TITUS
Mahabharata
Part No. 635
Chapter: 39
Adhyāya
39
Verse: 1
{Uttara
uvāca}
Halfverse: a
suvarṇavikr̥tānīmāny
āyudʰāni
mahātmanām
suvarṇa-vikr̥tāni
_imāny
āyudʰāni
mahā
_ātmanām
/
Halfverse: c
rucirāṇi
prakāśante
pārtʰānām
āśu
kāriṇām
rucirāṇi
prakāśante
pārtʰānām
āśu
kāriṇām
/1/
Verse: 2
Halfverse: a
kva
nu
svid
arjunaḥ
pārtʰaḥ
pauravyo
vā
yudʰiṣṭʰiraḥ
kva
nu
svit
arjunaḥ
pārtʰaḥ
pauravyas
vā
yudʰiṣṭʰiraḥ
/
Halfverse: c
nakulaḥ
sahadevaś
ca
bʰīmasenaś
ca
pāṇḍavaḥ
nakulaḥ
sahadevaś
ca
bʰīmasenaś
ca
pāṇḍavaḥ
/2/
Verse: 3
Halfverse: a
sarva
eva
mahātmānaḥ
sarvāmitra
vināśanāḥ
sarva\
eva
mahātmānaḥ
sarva
_amitra
vināśanāḥ
/
ՙ
Halfverse: c
rājyam
akṣaiḥ
parākīrya
na
śrūyante
kadā
cana
rājyam
akṣaiḥ
parākīrya
na
śrūyante
kadācana
/3/
Verse: 4
Halfverse: a
draupadī
kva
ca
pāñcālī
strīratnam
iti
viśrutā
draupadī
kva
ca
pāñcālī
strī-ratnam
iti
viśrutā
/
Halfverse: c
jitān
akṣais
tadā
kr̥ṣṇā
tān
evānvagamad
vanam
jitān
akṣais
tadā
kr̥ṣṇā
tān
eva
_anvagamat
vanam
/4/
Verse: 5
{Arjuna
uvāca}
Halfverse: a
aham
asmy
arjunaḥ
pārtʰaḥ
sabʰāstāro
yudʰiṣṭʰiraḥ
aham
asmy
arjunaḥ
pārtʰaḥ
sabʰā
_āstāras
yudʰiṣṭʰiraḥ
/
Halfverse: c
ballavo
bʰīmasenas
tu
pitus
te
rasapācakaḥ
ballavo
bʰīmasenas
tu
pitus
te
rasa-pācakaḥ
/5/
Verse: 6
Halfverse: a
aśvabandʰo
'tʰa
nakulaḥ
sahadevas
tu
gokule
aśva-bandʰo
_atʰa
nakulaḥ
sahadevas
tu
go-kule
/
Halfverse: c
sairandʰīṃ
draupadīṃ
viddʰi
yatkr̥te
kīcakā
hatāḥ
sairandʰīṃ
draupadīṃ
viddʰi
yat-kr̥te
kīcakā
hatāḥ
/6/
Verse: 7
{Uttara
uvāca}
Halfverse: a
daśa
pārtʰasya
nāmāni
yāni
pūrvaṃ
śrutāni
me
daśa
pārtʰasya
nāmāni
yāni
pūrvaṃ
śrutāni
me
/
Halfverse: c
prabrūyās
tāni
yadi
me
śraddadʰyāṃ
sarvam
eva
te
prabrūyās
tāni
yadi
me
śraddadʰyāṃ
sarvam
eva
te
/7/
Verse: 8
{Arjuna
uvāca}
Halfverse: a
hanta
te
'haṃ
samācakṣe
daśa
nāmāni
yāni
me
hanta
te
_ahaṃ
samācakṣe
daśa
nāmāni
yāni
me
/
Halfverse: c
arjunaḥ
pʰalguno
jiṣṇuḥ
kirīṭī
śvetavāhanaḥ
arjunaḥ
pʰalguno
jiṣṇuḥ
kirīṭī
śveta-vāhanaḥ
/
Halfverse: e
