TITUS
Mahabharata
Part No. 634
Chapter: 38
Adhyāya
38
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tāṃ
śamīm
upasaṃgamya
pārtʰo
vairāṭim
abravīt
tāṃ
śamīm
upasaṃgamya
pārtʰo
vairāṭim
abravīt
/
Halfverse: c
sukumāraṃ
samājñātaṃ
saṃgrāme
nātikovidam
su-kumāraṃ
samājñātaṃ
saṃgrāme
na
_ati-kovidam
/1/
Verse: 2
Halfverse: a
samādiṣṭo
mayā
kṣipraṃ
dʰanūṃṣy
avaharottara
samādiṣṭas
mayā
kṣipraṃ
dʰanūṃṣy
avahara
_uttara
/
Halfverse: c
nemāni
hi
tvadīyāni
soḍʰuṃ
śakyanti
me
balam
na
_imāni
hi
tvadīyāni
soḍʰuṃ
śakyanti
me
balam
/2/
Verse: 3
Halfverse: a
bʰāraṃ
vāpi
guruṃ
hartuṃ
kuñjaraṃ
vā
pramarditum
bʰāraṃ
vā
_api
guruṃ
hartuṃ
kuñjaraṃ
vā
pramarditum
/
Halfverse: c
mama
vā
bāhuvikṣepaṃ
śatrūn
iha
vijeṣyataḥ
mama
vā
bāhu-vikṣepaṃ
śatrūn
iha
vijeṣyataḥ
/3/
Verse: 4
Halfverse: a
tasmād
bʰūmiṃjayāroha
śamīm
etāṃ
palāśinīm
tasmāt
bʰūmiṃjaya
_āroha
śamīm
etāṃ
palāśinīm
/
Halfverse: c
asyāṃ
hi
pāṇḍuputrāṇāṃ
dʰanūṃṣi
nihitāny
uta
asyāṃ
hi
pāṇḍu-putrāṇāṃ
dʰanūṃṣi
nihitāny
uta
/4/
ՙ
Verse: 5
Halfverse: a
yutʰiṣṭʰirasya
bʰīmasya
bībʰatṣor
yamayos
tatʰā
yutʰiṣṭʰirasya
bʰīmasya
bībʰatṣor
yamayos
tatʰā
/
Halfverse: c
dʰvajāḥ
śarāś
ca
śūrāṇāṃ
divyāni
kavacāni
ca
dʰvajāḥ
śarāś
ca
śūrāṇāṃ
divyāni
kavacāni
ca
/5/
Verse: 6
Halfverse: a
atra
caitan
mahāvīryaṃ
dʰanuḥ
pārtʰasya
gāṇḍivam
atra
ca
_etan
mahā-vīryaṃ
dʰanuḥ
pārtʰasya
gāṇḍivam
/
Halfverse: c
ekaṃ
śatasahasreṇa
saṃmitaṃ
rāṣṭravardʰanam
ekaṃ
śata-sahasreṇa
saṃmitaṃ
rāṣṭra-vardʰanam
/6/
Verse: 7
Halfverse: a
vyāyāmasaham
atyartʰaṃ
tr̥ṇarājasamaṃ
mahat
vyāyāma-saham
atyartʰaṃ
tr̥ṇa-rāja-samaṃ
mahat
/
Halfverse: c
sarvāyudʰamahāmātraṃ
śatrusaṃbādʰa
kārakam
sarva
_āyudʰa-mahā-mātraṃ
śatru-saṃbādʰa
kārakam
/7/
Verse: 8
Halfverse: a
suvarṇavikr̥taṃ
divyaṃ
ślakṣṇam
āyatam
avraṇam
suvarṇa-vikr̥taṃ
divyaṃ
ślakṣṇam
āyatam
avraṇam
/
Halfverse: c
alaṃ
bʰāraṃ
guruṃ
voḍʰuṃ
dāruṇaṃ
cārudarśanam
alaṃ
bʰāraṃ
guruṃ
voḍʰuṃ
dāruṇaṃ
cāru-darśanam
/
Halfverse: e
tādr̥śāny
eva
sarvāṇi
balavanti
dr̥ḍʰāni
ca
tādr̥śāny
eva
