TITUS
Mahabharata
Part No. 636
Chapter: 40
Adhyāya
40
Verse: 1
{Uttara
uvāca}
Halfverse: a
āstʰāya
vipulaṃ
vīra
ratʰaṃ
sāratʰinā
mayā
āstʰāya
vipulaṃ
vīra
ratʰaṃ
sāratʰinā
mayā
/
Halfverse: c
katamaṃ
yāsyase
'nīkam
ukto
yāsyāmy
ahaṃ
tvayā
katamaṃ
yāsyase
_anīkam
uktas
yāsyāmy
ahaṃ
tvayā
/1/
ՙ
Verse: 2
{Arjuna
uvāca}
Halfverse: a
prīto
'smi
puruṣavyāgʰra
na
bʰayaṃ
vidyate
tava
prīto
_asmi
puruṣa-vyāgʰra
na
bʰayaṃ
vidyate
tava
/
Halfverse: c
sarvān
nudāmi
te
śatrūn
raṇe
raṇaviśārada
sarvān
nudāmi
te
śatrūn
raṇe
raṇa-viśārada
/2/
Verse: 3
Halfverse: a
svastʰo
bʰava
mahābuddʰe
paśya
māṃ
śatrubʰiḥ
saha
svastʰo
bʰava
mahā-buddʰe
paśya
māṃ
śatrubʰiḥ
saha
/
Halfverse: c
yudʰyamānaṃ
vimarde
'smin
kurvāṇaṃ
bʰairavaṃ
mahat
yudʰyamānaṃ
vimarde
_asmin
kurvāṇaṃ
bʰairavaṃ
mahat
/3/
Verse: 4
Halfverse: a
etān
sarvān
upāsaṅgān
kṣipraṃ
badʰnīhi
me
ratʰe
etān
sarvān
upāsaṅgān
kṣipraṃ
badʰnīhi
me
ratʰe
/
Halfverse: c
etaṃ
cāhara
nistriṃśaṃ
jātarūpapariṣkr̥tam
etaṃ
ca
_āhara
nistriṃśaṃ
jāta-rūpa-pariṣkr̥tam
/
Halfverse: e
ahaṃ
vai
kurubʰir
yotsyāmy
avajeṣyāmi
te
paśūn
ahaṃ
vai
kurubʰir
yotsyāmy
avajeṣyāmi
te
paśūn
/4/
Verse: 5
Halfverse: a
saṃkalpapakṣa
vikṣepaṃ
bāhuprākāratoraṇam
saṃkalpa-pakṣa
vikṣepaṃ
bāhu-prākāra-toraṇam
/
Halfverse: c
tridaṇḍatūṇa
saṃbādʰam
anekadʰvajasaṃkulam
tri-daṇḍa-tūṇa
saṃbādʰam
aneka-dʰvaja-saṃkulam
/5/
Verse: 6
Halfverse: a
jyā
kṣepaṇaṃ
krodʰakr̥taṃ
nemī
ninadadundubʰiḥ
jyā
kṣepaṇaṃ
krodʰa-kr̥taṃ
nemī
ninada-dundubʰiḥ
/
Halfverse: c
nagaraṃ
te
mayā
guptaṃ
ratʰopastʰaṃ
bʰaviṣyati
nagaraṃ
te
mayā
guptaṃ
ratʰa
_upastʰaṃ
bʰaviṣyati
/6/
Verse: 7
Halfverse: a
adʰiṣṭʰito
mayā
saṃkʰye
ratʰo
gāṇḍīva
dʰanvanā
adʰiṣṭʰitas
mayā
saṃkʰye
ratʰo
gāṇḍīva
dʰanvanā
/
Halfverse: c
ajeyaḥ
śatrusainyānāṃ
vairāṭe
vyetu
te
bʰayam
ajeyaḥ
śatru-sainyānāṃ
vairāṭe
vyetu
te
bʰayam
/7/
Verse: 8
{Uttara
uvāca}
Halfverse: a
bibʰemi
nāham
eteṣāṃ
jānāmi
tvāṃ
stʰiraṃ
yudʰi
bibʰemi
na
_aham
eteṣāṃ
jānāmi
tvāṃ
stʰiraṃ
yudʰi
/
Halfverse: c
keśavenāpi
saṃgrāme
sākṣād
indreṇa
vā
samam
keśavena
_api
saṃgrāme
sākṣāt
indreṇa
vā
samam
/8/
Verse: 9
Halfverse: a
idaṃ
tu
cintayann
eva
parimuhyāmi
kevalam
idaṃ
tu
cintayann
eva
parimuhyāmi
kevalam
/
Halfverse: c
niścayaṃ
cāpi
durmedʰā
na
gaccʰāmi
katʰaṃ
cana
niścayaṃ
