TITUS
Mahabharata
Part No. 634
Previous part

Chapter: 38 
Adhyāya 38


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tāṃ śamīm upasaṃgamya   pārtʰo vairāṭim abravīt
   
tāṃ śamīm upasaṃgamya   pārtʰo vairāṭim abravīt /
Halfverse: c    
sukumāraṃ samājñātaṃ   saṃgrāme nātikovidam
   
su-kumāraṃ samājñātaṃ   saṃgrāme na_ati-kovidam /1/

Verse: 2 
Halfverse: a    
samādiṣṭo mayā kṣipraṃ   dʰanūṃṣy avaharottara
   
samādiṣṭas mayā kṣipraṃ   dʰanūṃṣy avahara_uttara /
Halfverse: c    
nemāni hi tvadīyāni   soḍʰuṃ śakyanti me balam
   
na_imāni hi tvadīyāni   soḍʰuṃ śakyanti me balam /2/

Verse: 3 
Halfverse: a    
bʰāraṃ vāpi guruṃ hartuṃ   kuñjaraṃ pramarditum
   
bʰāraṃ _api guruṃ hartuṃ   kuñjaraṃ pramarditum /
Halfverse: c    
mama bāhuvikṣepaṃ   śatrūn iha vijeṣyataḥ
   
mama bāhu-vikṣepaṃ   śatrūn iha vijeṣyataḥ /3/

Verse: 4 
Halfverse: a    
tasmād bʰūmiṃjayāroha   śamīm etāṃ palāśinīm
   
tasmāt bʰūmiṃjaya_āroha   śamīm etāṃ palāśinīm /
Halfverse: c    
asyāṃ hi pāṇḍuputrāṇāṃ   dʰanūṃṣi nihitāny uta
   
asyāṃ hi pāṇḍu-putrāṇāṃ   dʰanūṃṣi nihitāny uta /4/ ՙ

Verse: 5 
Halfverse: a    
yutʰiṣṭʰirasya bʰīmasya   bībʰatṣor yamayos tatʰā
   
yutʰiṣṭʰirasya bʰīmasya   bībʰatṣor yamayos tatʰā /
Halfverse: c    
dʰvajāḥ śarāś ca śūrāṇāṃ   divyāni kavacāni ca
   
dʰvajāḥ śarāś ca śūrāṇāṃ   divyāni kavacāni ca /5/

Verse: 6 
Halfverse: a    
atra caitan mahāvīryaṃ   dʰanuḥ pārtʰasya gāṇḍivam
   
atra ca_etan mahā-vīryaṃ   dʰanuḥ pārtʰasya gāṇḍivam /
Halfverse: c    
ekaṃ śatasahasreṇa   saṃmitaṃ rāṣṭravardʰanam
   
ekaṃ śata-sahasreṇa   saṃmitaṃ rāṣṭra-vardʰanam /6/

Verse: 7 
Halfverse: a    
vyāyāmasaham atyartʰaṃ   tr̥ṇarājasamaṃ mahat
   
vyāyāma-saham atyartʰaṃ   tr̥ṇa-rāja-samaṃ mahat /
Halfverse: c    
sarvāyudʰamahāmātraṃ   śatrusaṃbādʰa kārakam
   
sarva_āyudʰa-mahā-mātraṃ   śatru-saṃbādʰa kārakam /7/

Verse: 8 
Halfverse: a    
suvarṇavikr̥taṃ divyaṃ   ślakṣṇam āyatam avraṇam
   
suvarṇa-vikr̥taṃ divyaṃ   ślakṣṇam āyatam avraṇam /
Halfverse: c    
alaṃ bʰāraṃ guruṃ voḍʰuṃ   dāruṇaṃ cārudarśanam
   
alaṃ bʰāraṃ guruṃ voḍʰuṃ   dāruṇaṃ cāru-darśanam /
Halfverse: e    
tādr̥śāny eva sarvāṇi   balavanti dr̥ḍʰāni ca
   