sarvāṇi
balavanti
dr̥ḍʰāni
ca
/8/
Verse: 9
{Uttara
uvāca}
Halfverse: a
asmin
vr̥kṣe
kilodbaddʰaṃ
śarīram
iti
naḥ
śrutam
asmin
vr̥kṣe
kila
_udbaddʰaṃ
śarīram
iti
naḥ
śrutam
/
Halfverse: c
tad
ahaṃ
rājaputraḥ
san
spr̥śeyaṃ
pāṇinā
katʰam
tad
ahaṃ
rāja-putraḥ
san
spr̥śeyaṃ
pāṇinā
katʰam
/9/
Verse: 10
Halfverse: a
naivaṃvidʰaṃ
mayā
yuktam
ālabdʰuṃ
kṣatrayoninā
na
_evaṃ-vidʰaṃ
mayā
yuktam
ālabdʰuṃ
kṣatra-yoninā
/
Halfverse: c
mahatā
rājaputreṇa
mantrayajñavidā
satā
mahatā
rāja-putreṇa
mantra-yajña-vidā
satā
/10/
10
Verse: 11
Halfverse: a
spr̥ṣṭavantaṃ
śarīraṃ
māṃ
śavavāham
ivāśucim
spr̥ṣṭavantaṃ
śarīraṃ
māṃ
śava-vāham
iva
_aśucim
/
Halfverse: c
katʰaṃ
vā
vyavahāryaṃ
vai
kurvītʰās
tvaṃ
br̥hannaḍe
{!}
katʰaṃ
vā
vyavahāryaṃ
vai
kurvītʰās
tvaṃ
br̥hannaḍe
/11/
{!}
Verse: 12
{Br̥hannaḍovāca}
Halfverse: a
vyavahāryaś
ca
rājendra
śuciś
caiva
bʰaviṣyasi
vyavahāryaś
ca
rāja
_indra
śuciś
caiva
bʰaviṣyasi
/
Halfverse: c
dʰanūṃṣy
etāni
māṃ
bʰais
tvaṃ
śarīraṃ
nātra
vidyate
dʰanūṃṣy
etāni
māṃ
bʰais
tvaṃ
śarīraṃ
na
_atra
vidyate
/12/
Verse: 13
Halfverse: a
dāyādaṃ
matsyarājasya
kule
jātaṃ
manasvinam
dāyādaṃ
matsya-rājasya
kule
jātaṃ
manasvinam
/
Halfverse: c
katʰaṃ
tvā
ninditaṃ
karma
kārayeyaṃ
nr̥pātmaja
katʰaṃ
tvā
ninditaṃ
karma
kārayeyaṃ
nr̥pa
_ātmaja
/13/
Verse: 14
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evam
uktaḥ
sa
pārtʰena
ratʰāt
praskandya
kuṇḍalī
evam
uktaḥ
sa
pārtʰena
ratʰāt
praskandya
kuṇḍalī
/
Halfverse: c
āruroha
śamī
vr̥kṣaṃ
vairāṭir
avaśas
tadā
āruroha
śamī
vr̥kṣaṃ
vairāṭir
avaśas
tadā
/14/
Verse: 15
Halfverse: a
tam
anvaśāsac
cʰatrugʰno
ratʰe
tiṣṭʰan
dʰanaṃjayaḥ
tam
anvaśāsat
śatrugʰno
ratʰe
tiṣṭʰan
dʰanaṃjayaḥ
/
Halfverse: c
pariveṣṭanam
eteṣāṃ
kṣipraṃ
caiva
vyapānuda
pariveṣṭanam
eteṣāṃ
kṣipraṃ
caiva
vyapānuda
/15/
Verse: 16
Halfverse: a
tatʰā
saṃnahanāny
eṣāṃ
parimucya
samantataḥ
tatʰā
saṃnahanāny
eṣāṃ
parimucya
samantataḥ
/
Halfverse: c
apaśyad
gāṇḍivaṃ
tatra
caturbʰir
aparaiḥ
saha
apaśyat
gāṇḍivaṃ
tatra
caturbʰir
aparaiḥ