ca
_api
durmedʰā
na
gaccʰāmi
katʰaṃcana
/9/
Verse: 10
Halfverse: a
evaṃ
vīrāṅgarūpasya
lakṣaṇair
ucitasya
ca
evaṃ
vīra
_aṅga-rūpasya
lakṣaṇair
ucitasya
ca
/
Halfverse: c
kena
karma
vipākena
klībatvam
idam
āgatam
kena
karma
vipākena
klībatvam
idam
āgatam
/10/
10
Verse: 11
Halfverse: a
manye
tvāṃ
klība
veṣeṇa
carantaṃ
śūlapāṇinam
manye
tvāṃ
klība
veṣeṇa
carantaṃ
śūla-pāṇinam
/
Halfverse: c
gandʰarvarājapratimaṃ
devaṃ
vāpi
śatakratum
gandʰarva-rāja-pratimaṃ
devaṃ
vā
_api
śatakratum
/11/
Verse: 12
{Arjuna
uvāca}
Halfverse: a
bʰrātur
niyogāj
jyeṣṭʰasya
saṃvatsaram
idaṃ
vratam
bʰrātur
niyogāt
jyeṣṭʰasya
saṃvatsaram
idaṃ
vratam
/
Halfverse: c
carāmi
brahmacaryaṃ
vai
satyam
etad
bravīmi
te
carāmi
brahma-caryaṃ
vai
satyam
etad
bravīmi
te
/12/
Verse: 13
Halfverse: a
nāsmi
klībo
mahābāho
paravān
dʰarmasaṃyutaḥ
na
_asmi
klības
mahā-bāho
paravān
dʰarma-saṃyutaḥ
/
Halfverse: c
samāptavratam
uttīrṇaṃ
viddʰi
māṃ
tvaṃ
nr̥pātmaja
samāpta-vratam
uttīrṇaṃ
viddʰi
māṃ
tvaṃ
nr̥pa
_ātmaja
/13/
Verse: 14
{Uttara
uvāca}
Halfverse: a
paramo
'nugraho
me
'dya
yat
pratarko
na
me
vr̥tʰā
paramo
_anugrahas
me
_adya
yat
pratarkas
na
me
vr̥tʰā
/
Halfverse: c
na
hīdr̥śāḥ
klība
rūpā
bʰavantīha
narottamāḥ
na
hi
_īdr̥śāḥ
klība
rūpā
bʰavanti
_iha
nara
_uttamāḥ
/14/
Verse: 15
Halfverse: a
sahāyavān
asmi
raṇe
yudʰyeyam
amarair
api
sahāyavān
asmi
raṇe
yudʰyeyam
amarair
api
/
Halfverse: c
sādʰvasaṃ
tat
pranaṣṭaṃ
me
kiṃ
karomi
bravīhi
me
sādʰvasaṃ
tat
pranaṣṭaṃ
me
kiṃ
karomi
bravīhi
me
/15/
Verse: 16
Halfverse: a
ahaṃ
te
saṃgrahīṣyāmi
hayāñ
śatruratʰārujaḥ
ahaṃ
te
saṃgrahīṣyāmi
hayān
śatru-ratʰa
_arujaḥ
/
Halfverse: c
śikṣito
hy
asmi
sāratʰye
tīrtʰataḥ
puruṣarṣabʰa
śikṣito
hy
asmi
sāratʰye
tīrtʰataḥ
puruṣa-r̥ṣabʰa
/16/
ՙ
Verse: 17
Halfverse: a
dāruko
vāsudevasya
yatʰā
śakrasya
mātaliḥ
dārukas
vāsudevasya
yatʰā
śakrasya
mātaliḥ
/
Halfverse: c
tatʰā
māṃ
viddʰi
sāratʰye
śikṣitaṃ
narapuṃgava
tatʰā
māṃ
viddʰi
sāratʰye
śikṣitaṃ
nara-puṃgava
/17/
Verse: 18
Halfverse: a
yasya
yāte
na
paśyanti
bʰūmau
prāptaṃ
padaṃ
padam
yasya
yāte
na
paśyanti
bʰūmau
prāptaṃ
padaṃ
padam
/
Halfverse: c
dakṣiṇaṃ
yo
dʰuraṃ
yuktaḥ
sugrīva
sadr̥śo
hayaḥ
dakṣiṇaṃ
yo
dʰuraṃ
yuktaḥ
sugrīva
sadr̥śo
hayaḥ
/18/
Verse: 19
Halfverse: a
yo
'yaṃ
dʰuraṃ
dʰuryavaro