tādr̥śāny eva sarvāṇi   balavanti dr̥ḍʰāni ca /8/

Verse: 9 
{Uttara uvāca}
Halfverse: a    
asmin vr̥kṣe kilodbaddʰaṃ   śarīram iti naḥ śrutam
   
asmin vr̥kṣe kila_udbaddʰaṃ   śarīram iti naḥ śrutam /
Halfverse: c    
tad ahaṃ rājaputraḥ san   spr̥śeyaṃ pāṇinā katʰam
   
tad ahaṃ rāja-putraḥ san   spr̥śeyaṃ pāṇinā katʰam /9/

Verse: 10 
Halfverse: a    
naivaṃvidʰaṃ mayā yuktam   ālabdʰuṃ kṣatrayoninā
   
na_evaṃ-vidʰaṃ mayā yuktam   ālabdʰuṃ kṣatra-yoninā /
Halfverse: c    
mahatā rājaputreṇa   mantrayajñavidā satā
   
mahatā rāja-putreṇa   mantra-yajña-vidā satā /10/ 10

Verse: 11 
Halfverse: a    
spr̥ṣṭavantaṃ śarīraṃ māṃ   śavavāham ivāśucim
   
spr̥ṣṭavantaṃ śarīraṃ māṃ   śava-vāham iva_aśucim /
Halfverse: c    
katʰaṃ vyavahāryaṃ vai   kurvītʰās tvaṃ br̥hannaḍe {!}
   
katʰaṃ vyavahāryaṃ vai   kurvītʰās tvaṃ br̥hannaḍe /11/ {!}

Verse: 12 
{Br̥hannaḍovāca}
Halfverse: a    
vyavahāryaś ca rājendra   śuciś caiva bʰaviṣyasi
   
vyavahāryaś ca rāja_indra   śuciś caiva bʰaviṣyasi /
Halfverse: c    
dʰanūṃṣy etāni māṃ bʰais tvaṃ   śarīraṃ nātra vidyate
   
dʰanūṃṣy etāni māṃ bʰais tvaṃ   śarīraṃ na_atra vidyate /12/

Verse: 13 
Halfverse: a    
dāyādaṃ matsyarājasya   kule jātaṃ manasvinam
   
dāyādaṃ matsya-rājasya   kule jātaṃ manasvinam /
Halfverse: c    
katʰaṃ tvā ninditaṃ karma   kārayeyaṃ nr̥pātmaja
   
katʰaṃ tvā ninditaṃ karma   kārayeyaṃ nr̥pa_ātmaja /13/

Verse: 14 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evam uktaḥ sa pārtʰena   ratʰāt praskandya kuṇḍalī
   
evam uktaḥ sa pārtʰena   ratʰāt praskandya kuṇḍalī /
Halfverse: c    
āruroha śamī vr̥kṣaṃ   vairāṭir avaśas tadā
   
āruroha śamī vr̥kṣaṃ   vairāṭir avaśas tadā /14/

Verse: 15 
Halfverse: a    
tam anvaśāsac cʰatrugʰno   ratʰe tiṣṭʰan dʰanaṃjayaḥ
   
tam anvaśāsat śatrugʰno   ratʰe tiṣṭʰan dʰanaṃjayaḥ /
Halfverse: c    
pariveṣṭanam eteṣāṃ   kṣipraṃ caiva vyapānuda
   
pariveṣṭanam eteṣāṃ   kṣipraṃ caiva vyapānuda /15/

Verse: 16 
Halfverse: a    
tatʰā saṃnahanāny eṣāṃ   parimucya samantataḥ
   
tatʰā saṃnahanāny eṣāṃ   parimucya samantataḥ /
Halfverse: c    
apaśyad gāṇḍivaṃ tatra   caturbʰir aparaiḥ saha
   
