TITUS
Mahabharata
Part No. 635
Previous part

Chapter: 39 
Adhyāya 39


Verse: 1  {Uttara uvāca}
Halfverse: a    
suvarṇavikr̥tānīmāny   āyudʰāni mahātmanām
   
suvarṇa-vikr̥tāni_imāny   āyudʰāni mahā_ātmanām /
Halfverse: c    
rucirāṇi prakāśante   pārtʰānām āśu kāriṇām
   
rucirāṇi prakāśante   pārtʰānām āśu kāriṇām /1/

Verse: 2 
Halfverse: a    
kva nu svid arjunaḥ pārtʰaḥ   pauravyo yudʰiṣṭʰiraḥ
   
kva nu svit arjunaḥ pārtʰaḥ   pauravyas yudʰiṣṭʰiraḥ /
Halfverse: c    
nakulaḥ sahadevaś ca   bʰīmasenaś ca pāṇḍavaḥ
   
nakulaḥ sahadevaś ca   bʰīmasenaś ca pāṇḍavaḥ /2/

Verse: 3 
Halfverse: a    
sarva eva mahātmānaḥ   sarvāmitra vināśanāḥ
   
sarva\ eva mahātmānaḥ   sarva_amitra vināśanāḥ / ՙ
Halfverse: c    
rājyam akṣaiḥ parākīrya   na śrūyante kadā cana
   
rājyam akṣaiḥ parākīrya   na śrūyante kadācana /3/

Verse: 4 
Halfverse: a    
draupadī kva ca pāñcālī   strīratnam iti viśrutā
   
draupadī kva ca pāñcālī   strī-ratnam iti viśrutā /
Halfverse: c    
jitān akṣais tadā kr̥ṣṇā   tān evānvagamad vanam
   
jitān akṣais tadā kr̥ṣṇā   tān eva_anvagamat vanam /4/

Verse: 5 
{Arjuna uvāca}
Halfverse: a    
aham asmy arjunaḥ pārtʰaḥ   sabʰāstāro yudʰiṣṭʰiraḥ
   
aham asmy arjunaḥ pārtʰaḥ   sabʰā_āstāras yudʰiṣṭʰiraḥ /
Halfverse: c    
ballavo bʰīmasenas tu   pitus te rasapācakaḥ
   
ballavo bʰīmasenas tu   pitus te rasa-pācakaḥ /5/

Verse: 6 
Halfverse: a    
aśvabandʰo 'tʰa nakulaḥ   sahadevas tu gokule
   
aśva-bandʰo_atʰa nakulaḥ   sahadevas tu go-kule /
Halfverse: c    
sairandʰīṃ draupadīṃ viddʰi   yatkr̥te kīcakā hatāḥ
   
sairandʰīṃ draupadīṃ viddʰi   yat-kr̥te kīcakā hatāḥ /6/

Verse: 7 
{Uttara uvāca}
Halfverse: a    
daśa pārtʰasya nāmāni   yāni pūrvaṃ śrutāni me
   
daśa pārtʰasya nāmāni   yāni pūrvaṃ śrutāni me /
Halfverse: c    
prabrūyās tāni yadi me   śraddadʰyāṃ sarvam eva te
   
prabrūyās tāni yadi me   śraddadʰyāṃ sarvam eva te /7/

Verse: 8 
{Arjuna uvāca}
Halfverse: a    
hanta te 'haṃ samācakṣe   daśa nāmāni yāni me
   
hanta te_ahaṃ samācakṣe   daśa nāmāni yāni me /
Halfverse: c    
arjunaḥ pʰalguno jiṣṇuḥ   kirīṭī śvetavāhanaḥ
   
arjunaḥ pʰalguno jiṣṇuḥ   kirīṭī śveta-vāhanaḥ /
Halfverse: e    
bībʰatsur vijayaḥ kr̥ṣṇaḥ   savyasācī dʰanaṃjayaḥ
   
bībʰatsur vijayaḥ kr̥ṣṇaḥ   savya-sācī dʰanaṃjayaḥ /8/

Verse: 9 
{Uttara uvāca}
Halfverse: a    
kenāsi vijayo nāma   kenāsi śvetavāhanaḥ
   
kena_asi vijayas nāma   kena_asi śveta-vāhanaḥ /
Halfverse: c    
kirīṭī nāma kenāsi   savyasācī katʰaṃ bʰavān
   
kirīṭī nāma kena_asi   savya-sācī katʰaṃ bʰavān /9/ ՙ

Verse: 10 
Halfverse: a    
arjunaḥ pʰalguno jiṣṇuḥ   kr̥ṣṇo bībʰatsur eva ca
   
arjunaḥ pʰalguno jiṣṇuḥ   kr̥ṣṇas bībʰatsur eva ca /
Halfverse: c    
dʰanaṃjayaś ca kenāsi   prabrūhi mama tattvataḥ
   
dʰanaṃjayaś ca kena_asi   prabrūhi mama tattvataḥ /
Halfverse: e    
śrutā me tasya vīrasya   kevalā nāma hetavaḥ
   