saha
/16/
Verse: 17
Halfverse: a
teṣāṃ
vimucyamānānāṃ
dʰanur
ām
arkavarcasām
teṣāṃ
vimucyamānānāṃ
dʰanus
ām
arka-varcasām
/
Halfverse: c
viniśreruḥ
prabʰā
divyā
grahāṇām
udayeṣv
iva
viniśreruḥ
prabʰā
divyā
grahāṇām
udayeṣv
iva
/17/
Verse: 18
Halfverse: a
sa
teṣāṃ
rūpam
ālokya
bʰoginām
iva
jr̥mbʰatām
sa
teṣāṃ
rūpam
ālokya
bʰoginām
iva
jr̥mbʰatām
/
Halfverse: c
hr̥ṣṭaromā
bʰayodvignaḥ
kṣaṇena
samapadyata
hr̥ṣṭa-romā
bʰaya
_udvignaḥ
kṣaṇena
samapadyata
/18/
Verse: 19
Halfverse: a
saṃspr̥śya
tāni
cāpāni
bʰānumanti
br̥hanti
ca
saṃspr̥śya
tāni
cāpāni
bʰānumanti
br̥hanti
ca
/
Halfverse: c
vairāṭir
arjunaṃ
rājann
idaṃ
vacanam
abravīt
vairāṭir
arjunaṃ
rājann
idaṃ
vacanam
abravīt
/19/
Verse: 20
{Uttara
uvāca}
Halfverse: a
bindavo
jātarūpasya
śataṃ
yasmin
nipātitāḥ
bindavo
jāta-rūpasya
śataṃ
yasmin
nipātitāḥ
/
Halfverse: c
sahasrakoṭi
sauvarṇāḥ
kasyaitad
dʰanuruttamam
sahasra-koṭi
sauvarṇāḥ
kasya
_etat
dʰanus-uttamam
/20/
20
Verse: 21
Halfverse: a
vāraṇā
yasya
sauvarṇāḥ
pr̥ṣṭʰe
bʰāsanti
daṃśitāḥ
vāraṇā
yasya
sauvarṇāḥ
pr̥ṣṭʰe
bʰāsanti
daṃśitāḥ
/
Halfverse: c
supārśvaṃ
sugrahaṃ
caiva
kasyaitad
dʰanuruttamam
{!}
su-pārśvaṃ
su-grahaṃ
caiva
kasya
_etat
dʰanus-uttamam
/21/
{!}
Verse: 22
Halfverse: a
tapanīyasya
śuddʰasya
ṣaṣṭir
yasyendragopakāḥ
tapanīyasya
śuddʰasya
ṣaṣṭir
yasya
_indragopakāḥ
/
Halfverse: c
pr̥ṣṭʰe
vibʰaktāḥ
śobʰante
kasyaitad
bʰanur
uttamam
pr̥ṣṭʰe
vibʰaktāḥ
śobʰante
kasya
_etat
bʰanus
uttamam
/22/
Verse: 23
Halfverse: a
sūryā
yatra
ca
sauvarṇās
trayo
bʰāsanti
daṃśitāḥ
sūryā
yatra
ca
sauvarṇās
trayo
bʰāsanti
daṃśitāḥ
/
Halfverse: c
tejasā
prajvalanto
hi
kasyaitad
dʰanuruttamam
tejasā
prajvalanto
hi
kasya
_etat
dʰanus-uttamam
/23/
Verse: 24
Halfverse: a
śālabʰā
yatra
sauvarṇās
tapanīyavicitritāḥ
śālabʰā
yatra
sauvarṇās
tapanīya-vicitritāḥ
/
Halfverse: c
suvarṇamaṇicitraṃ
ca
kasyaitad
dʰanuruttamam
suvarṇa-maṇi-citraṃ
ca
kasya
_etat
dʰanus-uttamam
/24/
Verse: 25
Halfverse: a
ime
ca
kasya
nārācāḥ
sahasrā
lomavāhinaḥ
ime
ca
kasya
nārācāḥ