bībʰatsur
vijayaḥ
kr̥ṣṇaḥ
savyasācī
dʰanaṃjayaḥ
bībʰatsur
vijayaḥ
kr̥ṣṇaḥ
savya-sācī
dʰanaṃjayaḥ
/8/
Verse: 9
{Uttara
uvāca}
Halfverse: a
kenāsi
vijayo
nāma
kenāsi
śvetavāhanaḥ
kena
_asi
vijayas
nāma
kena
_asi
śveta-vāhanaḥ
/
Halfverse: c
kirīṭī
nāma
kenāsi
savyasācī
katʰaṃ
bʰavān
kirīṭī
nāma
kena
_asi
savya-sācī
katʰaṃ
bʰavān
/9/
ՙ
Verse: 10
Halfverse: a
arjunaḥ
pʰalguno
jiṣṇuḥ
kr̥ṣṇo
bībʰatsur
eva
ca
arjunaḥ
pʰalguno
jiṣṇuḥ
kr̥ṣṇas
bībʰatsur
eva
ca
/
Halfverse: c
dʰanaṃjayaś
ca
kenāsi
prabrūhi
mama
tattvataḥ
dʰanaṃjayaś
ca
kena
_asi
prabrūhi
mama
tattvataḥ
/
Halfverse: e
śrutā
me
tasya
vīrasya
kevalā
nāma
hetavaḥ
śrutā
me
tasya
vīrasya
kevalā
nāma
hetavaḥ
/10/
10
Verse: 11
{Arjuna
uvāca}
Halfverse: a
sarvāñ
janapadāñ
jitvā
vittam
āccʰidya
kevalam
sarvān
jana-padān
jitvā
vittam
āccʰidya
kevalam
/
Halfverse: c
madʰye
dʰanasya
tiṣṭʰāmi
tenāhur
māṃ
dʰanaṃjayam
madʰye
dʰanasya
tiṣṭʰāmi
tena
_āhur
māṃ
dʰanaṃjayam
/11/
Verse: 12
Halfverse: a
abʰiprayāmi
saṃgrāme
yad
ahaṃ
yuddʰadurmadā
abʰiprayāmi
saṃgrāme
yad
ahaṃ
yuddʰa-durmadā
/
Halfverse: c
nājitvā
vinivartāmi
tena
māṃ
vijayaṃ
viduḥ
na
_ajitvā
vinivartāmi
tena
māṃ
vijayaṃ
viduḥ
/12/
Verse: 13
Halfverse: a
śvetāḥ
kāñcanasaṃnāhā
ratʰe
yujyanti
me
hayāḥ
śvetāḥ
kāñcana-saṃnāhā
ratʰe
yujyanti
me
hayāḥ
/
Halfverse: c
saṃgrāme
yudʰyamānasya
tenāhaṃ
śvetavāhanaḥ
saṃgrāme
yudʰyamānasya
tena
_ahaṃ
śveta-vāhanaḥ
/13/
Verse: 14
Halfverse: a
uttarābʰyāṃ
ca
pūrvābʰyāṃ
pʰalgunībʰyām
ahaṃ
divā
uttarābʰyāṃ
ca
pūrvābʰyāṃ
pʰalgunībʰyām
ahaṃ
divā
/
Halfverse: c
jāto
himavataḥ
pr̥ṣṭʰe
tena
māṃ
pʰalgunaṃ
viduḥ
jāto
himavataḥ
pr̥ṣṭʰe
tena
māṃ
pʰalgunaṃ
viduḥ
/14/
Verse: 15
Halfverse: a
purā
śakreṇa
me
dattaṃ
yudʰyato
dānavarṣabʰaiḥ
purā
śakreṇa
me
dattaṃ
yudʰyato
dānava-r̥ṣabʰaiḥ
/
Halfverse: c
kirīṭaṃ
mūrdʰni
sūryābʰaṃ
tena
māhuḥ
kirīṭinam
kirīṭaṃ
mūrdʰni
sūrya
_ābʰaṃ
tena
mā
_āhuḥ
kirīṭinam
/15/
Verse: 16
Halfverse: a
na
kuryāṃ
karma
bībʰatsaṃ
yudʰyamānaḥ
katʰaṃ
cana
na
kuryāṃ
karma