apaśyat gāṇḍivaṃ tatra   caturbʰir aparaiḥ saha /16/

Verse: 17 
Halfverse: a    
teṣāṃ vimucyamānānāṃ   dʰanur ām arkavarcasām
   
teṣāṃ vimucyamānānāṃ   dʰanus ām arka-varcasām /
Halfverse: c    
viniśreruḥ prabʰā divyā   grahāṇām udayeṣv iva
   
viniśreruḥ prabʰā divyā   grahāṇām udayeṣv iva /17/

Verse: 18 
Halfverse: a    
sa teṣāṃ rūpam ālokya   bʰoginām iva jr̥mbʰatām
   
sa teṣāṃ rūpam ālokya   bʰoginām iva jr̥mbʰatām /
Halfverse: c    
hr̥ṣṭaromā bʰayodvignaḥ   kṣaṇena samapadyata
   
hr̥ṣṭa-romā bʰaya_udvignaḥ   kṣaṇena samapadyata /18/

Verse: 19 
Halfverse: a    
saṃspr̥śya tāni cāpāni   bʰānumanti br̥hanti ca
   
saṃspr̥śya tāni cāpāni   bʰānumanti br̥hanti ca /
Halfverse: c    
vairāṭir arjunaṃ rājann   idaṃ vacanam abravīt
   
vairāṭir arjunaṃ rājann   idaṃ vacanam abravīt /19/

Verse: 20 
{Uttara uvāca}
Halfverse: a    
bindavo jātarūpasya   śataṃ yasmin nipātitāḥ
   
bindavo jāta-rūpasya   śataṃ yasmin nipātitāḥ /
Halfverse: c    
sahasrakoṭi sauvarṇāḥ   kasyaitad dʰanuruttamam
   
sahasra-koṭi sauvarṇāḥ   kasya_etat dʰanus-uttamam /20/ 20

Verse: 21 
Halfverse: a    
vāraṇā yasya sauvarṇāḥ   pr̥ṣṭʰe bʰāsanti daṃśitāḥ
   
vāraṇā yasya sauvarṇāḥ   pr̥ṣṭʰe bʰāsanti daṃśitāḥ /
Halfverse: c    
supārśvaṃ sugrahaṃ caiva   kasyaitad dʰanuruttamam {!}
   
su-pārśvaṃ su-grahaṃ caiva   kasya_etat dʰanus-uttamam /21/ {!}

Verse: 22 
Halfverse: a    
tapanīyasya śuddʰasya   ṣaṣṭir yasyendragopakāḥ
   
tapanīyasya śuddʰasya   ṣaṣṭir yasya_indragopakāḥ /
Halfverse: c    
pr̥ṣṭʰe vibʰaktāḥ śobʰante   kasyaitad bʰanur uttamam
   
pr̥ṣṭʰe vibʰaktāḥ śobʰante   kasya_etat bʰanus uttamam /22/

Verse: 23 
Halfverse: a    
sūryā yatra ca sauvarṇās   trayo bʰāsanti daṃśitāḥ
   
sūryā yatra ca sauvarṇās   trayo bʰāsanti daṃśitāḥ /
Halfverse: c    
tejasā prajvalanto hi   kasyaitad dʰanuruttamam
   
tejasā prajvalanto hi   kasya_etat dʰanus-uttamam /23/

Verse: 24 
Halfverse: a    
śālabʰā yatra sauvarṇās   tapanīyavicitritāḥ
   
śālabʰā yatra sauvarṇās   tapanīya-vicitritāḥ /
Halfverse: c    
suvarṇamaṇicitraṃ ca   kasyaitad dʰanuruttamam
   
suvarṇa-maṇi-citraṃ ca   kasya_etat dʰanus-uttamam /24/

Verse: 25 
Halfverse: a    
ime ca kasya nārācāḥ   sahasrā lomavāhinaḥ
   
ime ca kasya nārācāḥ   sahasrā loma-vāhinaḥ /
Halfverse: c    
samantāt kaladʰautāgrā   upāsaṃge hiraṇmaye {!}
   