sahasrā
loma-vāhinaḥ
/
Halfverse: c
samantāt
kaladʰautāgrā
upāsaṃge
hiraṇmaye
{!}
samantāt
kala-dʰauta
_agrā
upāsaṃge
hiraṇmaye
/25/
ՙ
{!}
Verse: 26
Halfverse: a
vipāṭʰāḥ
pr̥tʰavaḥ
kasya
gārdʰra
patrāḥ
śilāśitāḥ
vipāṭʰāḥ
pr̥tʰavaḥ
kasya
gārdʰra
patrāḥ
śilā-śitāḥ
/
Halfverse: c
hāridra
varṇāḥ
sunamāḥ
pītāḥ
sarvāyasāḥ
śarāḥ
hāridra
varṇāḥ
sunamāḥ
pītāḥ
sarva
_āyasāḥ
śarāḥ
/26/
Verse: 27
Halfverse: a
kasyāyam
asitāvāpaḥ
pañca
śārdūlalakṣaṇaḥ
kasya
_ayam
asita
_āvāpaḥ
pañca
śārdūla-lakṣaṇaḥ
/
Halfverse: c
varāhakarṇa
vyāmiśraḥ
śarān
dʰārayate
daśa
varāha-karṇa
vyāmiśraḥ
śarān
dʰārayate
daśa
/27/
Verse: 28
Halfverse: a
kasyeme
pr̥tʰavo
dīrgʰāḥ
sarvapāraśavāḥ
śarāḥ
kasya
_ime
pr̥tʰavo
dīrgʰāḥ
sarva-pāraśavāḥ
śarāḥ
/
Halfverse: c
śatānisapta
tiṣṭʰanti
nārācā
rudʰirāśanāḥ
śatānisapta
tiṣṭʰanti
nārācā
rudʰira
_aśanāḥ
/28/
Verse: 29
Halfverse: a
kasyeme
śukapatrābʰaiḥ
pūrvair
ardʰaiḥ
suvāsasaḥ
kasya
_ime
śuka-patra
_ābʰaiḥ
pūrvair
ardʰaiḥ
su-vāsasaḥ
/
Halfverse: c
uttarair
āyasaiḥ
pītair
hemapuṅkʰaiḥ
śilāśitaiḥ
uttarair
āyasaiḥ
pītair
hema-puṅkʰaiḥ
śilā-śitaiḥ
/29/
Verse: 30
Halfverse: a
kasyāyaṃ
sāyako
dīrgʰaḥ
śilī
pr̥ṣṭʰaḥ
śilīmukʰaḥ
kasya
_ayaṃ
sāyako
dīrgʰaḥ
śilī
pr̥ṣṭʰaḥ
śilī-mukʰaḥ
/
Halfverse: c
vaiyāgʰrakośe
nihito
hemacitratsarur
mahān
vaiyāgʰra-kośe
nihito
hema-citra-tsarur
mahān
/30/
30
Verse: 31
Halfverse: a
supʰalaś
citrakośaś
ca
kiṅkiṇī
sāyako
mahān
su-pʰalaś
citra-kośaś
ca
kiṅkiṇī
sāyakas
mahān
/
Halfverse: c
kasya
hematsarur
divyaḥ
kʰaḍgaḥ
paramanirvraṇaḥ
kasya
hema-tsarur
divyaḥ
kʰaḍgaḥ
parama-nirvraṇaḥ
/31/
Verse: 32
Halfverse: a
kasyāyaṃ
vimalaḥ
kʰaḍgo
gavye
kośe
samarpitaḥ
kasya
_ayaṃ
vimalaḥ
kʰaḍgo
gavye
kośe
samarpitaḥ
/
Halfverse: c
hematsarur
anādʰr̥ṣyo
naiṣadʰyo
bʰārasādʰanaḥ
hema-tsarur
anādʰr̥ṣyas
naiṣadʰyo
bʰāra-sādʰanaḥ
/32/
Verse: 33
Halfverse: a
kasya
pāñca
nakʰe
kośe
sāyako
hemavigrahaḥ
kasya
pāñca
nakʰe
kośe
sāyako
hema-vigrahaḥ
/
Halfverse: c
pramāṇa
rūpasaṃpannaḥ
pīta
ākāśasaṃnibʰaḥ
pramāṇa
rūpa-saṃpannaḥ
pīta\