vāmaṃ
vahati
śobʰanaḥ
yo
_ayaṃ
dʰuraṃ
dʰurya-varas
vāmaṃ
vahati
śobʰanaḥ
/
Halfverse: c
taṃ
manye
megʰapuṣpasya
javena
sadr̥śaṃ
hayam
taṃ
manye
megʰa-puṣpasya
javena
sadr̥śaṃ
hayam
/19/
Verse: 20
Halfverse: a
yo
'yaṃ
kāñcanasaṃnāhaḥ
pārṣṇiṃ
vahati
śobʰanaḥ
yo
_ayaṃ
kāñcana-saṃnāhaḥ
pārṣṇiṃ
vahati
śobʰanaḥ
/
Halfverse: c
vāmaṃ
sainyasya
manye
taṃ
javena
balavattaram
vāmaṃ
sainyasya
manye
taṃ
javena
balavattaram
/20/
20
Verse: 21
Halfverse: a
yo
'yaṃ
vahati
te
pārṣṇiṃ
dakṣiṇām
añcitodyataḥ
yo
_ayaṃ
vahati
te
pārṣṇiṃ
dakṣiṇām
añcita
_udyataḥ
/
Halfverse: c
balāhakād
api
mataḥ
sa
jave
vīryavattaraḥ
balāhakād
api
mataḥ
sa
jave
vīryavattaraḥ
/21/
Verse: 22
Halfverse: a
tvām
evāyaṃ
ratʰo
voḍʰuṃ
saṃgrāme
'rhati
dʰanvinam
tvām
eva
_ayaṃ
ratʰas
voḍʰuṃ
saṃgrāme
_arhati
dʰanvinam
/
Halfverse: c
tvaṃ
cemaṃ
ratʰam
āstʰāya
yoddʰum
arho
mato
mama
tvaṃ
ca
_imaṃ
ratʰam
āstʰāya
yoddʰum
arhas
matas
mama
/22/
Verse: 23
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tato
nirmucya
bāhubʰyāṃ
valayāni
sa
vīryavān
tato
nirmucya
bāhubʰyāṃ
valayāni
sa
vīryavān
/
Halfverse: c
citre
dundubʰisaṃnāde
pratyamuñcat
tale
śubʰe
citre
dundubʰi-saṃnāde
pratyamuñcat
tale
śubʰe
/23/
Verse: 24
Halfverse: a
kr̥ṣṇān
bʰaṅgīmataḥ
keśāñ
śvetenodgratʰya
vāsasā
kr̥ṣṇān
bʰaṅgīmataḥ
keśān
śvetena
_udgratʰya
vāsasā
/
Halfverse: c
adʰijyaṃ
tarasā
kr̥tvā
gāṇḍīvaṃ
vyākṣipad
dʰanuḥ
adʰijyaṃ
tarasā
kr̥tvā
gāṇḍīvaṃ
vyākṣipat
dʰanuḥ
/24/
Verse: 25
Halfverse: a
tasya
vikṣipyamāṇasya
dʰanuṣo
'bʰūn
mahāsvanaḥ
{!}
tasya
vikṣipyamāṇasya
dʰanuṣo
abʰūt
mahā-svanaḥ
/
{!}
Halfverse: c
yatʰā
śailasya
mahataḥ
śailenaivābʰijagʰnur
aḥ
yatʰā
śailasya
mahataḥ
śailena
_eva
_abʰijagʰnus
aḥ
/25/
Verse: 26
Halfverse: a
sa
nirgʰatābʰavad
bʰūmir
dikṣu
vāyur
vavau
bʰr̥śam
{!}
sa
nirgʰatā
_abʰavat
bʰūmir
dikṣu
vāyur
vavau
bʰr̥śam
/
{!}
Halfverse: c
bʰrāntadvijaṃ
kʰaṃ
tadāsīt
prakampitamahādrumam
bʰrānta-dvijaṃ
kʰaṃ
tadā
_āsīt
prakampita-mahā-drumam
/26/
Verse: 27
Halfverse: a
taṃ
śabdaṃ
kuravo
'jānan
vispʰoḍam
aśaner
iva
taṃ
śabdaṃ
kuravo
_ajānan
vispʰoḍam
aśaner
iva
/
Halfverse: c
yad
arjuno
dʰanuḥśreṣṭʰaṃ
bāhubʰyām
ākṣipad
ratʰe
yad
arjuno
dʰanuḥ-śreṣṭʰaṃ
bāhubʰyām
ākṣipat
ratʰe
/27/
(E)27
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.