samantāt kala-dʰauta_agrā upāsaṃge hiraṇmaye /25/ ՙ {!}

Verse: 26 
Halfverse: a    
vipāṭʰāḥ pr̥tʰavaḥ kasya   gārdʰra patrāḥ śilāśitāḥ
   
vipāṭʰāḥ pr̥tʰavaḥ kasya   gārdʰra patrāḥ śilā-śitāḥ /
Halfverse: c    
hāridra varṇāḥ sunamāḥ   pītāḥ sarvāyasāḥ śarāḥ
   
hāridra varṇāḥ sunamāḥ   pītāḥ sarva_āyasāḥ śarāḥ /26/

Verse: 27 
Halfverse: a    
kasyāyam asitāvāpaḥ   pañca śārdūlalakṣaṇaḥ
   
kasya_ayam asita_āvāpaḥ   pañca śārdūla-lakṣaṇaḥ /
Halfverse: c    
varāhakarṇa vyāmiśraḥ   śarān dʰārayate daśa
   
varāha-karṇa vyāmiśraḥ   śarān dʰārayate daśa /27/

Verse: 28 
Halfverse: a    
kasyeme pr̥tʰavo dīrgʰāḥ   sarvapāraśavāḥ śarāḥ
   
kasya_ime pr̥tʰavo dīrgʰāḥ   sarva-pāraśavāḥ śarāḥ /
Halfverse: c    
śatānisapta tiṣṭʰanti   nārācā rudʰirāśanāḥ
   
śatānisapta tiṣṭʰanti   nārācā rudʰira_aśanāḥ /28/

Verse: 29 
Halfverse: a    
kasyeme śukapatrābʰaiḥ   pūrvair ardʰaiḥ suvāsasaḥ
   
kasya_ime śuka-patra_ābʰaiḥ   pūrvair ardʰaiḥ su-vāsasaḥ /
Halfverse: c    
uttarair āyasaiḥ pītair   hemapuṅkʰaiḥ śilāśitaiḥ
   
uttarair āyasaiḥ pītair   hema-puṅkʰaiḥ śilā-śitaiḥ /29/

Verse: 30 
Halfverse: a    
kasyāyaṃ sāyako dīrgʰaḥ   śilī pr̥ṣṭʰaḥ śilīmukʰaḥ
   
kasya_ayaṃ sāyako dīrgʰaḥ   śilī pr̥ṣṭʰaḥ śilī-mukʰaḥ /
Halfverse: c    
vaiyāgʰrakośe nihito   hemacitratsarur mahān
   
vaiyāgʰra-kośe nihito   hema-citra-tsarur mahān /30/ 30

Verse: 31 
Halfverse: a    
supʰalaś citrakośaś ca   kiṅkiṇī sāyako mahān
   
su-pʰalaś citra-kośaś ca   kiṅkiṇī sāyakas mahān /
Halfverse: c    
kasya hematsarur divyaḥ   kʰaḍgaḥ paramanirvraṇaḥ
   
kasya hema-tsarur divyaḥ   kʰaḍgaḥ parama-nirvraṇaḥ /31/

Verse: 32 
Halfverse: a    
kasyāyaṃ vimalaḥ kʰaḍgo   gavye kośe samarpitaḥ
   
kasya_ayaṃ vimalaḥ kʰaḍgo   gavye kośe samarpitaḥ /
Halfverse: c    
hematsarur anādʰr̥ṣyo   naiṣadʰyo bʰārasādʰanaḥ
   
hema-tsarur anādʰr̥ṣyas   naiṣadʰyo bʰāra-sādʰanaḥ /32/

Verse: 33 
Halfverse: a    
kasya pāñca nakʰe kośe   sāyako hemavigrahaḥ
   
kasya pāñca nakʰe kośe   sāyako hema-vigrahaḥ /
Halfverse: c    
pramāṇa rūpasaṃpannaḥ   pīta ākāśasaṃnibʰaḥ
   