ākāśa-saṃnibʰaḥ
/33/
ՙ
Verse: 34
Halfverse: a
kasya
hemamaye
kośe
sutapte
pāvakaprabʰe
kasya
hema-maye
kośe
su-tapte
pāvaka-prabʰe
/
Halfverse: c
nistriṃśo
'yaṃ
guruḥ
pītaḥ
saikyaḥ
paramanirvraṇaḥ
nistriṃśo
_ayaṃ
guruḥ
pītaḥ
saikyaḥ
parama-nirvraṇaḥ
/34/
Verse: 35
Halfverse: a
nirdiśasva
yatʰātattvaṃ
mayā
pr̥ṣṭā
br̥hannaḍe
{!}
nirdiśasva
yatʰā-tattvaṃ
mayā
pr̥ṣṭā
br̥hannaḍe
/
{!}
Halfverse: c
vismayo
me
paro
jāto
dr̥ṣṭvā
sarvam
idaṃ
mahat
vismayas
me
paro
jāto
dr̥ṣṭvā
sarvam
idaṃ
mahat
/35/
Verse: 36
{Br̥hannaḍovāca}
Halfverse: a
yan
māṃ
pūrvam
ihāpr̥ccʰaḥ
satru
senā
nibarhaṇam
yan
māṃ
pūrvam
iha
_āpr̥ccʰaḥ
satru
senā
nibarhaṇam
/
Halfverse: c
gāṇḍīvam
etat
pārtʰasya
lokeṣu
viditaṃ
dʰanuḥ
gāṇḍīvam
etat
pārtʰasya
lokeṣu
viditaṃ
dʰanuḥ
/36/
Verse: 37
Halfverse: a
sarvāyudʰamahāmātraṃ
śātakumbʰapariṣkr̥tam
sarva
_āyudʰa-mahā-mātraṃ
śātakumbʰa-pariṣkr̥tam
/
Halfverse: c
etat
tad
arjunasyāsīd
gāṇḍīvaṃ
paramāyudʰam
etat
tad
arjunasya
_āsīt
gāṇḍīvaṃ
parama
_āyudʰam
/37/
Verse: 38
Halfverse: a
yat
tac
cʰatasahasreṇa
saṃmitaṃ
rāṣṭravardʰanam
yat
tat
śata-sahasreṇa
saṃmitaṃ
rāṣṭra-vardʰanam
/
Halfverse: c
yena
devān
manuṣyāṃś
ca
pārtʰo
viṣahate
mr̥dʰe
yena
devān
manuṣyāṃś
ca
pārtʰas
viṣahate
mr̥dʰe
/38/
Verse: 39
Halfverse: a
devadānavagandʰarvaiḥ
pūjitaṃ
śāśvatīḥ
samāḥ
deva-dānava-gandʰarvaiḥ
pūjitaṃ
śāśvatīḥ
samāḥ
/
Halfverse: c
etad
varṣasahasraṃ
tu
brahmā
pūrvam
adʰārayat
etat
varṣa-sahasraṃ
tu
brahmā
pūrvam
adʰārayat
/39/
Verse: 40
Halfverse: a
tato
'nantaram
evātʰa
prajāpatir
adʰārayat
tato
_anantaram
eva
_atʰa
prajāpatir
adʰārayat
/
Halfverse: c
trīṇi
pañcaśataṃ
caiva
śakro
'śīti
ca
pañca
ca
{!}
trīṇi
pañca-śataṃ
caiva
śakro
_aśīti
ca
pañca
ca
/40/
40
{!}
Verse: 41
Halfverse: a
somaḥ
pañcaśataṃ
rājā
tatʰaiva
varuṇaḥ
śatam
somaḥ
pañca-śataṃ
rājā
tatʰaiva
varuṇaḥ
śatam
/
Halfverse: c
pārtʰaḥ
pañca
ca
ṣaṣṭiṃ
ca
varṣāṇi
śvetavāhanaḥ
pārtʰaḥ
pañca
ca
ṣaṣṭiṃ
ca
varṣāṇi
śveta-vāhanaḥ
/41/
Verse: 42
Halfverse: a
mahāvīryaṃ
mahad
divyam
etat
tad