bībʰatsaṃ
yudʰyamānaḥ
katʰaṃcana
/
Halfverse: c
tena
devamanuṣyeṣu
bībʰatsur
iti
māṃ
viduḥ
tena
deva-manuṣyeṣu
bībʰatsur
iti
māṃ
viduḥ
/16/
Verse: 17
Halfverse: a
ubʰau
me
dakṣiṇau
pāṇī
gāṇḍīvasya
vikarṣaṇe
ubʰau
me
dakṣiṇau
pāṇī
gāṇḍīvasya
vikarṣaṇe
/
Halfverse: c
tena
devamanuṣyeṣu
savyasācīti
māṃ
viduḥ
tena
deva-manuṣyeṣu
savya-sācī
_iti
māṃ
viduḥ
/17/
Verse: 18
Halfverse: a
pr̥tʰivyāṃ
caturantāyāṃ
varṇo
me
durlabʰaḥ
samaḥ
pr̥tʰivyāṃ
catur-antāyāṃ
varṇas
me
durlabʰaḥ
samaḥ
/
Halfverse: c
karomi
karma
śulkaṃ
ca
tena
mām
arjunaṃ
viduḥ
karomi
karma
śulkaṃ
ca
tena
mām
arjunaṃ
viduḥ
/18/
Verse: 19
Halfverse: a
ahaṃ
durāpo
durdʰarṣo
damanaḥ
pākaśāsaniḥ
ahaṃ
durāpo
durdʰarṣo
damanaḥ
pāka-śāsaniḥ
/
Halfverse: c
tena
devamanuṣyeṣu
jiṣṇu
nāmāsmi
viśrutaḥ
tena
deva-manuṣyeṣu
jiṣṇu
nāmā
_asmi
viśrutaḥ
/19/
Verse: 20
Halfverse: a
kr̥ṣṇa
ity
eva
daśamaṃ
nāma
cakre
pitā
mama
kr̥ṣṇa\
ity
eva
daśamaṃ
nāma
cakre
pitā
mama
/
ՙ
Halfverse: c
kr̥ṣṇāvadātasya
sataḥ
priyatvād
bālakasya
vai
kr̥ṣṇa
_avadātasya
sataḥ
priyatvād
bālakasya
vai
/20/
20
Verse: 21
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tataḥ
pārtʰaṃ
sa
vairāṭir
abʰyavādayad
antikāt
tataḥ
pārtʰaṃ
sa
vairāṭir
abʰyavādayat
antikāt
/
Halfverse: c
ahaṃ
bʰūmiṃ
jayo
nāma
nāmnāham
api
cottaraḥ
ahaṃ
bʰūmiṃ
jayas
nāma
nāmnā
_aham
api
ca
_uttaraḥ
/21/
Verse: 22
Halfverse: a
diṣṭyā
tvāṃ
pārtʰa
paśyāmi
svāgataṃ
te
dʰanaṃjaya
diṣṭyā
tvāṃ
pārtʰa
paśyāmi
svāgataṃ
te
dʰanaṃjaya
/
Halfverse: c
lohitākṣa
mahābāho
nāgarājakaropama
lohita
_akṣa
mahā-bāho
nāga-rāja-kara
_upama
/
Halfverse: e
yad
ajñānād
avocaṃ
tvāṃ
kṣantum
arhasi
tan
mama
yad
ajñānād
avocaṃ
tvāṃ
kṣantum
arhasi
tan
mama
/22/
Verse: 23
Halfverse: a
yatas
tvayā
kr̥taṃ
pūrvaṃ
vicitraṃ
karma
duṣkaram
yatas
tvayā
kr̥taṃ
pūrvaṃ
vicitraṃ
karma
duṣkaram
/
Halfverse: c
ato
bʰayaṃ
vyatītaṃ
me
prītiś
ca
paramā
tvayi
ato
bʰayaṃ
vyatītaṃ
me
prītiś
ca
paramā
tvayi
/23/
(E)23
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.