pramāṇa rūpa-saṃpannaḥ   pīta\ ākāśa-saṃnibʰaḥ /33/ ՙ

Verse: 34 
Halfverse: a    
kasya hemamaye kośe   sutapte pāvakaprabʰe
   
kasya hema-maye kośe   su-tapte pāvaka-prabʰe /
Halfverse: c    
nistriṃśo 'yaṃ guruḥ pītaḥ   saikyaḥ paramanirvraṇaḥ
   
nistriṃśo_ayaṃ guruḥ pītaḥ   saikyaḥ parama-nirvraṇaḥ /34/

Verse: 35 
Halfverse: a    
nirdiśasva yatʰātattvaṃ   mayā pr̥ṣṭā br̥hannaḍe {!}
   
nirdiśasva yatʰā-tattvaṃ   mayā pr̥ṣṭā br̥hannaḍe / {!}
Halfverse: c    
vismayo me paro jāto   dr̥ṣṭvā sarvam idaṃ mahat
   
vismayas me paro jāto   dr̥ṣṭvā sarvam idaṃ mahat /35/

Verse: 36 
{Br̥hannaḍovāca}
Halfverse: a    
yan māṃ pūrvam ihāpr̥ccʰaḥ   satru senā nibarhaṇam
   
yan māṃ pūrvam iha_āpr̥ccʰaḥ   satru senā nibarhaṇam /
Halfverse: c    
gāṇḍīvam etat pārtʰasya   lokeṣu viditaṃ dʰanuḥ
   
gāṇḍīvam etat pārtʰasya   lokeṣu viditaṃ dʰanuḥ /36/

Verse: 37 
Halfverse: a    
sarvāyudʰamahāmātraṃ   śātakumbʰapariṣkr̥tam
   
sarva_āyudʰa-mahā-mātraṃ   śātakumbʰa-pariṣkr̥tam /
Halfverse: c    
etat tad arjunasyāsīd   gāṇḍīvaṃ paramāyudʰam
   
etat tad arjunasya_āsīt   gāṇḍīvaṃ parama_āyudʰam /37/

Verse: 38 
Halfverse: a    
yat tac cʰatasahasreṇa   saṃmitaṃ rāṣṭravardʰanam
   
yat tat śata-sahasreṇa   saṃmitaṃ rāṣṭra-vardʰanam /
Halfverse: c    
yena devān manuṣyāṃś ca   pārtʰo viṣahate mr̥dʰe
   
yena devān manuṣyāṃś ca   pārtʰas viṣahate mr̥dʰe /38/

Verse: 39 
Halfverse: a    
devadānavagandʰarvaiḥ   pūjitaṃ śāśvatīḥ samāḥ
   
deva-dānava-gandʰarvaiḥ   pūjitaṃ śāśvatīḥ samāḥ /
Halfverse: c    
etad varṣasahasraṃ tu   brahmā pūrvam adʰārayat
   
etat varṣa-sahasraṃ tu   brahmā pūrvam adʰārayat /39/

Verse: 40 
Halfverse: a    
tato 'nantaram evātʰa   prajāpatir adʰārayat
   
tato_anantaram eva_atʰa   prajāpatir adʰārayat /
Halfverse: c    
trīṇi pañcaśataṃ caiva   śakro 'śīti ca pañca ca {!}
   
trīṇi pañca-śataṃ caiva   śakro_aśīti ca pañca ca /40/ 40 {!}

Verse: 41 
Halfverse: a    
somaḥ pañcaśataṃ rājā   tatʰaiva varuṇaḥ śatam
   
somaḥ pañca-śataṃ rājā   tatʰaiva varuṇaḥ śatam /
Halfverse: c    
pārtʰaḥ pañca ca ṣaṣṭiṃ ca   varṣāṇi śvetavāhanaḥ
   