dʰanuruttamam
mahā-vīryaṃ
mahat
divyam
etat
tad
dʰanus-uttamam
/
Halfverse: c
pūjitaṃ
suramartyeṣu
bibʰarti
paramaṃ
vapuḥ
pūjitaṃ
sura-martyeṣu
bibʰarti
paramaṃ
vapuḥ
/42/
Verse: 43
Halfverse: a
supārśvaṃ
bʰīmasenasya
jātarūpagrahaṃ
dʰanuḥ
su-pārśvaṃ
bʰīmasenasya
jāta-rūpa-grahaṃ
dʰanuḥ
/
Halfverse: c
yena
pārtʰo
'jayat
kr̥tsnāṃ
diśaṃ
prācīṃ
paraṃtapaḥ
yena
pārtʰo
_ajayat
kr̥tsnāṃ
diśaṃ
prācīṃ
paraṃtapaḥ
/43/
Verse: 44
Halfverse: a
indragopaka
citraṃ
ca
yad
etac
cāru
vigraham
indragopaka
citraṃ
ca
yad
etat
cāru
vigraham
/
Halfverse: c
rājño
yudʰiṣṭʰirasyaitad
vairāte
dʰanuruttamam
rājño
yudʰiṣṭʰirasya
_etad
vairāte
dʰanus-uttamam
/44/
Verse: 45
Halfverse: a
sūryā
yasmiṃs
tu
sauvarṇāḥ
prabʰāsante
prabʰāsinaḥ
sūryā
yasmiṃs
tu
sauvarṇāḥ
prabʰāsante
prabʰāsinaḥ
/
Halfverse: c
tejasā
prajvalanto
vai
nakulasyaitad
āyudʰam
tejasā
prajvalantas
vai
nakulasya
_etad
āyudʰam
/45/
Verse: 46
Halfverse: a
śalabʰā
yatra
sauvarṇās
tapanīyavicitritāḥ
śalabʰā
yatra
sauvarṇās
tapanīya-vicitritāḥ
/
Halfverse: c
etan
mādrī
sutasyāpi
sahadevasya
kārmukam
etan
mādrī
sutasya
_api
sahadevasya
kārmukam
/46/
Verse: 47
Halfverse: a
ye
tv
ime
kṣura
saṃkāśāḥ
sahasrā
lomavāhinaḥ
ye
tv
ime
kṣura
saṃkāśāḥ
sahasrā
loma-vāhinaḥ
/
Halfverse: c
etārjunasya
vairāte
śarāḥ
sarpaviṣopamāḥ
eta
_arjunasya
vairāte
śarāḥ
sarpa-viṣa
_upamāḥ
/47/
Verse: 48
Halfverse: a
ete
jvalantaḥ
saṃgrāme
tejasā
śīgʰragāminaḥ
ete
jvalantaḥ
saṃgrāme
tejasā
śīgʰra-gāminaḥ
/
Halfverse: c
bʰavanti
vīrasyākṣayyā
vyūhataḥ
samare
ripūn
bʰavanti
vīrasya
_akṣayyā
vyūhataḥ
samare
ripūn
/48/
Verse: 49
Halfverse: a
ye
ceme
pr̥tʰavo
dīrgʰāś
candra
bimbārdʰa
darśanāḥ
ye
ca
_ime
pr̥tʰavo
dīrgʰāś
candra
bimba
_ardʰa
darśanāḥ
/
ՙ
Halfverse: c
ete
bʰīmasya
niśitā
ripukṣayakarāḥ
śarāḥ
ete
bʰīmasya
niśitā
ripu-kṣaya-karāḥ
śarāḥ
/49/
Verse: 50
Halfverse: a
hāridra
varṇā
ye
tv
ete
hemapuṅkʰāḥ
śilāśitāḥ
hāridra
varṇā
ye
tv
ete
hema-puṅkʰāḥ
śilā-śitāḥ
/
Halfverse: c
nakulasya
kalāpo
'yaṃ
pañca
śārdūlalakṣaṇaḥ
nakulasya
