰijyaṃ tarasā kr̥tvā   gāṇḍīvaṃ vyākṣipat dʰanuḥ /24/

Verse: 25 
Halfverse: a    
tasya vikṣipyamāṇasya   dʰanuṣo 'bʰūn mahāsvanaḥ {!}
   
tasya vikṣipyamāṇasya   dʰanuṣo abʰūt mahā-svanaḥ / {!}
Halfverse: c    
yatʰā śailasya mahataḥ   śailenaivābʰijagʰnur aḥ
   
yatʰā śailasya mahataḥ   śailena_eva_abʰijagʰnus aḥ /25/

Verse: 26 
Halfverse: a    
sa nirgʰatābʰavad bʰūmir   dikṣu vāyur vavau bʰr̥śam {!}
   
sa nirgʰatā_abʰavat bʰūmir   dikṣu vāyur vavau bʰr̥śam / {!}
Halfverse: c    
bʰrāntadvijaṃ kʰaṃ tadāsīt   prakampitamahādrumam
   
bʰrānta-dvijaṃ kʰaṃ tadā_āsīt   prakampita-mahā-drumam /26/

Verse: 27 
Halfverse: a    
taṃ śabdaṃ kuravo 'jānan   vispʰoḍam aśaner iva
   
taṃ śabdaṃ kuravo_ajānan   vispʰoḍam aśaner iva /
Halfverse: c    
yad arjuno dʰanuḥśreṣṭʰaṃ   bāhubʰyām ākṣipad ratʰe
   
yad arjuno dʰanuḥ-śreṣṭʰaṃ   bāhubʰyām ākṣipat ratʰe /27/ (E)27



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.