pārtʰaḥ pañca ca ṣaṣṭiṃ ca   varṣāṇi śveta-vāhanaḥ /41/

Verse: 42 
Halfverse: a    
mahāvīryaṃ mahad divyam   etat tad dʰanuruttamam
   
mahā-vīryaṃ mahat divyam   etat tad dʰanus-uttamam /
Halfverse: c    
pūjitaṃ suramartyeṣu   bibʰarti paramaṃ vapuḥ
   
pūjitaṃ sura-martyeṣu   bibʰarti paramaṃ vapuḥ /42/

Verse: 43 
Halfverse: a    
supārśvaṃ bʰīmasenasya   jātarūpagrahaṃ dʰanuḥ
   
su-pārśvaṃ bʰīmasenasya   jāta-rūpa-grahaṃ dʰanuḥ /
Halfverse: c    
yena pārtʰo 'jayat kr̥tsnāṃ   diśaṃ prācīṃ paraṃtapaḥ
   
yena pārtʰo_ajayat kr̥tsnāṃ   diśaṃ prācīṃ paraṃtapaḥ /43/

Verse: 44 
Halfverse: a    
indragopaka citraṃ ca   yad etac cāru vigraham
   
indragopaka citraṃ ca   yad etat cāru vigraham /
Halfverse: c    
rājño yudʰiṣṭʰirasyaitad   vairāte dʰanuruttamam
   
rājño yudʰiṣṭʰirasya_etad   vairāte dʰanus-uttamam /44/

Verse: 45 
Halfverse: a    
sūryā yasmiṃs tu sauvarṇāḥ   prabʰāsante prabʰāsinaḥ
   
sūryā yasmiṃs tu sauvarṇāḥ   prabʰāsante prabʰāsinaḥ /
Halfverse: c    
tejasā prajvalanto vai   nakulasyaitad āyudʰam
   
tejasā prajvalantas vai   nakulasya_etad āyudʰam /45/

Verse: 46 
Halfverse: a    
śalabʰā yatra sauvarṇās   tapanīyavicitritāḥ
   
śalabʰā yatra sauvarṇās   tapanīya-vicitritāḥ /
Halfverse: c    
etan mādrī sutasyāpi   sahadevasya kārmukam
   
etan mādrī sutasya_api   sahadevasya kārmukam /46/

Verse: 47 
Halfverse: a    
ye tv ime kṣura saṃkāśāḥ   sahasrā lomavāhinaḥ
   
ye tv ime kṣura saṃkāśāḥ   sahasrā loma-vāhinaḥ /
Halfverse: c    
etārjunasya vairāte   śarāḥ sarpaviṣopamāḥ
   
eta_arjunasya vairāte   śarāḥ sarpa-viṣa_upamāḥ /47/

Verse: 48 
Halfverse: a    
ete jvalantaḥ saṃgrāme   tejasā śīgʰragāminaḥ
   
ete jvalantaḥ saṃgrāme   tejasā śīgʰra-gāminaḥ /
Halfverse: c    
bʰavanti vīrasyākṣayyā   vyūhataḥ samare ripūn
   
bʰavanti vīrasya_akṣayyā   vyūhataḥ samare ripūn /48/

Verse: 49 
Halfverse: a    
ye ceme pr̥tʰavo dīrgʰāś   candra bimbārdʰa darśanāḥ
   
ye ca_ime pr̥tʰavo dīrgʰāś   candra bimba_ardʰa darśanāḥ / ՙ
Halfverse: c    
ete bʰīmasya niśitā   ripukṣayakarāḥ śarāḥ
   
ete bʰīmasya niśitā   ripu-kṣaya-karāḥ śarāḥ /49/

Verse: 50 
Halfverse: a    
hāridra varṇā ye tv ete   hemapuṅkʰāḥ śilāśitāḥ
   
hāridra varṇā ye tv ete   hema-puṅkʰāḥ śilā-śitāḥ /
Halfverse: c    
nakulasya kalāpo 'yaṃ   pañca śārdūlalakṣaṇaḥ
   