kalāpo
_ayaṃ
pañca
śārdūla-lakṣaṇaḥ
/50/
50
Verse: 51
Halfverse: a
yenāsau
vyajayat
kr̥tsnāṃ
pratīcīṃ
diśam
āhave
{!}
yena
_asau
vyajayat
kr̥tsnāṃ
pratīcīṃ
diśam
āhave
/
{!}
Halfverse: c
kalāpo
hy
eṣa
tasyāsīn
mādrīputrasya
dʰīmataḥ
kalāpo
hy
eṣa
tasya
_āsīn
mādrī-putrasya
dʰīmataḥ
/51/
Verse: 52
Halfverse: a
ye
tv
ime
bʰāskarākārāḥ
sarvapāraśavāḥ
śarāḥ
ye
tv
ime
bʰāskara
_ākārāḥ
sarva-pāraśavāḥ
śarāḥ
/
Halfverse: c
ete
citrāḥ
kriyopetāḥ
sahadevasya
dʰīmataḥ
ete
citrāḥ
kriyā
_upetāḥ
sahadevasya
dʰīmataḥ
/52/
Verse: 53
Halfverse: a
ye
tv
ime
niśitāḥ
pītāḥ
pr̥tʰavo
dīrgʰavāsasaḥ
ye
tv
ime
niśitāḥ
pītāḥ
pr̥tʰavo
dīrgʰa-vāsasaḥ
/
Halfverse: c
hemapuṅkʰās
triparvāṇo
rājña
ete
mahāśarāḥ
hema-puṅkʰās
tri-parvāṇo
rājña\
ete
mahā-śarāḥ
/53/
ՙ
Verse: 54
Halfverse: a
yas
tvāyaṃ
sāyako
dīrgʰaḥ
śilī
pr̥ṣṭaḥ
śilīmukʰaḥ
yas
tva
_ayaṃ
sāyako
dīrgʰaḥ
śilī
pr̥ṣṭaḥ
śilī-mukʰaḥ
/
Halfverse: c
arjunasyaiṣa
saṃgrāme
gurubʰārasaho
dr̥ḍʰaḥ
arjunasya
_eṣa
saṃgrāme
guru-bʰāra-saho
dr̥ḍʰaḥ
/54/
Verse: 55
Halfverse: a
vaiyāgʰrakośas
tu
mahān
bʰīmasenasya
sāyakaḥ
vaiyāgʰra-kośas
tu
mahān
bʰīmasenasya
sāyakaḥ
/
Halfverse: c
gurubʰārasaho
vidyaḥ
śātravāṇāṃ
bʰayaṃkaraḥ
guru-bʰāra-sahas
vidyaḥ
śātravāṇāṃ
bʰayaṃ-karaḥ
/55/
Verse: 56
Halfverse: a
supʰalaś
citrakośaś
ca
hematsarur
anuttamaḥ
supʰalaś
citra-kośaś
ca
hema-tsarur
anuttamaḥ
/
Halfverse: c
nistriṃśaḥ
kauravasyaiṣa
dʰarmarājasya
dʰīmataḥ
nistriṃśaḥ
kauravasya
_eṣa
dʰarma-rājasya
dʰīmataḥ
/56/
Verse: 57
Halfverse: a
yas
tu
pāñca
nakʰe
kośe
nihitaś
citrasevane
yas
tu
pāñca
nakʰe
kośe
nihitaś
citra-sevane
/
Halfverse: c
nalukasyaiṣa
nistriṃśo
gurubʰārasaho
dr̥ḍʰaḥ
nalukasya
_eṣa
nistriṃśo
guru-bʰāra-saho
dr̥ḍʰaḥ
/57/
ՙ
Verse: 58
Halfverse: a
yas
tv
ayaṃ
vimalaḥ
kʰaḍgo
gavye
kośe
samarpitaḥ
yas
tv
ayaṃ
vimalaḥ
kʰaḍgo
gavye
kośe
samarpitaḥ
/
Halfverse: c
sahadevasya
viddʰy
enaṃ
sarvabʰāra
sahaṃ
dr̥ḍʰam
sahadevasya
viddʰy
enaṃ
sarva-bʰāra
sahaṃ
dr̥ḍʰam
/58/
(E)58
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.