śrutā me tasya vīrasya   kevalā nāma hetavaḥ /10/ 10

Verse: 11 
{Arjuna uvāca}
Halfverse: a    
sarvāñ janapadāñ jitvā   vittam āccʰidya kevalam
   
sarvān jana-padān jitvā   vittam āccʰidya kevalam /
Halfverse: c    
madʰye dʰanasya tiṣṭʰāmi   tenāhur māṃ dʰanaṃjayam
   
madʰye dʰanasya tiṣṭʰāmi   tena_āhur māṃ dʰanaṃjayam /11/

Verse: 12 
Halfverse: a    
abʰiprayāmi saṃgrāme   yad ahaṃ yuddʰadurmadā
   
abʰiprayāmi saṃgrāme   yad ahaṃ yuddʰa-durmadā /
Halfverse: c    
nājitvā vinivartāmi   tena māṃ vijayaṃ viduḥ
   
na_ajitvā vinivartāmi   tena māṃ vijayaṃ viduḥ /12/

Verse: 13 
Halfverse: a    
śvetāḥ kāñcanasaṃnāhā   ratʰe yujyanti me hayāḥ
   
śvetāḥ kāñcana-saṃnāhā   ratʰe yujyanti me hayāḥ /
Halfverse: c    
saṃgrāme yudʰyamānasya   tenāhaṃ śvetavāhanaḥ
   
saṃgrāme yudʰyamānasya   tena_ahaṃ śveta-vāhanaḥ /13/

Verse: 14 
Halfverse: a    
uttarābʰyāṃ ca pūrvābʰyāṃ   pʰalgunībʰyām ahaṃ divā
   
uttarābʰyāṃ ca pūrvābʰyāṃ   pʰalgunībʰyām ahaṃ divā /
Halfverse: c    
jāto himavataḥ pr̥ṣṭʰe   tena māṃ pʰalgunaṃ viduḥ
   
jāto himavataḥ pr̥ṣṭʰe   tena māṃ pʰalgunaṃ viduḥ /14/

Verse: 15 
Halfverse: a    
purā śakreṇa me dattaṃ   yudʰyato dānavarṣabʰaiḥ
   
purā śakreṇa me dattaṃ   yudʰyato dānava-r̥ṣabʰaiḥ /
Halfverse: c    
kirīṭaṃ mūrdʰni sūryābʰaṃ   tena māhuḥ kirīṭinam
   
kirīṭaṃ mūrdʰni sūrya_ābʰaṃ   tena _āhuḥ kirīṭinam /15/

Verse: 16 
Halfverse: a    
na kuryāṃ karma bībʰatsaṃ   yudʰyamānaḥ katʰaṃ cana
   
na kuryāṃ karma bībʰatsaṃ   yudʰyamānaḥ katʰaṃcana /
Halfverse: c    
tena devamanuṣyeṣu   bībʰatsur iti māṃ viduḥ
   
tena deva-manuṣyeṣu   bībʰatsur iti māṃ viduḥ /16/

Verse: 17 
Halfverse: a    
ubʰau me dakṣiṇau pāṇī   gāṇḍīvasya vikarṣaṇe
   
ubʰau me dakṣiṇau pāṇī   gāṇḍīvasya vikarṣaṇe /
Halfverse: c    
tena devamanuṣyeṣu   savyasācīti māṃ viduḥ
   
tena deva-manuṣyeṣu   savya-sācī_iti māṃ viduḥ /17/

Verse: 18 
Halfverse: a    
pr̥tʰivyāṃ caturantāyāṃ   varṇo me durlabʰaḥ samaḥ
   
pr̥tʰivyāṃ catur-antāyāṃ   varṇas me durlabʰaḥ samaḥ /
Halfverse: c    
karomi karma śulkaṃ ca   tena mām arjunaṃ viduḥ
   
karomi karma śulkaṃ ca   tena mām arjunaṃ viduḥ /18/

Verse: 19 
Halfverse: a    
ahaṃ durāpo durdʰarṣo   damanaḥ pākaśāsaniḥ
   
ahaṃ durāpo durdʰarṣo   damanaḥ pāka-śāsaniḥ /
Halfverse: c    
tena devamanuṣyeṣu   jiṣṇu nāmāsmi viśrutaḥ
   
tena deva-manuṣyeṣu   jiṣṇu nāmā_asmi viśrutaḥ /19/

Verse: 20 
Halfverse: a    
kr̥ṣṇa ity eva daśamaṃ   nāma cakre pitā mama
   
kr̥ṣṇa\ ity eva daśamaṃ   nāma cakre pitā mama / ՙ
Halfverse: c    
kr̥ṣṇāvadātasya sataḥ   priyatvād bālakasya vai
   
kr̥ṣṇa_avadātasya sataḥ   priyatvād bālakasya vai /20/ 20

Verse: 21 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tataḥ pārtʰaṃ sa vairāṭir   abʰyavādayad antikāt
   
tataḥ pārtʰaṃ sa vairāṭir   abʰyavādayat antikāt /
Halfverse: c    
ahaṃ bʰūmiṃ jayo nāma   nāmnāham api cottaraḥ
   
ahaṃ bʰūmiṃ jayas nāma   nāmnā_aham api ca_uttaraḥ /21/

Verse: 22 
Halfverse: a    
diṣṭyā tvāṃ pārtʰa paśyāmi   svāgataṃ te dʰanaṃjaya
   
diṣṭyā tvāṃ pārtʰa paśyāmi   svāgataṃ te dʰanaṃjaya /
Halfverse: c    
lohitākṣa mahābāho   nāgarājakaropama
   
lohita_akṣa mahā-bāho   nāga-rāja-kara_upama /
Halfverse: e    
yad ajñānād avocaṃ tvāṃ   kṣantum arhasi tan mama
   
yad ajñānād avocaṃ tvāṃ   kṣantum arhasi tan mama /22/

Verse: 23 
Halfverse: a    
yatas tvayā kr̥taṃ pūrvaṃ   vicitraṃ karma duṣkaram
   
yatas tvayā kr̥taṃ pūrvaṃ   vicitraṃ karma duṣkaram /
Halfverse: c    
ato bʰayaṃ vyatītaṃ me   prītiś ca paramā tvayi
   
ato bʰayaṃ vyatītaṃ me   prītiś ca paramā tvayi /23/ (E)23



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.