nakulasya kalāpo_ayaṃ   pañca śārdūla-lakṣaṇaḥ /50/ 50

Verse: 51 
Halfverse: a    
yenāsau vyajayat kr̥tsnāṃ   pratīcīṃ diśam āhave {!}
   
yena_asau vyajayat kr̥tsnāṃ   pratīcīṃ diśam āhave / {!}
Halfverse: c    
kalāpo hy eṣa tasyāsīn   mādrīputrasya dʰīmataḥ
   
kalāpo hy eṣa tasya_āsīn   mādrī-putrasya dʰīmataḥ /51/

Verse: 52 
Halfverse: a    
ye tv ime bʰāskarākārāḥ   sarvapāraśavāḥ śarāḥ
   
ye tv ime bʰāskara_ākārāḥ   sarva-pāraśavāḥ śarāḥ /
Halfverse: c    
ete citrāḥ kriyopetāḥ   sahadevasya dʰīmataḥ
   
ete citrāḥ kriyā_upetāḥ   sahadevasya dʰīmataḥ /52/

Verse: 53 
Halfverse: a    
ye tv ime niśitāḥ pītāḥ   pr̥tʰavo dīrgʰavāsasaḥ
   
ye tv ime niśitāḥ pītāḥ   pr̥tʰavo dīrgʰa-vāsasaḥ /
Halfverse: c    
hemapuṅkʰās triparvāṇo   rājña ete mahāśarāḥ
   
hema-puṅkʰās tri-parvāṇo   rājña\ ete mahā-śarāḥ /53/ ՙ

Verse: 54 
Halfverse: a    
yas tvāyaṃ sāyako dīrgʰaḥ   śilī pr̥ṣṭaḥ śilīmukʰaḥ
   
yas tva_ayaṃ sāyako dīrgʰaḥ   śilī pr̥ṣṭaḥ śilī-mukʰaḥ /
Halfverse: c    
arjunasyaiṣa saṃgrāme   gurubʰārasaho dr̥ḍʰaḥ
   
arjunasya_eṣa saṃgrāme   guru-bʰāra-saho dr̥ḍʰaḥ /54/

Verse: 55 
Halfverse: a    
vaiyāgʰrakośas tu mahān   bʰīmasenasya sāyakaḥ
   
vaiyāgʰra-kośas tu mahān   bʰīmasenasya sāyakaḥ /
Halfverse: c    
gurubʰārasaho vidyaḥ   śātravāṇāṃ bʰayaṃkaraḥ
   
guru-bʰāra-sahas vidyaḥ   śātravāṇāṃ bʰayaṃ-karaḥ /55/

Verse: 56 
Halfverse: a    
supʰalaś citrakośaś ca   hematsarur anuttamaḥ
   
supʰalaś citra-kośaś ca   hema-tsarur anuttamaḥ /
Halfverse: c    
nistriṃśaḥ kauravasyaiṣa   dʰarmarājasya dʰīmataḥ
   
nistriṃśaḥ kauravasya_eṣa   dʰarma-rājasya dʰīmataḥ /56/

Verse: 57 
Halfverse: a    
yas tu pāñca nakʰe kośe   nihitaś citrasevane
   
yas tu pāñca nakʰe kośe   nihitaś citra-sevane /
Halfverse: c    
nalukasyaiṣa nistriṃśo   gurubʰārasaho dr̥ḍʰaḥ
   
nalukasya_eṣa nistriṃśo   guru-bʰāra-saho dr̥ḍʰaḥ /57/ ՙ

Verse: 58 
Halfverse: a    
yas tv ayaṃ vimalaḥ kʰaḍgo   gavye kośe samarpitaḥ
   
yas tv ayaṃ vimalaḥ kʰaḍgo   gavye kośe samarpitaḥ /
Halfverse: c    
sahadevasya viddʰy enaṃ   sarvabʰāra sahaṃ dr̥ḍʰam
   
sahadevasya viddʰy enaṃ   sarva-bʰāra sahaṃ dr̥ḍʰam /58/ (E)58



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.